महाभारतः
mahābhārataḥ
-
book-12, chapter-173
युधिष्ठिर उवाच ।
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥१॥
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥१॥
1. yudhiṣṭhira uvāca ,
bāndhavāḥ karma vittaṁ vā prajñā veha pitāmaha ,
narasya kā pratiṣṭhā syādetatpṛṣṭo vadasva me.
bāndhavāḥ karma vittaṁ vā prajñā veha pitāmaha ,
narasya kā pratiṣṭhā syādetatpṛṣṭo vadasva me.
1.
yudhiṣṭhira uvāca bāndhavāḥ karma vittam vā prajñā vā iha
pitāmaha narasya kā pratiṣṭhā syāt etat pṛṣṭaḥ vadasva me
pitāmaha narasya kā pratiṣṭhā syāt etat pṛṣṭaḥ vadasva me
1.
yudhiṣṭhira uvāca pitāmaha iha narasya bāndhavāḥ karma
vittam vā prajñā kā pratiṣṭhā syāt etat pṛṣṭaḥ me vadasva
vittam vā prajñā kā pratiṣṭhā syāt etat pṛṣṭaḥ me vadasva
1.
Yudhishthira said: O Grandfather, what constitutes a man's standing (pratiṣṭhā) in this world - his relatives, his actions (karma), his wealth, or his wisdom (prajñā)? Please tell me this, as I ask you.
भीष्म उवाच ।
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥२॥
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा नैःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥२॥
2. bhīṣma uvāca ,
prajñā pratiṣṭhā bhūtānāṁ prajñā lābhaḥ paro mataḥ ,
prajñā naiḥśreyasī loke prajñā svargo mataḥ satām.
prajñā pratiṣṭhā bhūtānāṁ prajñā lābhaḥ paro mataḥ ,
prajñā naiḥśreyasī loke prajñā svargo mataḥ satām.
2.
bhīṣma uvāca prajñā pratiṣṭhā bhūtānām prajñā lābhaḥ paraḥ
mataḥ prajñā naiḥśreyasī loke prajñā svargaḥ mataḥ satām
mataḥ prajñā naiḥśreyasī loke prajñā svargaḥ mataḥ satām
2.
bhīṣma uvāca prajñā bhūtānām pratiṣṭhā prajñā paraḥ lābhaḥ
mataḥ prajñā loke naiḥśreyasī prajñā satām svargaḥ mataḥ
mataḥ prajñā loke naiḥśreyasī prajñā satām svargaḥ mataḥ
2.
Bhishma said: Wisdom (prajñā) is the foundation of all beings. Wisdom is considered the supreme gain. Wisdom leads to the highest good in the world, and for the virtuous, wisdom is deemed heaven.
प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये ।
प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥३॥
प्रह्रादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥३॥
3. prajñayā prāpitārtho hi baliraiśvaryasaṁkṣaye ,
prahrādo namucirmaṅkistasyāḥ kiṁ vidyate param.
prahrādo namucirmaṅkistasyāḥ kiṁ vidyate param.
3.
prajñayā prāpitārthaḥ hi baliḥ aiśvarya-saṃkṣaye
prahrādaḥ namuciḥ maṅkiḥ tasyāḥ kim vidyate param
prahrādaḥ namuciḥ maṅkiḥ tasyāḥ kim vidyate param
3.
prajñayā prāpitārthaḥ hi baliḥ aiśvarya-saṃkṣaye
prahrādaḥ namuciḥ maṅkiḥ tasyāḥ kim vidyate param
prahrādaḥ namuciḥ maṅkiḥ tasyāḥ kim vidyate param
3.
Indeed, Bali, even when his prosperity was diminished, attained his objectives through wisdom (prajñā). Prahlada, Namuchi, and Maṅki - what could possibly be superior to that wisdom?
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥४॥
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥४॥
4. atrāpyudāharantīmamitihāsaṁ purātanam ,
indrakāśyapasaṁvādaṁ tannibodha yudhiṣṭhira.
indrakāśyapasaṁvādaṁ tannibodha yudhiṣṭhira.
4.
atra api udāharanti imam itihāsam purātanam
indra-kāśyapa-saṃvādam tat nibodha yudhiṣṭhira
indra-kāśyapa-saṃvādam tat nibodha yudhiṣṭhira
4.
atra api imam purātanam indra-kāśyapa-saṃvādam
itihāsam udāharanti yudhiṣṭhira tat nibodha
itihāsam udāharanti yudhiṣṭhira tat nibodha
4.
Regarding this, they also recount this ancient narrative (itihāsa) - the dialogue between Indra and Kashyapa. O Yudhishthira, learn that.
वैश्यः कश्चिदृषिं तात काश्यपं संशितव्रतम् ।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥५॥
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥५॥
5. vaiśyaḥ kaścidṛṣiṁ tāta kāśyapaṁ saṁśitavratam ,
rathena pātayāmāsa śrīmāndṛptastapasvinam.
rathena pātayāmāsa śrīmāndṛptastapasvinam.
5.
vaiśyaḥ kaścit ṛṣim tāta kāśyapam saṃśitavratam
rathena pātayāmāsa śrīmān dṛptaḥ tapasvinam
rathena pātayāmāsa śrīmān dṛptaḥ tapasvinam
5.
tāta kaścit śrīmān dṛptaḥ vaiśyaḥ rathena
saṃśitavratam tapasvinam kāśyapam ṛṣim pātayāmāsa
saṃśitavratam tapasvinam kāśyapam ṛṣim pātayāmāsa
5.
O dear one, a certain wealthy and arrogant merchant, using his chariot, knocked down the ascetic sage Kaśyapa, who was firm in his vows.
आर्तः स पतितः क्रुद्धस्त्यक्त्वात्मानमथाब्रवीत् ।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥६॥
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥६॥
6. ārtaḥ sa patitaḥ kruddhastyaktvātmānamathābravīt ,
mariṣyāmyadhanasyeha jīvitārtho na vidyate.
mariṣyāmyadhanasyeha jīvitārtho na vidyate.
6.
ārtaḥ sa patitaḥ kruddhaḥ tyaktvā ātmanam atha
abravīt mariṣyāmi adhanasya iha jīvitārthaḥ na vidyate
abravīt mariṣyāmi adhanasya iha jīvitārthaḥ na vidyate
6.
ārtaḥ patitaḥ kruddhaḥ sa ātmanam tyaktvā atha
abravīt mariṣyāmi iha adhanasya jīvitārthaḥ na vidyate
abravīt mariṣyāmi iha adhanasya jīvitārthaḥ na vidyate
6.
Distressed, fallen, and enraged, he then spoke, abandoning (ātman) his will to live: "I will die. For one without wealth, there is no purpose in life here."
तथा मुमूर्षुमासीनमकूजन्तमचेतसम् ।
इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ॥७॥
इन्द्रः सृगालरूपेण बभाषे क्रुद्धमानसम् ॥७॥
7. tathā mumūrṣumāsīnamakūjantamacetasam ,
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam.
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam.
7.
tathā mumūrṣum āsīnam akūjantam acetasam
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam
indraḥ sṛgālarūpeṇa babhāṣe kruddhamānasam
7.
tathā indraḥ sṛgālarūpeṇa mumūrṣum āsīnam
akūjantam acetasam kruddhamānasam babhāṣe
akūjantam acetasam kruddhamānasam babhāṣe
7.
Thus, to the one who was sitting, desiring to die, silent, and unconscious, Indra, in the form of a jackal, spoke to his enraged mind.
मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥८॥
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥८॥
8. manuṣyayonimicchanti sarvabhūtāni sarvaśaḥ ,
manuṣyatve ca vipratvaṁ sarva evābhinandati.
manuṣyatve ca vipratvaṁ sarva evābhinandati.
8.
manuṣyayonim icchanti sarvabhūtāni sarvaśaḥ
manuṣyatve ca vipratvam sarve eva abhinandati
manuṣyatve ca vipratvam sarve eva abhinandati
8.
sarvabhūtāni sarvaśaḥ manuṣyayonim icchanti
ca manuṣyatve sarve eva vipratvam abhinandati
ca manuṣyatve sarve eva vipratvam abhinandati
8.
All creatures everywhere desire human birth. And once in human existence, everyone indeed welcomes the state of being a Brahmin.
मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।
सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ॥९॥
सुदुर्लभमवाप्यैतददोषान्मर्तुमिच्छसि ॥९॥
9. manuṣyo brāhmaṇaścāsi śrotriyaścāsi kāśyapa ,
sudurlabhamavāpyaitadadoṣānmartumicchasi.
sudurlabhamavāpyaitadadoṣānmartumicchasi.
9.
manuṣyaḥ brāhmaṇaḥ ca asi śrotriyaḥ ca asi kāśyapa
sudurlabham avāpya etat adoṣāt martum icchasi
sudurlabham avāpya etat adoṣāt martum icchasi
9.
kāśyapa tvam manuṣyaḥ ca brāhmaṇaḥ ca śrotriyaḥ
asi etat sudurlabham avāpya adoṣāt martum icchasi
asi etat sudurlabham avāpya adoṣāt martum icchasi
9.
O Kaśyapa, you are a human being, a Brahmin, and a Vedic scholar. Having attained this state, which is extremely rare, you wish to die without any compelling reason.
सर्वे लाभाः साभिमाना इति सत्या बत श्रुतिः ।
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥१०॥
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥१०॥
10. sarve lābhāḥ sābhimānā iti satyā bata śrutiḥ ,
saṁtoṣaṇīyarūpo'si lobhādyadabhimanyase.
saṁtoṣaṇīyarūpo'si lobhādyadabhimanyase.
10.
sarve lābhāḥ sābhimānāḥ iti satyā bata śrutiḥ
saṃtoṣaṇīyarūpaḥ asi lobhāt yat abhimanyase
saṃtoṣaṇīyarūpaḥ asi lobhāt yat abhimanyase
10.
bata iti śrutiḥ satyā sarve lābhāḥ sābhimānāḥ
tvam saṃtoṣaṇīyarūpaḥ asi yat lobhāt abhimanyase
tvam saṃtoṣaṇīyarūpaḥ asi yat lobhāt abhimanyase
10.
Indeed, the saying 'all acquisitions come with a sense of pride (abhimāna)' is true. You are by nature one who should be contented, yet due to greed, you continue to harbor such self-importance.
अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ॥११॥
पाणिमद्भ्यः स्पृहास्माकं यथा तव धनस्य वै ॥११॥
11. aho siddhārthatā teṣāṁ yeṣāṁ santīha pāṇayaḥ ,
pāṇimadbhyaḥ spṛhāsmākaṁ yathā tava dhanasya vai.
pāṇimadbhyaḥ spṛhāsmākaṁ yathā tava dhanasya vai.
11.
aho siddhārthatā teṣām yeṣām santi iha pāṇayaḥ
pāṇimadbhyaḥ spṛhā asmākam yathā tava dhanasya vai
pāṇimadbhyaḥ spṛhā asmākam yathā tava dhanasya vai
11.
aho iha yeṣām pāṇayaḥ santi teṣām siddhārthatā asti asmākam
pāṇimadbhyaḥ spṛhā asti yathā vai tava dhanasya spṛhā
pāṇimadbhyaḥ spṛhā asti yathā vai tava dhanasya spṛhā
11.
Oh, the complete fulfillment of purpose for those who possess hands in this world! Our longing is for those with hands, just as your longing, indeed, is for wealth.
न पाणिलाभादधिको लाभः कश्चन विद्यते ।
अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ॥१२॥
अपाणित्वाद्वयं ब्रह्मन्कण्टकान्नोद्धरामहे ॥१२॥
12. na pāṇilābhādadhiko lābhaḥ kaścana vidyate ,
apāṇitvādvayaṁ brahmankaṇṭakānnoddharāmahe.
apāṇitvādvayaṁ brahmankaṇṭakānnoddharāmahe.
12.
na pāṇilābhāt adhikaḥ lābhaḥ kaścana vidyate
apāṇitvāt vayam brahman kaṇṭakān na uddharāmahe
apāṇitvāt vayam brahman kaṇṭakān na uddharāmahe
12.
kaścana lābhaḥ pāṇilābhāt adhikaḥ na vidyate
brahman vayam apāṇitvāt kaṇṭakān na uddharāmahe
brahman vayam apāṇitvāt kaṇṭakān na uddharāmahe
12.
No gain exists that is greater than the acquisition of hands. O Brahmin, due to our lack of hands, we are unable to extract thorns.
अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च ॥१३॥
उद्धरन्ति कृमीनङ्गाद्दशमानान्कषन्ति च ॥१३॥
13. atha yeṣāṁ punaḥ pāṇī devadattau daśāṅgulī ,
uddharanti kṛmīnaṅgāddaśamānānkaṣanti ca.
uddharanti kṛmīnaṅgāddaśamānānkaṣanti ca.
13.
atha yeṣām punaḥ pāṇī devadattau daśāṅgulī
uddharanti kṛmīn aṅgāt daśamānān kaṣanti ca
uddharanti kṛmīn aṅgāt daśamānān kaṣanti ca
13.
atha punaḥ yeṣām devadattau daśāṅgulī pāṇī
aṅgāt kṛmīn daśamānān uddharanti ca kaṣanti
aṅgāt kṛmīn daśamānān uddharanti ca kaṣanti
13.
Now, for those whose hands, divinely endowed with ten fingers, they remove worms from their bodies and scratch those that bite.
हिमवर्षातपानां च परित्राणानि कुर्वते ।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥१४॥
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥१४॥
14. himavarṣātapānāṁ ca paritrāṇāni kurvate ,
celamannaṁ sukhaṁ śayyāṁ nivātaṁ copabhuñjate.
celamannaṁ sukhaṁ śayyāṁ nivātaṁ copabhuñjate.
14.
himavarṣātāpānām ca paritrāṇāni kurvate celam
annam sukham śayyām nivātam ca upabhuñjate
annam sukham śayyām nivātam ca upabhuñjate
14.
ca himavarṣātāpānām paritrāṇāni kurvate ca
celam annam sukham śayyām nivātam upabhuñjate
celam annam sukham śayyām nivātam upabhuñjate
14.
And they provide protections from snow, rain, and heat. They enjoy clothing, food, comfortable beds, and sheltered places.
अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥१५॥
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥१५॥
15. adhiṣṭhāya ca gāṁ loke bhuñjate vāhayanti ca ,
upāyairbahubhiścaiva vaśyānātmani kurvate.
upāyairbahubhiścaiva vaśyānātmani kurvate.
15.
adhiṣṭhāya ca gām loke bhuñjate vāhayanti ca
upāyaiḥ bahubhiḥ ca eva vaśyān ātmani kurvate
upāyaiḥ bahubhiḥ ca eva vaśyān ātmani kurvate
15.
ca loke gām adhiṣṭhāya bhuñjate ca vāhayanti
ca eva bahubhiḥ upāyaiḥ ātmani vaśyān kurvate
ca eva bahubhiḥ upāyaiḥ ātmani vaśyān kurvate
15.
And having established themselves on earth in this world, they enjoy (its resources) and make others bear burdens. Moreover, by many means, they render others obedient to their own selves (ātman).
ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥१६॥
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥१६॥
16. ye khalvajihvāḥ kṛpaṇā alpaprāṇā apāṇayaḥ ,
sahante tāni duḥkhāni diṣṭyā tvaṁ na tathā mune.
sahante tāni duḥkhāni diṣṭyā tvaṁ na tathā mune.
16.
ye khalu ajihvāḥ kṛpaṇāḥ alpaprāṇāḥ apāṇayaḥ
sahante tāni duḥkhāni diṣṭyā tvam na tathā mune
sahante tāni duḥkhāni diṣṭyā tvam na tathā mune
16.
khalu ye ajihvāḥ kṛpaṇāḥ alpaprāṇāḥ apāṇayaḥ tāni duḥkhāni sahante.
diṣṭyā mune tvam tathā na.
diṣṭyā mune tvam tathā na.
16.
Indeed, those who are honest, wretched, weak-spirited, and handless, they endure those sufferings. Fortunately, O sage, you are not like that.
दिष्ट्या त्वं न सृगालो वै न कृमिर्न च मूषकः ।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥१७॥
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥१७॥
17. diṣṭyā tvaṁ na sṛgālo vai na kṛmirna ca mūṣakaḥ ,
na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ.
na sarpo na ca maṇḍūko na cānyaḥ pāpayonijaḥ.
17.
diṣṭyā tvam na sṛgālaḥ vai na kṛmiḥ na ca mūṣakaḥ
na sarpaḥ na ca maṇḍūkaḥ na ca anyaḥ pāpayonijaḥ
na sarpaḥ na ca maṇḍūkaḥ na ca anyaḥ pāpayonijaḥ
17.
diṣṭyā tvam na sṛgālaḥ vai na kṛmiḥ na ca mūṣakaḥ
na sarpaḥ na ca maṇḍūkaḥ na ca anyaḥ pāpayonijaḥ
na sarpaḥ na ca maṇḍūkaḥ na ca anyaḥ pāpayonijaḥ
17.
Fortunately, you are neither a jackal, nor a worm, nor a mouse; neither a snake, nor a frog, nor any other being born from a sinful womb.
एतावतापि लाभेन तोष्टुमर्हसि काश्यप ।
किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥१८॥
किं पुनर्योऽसि सत्त्वानां सर्वेषां ब्राह्मणोत्तमः ॥१८॥
18. etāvatāpi lābhena toṣṭumarhasi kāśyapa ,
kiṁ punaryo'si sattvānāṁ sarveṣāṁ brāhmaṇottamaḥ.
kiṁ punaryo'si sattvānāṁ sarveṣāṁ brāhmaṇottamaḥ.
18.
etāvatā api lābhena toṣṭum arhasi kāśyapa kim
punaḥ yaḥ asi sattvānām sarveṣām brāhmaṇottamaḥ
punaḥ yaḥ asi sattvānām sarveṣām brāhmaṇottamaḥ
18.
kāśyapa etāvatā api lābhena toṣṭum arhasi.
kim punaḥ yaḥ tvam sarveṣām sattvānām brāhmaṇottamaḥ asi.
kim punaḥ yaḥ tvam sarveṣām sattvānām brāhmaṇottamaḥ asi.
18.
Even with just this much gain (lābha), you should be content, Kaśyapa. What more, considering that you are the excellent Brahmin (brāhmaṇa) among all beings?
इमे मां कृमयोऽदन्ति तेषामुद्धरणाय मे ।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥१९॥
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥१९॥
19. ime māṁ kṛmayo'danti teṣāmuddharaṇāya me ,
nāsti śaktirapāṇitvātpaśyāvasthāmimāṁ mama.
nāsti śaktirapāṇitvātpaśyāvasthāmimāṁ mama.
19.
ime mām kṛmayaḥ adanti teṣām uddharaṇāya me na
asti śaktiḥ apāṇitvāt paśya avasthām imām mama
asti śaktiḥ apāṇitvāt paśya avasthām imām mama
19.
ime kṛmayaḥ mām adanti.
teṣām uddharaṇāya me śaktiḥ na asti apāṇitvāt.
paśya imām mama avasthām.
teṣām uddharaṇāya me śaktiḥ na asti apāṇitvāt.
paśya imām mama avasthām.
19.
These worms are devouring me; I have no power (śakti) to remove them because I have no hands. Behold this state of mine.
अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् ।
नेतः पापीयसीं योनिं पतेयमपरामिति ॥२०॥
नेतः पापीयसीं योनिं पतेयमपरामिति ॥२०॥
20. akāryamiti caivemaṁ nātmānaṁ saṁtyajāmyaham ,
netaḥ pāpīyasīṁ yoniṁ pateyamaparāmiti.
netaḥ pāpīyasīṁ yoniṁ pateyamaparāmiti.
20.
akāryam iti ca eva imam na ātmānam saṃtyajāmi
aham na itaḥ pāpīyasīm yonim pateyam aparām iti
aham na itaḥ pāpīyasīm yonim pateyam aparām iti
20.
aham akāryam iti ca eva imam ātmānam na saṃtyajāmi.
[aham] itaḥ aparām pāpīyasīm yonim na pateyam iti.
[aham] itaḥ aparām pāpīyasīm yonim na pateyam iti.
20.
Even thinking 'this is improper (akāryam),' I do not abandon this self (ātman). [I do this so that] I may not fall into another, more sinful womb (yoni) after this one.
मध्ये वै पापयोनीनां सार्गाली यामहं गतः ।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥२१॥
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥२१॥
21. madhye vai pāpayonīnāṁ sārgālī yāmahaṁ gataḥ ,
pāpīyasyo bahutarā ito'nyāḥ pāpayonayaḥ.
pāpīyasyo bahutarā ito'nyāḥ pāpayonayaḥ.
21.
madhye vai pāpayonīnām sārgālī yām aham gataḥ
pāpīyasyaḥ bahutaraḥ itaḥ anyāḥ pāpayonayaḥ
pāpīyasyaḥ bahutaraḥ itaḥ anyāḥ pāpayonayaḥ
21.
aham vai pāpayonīnām madhye yām sārgālī gataḥ.
itaḥ anyāḥ bahutaraḥ pāpīyasyaḥ pāpayonayaḥ.
itaḥ anyāḥ bahutaraḥ pāpīyasyaḥ pāpayonayaḥ.
21.
Indeed, among those born into sinful existences (pāpayoni), Sārgālī is one into which I have entered. However, there are many other sinful existences that are far more grievous than this one.
जात्यैवैके सुखतराः सन्त्यन्ये भृशदुःखिताः ।
नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ॥२२॥
नैकान्तसुखमेवेह क्वचित्पश्यामि कस्यचित् ॥२२॥
22. jātyaivaike sukhatarāḥ santyanye bhṛśaduḥkhitāḥ ,
naikāntasukhameveha kvacitpaśyāmi kasyacit.
naikāntasukhameveha kvacitpaśyāmi kasyacit.
22.
jātyā eva eke sukhatarāḥ santi anye bhṛśaduḥkhitāḥ
na ekāntasukham eva iha kvacit paśyāmi kasyacit
na ekāntasukham eva iha kvacit paśyāmi kasyacit
22.
iha jātyā eva eke sukhatarāḥ santi,
anye bhṛśaduḥkhitāḥ.
aham kvacit kasyacit ekāntasukham eva na paśyāmi.
anye bhṛśaduḥkhitāḥ.
aham kvacit kasyacit ekāntasukham eva na paśyāmi.
22.
By birth alone, some are happier, while others are greatly distressed. I do not see absolute or singular happiness for anyone, anywhere, in this world.
मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥२३॥
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥२३॥
23. manuṣyā hyāḍhyatāṁ prāpya rājyamicchantyanantaram ,
rājyāddevatvamicchanti devatvādindratāmapi.
rājyāddevatvamicchanti devatvādindratāmapi.
23.
manuṣyāḥ hi āḍhyatām prāpya rājyam icchanti anantaram
rājyāt devatvam icchanti devatvāt indratām api
rājyāt devatvam icchanti devatvāt indratām api
23.
hi manuṣyāḥ āḍhyatām prāpya anantaram rājyam icchanti.
rājyāt devatvam icchanti,
devatvāt api indratām icchanti.
rājyāt devatvam icchanti,
devatvāt api indratām icchanti.
23.
Indeed, humans, upon attaining prosperity, then desire kingship. From kingship, they desire divinity, and from divinity, even the status of Indra.
भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥२४॥
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥२४॥
24. bhavestvaṁ yadyapi tvāḍhyo na rājā na ca daivatam ,
devatvaṁ prāpya cendratvaṁ naiva tuṣyestathā sati.
devatvaṁ prāpya cendratvaṁ naiva tuṣyestathā sati.
24.
bhaveḥ tvam yadyapi āḍhyaḥ na rājā na ca daivatam
devatvam prāpya ca indratvam na eva tuṣyeḥ tathā sati
devatvam prāpya ca indratvam na eva tuṣyeḥ tathā sati
24.
yadyapi tvam āḍhyaḥ bhaveḥ,
na rājā,
na ca daivatam.
ca devatvam indratvam prāpya,
tathā sati na eva tuṣyeḥ.
na rājā,
na ca daivatam.
ca devatvam indratvam prāpya,
tathā sati na eva tuṣyeḥ.
24.
Even if you were to become wealthy - not a king, nor a deity - and even if you attained godhood and the status of Indra, you would still not be satisfied in such a state.
न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥२५॥
संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥२५॥
25. na tṛptiḥ priyalābhe'sti tṛṣṇā nādbhiḥ praśāmyati ,
saṁprajvalati sā bhūyaḥ samidbhiriva pāvakaḥ.
saṁprajvalati sā bhūyaḥ samidbhiriva pāvakaḥ.
25.
na tṛptiḥ priyalābhe asti tṛṣṇā na adbhiḥ praśāmyati
saṃprajvalati sā bhūyaḥ samidbhiḥ iva pāvakaḥ
saṃprajvalati sā bhūyaḥ samidbhiḥ iva pāvakaḥ
25.
priyalābhe tṛptiḥ na asti.
adbhiḥ tṛṣṇā na praśāmyati.
sā samidbhiḥ pāvakaḥ iva bhūyaḥ saṃprajvalati.
adbhiḥ tṛṣṇā na praśāmyati.
sā samidbhiḥ pāvakaḥ iva bhūyaḥ saṃprajvalati.
25.
No satisfaction (tṛpti) is found in the attainment of desired objects. Craving (tṛṣṇā) is not pacified by water. Rather, it flares up again, just like a fire with fuel sticks (samidh).
अस्त्येव त्वयि शोको वै हर्षश्चास्ति तथा त्वयि ।
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥२६॥
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥२६॥
26. astyeva tvayi śoko vai harṣaścāsti tathā tvayi ,
sukhaduḥkhe tathā cobhe tatra kā paridevanā.
sukhaduḥkhe tathā cobhe tatra kā paridevanā.
26.
asti eva tvayi śokaḥ vai harṣaḥ ca asti tathā
tvayi sukhaduḥkhe tathā ca ubhe tatra kā paridevanā
tvayi sukhaduḥkhe tathā ca ubhe tatra kā paridevanā
26.
tvayi śokaḥ vai eva asti.
tathā ca tvayi harṣaḥ asti.
tathā ca ubhe sukhaduḥkhe [asti].
tatra kā paridevanā.
tathā ca tvayi harṣaḥ asti.
tathā ca ubhe sukhaduḥkhe [asti].
tatra kā paridevanā.
26.
Sorrow certainly resides within you, and joy also dwells there. Both happiness and distress are present. Therefore, what cause for lamentation is there?
परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।
मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥२७॥
मूलं रुन्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥२७॥
27. paricchidyaiva kāmānāṁ sarveṣāṁ caiva karmaṇām ,
mūlaṁ rundhīndriyagrāmaṁ śakuntāniva pañjare.
mūlaṁ rundhīndriyagrāmaṁ śakuntāniva pañjare.
27.
paricchidya eva kāmānām sarveṣām ca eva karmaṇām
mūlam rundhi indriyagrāmam śakuntān iva pañjare
mūlam rundhi indriyagrāmam śakuntān iva pañjare
27.
sarveṣām kāmānām ca eva karmaṇām paricchidya eva,
mūlam indriyagrāmam rundhi,
pañjare śakuntān iva.
mūlam indriyagrāmam rundhi,
pañjare śakuntān iva.
27.
Having completely severed all desires and indeed all actions (karma), block the root, the group of senses (indriyagrāma), like birds in a cage.
न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥२८॥
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥२८॥
28. na khalvapyarasajñasya kāmaḥ kvacana jāyate ,
saṁsparśāddarśanādvāpi śravaṇādvāpi jāyate.
saṁsparśāddarśanādvāpi śravaṇādvāpi jāyate.
28.
na khalu api arasajñasya kāmaḥ kvacana jāyate
saṃsparśāt darśanāt vā api śravaṇāt vā api jāyate
saṃsparśāt darśanāt vā api śravaṇāt vā api jāyate
28.
khalu api arasajñasya kāmaḥ kvacana na jāyate.
saṃsparśāt vā api darśanāt vā api śravaṇāt jāyate.
saṃsparśāt vā api darśanāt vā api śravaṇāt jāyate.
28.
Indeed, desire (kāma) does not arise anywhere for one who lacks the capacity for enjoyment (arasajña). Rather, it arises from touch, or from sight, or from hearing.
न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥२९॥
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥२९॥
29. na tvaṁ smarasi vāruṇyā laṭvākānāṁ ca pakṣiṇām ,
tābhyāṁ cābhyadhiko bhakṣyo na kaścidvidyate kvacit.
tābhyāṁ cābhyadhiko bhakṣyo na kaścidvidyate kvacit.
29.
na tvam smarasi vāruṇyā laṭvākānām ca pakṣiṇām tābhyām
ca abhyadhikaḥ bhakṣyaḥ na kaścit vidyate kvacit
ca abhyadhikaḥ bhakṣyaḥ na kaścit vidyate kvacit
29.
tvam vāruṇyā laṭvākānām pakṣiṇām ca na smarasi tābhyām
ca abhyadhikaḥ bhakṣyaḥ kaścit kvacit na vidyate
ca abhyadhikaḥ bhakṣyaḥ kaścit kvacit na vidyate
29.
You do not recall the liquor called Varuni, nor the quail-birds. Nowhere is there any food superior to these two.
यानि चान्यानि दूरेषु भक्ष्यभोज्यानि काश्यप ।
येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ॥३०॥
येषामभुक्तपूर्वं ते तेषामस्मृतिरेव च ॥३०॥
30. yāni cānyāni dūreṣu bhakṣyabhojyāni kāśyapa ,
yeṣāmabhuktapūrvaṁ te teṣāmasmṛtireva ca.
yeṣāmabhuktapūrvaṁ te teṣāmasmṛtireva ca.
30.
yāni ca anyāni dūreṣu bhakṣyabhojyāni kāśyapa
yeṣām abhuktapūrvam te teṣām asmṛtiḥ eva ca
yeṣām abhuktapūrvam te teṣām asmṛtiḥ eva ca
30.
kāśyapa yāni ca anyāni dūreṣu bhakṣyabhojyāni
yeṣām te abhuktapūrvam teṣām asmṛtiḥ eva ca
yeṣām te abhuktapūrvam teṣām asmṛtiḥ eva ca
30.
O Kaśyapa, whatever other foods and eatables there are in distant places, of those that you have not tasted before, there is indeed no memory.
अप्राशनमसंस्पर्शमसंदर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥३१॥
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥३१॥
31. aprāśanamasaṁsparśamasaṁdarśanameva ca ,
puruṣasyaiṣa niyamo manye śreyo na saṁśayaḥ.
puruṣasyaiṣa niyamo manye śreyo na saṁśayaḥ.
31.
aprāśanam asaṃsparśam asandarśanam eva ca
puruṣasya eṣa niyamaḥ manye śreyaḥ na saṃśayaḥ
puruṣasya eṣa niyamaḥ manye śreyaḥ na saṃśayaḥ
31.
puruṣasya eṣa niyamaḥ aprāśanam asaṃsparśam
asandarśanam eva ca śreyaḥ manye na saṃśayaḥ
asandarśanam eva ca śreyaḥ manye na saṃśayaḥ
31.
Not eating, not touching, and indeed not even looking at (such things) – this is a regulation (niyama) for a person (puruṣa). I believe it is for one's good, without a doubt.
पाणिमन्तो धनैर्युक्ता बलवन्तो न संशयः ।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥३२॥
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥३२॥
32. pāṇimanto dhanairyuktā balavanto na saṁśayaḥ ,
manuṣyā mānuṣaireva dāsatvamupapāditāḥ.
manuṣyā mānuṣaireva dāsatvamupapāditāḥ.
32.
pāṇimantaḥ dhanaiḥ yuktāḥ balavantaḥ na saṃśayaḥ
manuṣyāḥ mānuṣaiḥ eva dāsatvam upapāditāḥ
manuṣyāḥ mānuṣaiḥ eva dāsatvam upapāditāḥ
32.
na saṃśayaḥ pāṇimantaḥ dhanaiḥ yuktāḥ balavantaḥ
manuṣyāḥ mānuṣaiḥ eva dāsatvam upapāditāḥ
manuṣyāḥ mānuṣaiḥ eva dāsatvam upapāditāḥ
32.
Without a doubt, even those human beings who are capable, endowed with wealth, and strong are reduced to servitude by (other) human beings themselves.
वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥३३॥
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥३३॥
33. vadhabandhaparikleśaiḥ kliśyante ca punaḥ punaḥ ,
te khalvapi ramante ca modante ca hasanti ca.
te khalvapi ramante ca modante ca hasanti ca.
33.
vadhabandha-parikleśaiḥ kliśyante ca punaḥ punaḥ
te khalu api ramante ca modante ca hasanti ca
te khalu api ramante ca modante ca hasanti ca
33.
te khalu api vadhabandha-parikleśaiḥ punaḥ punaḥ
ca kliśyante ca ramante ca modante ca hasanti ca
ca kliśyante ca ramante ca modante ca hasanti ca
33.
They are repeatedly tormented by the troubles of slaughter and bondage. Yet, they also rejoice, delight, and laugh.
अपरे बाहुबलिनः कृतविद्या मनस्विनः ।
जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ॥३४॥
जुगुप्सितां सुकृपणां पापां वृत्तिमुपासते ॥३४॥
34. apare bāhubalinaḥ kṛtavidyā manasvinaḥ ,
jugupsitāṁ sukṛpaṇāṁ pāpāṁ vṛttimupāsate.
jugupsitāṁ sukṛpaṇāṁ pāpāṁ vṛttimupāsate.
34.
apare bāhubalinaḥ kṛtavidyāḥ manasvinaḥ
jugupsitām sukṛpaṇām pāpām vṛttim upāsate
jugupsitām sukṛpaṇām pāpām vṛttim upāsate
34.
apare bāhubalinaḥ kṛtavidyāḥ manasvinaḥ
jugupsitām sukṛpaṇām pāpām vṛttim upāsate
jugupsitām sukṛpaṇām pāpām vṛttim upāsate
34.
Others, though strong-armed, educated, and intelligent, pursue a despicable, extremely wretched, and sinful livelihood.
उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥३५॥
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥३५॥
35. utsahante ca te vṛttimanyāmapyupasevitum ,
svakarmaṇā tu niyataṁ bhavitavyaṁ tu tattathā.
svakarmaṇā tu niyataṁ bhavitavyaṁ tu tattathā.
35.
utsahante ca te vṛttim anyām api upasevitum
svakarmanā tu niyatam bhavitavyam tu tat tathā
svakarmanā tu niyatam bhavitavyam tu tat tathā
35.
te ca anyām vṛttim api upasevitum utsahante tu
svakarmanā tat tathā niyatam bhavitavyam tu
svakarmanā tat tathā niyatam bhavitavyam tu
35.
And they are eager to follow another profession. But it is certain that one's own action (karma) must necessarily be that way.
न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।
असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥३६॥
असंतुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥३६॥
36. na pulkaso na caṇḍāla ātmānaṁ tyaktumicchati ,
asaṁtuṣṭaḥ svayā yonyā māyāṁ paśyasva yādṛśīm.
asaṁtuṣṭaḥ svayā yonyā māyāṁ paśyasva yādṛśīm.
36.
na pulkasaḥ na caṇḍālaḥ ātmānam tyaktum icchati
asantuṣṭaḥ svayā yonyā māyām paśyasva yādṛśīm
asantuṣṭaḥ svayā yonyā māyām paśyasva yādṛśīm
36.
pulkasaḥ na caṇḍālaḥ na ātmānam tyaktum icchati
svayā yonyā asantuṣṭaḥ yādṛśīm māyām paśyasva
svayā yonyā asantuṣṭaḥ yādṛśīm māyām paśyasva
36.
Neither a Pulkasa nor a Chaṇḍāla wishes to abandon his self (ātman). Behold the kind of illusion (māyā) that arises from discontent with one's own birth.
दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।
सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ॥३७॥
सुसंपूर्णः स्वया योन्या लब्धलाभोऽसि काश्यप ॥३७॥
37. dṛṣṭvā kuṇīnpakṣahatānmanuṣyānāmayāvinaḥ ,
susaṁpūrṇaḥ svayā yonyā labdhalābho'si kāśyapa.
susaṁpūrṇaḥ svayā yonyā labdhalābho'si kāśyapa.
37.
dṛṣṭvā kuṇīn pakṣahatān manuṣyān āmayāvinaḥ
susaṃpūrṇaḥ svayā yonyā labdhalābhaḥ asi kāśyapa
susaṃpūrṇaḥ svayā yonyā labdhalābhaḥ asi kāśyapa
37.
kāśyapa kuṇīn pakṣahatān āmayāvinaḥ manuṣyān
dṛṣṭvā svayā yonyā susaṃpūrṇaḥ labdhalābhaḥ asi
dṛṣṭvā svayā yonyā susaṃpūrṇaḥ labdhalābhaḥ asi
37.
O Kaśyapa, having seen humans who are crippled, paralyzed, and diseased, you are perfectly complete in your own being, and thus very fortunate.
यदि ब्राह्मण देहस्ते निरातङ्को निरामयः ।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥३८॥
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥३८॥
38. yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ ,
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ.
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ.
38.
yadi brāhmaṇa dehaḥ te nirātaṅkaḥ nirāmayaḥ
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ
aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ
38.
brāhmaṇa yadi te dehaḥ nirātaṅkaḥ nirāmayaḥ
ca aṅgāni samagrāṇi ca lokeṣu na dhikkṛtaḥ
ca aṅgāni samagrāṇi ca lokeṣu na dhikkṛtaḥ
38.
O Brahmin, if your body is free from distress and illness, and your limbs are all sound, and you are not scorned by others in the world...
न केनचित्प्रवादेन सत्येनैवापहारिणा ।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥३९॥
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥३९॥
39. na kenacitpravādena satyenaivāpahāriṇā ,
dharmāyottiṣṭha viprarṣe nātmānaṁ tyaktumarhasi.
dharmāyottiṣṭha viprarṣe nātmānaṁ tyaktumarhasi.
39.
na kenacit pravādena satyena eva apahāriṇā dharmāya
uttiṣṭha viprarṣe na ātmānam tyaktum arhasi
uttiṣṭha viprarṣe na ātmānam tyaktum arhasi
39.
viprarṣe kenacit pravādena satyena eva apahāriṇā
na dharmāya uttiṣṭha ātmānam tyaktum na arhasi
na dharmāya uttiṣṭha ātmānam tyaktum na arhasi
39.
O Brahmin-sage, you must not stand (aside) by any pretext or by undermining truth (satya); rise for (natural) law (dharma)! You ought not to abandon your true self (ātman).
यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।
वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ॥४०॥
वेदोक्तस्य च धर्मस्य फलं मुख्यमवाप्स्यसि ॥४०॥
40. yadi brahmañśṛṇoṣyetacchraddadhāsi ca me vacaḥ ,
vedoktasya ca dharmasya phalaṁ mukhyamavāpsyasi.
vedoktasya ca dharmasya phalaṁ mukhyamavāpsyasi.
40.
yadi brahman śṛṇoṣi etat śraddadhāsi ca me vacaḥ
vedoktasya ca dharmasya phalam mukhyam avāpsyasi
vedoktasya ca dharmasya phalam mukhyam avāpsyasi
40.
brahman yadi etat śṛṇoṣi ca me vacaḥ śraddadhāsi
vedoktasya ca dharmasya mukhyam phalam avāpsyasi
vedoktasya ca dharmasya mukhyam phalam avāpsyasi
40.
O Brahmin, if you listen to this and have faith (śraddhā) in my words, you will attain the principal fruit of the (natural) law (dharma) as declared in the Vedas.
स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥४१॥
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥४१॥
41. svādhyāyamagnisaṁskāramapramatto'nupālaya ,
satyaṁ damaṁ ca dānaṁ ca spardhiṣṭhā mā ca kenacit.
satyaṁ damaṁ ca dānaṁ ca spardhiṣṭhā mā ca kenacit.
41.
svādhyāyam agnisaṃskāram apramattaḥ anupālaya
satyam damam ca dānam ca spardhiṣṭhā mā ca kenacit
satyam damam ca dānam ca spardhiṣṭhā mā ca kenacit
41.
apramattaḥ svādhyāyam agnisaṃskāram anupālaya
satyam damam ca dānam ca kenacit ca mā spardhiṣṭhā
satyam damam ca dānam ca kenacit ca mā spardhiṣṭhā
41.
Diligently observe self-study and fire rituals (saṃskāra). Practice truth, self-restraint, and charity (dāna), and never contend with anyone.
ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।
कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ॥४२॥
कथं ते जातु शोचेयुर्ध्यायेयुर्वाप्यशोभनम् ॥४२॥
42. ye kecana svadhyayanāḥ prāptā yajanayājanam ,
kathaṁ te jātu śoceyurdhyāyeyurvāpyaśobhanam.
kathaṁ te jātu śoceyurdhyāyeyurvāpyaśobhanam.
42.
ye kecana svadhyayanāḥ prāptāḥ yajana-yājanam
katham te jātu śoceyuḥ dhyāyeyuḥ vā api aśobhanam
katham te jātu śoceyuḥ dhyāyeyuḥ vā api aśobhanam
42.
ye kecana svadhyayanāḥ yajana-yājanam prāptāḥ te
jātu katham śoceyuḥ vā api aśobhanam dhyāyeyuḥ
jātu katham śoceyuḥ vā api aśobhanam dhyāyeyuḥ
42.
How could those who, through their own study, have attained the performance of Vedic rituals (yajña) and the causing of others to perform them, ever grieve or even contemplate anything inauspicious?
इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।
उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥४३॥
उत जाताः सुनक्षत्रे सुतीर्थाः सुमुहूर्तजाः ॥४३॥
43. icchantaste vihārāya sukhaṁ mahadavāpnuyuḥ ,
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ.
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ.
43.
icchantaḥ te vihārāya sukham mahat avāpnuyuḥ
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ
uta jātāḥ sunakṣatre sutīrthāḥ sumuhūrtajāḥ
43.
icchantaḥ te vihārāya mahat sukham avāpnuyuḥ
uta sunakṣatre sutīrthāḥ sumuhūrtajāḥ jātāḥ
uta sunakṣatre sutīrthāḥ sumuhūrtajāḥ jātāḥ
43.
Desiring enjoyment, they would attain great happiness. Furthermore, such individuals are born under auspicious constellations, in sacred places, and at propitious moments.
नक्षत्रेष्वासुरेष्वन्ये दुस्तीर्था दुर्मुहूर्तजाः ।
संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् ॥४४॥
संपतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताम् ॥४४॥
44. nakṣatreṣvāsureṣvanye dustīrthā durmuhūrtajāḥ ,
saṁpatantyāsurīṁ yoniṁ yajñaprasavavarjitām.
saṁpatantyāsurīṁ yoniṁ yajñaprasavavarjitām.
44.
nakṣatreṣu āsureṣu anye dustīrthāḥ durmuhūrtajāḥ
saṃpatanti āsurīm yonim yajñaprasavavarjitām
saṃpatanti āsurīm yonim yajñaprasavavarjitām
44.
anye nakṣatreṣu āsureṣu dustīrthāḥ durmuhūrtajāḥ
yajñaprasavavarjitām āsurīm yonim saṃpatanti
yajñaprasavavarjitām āsurīm yonim saṃpatanti
44.
Others, born under inauspicious constellations, in unholy places, and at ill-omened moments, fall into a demonic realm, devoid of the benefits of Vedic rituals (yajña).
अहमासं पण्डितको हैतुको वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥४५॥
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥४५॥
45. ahamāsaṁ paṇḍitako haituko vedanindakaḥ ,
ānvīkṣikīṁ tarkavidyāmanurakto nirarthikām.
ānvīkṣikīṁ tarkavidyāmanurakto nirarthikām.
45.
aham āsam paṇḍitakaḥ haitukaḥ vedanindakaḥ
ānvīkṣikīm tarkavidyām anuraktaḥ nirarthikām
ānvīkṣikīm tarkavidyām anuraktaḥ nirarthikām
45.
aham paṇḍitakaḥ haitukaḥ vedanindakaḥ
nirarthikām ānvīkṣikīm tarkavidyām anuraktaḥ āsam
nirarthikām ānvīkṣikīm tarkavidyām anuraktaḥ āsam
45.
I was a pseudo-scholar, a sophist, and a denigrator of the Vedas. I was devoted to the useless science of logic and speculative philosophy.
हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।
आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ॥४६॥
आक्रोष्टा चाभिवक्ता च ब्रह्मयज्ञेषु वै द्विजान् ॥४६॥
46. hetuvādānpravaditā vaktā saṁsatsu hetumat ,
ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān.
ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān.
46.
hetuvādān pravaditā vaktā saṃsatsu hetumat
ākroṣṭā ca abhivaktā ca brahmayajñeṣu vai dvijān
ākroṣṭā ca abhivaktā ca brahmayajñeṣu vai dvijān
46.
hetuvādān pravaditā saṃsatsu hetumat vaktā ca
brahmayajñeṣu vai dvijān ākroṣṭā ca abhivaktā
brahmayajñeṣu vai dvijān ākroṣṭā ca abhivaktā
46.
I expounded sophistical arguments, acting as a logical speaker in assemblies. I was also a reviler and an accuser of Brahmins (dvijān) during Brahma (yajña) ceremonies.
नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥४७॥
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥४७॥
47. nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ ,
tasyeyaṁ phalanirvṛttiḥ sṛgālatvaṁ mama dvija.
tasyeyaṁ phalanirvṛttiḥ sṛgālatvaṁ mama dvija.
47.
nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ
tasya iyam phalanirvṛttiḥ sṛgālatvam mama dvija
tasya iyam phalanirvṛttiḥ sṛgālatvam mama dvija
47.
dvija nāstikaḥ sarvaśaṅkī ca mūrkhaḥ paṇḍitamānikaḥ
tasya iyam mama sṛgālatvam phalanirvṛttiḥ
tasya iyam mama sṛgālatvam phalanirvṛttiḥ
47.
I was an atheist, a universal skeptic, and a fool who considered himself a scholar. O Brahmin, this present condition of being a jackal is the consequence for me.
अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥४८॥
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥४८॥
48. api jātu tathā tatsyādahorātraśatairapi ,
yadahaṁ mānuṣīṁ yoniṁ sṛgālaḥ prāpnuyāṁ punaḥ.
yadahaṁ mānuṣīṁ yoniṁ sṛgālaḥ prāpnuyāṁ punaḥ.
48.
api jātu tathā tat syāt ahorātraśataiḥ api
yat aham mānuṣīm yonim sṛgālaḥ prāpnuyām punaḥ
yat aham mānuṣīm yonim sṛgālaḥ prāpnuyām punaḥ
48.
api jātu tathā tat syāt api ahorātraśataiḥ
yat aham sṛgālaḥ punaḥ mānuṣīm yonim prāpnuyām
yat aham sṛgālaḥ punaḥ mānuṣīm yonim prāpnuyām
48.
Will it ever happen, that even after hundreds of days and nights, I, a jackal, might again attain a human existence?
संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतिः ।
ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥४९॥
ज्ञेयज्ञाता भवेयं वै वर्ज्यवर्जयिता तथा ॥४९॥
49. saṁtuṣṭaścāpramattaśca yajñadānataporatiḥ ,
jñeyajñātā bhaveyaṁ vai varjyavarjayitā tathā.
jñeyajñātā bhaveyaṁ vai varjyavarjayitā tathā.
49.
saṃtuṣṭaḥ ca apramattaḥ ca yajña dāna tapas ratiḥ
jñeyajñātā bhaveyam vai varjyavarjayitā tathā
jñeyajñātā bhaveyam vai varjyavarjayitā tathā
49.
[aham] saṃtuṣṭaḥ ca apramattaḥ ca yajñadānataporatiḥ
jñeyajñātā ca tathā varjyavarjayitā vai bhaveyam
jñeyajñātā ca tathā varjyavarjayitā vai bhaveyam
49.
May I indeed be content and vigilant, one who delights in Vedic rituals (yajña), charity (dāna), and austerity (tapas). May I be a knower of what is to be known, and similarly, one who avoids what is to be avoided.
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।
अहो बतासि कुशलो बुद्धिमानिति विस्मितः ॥५०॥
अहो बतासि कुशलो बुद्धिमानिति विस्मितः ॥५०॥
50. tataḥ sa munirutthāya kāśyapastamuvāca ha ,
aho batāsi kuśalo buddhimāniti vismitaḥ.
aho batāsi kuśalo buddhimāniti vismitaḥ.
50.
tataḥ saḥ muniḥ utthāya kāśyapaḥ tam uvāca ha
aho bata asi kuśalaḥ buddhimān iti vismitaḥ
aho bata asi kuśalaḥ buddhimān iti vismitaḥ
50.
tataḥ saḥ muniḥ kāśyapaḥ utthāya tam ha uvāca aho
bata (tvam) kuśalaḥ buddhimān asi iti (saḥ) vismitaḥ
bata (tvam) kuśalaḥ buddhimān asi iti (saḥ) vismitaḥ
50.
Then that sage Kaśyapa, having risen, said to him, 'Oh, how astonishing! You are indeed skilled and intelligent!' Thus, he was amazed.
समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।
ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ॥५१॥
ददर्श चैनं देवानामिन्द्रं देवं शचीपतिम् ॥५१॥
51. samavaikṣata taṁ vipro jñānadīrgheṇa cakṣuṣā ,
dadarśa cainaṁ devānāmindraṁ devaṁ śacīpatim.
dadarśa cainaṁ devānāmindraṁ devaṁ śacīpatim.
51.
samavaikṣata tam vipraḥ jñānadīrgheṇa cakṣuṣā
dadarśa ca enam devānām indram devam śacīpatim
dadarśa ca enam devānām indram devam śacīpatim
51.
vipraḥ tam jñānadīrgheṇa cakṣuṣā samavaikṣata
ca enam devānām indram devam śacīpatim dadarśa
ca enam devānām indram devam śacīpatim dadarśa
51.
The Brahmin observed him with an eye made profound by wisdom. And he saw him as Indra, the lord of the gods, the divine husband of Śacī.
ततः संपूजयामास काश्यपो हरिवाहनम् ।
अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ॥५२॥
अनुज्ञातश्च तेनाथ प्रविवेश स्वमाश्रमम् ॥५२॥
52. tataḥ saṁpūjayāmāsa kāśyapo harivāhanam ,
anujñātaśca tenātha praviveśa svamāśramam.
anujñātaśca tenātha praviveśa svamāśramam.
52.
tataḥ sampūjayāmāsa kāśyapaḥ harivāhanam
anujñātaḥ ca tena atha praviveśa svam āśramam
anujñātaḥ ca tena atha praviveśa svam āśramam
52.
tataḥ kāśyapaḥ harivāhanam sampūjayāmāsa ca
tena anujñātaḥ atha svam āśramam praviveśa
tena anujñātaḥ atha svam āśramam praviveśa
52.
Then Kaśyapa worshipped him, the one whose vehicle is Hari's (i.e., Indra). And, being given permission by him, he then entered his own hermitage (āśrama).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173 (current chapter)
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47