Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-19

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
युयुधानस्ततो वीरः सात्वतानां महारथः ।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
yuyudhānastato vīraḥ sātvatānāṁ mahārathaḥ ,
mahatā caturaṅgeṇa balenāgādyudhiṣṭhiram.
1. vaiśaṃpāyana uvāca | yuyudhānaḥ tataḥ vīraḥ sātvatānām
mahārathaḥ | mahatā caturaṅgeṇa balena agāt yudhiṣṭhiram
1. Vaiśampāyana said: Then, the heroic Yuyudhāna (Satyaki), a great charioteer among the Sātvatas, came to Yudhiṣṭhira with a large four-fold army.
तस्य योधा महावीर्या नानादेशसमागताः ।
नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥२॥
2. tasya yodhā mahāvīryā nānādeśasamāgatāḥ ,
nānāpraharaṇā vīrāḥ śobhayāṁ cakrire balam.
2. tasya yodhāḥ mahāvīryāḥ nānādeśasamāgatāḥ |
nānāpraharaṇāḥ vīrāḥ śobhayām cakrire balam
2. His warriors, exceedingly valorous heroes who had assembled from various regions and bore diverse weapons, enhanced the splendor of the army.
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः ।
शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥३॥
3. paraśvadhairbhiṇḍipālaiḥ śaktitomaramudgaraiḥ ,
śaktyṛṣṭiparaśuprāsaiḥ karavālaiśca nirmalaiḥ.
3. paraśvadhaiḥ bhiṇḍipālaiḥ śaktitomaramudgaraiḥ
| śaktyṛṣṭiparaśuprāsaiḥ karavālaiḥ ca nirmalaiḥ
3. (The warriors were armed) with axes, short spears, and with lances, javelins, and maces, and with spears, lances, axes, and darts, as well as with gleaming swords.
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥४॥
4. khaḍgakārmukaniryūhaiḥ śaraiśca vividhairapi ,
tailadhautaiḥ prakāśadbhistadaśobhata vai balam.
4. khaḍgakārmukaniryūhaiḥ śaraiḥ ca vividhaiḥ api
tailadhautaiḥ prakāśadbhiḥ tat aśobhata vai balam
4. That army indeed shone brilliantly, adorned with arrays of swords and bows, and with various kinds of gleaming arrows, polished with oil.
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च ।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥५॥
5. tasya meghaprakāśasya śastraistaiḥ śobhitasya ca ,
babhūva rūpaṁ sainyasya meghasyeva savidyutaḥ.
5. tasya meghaprakāśasya śastraiḥ taiḥ śobhitasya ca
babhūva rūpam sainyasya meghasya iva savidyutaḥ
5. That army, shining with the splendor of a cloud and adorned with its weapons, took on an appearance like a cloud accompanied by lightning.
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् ।
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥६॥
6. akṣauhiṇī hi senā sā tadā yaudhiṣṭhiraṁ balam ,
praviśyāntardadhe rājansāgaraṁ kunadī yathā.
6. akṣauhiṇī hi senā sā tadā yauhiṣṭhiram balam
praviśya antardadhe rājan sāgaram kunadī yathā
6. O King, that Akṣauhiṇī army, having joined Yudhishthira's force, then vanished completely, just as a small river merges into the ocean.
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥७॥
7. tathaivākṣauhiṇīṁ gṛhya cedīnāmṛṣabho balī ,
dhṛṣṭaketurupāgacchatpāṇḍavānamitaujasaḥ.
7. tathā eva akṣauhiṇīm gṛhya cedīnām ṛṣabhaḥ balī
dhṛṣṭaketuḥ upāgacchat pāṇḍavān amitaujasaḥ
7. Similarly, the mighty Dhṛṣṭaketu, chief of the Chedis, bringing an Akṣauhiṇī, approached the Pandavas, who possessed immeasurable prowess.
मागधश्च जयत्सेनो जारासंधिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥८॥
8. māgadhaśca jayatseno jārāsaṁdhirmahābalaḥ ,
akṣauhiṇyaiva sainyasya dharmarājamupāgamat.
8. māgadhaḥ ca jayatsenaḥ jārāsaṃdhiḥ mahābalaḥ
akṣauhiṇyā eva sainyasya dharmarājam upāgamat
8. Jayatsena, the mighty son of Jarāsaṃdha from Magadha, approached Dharmarāja (Yudhiṣṭhira) with an entire Akṣauhiṇī of his army.
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥९॥
9. tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ ,
vṛto bahuvidhairyodhairyudhiṣṭhiramupāgamat.
9. tathā eva pāṇḍyaḥ rājendra sāgarānūpavāsibhiḥ
vṛtaḥ bahuvidhaiḥ yodhaiḥ yudhiṣṭhiram upāgamat
9. Similarly, O King, the Pāṇḍya ruler, accompanied by many types of warriors dwelling near the ocean coast, approached Yudhiṣṭhira.
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥१०॥
10. tasya sainyamatīvāsīttasminbalasamāgame ,
prekṣaṇīyataraṁ rājansuveṣaṁ balavattadā.
10. tasya sainyam atīva āsīt tasmin balasamāgame
rājan prekṣaṇīyataraṃ suveṣam balavat tadā
10. O King, at that gathering of forces, his army was exceedingly captivating to behold, well-adorned, and powerful then.
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥११॥
11. drupadasyāpyabhūtsenā nānādeśasamāgataiḥ ,
śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ.
11. drupadasya api abhūt senā nānādeśasamāgataiḥ
śobhitā puruṣaiḥ śūraiḥ putraiḥ ca asya mahārathaiḥ
11. Drupada also had an army, graced by valiant men and his great charioteer sons, all of whom had gathered from various regions.
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥१२॥
12. tathaiva rājā matsyānāṁ virāṭo vāhinīpatiḥ ,
pārvatīyairmahīpālaiḥ sahitaḥ pāṇḍavāniyāt.
12. tathaiva rājā matsyānām virāṭaḥ vāhinīpatiḥ
pārvatīyaiḥ mahīpālaiḥ sahitaḥ pāṇḍavān iyāt
12. Similarly, King Virata, the commander of the Matsya army, accompanied by the mountain kings, should join the Pāṇḍavas.
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः ।
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥१३॥
13. itaścetaśca pāṇḍūnāṁ samājagmurmahātmanām ,
akṣauhiṇyastu saptaiva vividhadhvajasaṁkulāḥ ,
yuyutsamānāḥ kurubhiḥ pāṇḍavānsamaharṣayan.
13. itaḥ ca cetaḥ ca pāṇḍūnām samājagmuḥ
mahātmanām akṣauhiṇyaḥ tu sapta
eva vividhadhvajasankulāḥ yuyutsamānāḥ
kurubhiḥ pāṇḍavān samaharṣayan
13. From all directions, exactly seven akṣauhiṇīs, adorned with various banners, assembled for the great-souled Pāṇḍavas. These forces, eager to fight the Kurus, greatly gladdened the Pāṇḍavas.
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् ।
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥१४॥
14. tathaiva dhārtarāṣṭrasya harṣaṁ samabhivardhayan ,
bhagadatto mahīpālaḥ senāmakṣauhiṇīṁ dadau.
14. tathaiva dhārtarāṣṭrasya harṣam samabhivardhayan
bhagadattaḥ mahīpālaḥ senām akṣauhiṇīm dadau
14. Similarly, King Bhagadatta, greatly enhancing the joy of Dhṛtarāṣṭra's son (Duryodhana), gave an akṣauhiṇī of troops.
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ।
बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥१५॥
15. tasya cīnaiḥ kirātaiśca kāñcanairiva saṁvṛtam ,
babhau balamanādhṛṣyaṁ karṇikāravanaṁ yathā.
15. tasya cīnaiḥ kirātaiḥ ca kāñcanaiḥ iva saṃvṛtam
babhau balam anādhṛṣyam karṇikāravanam yathā
15. His army, surrounded by the Cīnas and Kirātas who were like golden figures, appeared invincible, resembling a forest of karṇikāra trees.
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ।
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥१६॥
16. tathā bhūriśravāḥ śūraḥ śalyaśca kurunandana ,
duryodhanamupāyātāvakṣauhiṇyā pṛthakpṛthak.
16. tathā bhūriśravāḥ śūraḥ śalyaḥ ca kuru-nandana
duryodhanam upāyātām akṣauhiṇyā pṛthak pṛthak
16. O delight of the Kurus, similarly, the brave Bhūriśravas and Śalya each approached Duryodhana separately with one akṣauhiṇī of troops.
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह ।
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥१७॥
17. kṛtavarmā ca hārdikyo bhojāndhakabalaiḥ saha ,
akṣauhiṇyaiva senāyā duryodhanamupāgamat.
17. kṛtavarmā ca hārdikyaḥ bhoja-andhaka-balaiḥ saha
akṣauhiṇyā eva senāyāḥ duryodhanam upāgamat
17. And Kṛtavarmā, the Hārdikya, along with the forces of the Bhojas and Andhakas, also approached Duryodhana with a single akṣauhiṇī of troops.
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ।
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥१८॥
18. tasya taiḥ puruṣavyāghrairvanamālādharairbalam ,
aśobhata yathā mattairvanaṁ prakrīḍitairgajaiḥ.
18. tasya taiḥ puruṣa-vyāghraiḥ vana-mālā-dharaiḥ balam
aśobhata yathā mattaiḥ vanam prakrīḍitaiḥ gajaiḥ
18. His army, with those tiger-like men adorned with forest garlands, shone like a forest (vana) with sportive, intoxicated elephants.
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ।
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥१९॥
19. jayadrathamukhāścānye sindhusauvīravāsinaḥ ,
ājagmuḥ pṛthivīpālāḥ kampayanta ivācalān.
19. jayadratha-mukhāḥ ca anye sindhu-sauvīra-vāsinaḥ
ājagmuḥ pṛthivī-pālāḥ kampayantaḥ iva acalān
19. And other kings (pṛthivīpālāḥ), led by Jayadratha and residing in Sindh and Sauvīra, arrived, as if shaking the mountains (acala).
तेषामक्षौहिणी सेना बहुला विबभौ तदा ।
विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥२०॥
20. teṣāmakṣauhiṇī senā bahulā vibabhau tadā ,
vidhūyamānā vātena bahurūpā ivāmbudāḥ.
20. teṣām akṣauhiṇī senā bahulā vibabhau tadā
vidhūyamānā vātena bahurūpāḥ iva ambudāḥ
20. Their vast akṣauhiṇī army appeared at that time, like multi-colored clouds being dispersed by the wind.
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा ।
उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥२१॥
21. sudakṣiṇaśca kāmbojo yavanaiśca śakaistathā ,
upājagāma kauravyamakṣauhiṇyā viśāṁ pate.
21. sudakṣiṇaḥ ca kāmbojaḥ yavanaiḥ ca śakaiḥ
tathā upājagāma kauravyam akṣauhiṇyā viśām pate
21. O lord of men, Sudakṣiṇa, the Kamboja king, along with Yavanas and Śakas, approached the Kaurava (Duryodhana) with an akṣauhiṇī army.
तस्य सेनासमावायः शलभानामिवाबभौ ।
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥२२॥
22. tasya senāsamāvāyaḥ śalabhānāmivābabhau ,
sa ca saṁprāpya kauravyaṁ tatraivāntardadhe tadā.
22. tasya senāsamāvāyaḥ śalabhānām iva ababhau saḥ
ca samprāpya kauravyam tatra eva antardadhe tadā
22. His army's gathering appeared like a swarm of locusts. And he, after reaching the Kaurava (Duryodhana), disappeared right there at that moment.
तथा माहिष्मतीवासी नीलो नीलायुधैः सह ।
महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥२३॥
23. tathā māhiṣmatīvāsī nīlo nīlāyudhaiḥ saha ,
mahīpālo mahāvīryairdakṣiṇāpathavāsibhiḥ.
23. tathā māhiṣmatīvāsī nīlaḥ nīlāyudhaiḥ saha
mahīpālaḥ mahāvīryaiḥ dakṣiṇāpathavāsibhiḥ
23. Likewise, Nīla, the king residing in Māhiṣmatī, came with his blue-weaponed warriors and powerful heroes who were residents of the southern region (Dakṣiṇāpatha).
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ।
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥२४॥
24. āvantyau ca mahīpālau mahābalasusaṁvṛtau ,
pṛthagakṣauhiṇībhyāṁ tāvabhiyātau suyodhanam.
24. āvatyau ca mahīpālau mahābala-susaṃvṛtau
pṛthak akṣauhiṇībhyām tau abhiyātau suyodhanam
24. And those two kings of Avanti, accompanied by a very powerful army and each commanding their own akṣauhiṇī (a large army division), proceeded towards Duryodhana.
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः ।
संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥२५॥
25. kekayāśca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ ,
saṁharṣayantaḥ kauravyamakṣauhiṇyā samādravan.
25. kekayāḥ ca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ
saṃharṣayantaḥ kauravyam akṣauhiṇyā samādravan
25. And the five Kekaya kings, brothers valiant like tigers among men, also came quickly, delighting Duryodhana with one akṣauhiṇī (a large army division).
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् ।
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥२६॥
26. itaścetaśca sarveṣāṁ bhūmipānāṁ mahātmanām ,
tisro'nyāḥ samavartanta vāhinyo bharatarṣabha.
26. itaḥ ca itaḥ ca sarveṣām bhūmipānām mahātmanām
tisraḥ anyāḥ samavartanta vāhinyaḥ bharatarṣabha
26. O bull among the Bharatas (Bharatarṣabha), from various directions, three other divisions of troops (vāhinīs) belonging to all those great-souled kings gathered.
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ।
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥२७॥
27. evamekādaśāvṛttāḥ senā duryodhanasya tāḥ ,
yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ.
27. evam ekādaśa āvṛttāḥ senāḥ duryodhanasya tāḥ
yuyutsamānāḥ kaunteyān nānādhvajasamākulāḥ
27. In this manner, those eleven armies of Duryodhana, filled with various banners and eager to fight the sons of Kunti (Kaunteyas), were deployed.
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ।
राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥२८॥
28. na hāstinapure rājannavakāśo'bhavattadā ,
rājñāṁ sabalamukhyānāṁ prādhānyenāpi bhārata.
28. na ha hastinapure rājan avakāśaḥ abhavat tadā
rājñām sabalamukhyānām prādhānyena api bhārata
28. O King, O Bhārata, at that time, there was no space in Hastinapura, not even predominantly for kings along with their chief forces.
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ।
तथा रोहितकारण्यं मरुभूमिश्च केवला ॥२९॥
29. tataḥ pañcanadaṁ caiva kṛtsnaṁ ca kurujāṅgalam ,
tathā rohitakāraṇyaṁ marubhūmiśca kevalā.
29. tataḥ pañcanada ca eva kṛtsnam ca kurujāngalam
tathā rohitakāraṇyam marubhūmiḥ ca kevalā
29. And then, the Pañcanada region, the entire Kurujaṅgala, and likewise Rohitakāraṇya, as well as the whole desert land.
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ।
वारणा वाटधानं च यामुनश्चैव पर्वतः ॥३०॥
30. ahicchatraṁ kālakūṭaṁ gaṅgākūlaṁ ca bhārata ,
vāraṇā vāṭadhānaṁ ca yāmunaścaiva parvataḥ.
30. ahicchatram kālakūṭam gaṅgākūlam ca bhārata
vāraṇā vāṭadhānam ca yāmunaḥ ca eva parvataḥ
30. O Bhārata, Ahicchatra, Kālakūṭa, and the banks of the Gaṅgā, along with Vāraṇā, Vāṭadhāna, and indeed the Yāmuna mountain.
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ।
बभूव कौरवेयाणां बलेन सुसमाकुलः ॥३१॥
31. eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān ,
babhūva kauraveyāṇāṁ balena susamākulaḥ.
31. eṣaḥ deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān
babhūva kauraveyāṇām balena susamākulaḥ
31. This very extensive country, abundant in wealth and grain, became completely overrun by the forces of the Kauravas.
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः ।
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥३२॥
32. tatra sainyaṁ tathāyuktaṁ dadarśa sa purohitaḥ ,
yaḥ sa pāñcālarājena preṣitaḥ kauravānprati.
32. tatra sainyam tathā āyuktam dadarśa saḥ purohitaḥ
yaḥ saḥ pāñcālarājena preṣitaḥ kauravān prati
32. The priest, who had been sent by the King of Pañcāla to the Kauravas, saw the army arrayed there.