महाभारतः
mahābhārataḥ
-
book-5, chapter-1
वैशंपायन उवाच ।
कृत्वा विवाहं तु कुरुप्रवीरास्तदाभिमन्योर्मुदितस्वपक्षाः ।
विश्रम्य चत्वार्युषसः प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥१॥
कृत्वा विवाहं तु कुरुप्रवीरास्तदाभिमन्योर्मुदितस्वपक्षाः ।
विश्रम्य चत्वार्युषसः प्रतीताः सभां विराटस्य ततोऽभिजग्मुः ॥१॥
1. vaiśaṁpāyana uvāca ,
kṛtvā vivāhaṁ tu kurupravīrā;stadābhimanyormuditasvapakṣāḥ ,
viśramya catvāryuṣasaḥ pratītāḥ; sabhāṁ virāṭasya tato'bhijagmuḥ.
kṛtvā vivāhaṁ tu kurupravīrā;stadābhimanyormuditasvapakṣāḥ ,
viśramya catvāryuṣasaḥ pratītāḥ; sabhāṁ virāṭasya tato'bhijagmuḥ.
1.
vaiśaṃpāyanaḥ uvāca | kṛtvā vivāham tu
kurupravīrāḥ tadā abhimanyoḥ muditasvapakṣāḥ
| viśramya catvāri uṣasaḥ pratītāḥ
sabhām virāṭasya tataḥ abhijagmuḥ
kurupravīrāḥ tadā abhimanyoḥ muditasvapakṣāḥ
| viśramya catvāri uṣasaḥ pratītāḥ
sabhām virāṭasya tataḥ abhijagmuḥ
1.
Vaishampayana said: Having celebrated Abhimanyu's wedding, the foremost heroes of the Kuru clan, with their own side delighted, rested for four days and then proceeded to King Virata's assembly hall.
सभा तु सा मत्स्यपतेः समृद्धा मणिप्रवेकोत्तमरत्नचित्रा ।
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥२॥
न्यस्तासना माल्यवती सुगन्धा तामभ्ययुस्ते नरराजवर्याः ॥२॥
2. sabhā tu sā matsyapateḥ samṛddhā; maṇipravekottamaratnacitrā ,
nyastāsanā mālyavatī sugandhā; tāmabhyayuste nararājavaryāḥ.
nyastāsanā mālyavatī sugandhā; tāmabhyayuste nararājavaryāḥ.
2.
sabhā tu sā matsyapateḥ samṛddhā
maṇipravekottamaratnacitrā
| nyastāsanā mālyavatī sugandhā
tām abhyayuḥ te nararājavaryāḥ
maṇipravekottamaratnacitrā
| nyastāsanā mālyavatī sugandhā
tām abhyayuḥ te nararājavaryāḥ
2.
That opulent assembly hall of the Matsya king, adorned with the finest gems and excellent jewels, furnished with seats, fragrant, and garlanded, was approached by those foremost among kings.
अथासनान्याविशतां पुरस्तादुभौ विराटद्रुपदौ नरेन्द्रौ ।
वृद्धश्च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् ॥३॥
वृद्धश्च मान्यः पृथिवीपतीनां पितामहो रामजनार्दनाभ्याम् ॥३॥
3. athāsanānyāviśatāṁ purastā;dubhau virāṭadrupadau narendrau ,
vṛddhaśca mānyaḥ pṛthivīpatīnāṁ; pitāmaho rāmajanārdanābhyām.
vṛddhaśca mānyaḥ pṛthivīpatīnāṁ; pitāmaho rāmajanārdanābhyām.
3.
atha āsanāni āviśatām purastāt
ubhau virāṭadrupadau narendrau
| vṛddhaḥ ca mānyaḥ pṛthivīpatīnām
pitāmahaḥ rāmajanārdanābhyām
ubhau virāṭadrupadau narendrau
| vṛddhaḥ ca mānyaḥ pṛthivīpatīnām
pitāmahaḥ rāmajanārdanābhyām
3.
Then, in front, King Virata and King Drupada, both rulers, occupied their seats. The revered elder, the grandfather of kings, also sat with Balarama and Janardana (Krishna).
पाञ्चालराजस्य समीपतस्तु शिनिप्रवीरः सहरौहिणेयः ।
मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥४॥
मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ जनार्दनश्चैव युधिष्ठिरश्च ॥४॥
4. pāñcālarājasya samīpatastu; śinipravīraḥ saharauhiṇeyaḥ ,
matsyasya rājñastu susaṁnikṛṣṭau; janārdanaścaiva yudhiṣṭhiraśca.
matsyasya rājñastu susaṁnikṛṣṭau; janārdanaścaiva yudhiṣṭhiraśca.
4.
pāñcālarājasya samīpataḥ tu
śinipravīraḥ saharohiṇeyaḥ | matsyasya
rājñaḥ tu susaṃnikṛṣṭau
janārdanaḥ ca eva yudhiṣṭhiraḥ ca
śinipravīraḥ saharohiṇeyaḥ | matsyasya
rājñaḥ tu susaṃnikṛṣṭau
janārdanaḥ ca eva yudhiṣṭhiraḥ ca
4.
Near the Pañcāla king sat the foremost hero of the Śinis, along with Rohiṇeya (Balarama). Very close to the Matsya king sat Janardana (Krishna) and Yudhiṣṭhira.
सुताश्च सर्वे द्रुपदस्य राज्ञो भीमार्जुनौ माद्रवतीसुतौ च ।
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश्च सहाभिमन्युः ॥५॥
प्रद्युम्नसाम्बौ च युधि प्रवीरौ विराटपुत्रश्च सहाभिमन्युः ॥५॥
5. sutāśca sarve drupadasya rājño; bhīmārjunau mādravatīsutau ca ,
pradyumnasāmbau ca yudhi pravīrau; virāṭaputraśca sahābhimanyuḥ.
pradyumnasāmbau ca yudhi pravīrau; virāṭaputraśca sahābhimanyuḥ.
5.
sutāḥ ca sarve drupadasya rājñaḥ
bhīmārjunau mādrāvatīsutau ca
pradyumnasāmbau ca yudhi pravīrau
virāṭaputraḥ ca saha abhimanyuḥ
bhīmārjunau mādrāvatīsutau ca
pradyumnasāmbau ca yudhi pravīrau
virāṭaputraḥ ca saha abhimanyuḥ
5.
And all the sons of King Drupada, Bhīma and Arjuna, the two sons of Mādrī (Nakula and Sahadeva), Pradyumna and Sāmba, who were valiant heroes in battle, and the son of Virāṭa (Uttara), along with Abhimanyu.
सर्वे च शूराः पितृभिः समाना वीर्येण रूपेण बलेन चैव ।
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥६॥
उपाविशन्द्रौपदेयाः कुमाराः सुवर्णचित्रेषु वरासनेषु ॥६॥
6. sarve ca śūrāḥ pitṛbhiḥ samānā; vīryeṇa rūpeṇa balena caiva ,
upāviśandraupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu.
upāviśandraupadeyāḥ kumārāḥ; suvarṇacitreṣu varāsaneṣu.
6.
sarve ca śūrāḥ pitṛbhiḥ samānāḥ vīryeṇa rūpeṇa balena ca
eva upāviśan draupadeyāḥ kumārāḥ suvarṇacitreṣu varāsaneṣu
eva upāviśan draupadeyāḥ kumārāḥ suvarṇacitreṣu varāsaneṣu
6.
And all those heroes, who were equal to their fathers in valor, form, and strength, the Droupadeya princes, sat down on splendid seats adorned with gold.
तथोपविष्टेषु महारथेषु विभ्राजमानाम्बरभूषणेषु ।
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥७॥
रराज सा राजवती समृद्धा ग्रहैरिव द्यौर्विमलैरुपेता ॥७॥
7. tathopaviṣṭeṣu mahāratheṣu; vibhrājamānāmbarabhūṣaṇeṣu ,
rarāja sā rājavatī samṛddhā; grahairiva dyaurvimalairupetā.
rarāja sā rājavatī samṛddhā; grahairiva dyaurvimalairupetā.
7.
tathā upaviṣṭeṣu mahāratheṣu vibhrājamānāmbara-bhūṣaṇeṣu
rarāja sā rājavatī samṛddhā grahaiḥ iva dyauḥ vimalaiḥ upetā
rarāja sā rājavatī samṛddhā grahaiḥ iva dyauḥ vimalaiḥ upetā
7.
And as those great warriors (mahārathas), adorned with shining garments and ornaments, sat down, that prosperous royal assembly shone brightly, just like the sky adorned with pure planets.
ततः कथास्ते समवाययुक्ताः कृत्वा विचित्राः पुरुषप्रवीराः ।
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥८॥
तस्थुर्मुहूर्तं परिचिन्तयन्तः कृष्णं नृपास्ते समुदीक्षमाणाः ॥८॥
8. tataḥ kathāste samavāyayuktāḥ; kṛtvā vicitrāḥ puruṣapravīrāḥ ,
tasthurmuhūrtaṁ paricintayantaḥ; kṛṣṇaṁ nṛpāste samudīkṣamāṇāḥ.
tasthurmuhūrtaṁ paricintayantaḥ; kṛṣṇaṁ nṛpāste samudīkṣamāṇāḥ.
8.
tataḥ kathāḥ te samavāyayuktāḥ
kṛtvā vicitrāḥ puruṣapravīrāḥ
tasthuḥ muhūrtaṃ paricintayantaḥ
kṛṣṇaṃ nṛpāḥ te samudīkṣamāṇāḥ
kṛtvā vicitrāḥ puruṣapravīrāḥ
tasthuḥ muhūrtaṃ paricintayantaḥ
kṛṣṇaṃ nṛpāḥ te samudīkṣamāṇāḥ
8.
Then, those excellent men (puruṣapravīras), the kings, after engaging in various suitable conversations, stood for a moment, pondering, and looking intently at Kṛṣṇa.
कथान्तमासाद्य च माधवेन संघट्टिताः पाण्डवकार्यहेतोः ।
ते राजसिंहाः सहिता ह्यशृण्वन्वाक्यं महार्थं च महोदयं च ॥९॥
ते राजसिंहाः सहिता ह्यशृण्वन्वाक्यं महार्थं च महोदयं च ॥९॥
9. kathāntamāsādya ca mādhavena; saṁghaṭṭitāḥ pāṇḍavakāryahetoḥ ,
te rājasiṁhāḥ sahitā hyaśṛṇva;nvākyaṁ mahārthaṁ ca mahodayaṁ ca.
te rājasiṁhāḥ sahitā hyaśṛṇva;nvākyaṁ mahārthaṁ ca mahodayaṁ ca.
9.
kathāntam āsādya ca mādhavena
saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ te
rājasiṃhāḥ sahitāḥ hi aśṛṇvan
vākyam mahārtham ca mahodayam ca
saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ te
rājasiṃhāḥ sahitāḥ hi aśṛṇvan
vākyam mahārtham ca mahodayam ca
9.
Having reached the conclusion of the discussions, and being assembled by Kṛṣṇa (Mādhava) for the sake of the Pāṇḍavas' cause, those lion-like kings, gathered together, indeed listened to words that were profoundly meaningful and promised great prosperity.
कृष्ण उवाच ।
सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् ।
जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश्च ॥१०॥
सर्वैर्भवद्भिर्विदितं यथायं युधिष्ठिरः सौबलेनाक्षवत्याम् ।
जितो निकृत्यापहृतं च राज्यं पुनः प्रवासे समयः कृतश्च ॥१०॥
10. kṛṣṇa uvāca ,
sarvairbhavadbhirviditaṁ yathāyaṁ; yudhiṣṭhiraḥ saubalenākṣavatyām ,
jito nikṛtyāpahṛtaṁ ca rājyaṁ; punaḥ pravāse samayaḥ kṛtaśca.
sarvairbhavadbhirviditaṁ yathāyaṁ; yudhiṣṭhiraḥ saubalenākṣavatyām ,
jito nikṛtyāpahṛtaṁ ca rājyaṁ; punaḥ pravāse samayaḥ kṛtaśca.
10.
kṛṣṇaḥ uvāca sarvaiḥ bhavadbhiḥ viditam
yathā ayam yudhiṣṭhiraḥ saubalena
akṣavatyām jitaḥ nikṛtyā apahṛtam ca
rājyam punaḥ pravāse samayaḥ kṛtaḥ ca
yathā ayam yudhiṣṭhiraḥ saubalena
akṣavatyām jitaḥ nikṛtyā apahṛtam ca
rājyam punaḥ pravāse samayaḥ kṛtaḥ ca
10.
Kṛṣṇa said: "It is known by all of you how Yudhiṣṭhira was defeated by the son of Subala (Śakuni) through deception in the game of dice, and his kingdom was seized. Furthermore, a condition (samaya) was established for their exile (pravāsa)."
शक्तैर्विजेतुं तरसा महीं च सत्ये स्थितैस्तच्चरितं यथावत् ।
पाण्डोः सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट्सप्त च भारताग्र्यैः ॥११॥
पाण्डोः सुतैस्तद्व्रतमुग्ररूपं वर्षाणि षट्सप्त च भारताग्र्यैः ॥११॥
11. śaktairvijetuṁ tarasā mahīṁ ca; satye sthitaistaccaritaṁ yathāvat ,
pāṇḍoḥ sutaistadvratamugrarūpaṁ; varṣāṇi ṣaṭsapta ca bhāratāgryaiḥ.
pāṇḍoḥ sutaistadvratamugrarūpaṁ; varṣāṇi ṣaṭsapta ca bhāratāgryaiḥ.
11.
śaktaiḥ vijetum tarasā mahīm ca
satye sthitaiḥ tat caritam yathāvat
pāṇḍoḥ sutaiḥ tat vratam ugrarūpam
varṣāṇi ṣaṭsapta ca bhāratāgryaiḥ
satye sthitaiḥ tat caritam yathāvat
pāṇḍoḥ sutaiḥ tat vratam ugrarūpam
varṣāṇi ṣaṭsapta ca bhāratāgryaiḥ
11.
By those powerful enough to conquer the earth by force, and by those firm in truth, their conduct (carita) was indeed appropriate. The sons of Pāṇḍu, who are foremost among the Bhāratas, observed that severe vow (vrata) for thirteen years.
त्रयोदशश्चैव सुदुस्तरोऽयमज्ञायमानैर्भवतां समीपे ।
क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम् ॥१२॥
क्लेशानसह्यांश्च तितिक्षमाणैर्यथोषितं तद्विदितं च सर्वम् ॥१२॥
12. trayodaśaścaiva sudustaro'ya;majñāyamānairbhavatāṁ samīpe ,
kleśānasahyāṁśca titikṣamāṇai;ryathoṣitaṁ tadviditaṁ ca sarvam.
kleśānasahyāṁśca titikṣamāṇai;ryathoṣitaṁ tadviditaṁ ca sarvam.
12.
trayodaśaḥ ca eva su-dustaraḥ ayam
ajñāyamānaiḥ bhavatām samīpe
kleśān asahyān ca titikṣamāṇaiḥ
yathā uṣitam tat viditam ca sarvam
ajñāyamānaiḥ bhavatām samīpe
kleśān asahyān ca titikṣamāṇaiḥ
yathā uṣitam tat viditam ca sarvam
12.
And this thirteenth year, which was very difficult to endure, was passed by them remaining unknown (incognito) in your presence, tolerating unbearable hardships. All of that, how they lived, is well-known.
एवं गते धर्मसुतस्य राज्ञो दुर्योधनस्यापि च यद्धितं स्यात् ।
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥१३॥
तच्चिन्तयध्वं कुरुपाण्डवानां धर्म्यं च युक्तं च यशस्करं च ॥१३॥
13. evaṁ gate dharmasutasya rājño; duryodhanasyāpi ca yaddhitaṁ syāt ,
taccintayadhvaṁ kurupāṇḍavānāṁ; dharmyaṁ ca yuktaṁ ca yaśaskaraṁ ca.
taccintayadhvaṁ kurupāṇḍavānāṁ; dharmyaṁ ca yuktaṁ ca yaśaskaraṁ ca.
13.
evam gate dharmasutasya rājñaḥ
duryodhanasya api ca yat hitam syāt
tat cintayadhvam kurupāṇḍavānām
dharmyam ca yuktam ca yaśaskaram ca
duryodhanasya api ca yat hitam syāt
tat cintayadhvam kurupāṇḍavānām
dharmyam ca yuktam ca yaśaskaram ca
13.
Given this situation, you should consider what would be beneficial for both King Yudhiṣṭhira, the son of Dharma (dharma), and Duryodhana – something that is righteous (dharma), appropriate, and brings fame to both the Kurus and Pāṇḍavas.
अधर्मयुक्तं च न कामयेत राज्यं सुराणामपि धर्मराजः ।
धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥१४॥
धर्मार्थयुक्तं च महीपतित्वं ग्रामेऽपि कस्मिंश्चिदयं बुभूषेत् ॥१४॥
14. adharmayuktaṁ ca na kāmayeta; rājyaṁ surāṇāmapi dharmarājaḥ ,
dharmārthayuktaṁ ca mahīpatitvaṁ; grāme'pi kasmiṁścidayaṁ bubhūṣet.
dharmārthayuktaṁ ca mahīpatitvaṁ; grāme'pi kasmiṁścidayaṁ bubhūṣet.
14.
adharmayuktam ca na kāmayeta rājyam
surāṇām api dharmarājaḥ |
dharmārthayuktam ca mahīpatitvam
grāme api kasmin cit ayam bubhūṣet
surāṇām api dharmarājaḥ |
dharmārthayuktam ca mahīpatitvam
grāme api kasmin cit ayam bubhūṣet
14.
King Yudhiṣṭhira (dharmarāja) would not desire even the kingdom of the gods if it were connected with unrighteousness. Instead, he would wish to be king (mahipatitva) even of a small village, provided it is aligned with righteousness (dharma) and a proper purpose.
पित्र्यं हि राज्यं विदितं नृपाणां यथापकृष्टं धृतराष्ट्रपुत्रैः ।
मिथ्योपचारेण तथाप्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥१५॥
मिथ्योपचारेण तथाप्यनेन कृच्छ्रं महत्प्राप्तमसह्यरूपम् ॥१५॥
15. pitryaṁ hi rājyaṁ viditaṁ nṛpāṇāṁ; yathāpakṛṣṭaṁ dhṛtarāṣṭraputraiḥ ,
mithyopacāreṇa tathāpyanena; kṛcchraṁ mahatprāptamasahyarūpam.
mithyopacāreṇa tathāpyanena; kṛcchraṁ mahatprāptamasahyarūpam.
15.
pitryam hi rājyam viditam nṛpāṇām
yathā apakṛṣṭam dhṛtarāṣṭraputraiḥ
| mithyopacāreṇa tathā api anena
kṛcchram mahat prāptam asahyarūpam
yathā apakṛṣṭam dhṛtarāṣṭraputraiḥ
| mithyopacāreṇa tathā api anena
kṛcchram mahat prāptam asahyarūpam
15.
Indeed, it is known to kings how the ancestral kingdom was usurped by Dhṛtarāṣṭra's sons through deceitful dealings. Yet, through this very act, a great and unbearable hardship was experienced.
न चापि पार्थो विजितो रणे तैः स्वतेजसा धृतराष्ट्रस्य पुत्रैः ।
तथापि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् ॥१६॥
तथापि राजा सहितः सुहृद्भिरभीप्सतेऽनामयमेव तेषाम् ॥१६॥
16. na cāpi pārtho vijito raṇe taiḥ; svatejasā dhṛtarāṣṭrasya putraiḥ ,
tathāpi rājā sahitaḥ suhṛdbhi;rabhīpsate'nāmayameva teṣām.
tathāpi rājā sahitaḥ suhṛdbhi;rabhīpsate'nāmayameva teṣām.
16.
na ca api pārthaḥ vijitaḥ raṇe taiḥ
svatejasā dhṛtarāṣṭrasya putraiḥ
| tathā api rājā sahitaḥ suhṛdbhiḥ
abhīpsate anāmayam eva teṣām
svatejasā dhṛtarāṣṭrasya putraiḥ
| tathā api rājā sahitaḥ suhṛdbhiḥ
abhīpsate anāmayam eva teṣām
16.
Nor was Arjuna (pārtha) conquered in battle by the sons of Dhṛtarāṣṭra through their own prowess. Yet, despite this, the King (Yudhiṣṭhira), accompanied by his friends, desires only their well-being.
यत्तत्स्वयं पाण्डुसुतैर्विजित्य समाहृतं भूमिपतीन्निपीड्य ।
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥१७॥
तत्प्रार्थयन्ते पुरुषप्रवीराः कुन्तीसुता माद्रवतीसुतौ च ॥१७॥
17. yattatsvayaṁ pāṇḍusutairvijitya; samāhṛtaṁ bhūmipatīnnipīḍya ,
tatprārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca.
tatprārthayante puruṣapravīrāḥ; kuntīsutā mādravatīsutau ca.
17.
yat tat svayam pāṇḍusutaiḥ vijitya
samāhṛtam bhūmipatīn nipīḍya
tat prārthayante puruṣapravīrāḥ
kuntīsutāḥ mādrāvatīsutau ca
samāhṛtam bhūmipatīn nipīḍya
tat prārthayante puruṣapravīrāḥ
kuntīsutāḥ mādrāvatīsutau ca
17.
These foremost among men, the sons of Kunti and the two sons of Mādrāvatī, now request that very land which the sons of Pāṇḍu themselves acquired by conquering and subduing the kings.
बालास्त्विमे तैर्विविधैरुपायैः संप्रार्थिता हन्तुममित्रसाहाः ।
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥१८॥
राज्यं जिहीर्षद्भिरसद्भिरुग्रैः सर्वं च तद्वो विदितं यथावत् ॥१८॥
18. bālāstvime tairvividhairupāyaiḥ; saṁprārthitā hantumamitrasāhāḥ ,
rājyaṁ jihīrṣadbhirasadbhirugraiḥ; sarvaṁ ca tadvo viditaṁ yathāvat.
rājyaṁ jihīrṣadbhirasadbhirugraiḥ; sarvaṁ ca tadvo viditaṁ yathāvat.
18.
bālāḥ tu ime taiḥ vividhaiḥ upāyaiḥ
samprārthitāḥ hantum amitrasāhāḥ
rājyam jihīrṣadbhiḥ asadbhiḥ ugraiḥ
sarvam ca tat vaḥ viditam yathāvat
samprārthitāḥ hantum amitrasāhāḥ
rājyam jihīrṣadbhiḥ asadbhiḥ ugraiḥ
sarvam ca tat vaḥ viditam yathāvat
18.
These young ones were importuned by those wicked, fierce individuals who sought to seize the kingdom, using various stratagems to kill (their) allies. All of this is properly known to you.
तेषां च लोभं प्रसमीक्ष्य वृद्धं धर्मात्मतां चापि युधिष्ठिरस्य ।
संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च ॥१९॥
संबन्धितां चापि समीक्ष्य तेषां मतिं कुरुध्वं सहिताः पृथक्च ॥१९॥
19. teṣāṁ ca lobhaṁ prasamīkṣya vṛddhaṁ; dharmātmatāṁ cāpi yudhiṣṭhirasya ,
saṁbandhitāṁ cāpi samīkṣya teṣāṁ; matiṁ kurudhvaṁ sahitāḥ pṛthakca.
saṁbandhitāṁ cāpi samīkṣya teṣāṁ; matiṁ kurudhvaṁ sahitāḥ pṛthakca.
19.
teṣām ca lobham prasamīkṣya vṛddham
dharmātmatām ca api yudhiṣṭhirasya
sambandhitām ca api samīkṣya
teṣām matim kurudhvam sahitāḥ pṛthak ca
dharmātmatām ca api yudhiṣṭhirasya
sambandhitām ca api samīkṣya
teṣām matim kurudhvam sahitāḥ pṛthak ca
19.
Therefore, considering their growing avarice and Yudhiṣṭhira's adherence to his intrinsic nature (dharma), and also taking into account their family relationship, you should collectively and individually make a decision.
इमे च सत्येऽभिरताः सदैव तं पारयित्वा समयं यथावत् ।
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥२०॥
अतोऽन्यथा तैरुपचर्यमाणा हन्युः समेतान्धृतराष्ट्रपुत्रान् ॥२०॥
20. ime ca satye'bhiratāḥ sadaiva; taṁ pārayitvā samayaṁ yathāvat ,
ato'nyathā tairupacaryamāṇā; hanyuḥ sametāndhṛtarāṣṭraputrān.
ato'nyathā tairupacaryamāṇā; hanyuḥ sametāndhṛtarāṣṭraputrān.
20.
ime ca satye abhiratāḥ sadaiva
tam pārayitvā samayam yathāvat
ataḥ anyathā taiḥ upacaryamāṇāḥ
hanyuḥ sametān dhṛtarāṣṭraputrān
tam pārayitvā samayam yathāvat
ataḥ anyathā taiḥ upacaryamāṇāḥ
hanyuḥ sametān dhṛtarāṣṭraputrān
20.
Furthermore, these (Pāṇḍavas) are always devoted to truth and have properly fulfilled that agreement. If they are treated unjustly (otherwise) by those (Kauravas), then, united, they would surely kill the sons of Dhṛtarāṣṭra.
तैर्विप्रकारं च निशम्य राज्ञः सुहृज्जनास्तान्परिवारयेयुः ।
युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः ॥२१॥
युद्धेन बाधेयुरिमांस्तथैव तैर्वध्यमाना युधि तांश्च हन्युः ॥२१॥
21. tairviprakāraṁ ca niśamya rājñaḥ; suhṛjjanāstānparivārayeyuḥ ,
yuddhena bādheyurimāṁstathaiva; tairvadhyamānā yudhi tāṁśca hanyuḥ.
yuddhena bādheyurimāṁstathaiva; tairvadhyamānā yudhi tāṁśca hanyuḥ.
21.
taiḥ viprakāram ca niśamya rājñaḥ
suhṛjjanaḥ tān parivārayeyuḥ
yuddhena bādheyuḥ imān tathā eva taiḥ
vadhyamānāḥ yudhi tān ca hanyuḥ
suhṛjjanaḥ tān parivārayeyuḥ
yuddhena bādheyuḥ imān tathā eva taiḥ
vadhyamānāḥ yudhi tān ca hanyuḥ
21.
Upon hearing of the insult (viprakāra) inflicted by them upon the king, his friends should surround those enemies. They should harass these enemies through war, and likewise, if they themselves are being slain in battle by those opponents, they should also kill them.
तथापि नेमेऽल्पतया समर्थास्तेषां जयायेति भवेन्मतं वः ।
समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ॥२२॥
समेत्य सर्वे सहिताः सुहृद्भिस्तेषां विनाशाय यतेयुरेव ॥२२॥
22. tathāpi neme'lpatayā samarthā;steṣāṁ jayāyeti bhavenmataṁ vaḥ ,
sametya sarve sahitāḥ suhṛdbhi;steṣāṁ vināśāya yateyureva.
sametya sarve sahitāḥ suhṛdbhi;steṣāṁ vināśāya yateyureva.
22.
tathā api na ime alpatayā samarthāḥ
teṣām jayāya iti bhavet matam
vaḥ sametya sarve sahitāḥ
suhṛdbhiḥ teṣām vināśāya yateyuḥ eva
teṣām jayāya iti bhavet matam
vaḥ sametya sarve sahitāḥ
suhṛdbhiḥ teṣām vināśāya yateyuḥ eva
22.
Even so, these (friends of the king) may not be strong enough, due to their small numbers, to achieve victory over those enemies - this might be your opinion. In that case, all of them, uniting with their friends, should certainly strive for the destruction of those enemies.
दुर्योधनस्यापि मतं यथावन्न ज्ञायते किं नु करिष्यतीति ।
अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः ॥२३॥
अज्ञायमाने च मते परस्य किं स्यात्समारभ्यतमं मतं वः ॥२३॥
23. duryodhanasyāpi mataṁ yathāva;nna jñāyate kiṁ nu kariṣyatīti ,
ajñāyamāne ca mate parasya; kiṁ syātsamārabhyatamaṁ mataṁ vaḥ.
ajñāyamāne ca mate parasya; kiṁ syātsamārabhyatamaṁ mataṁ vaḥ.
23.
duryodhanasya api matam yathāvat
na jñāyate kim nu kariṣyati
iti ajñāyamāne ca mate parasya
kim syāt samārabyatamam matam vaḥ
na jñāyate kim nu kariṣyati
iti ajñāyamāne ca mate parasya
kim syāt samārabyatamam matam vaḥ
23.
Duryodhana's intention (mata) is also not properly known - what will he do? And when the other's intention (mata) is unknown, what, in your opinion, would be the most suitable course of action (mata)?
तस्मादितो गच्छतु धर्मशीलः शुचिः कुलीनः पुरुषोऽप्रमत्तः ।
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥२४॥
दूतः समर्थः प्रशमाय तेषां राज्यार्धदानाय युधिष्ठिरस्य ॥२४॥
24. tasmādito gacchatu dharmaśīlaḥ; śuciḥ kulīnaḥ puruṣo'pramattaḥ ,
dūtaḥ samarthaḥ praśamāya teṣāṁ; rājyārdhadānāya yudhiṣṭhirasya.
dūtaḥ samarthaḥ praśamāya teṣāṁ; rājyārdhadānāya yudhiṣṭhirasya.
24.
tasmāt itaḥ gacchatu dharmaśīlaḥ
śuciḥ kulīnaḥ puruṣaḥ apramattaḥ
dūtaḥ samarthaḥ praśamāya teṣām
rājyārdhadānāya yudhiṣṭhirasya
śuciḥ kulīnaḥ puruṣaḥ apramattaḥ
dūtaḥ samarthaḥ praśamāya teṣām
rājyārdhadānāya yudhiṣṭhirasya
24.
Therefore, let a man of virtuous (dharma-śīla) character, who is pure, noble, and vigilant, go from here. He should be a messenger capable of appeasing those enemies and of offering half the kingdom to Yudhiṣṭhira.
निशम्य वाक्यं तु जनार्दनस्य धर्मार्थयुक्तं मधुरं समं च ।
समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् ॥२५॥
समाददे वाक्यमथाग्रजोऽस्य संपूज्य वाक्यं तदतीव राजन् ॥२५॥
25. niśamya vākyaṁ tu janārdanasya; dharmārthayuktaṁ madhuraṁ samaṁ ca ,
samādade vākyamathāgrajo'sya; saṁpūjya vākyaṁ tadatīva rājan.
samādade vākyamathāgrajo'sya; saṁpūjya vākyaṁ tadatīva rājan.
25.
niśamya vākyaṃ tu janārdanasya
dharmārthayuktaṃ madhuraṃ samaṃ ca
samādade vākyam atha agrajaḥ
asya saṃpūjya vākyaṃ tat atīva rājan
dharmārthayuktaṃ madhuraṃ samaṃ ca
samādade vākyam atha agrajaḥ
asya saṃpūjya vākyaṃ tat atīva rājan
25.
O King, after hearing Janardana's speech, which was righteous (dharma), purposeful, sweet, and balanced, his elder brother greatly honored that speech and then accepted it.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1 (current chapter)
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47