महाभारतः
mahābhārataḥ
-
book-12, chapter-272
युधिष्ठिर उवाच ।
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः ।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥१॥
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः ।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥१॥
1. yudhiṣṭhira uvāca ,
aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ ,
yasya vijñānamatulaṁ viṣṇorbhaktiśca tādṛśī.
aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ ,
yasya vijñānamatulaṁ viṣṇorbhaktiśca tādṛśī.
1.
yudhiṣṭhiraḥ uvāca aho dharmiṣṭhatā tāta vr̥trasya
amitatejasaḥ yasya vijñānam atulam viṣṇoḥ bhaktiḥ ca tādr̥śī
amitatejasaḥ yasya vijñānam atulam viṣṇoḥ bhaktiḥ ca tādr̥śī
1.
yudhiṣṭhiraḥ uvāca tāta aho amitatejasaḥ vr̥trasya
dharmiṣṭhatā yasya atulam vijñānam viṣṇoḥ bhaktiḥ ca tādr̥śī
dharmiṣṭhatā yasya atulam vijñānam viṣṇoḥ bhaktiḥ ca tādr̥śī
1.
Yudhishthira said: "O dear one, behold the immense righteousness (dharma) of Vritra, who possessed immeasurable splendor! His spiritual wisdom was unparalleled, and his devotion (bhakti) to Vishnu was equally profound."
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः ।
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥२॥
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥२॥
2. durvijñeyamidaṁ tāta viṣṇoramitatejasaḥ ,
kathaṁ vā rājaśārdūla padaṁ tajjñātavānasau.
kathaṁ vā rājaśārdūla padaṁ tajjñātavānasau.
2.
durvijñeyam idam tāta viṣṇoḥ amitatejasaḥ
katham vā rājaśārdūla padam tat jñātavān asau
katham vā rājaśārdūla padam tat jñātavān asau
2.
tāta rājaśārdūla amitatejasaḥ viṣṇoḥ idam
durvijñeyam vā katham asau tat padam jñātavān
durvijñeyam vā katham asau tat padam jñātavān
2.
"O dear one, this is difficult to comprehend concerning Vishnu of immeasurable splendor. Or, O tiger among kings, how did he (Vritra) come to know that supreme state?"
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत ।
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ॥३॥
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ॥३॥
3. bhavatā kathitaṁ hyetacchraddadhe cāhamacyuta ,
bhūyastu me samutpannā buddhiravyaktadarśanāt.
bhūyastu me samutpannā buddhiravyaktadarśanāt.
3.
bhavatā kathitam hi etat śraddadhe ca aham acyuta
bhūyaḥ tu me samutpannā buddhiḥ avyaktadarśanāt
bhūyaḥ tu me samutpannā buddhiḥ avyaktadarśanāt
3.
acyuta hi etat bhavatā kathitam ca aham śraddadhe
tu bhūyaḥ avyaktadarśanāt me buddhiḥ samutpannā
tu bhūyaḥ avyaktadarśanāt me buddhiḥ samutpannā
3.
"Indeed, this has been narrated by you, and I believe it, O Acyuta (the unfailing one). However, a further question has arisen in my mind from the contemplation of the unmanifest (avyakta)."
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ ।
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥४॥
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥४॥
4. kathaṁ vinihato vṛtraḥ śakreṇa bharatarṣabha ,
dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye.
dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye.
4.
katham vinihataḥ vr̥traḥ śakreṇa bharatarṣabha
dharmiṣṭhaḥ viṣṇubhaktaḥ ca tattvajñaḥ ca padānvaye
dharmiṣṭhaḥ viṣṇubhaktaḥ ca tattvajñaḥ ca padānvaye
4.
bharatarṣabha katham dharmiṣṭhaḥ viṣṇubhaktaḥ ca
tattvajñaḥ ca padānvaye vr̥traḥ śakreṇa vinihataḥ
tattvajñaḥ ca padānvaye vr̥traḥ śakreṇa vinihataḥ
4.
"O best of Bharatas, how was Vritra struck down by Shakra, when he was so profoundly righteous (dharma), a devoted follower of Vishnu (bhakti), and a true knower of the fundamental reality (tattva) regarding the ultimate state?"
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ ।
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥५॥
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥५॥
5. etanme saṁśayaṁ brūhi pṛcchato bharatarṣabha ,
vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ.
vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ.
5.
etat me saṃśayam brūhi pṛcchataḥ bharatarṣabhaḥ
| vṛtraḥ tu rājaśārdūla yathā śakreṇa nirjitaḥ
| vṛtraḥ tu rājaśārdūla yathā śakreṇa nirjitaḥ
5.
bharatarṣabha pṛcchataḥ me etat saṃśayam brūhi
rājaśārdūla tu yathā vṛtraḥ śakreṇa nirjitaḥ
rājaśārdūla tu yathā vṛtraḥ śakreṇa nirjitaḥ
5.
O best among the Bhāratas (bharatarṣabha), please explain this doubt to me as I inquire: O tiger among kings (rājaśārdūla), how exactly was Vṛtra conquered by Indra (Śakra)?
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह ।
विस्तरेण महाबाहो परं कौतूहलं हि मे ॥६॥
विस्तरेण महाबाहो परं कौतूहलं हि मे ॥६॥
6. yathā caivābhavadyuddhaṁ taccācakṣva pitāmaha ,
vistareṇa mahābāho paraṁ kautūhalaṁ hi me.
vistareṇa mahābāho paraṁ kautūhalaṁ hi me.
6.
yathā ca eva abhavat yuddham tat ca ācakṣva pitāmaha
| vistareṇa mahābāho param kautūhalam hi me
| vistareṇa mahābāho param kautūhalam hi me
6.
pitāmaha mahābāho ca eva yathā yuddham abhavat
tat ca ācakṣva hi me param kautūhalam vistareṇa
tat ca ācakṣva hi me param kautūhalam vistareṇa
6.
O Grandfather (pitāmaha), also describe to me how that battle occurred, and O mighty-armed one (mahābāho), tell it in detail, for indeed, I have immense curiosity.
भीष्म उवाच ।
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥७॥
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥७॥
7. bhīṣma uvāca ,
rathenendraḥ prayāto vai sārdhaṁ suragaṇaiḥ purā ,
dadarśāthāgrato vṛtraṁ viṣṭhitaṁ parvatopamam.
rathenendraḥ prayāto vai sārdhaṁ suragaṇaiḥ purā ,
dadarśāthāgrato vṛtraṁ viṣṭhitaṁ parvatopamam.
7.
bhīṣmaḥ uvāca | rathena indraḥ prayātaḥ vai sārdham suragaṇaiḥ
purā | dadarśa atha agrataḥ vṛtram viṣṭhitam parvatopamam
purā | dadarśa atha agrataḥ vṛtram viṣṭhitam parvatopamam
7.
bhīṣmaḥ uvāca purā indraḥ vai suragaṇaiḥ sārdham rathena
prayātaḥ atha agrataḥ parvatopamam viṣṭhitam vṛtram dadarśa
prayātaḥ atha agrataḥ parvatopamam viṣṭhitam vṛtram dadarśa
7.
Bhīṣma said: Formerly, Indra departed in his chariot along with the hosts of gods. Then, he saw Vṛtra standing before him, resembling a mountain.
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम ।
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥८॥
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥८॥
8. yojanānāṁ śatānyūrdhvaṁ pañcocchritamariṁdama ,
śatāni vistareṇātha trīṇyevābhyadhikāni tu.
śatāni vistareṇātha trīṇyevābhyadhikāni tu.
8.
yojanānām śatāni ūrdhvam pañca ucchritam ariṃdama
| śatāni vistareṇa atha trīṇi eva abhyadhikāni tu
| śatāni vistareṇa atha trīṇi eva abhyadhikāni tu
8.
ariṃdama ūrdhvam pañca yojanānām śatāni ucchritam
atha vistareṇa trīṇi eva abhyadhikāni śatāni tu
atha vistareṇa trīṇi eva abhyadhikāni śatāni tu
8.
O subduer of enemies (arindama), he (Vṛtra) was five hundred yojanas high, and moreover, three hundred or more (yojanas) in breadth.
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् ।
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥९॥
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥९॥
9. tatprekṣya tādṛśaṁ rūpaṁ trailokyenāpi durjayam ,
vṛtrasya devāḥ saṁtrastā na śāntimupalebhire.
vṛtrasya devāḥ saṁtrastā na śāntimupalebhire.
9.
tat prekṣya tādṛśam rūpam trailokyena api durjayam
vṛtrasya devāḥ saṃtrastāḥ na śāntim upalebire
vṛtrasya devāḥ saṃtrastāḥ na śāntim upalebire
9.
devāḥ vṛtrasya tādṛśam trailokyena api durjayam
tat rūpam prekṣya saṃtrastāḥ śāntim na upalebire
tat rūpam prekṣya saṃtrastāḥ śāntim na upalebire
9.
Seeing that form, which was unconquerable even by the three worlds, the gods were greatly frightened by Vṛtra and could not find peace.
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत ।
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥१०॥
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥१०॥
10. śakrasya tu tadā rājannūrustambho vyajāyata ,
bhayādvṛtrasya sahasā dṛṣṭvā tadrūpamuttamam.
bhayādvṛtrasya sahasā dṛṣṭvā tadrūpamuttamam.
10.
śakrasya tu tadā rājan ūrustambhaḥ vyajāyata
bhayāt vṛtrasya sahasā dṛṣṭvā tat rūpam uttamam
bhayāt vṛtrasya sahasā dṛṣṭvā tat rūpam uttamam
10.
rājan,
tadā tu śakrasya vṛtrasya tat uttamam rūpam sahasā dṛṣṭvā bhayāt ūrustambhaḥ vyajāyata
tadā tu śakrasya vṛtrasya tat uttamam rūpam sahasā dṛṣṭvā bhayāt ūrustambhaḥ vyajāyata
10.
But then, O King, upon suddenly seeing that extraordinary form, Indra's (Śakra's) thighs became paralyzed out of fear of Vṛtra.
ततो नादः समभवद्वादित्राणां च निस्वनः ।
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥११॥
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥११॥
11. tato nādaḥ samabhavadvāditrāṇāṁ ca nisvanaḥ ,
devāsurāṇāṁ sarveṣāṁ tasminyuddha upasthite.
devāsurāṇāṁ sarveṣāṁ tasminyuddha upasthite.
11.
tataḥ nādaḥ samabhavat vāditrāṇām ca nisvanaḥ
devāsurāṇām sarveṣām tasmin yuddha upasthite
devāsurāṇām sarveṣām tasmin yuddha upasthite
11.
tasmin yuddha upasthite,
devāsurāṇām sarveṣām tataḥ nādaḥ ca vāditrāṇām nisvanaḥ samabhavat
devāsurāṇām sarveṣām tataḥ nādaḥ ca vāditrāṇām nisvanaḥ samabhavat
11.
Then a roar and the blare of instruments arose from all the gods and asuras as that battle commenced.
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् ।
न संभ्रमो न भीः काचिदास्था वा समजायत ॥१२॥
न संभ्रमो न भीः काचिदास्था वा समजायत ॥१२॥
12. atha vṛtrasya kauravya dṛṣṭvā śakramupasthitam ,
na saṁbhramo na bhīḥ kācidāsthā vā samajāyata.
na saṁbhramo na bhīḥ kācidāsthā vā samajāyata.
12.
atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam
na saṃbhramaḥ na bhīḥ kācit āsthā vā samajāyata
na saṃbhramaḥ na bhīḥ kācit āsthā vā samajāyata
12.
atha kauravya,
vṛtrasya śakram upasthitam dṛṣṭvā na saṃbhramaḥ,
na kācit bhīḥ,
vā āsthā samajāyata
vṛtrasya śakram upasthitam dṛṣṭvā na saṃbhramaḥ,
na kācit bhīḥ,
vā āsthā samajāyata
12.
Then, O scion of Kuru (Kauravya), for Vṛtra, upon seeing Indra (Śakra) approaching, no confusion, no fear, nor any confidence arose within him.
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् ।
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥१३॥
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥१३॥
13. tataḥ samabhavadyuddhaṁ trailokyasya bhayaṁkaram ,
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ.
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ.
13.
tataḥ samabhavat yuddham trailokyasya bhayaṃkaram
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ
13.
tataḥ trailokyasya bhayaṃkaram yuddham śakrasya
surendrasya ca mahātmanaḥ vṛtrasya ca samabhavat
surendrasya ca mahātmanaḥ vṛtrasya ca samabhavat
13.
Then a terrible battle for the three worlds ensued between Indra, the lord of the gods, and the great-souled Vṛtra.
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः ।
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥१४॥
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥१४॥
14. asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ ,
śilābhirvividhābhiśca kārmukaiśca mahāsvanaiḥ.
śilābhirvividhābhiśca kārmukaiśca mahāsvanaiḥ.
14.
asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
śilābhiḥ vividhābhiḥ ca kārmukaiḥ ca mahāsvanaiḥ
śilābhiḥ vividhābhiḥ ca kārmukaiḥ ca mahāsvanaiḥ
14.
asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
śilābhiḥ vividhābhiḥ ca kārmukaiḥ mahāsvanaiḥ ca
śilābhiḥ vividhābhiḥ ca kārmukaiḥ mahāsvanaiḥ ca
14.
[The battle was fought] with swords, broadswords, spears, javelins, lances, and maces; and with various rocks, and with loud-sounding bows.
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च ।
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥१५॥
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥१५॥
15. astraiśca vividhairdivyaiḥ pāvakolkābhireva ca ,
devāsuraistataḥ sainyaiḥ sarvamāsītsamākulam.
devāsuraistataḥ sainyaiḥ sarvamāsītsamākulam.
15.
astraiḥ ca vividhaiḥ divyaiḥ pāvakovkābhiḥ eva ca
devāsuraiḥ tataḥ sainyaiḥ sarvam āsīt samākulam
devāsuraiḥ tataḥ sainyaiḥ sarvam āsīt samākulam
15.
astraiḥ vividhaiḥ divyaiḥ ca pāvakovkābhiḥ eva ca
tataḥ devāsuraiḥ sainyaiḥ sarvam samākulam āsīt
tataḥ devāsuraiḥ sainyaiḥ sarvam samākulam āsīt
15.
And with various divine weapons and fiery meteors, the entire host was then filled with tumult by the armies of gods and asuras.
पितामहपुरोगाश्च सर्वे देवगणास्तथा ।
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥१६॥
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥१६॥
16. pitāmahapurogāśca sarve devagaṇāstathā ,
ṛṣayaśca mahābhāgāstadyuddhaṁ draṣṭumāgaman.
ṛṣayaśca mahābhāgāstadyuddhaṁ draṣṭumāgaman.
16.
pitāmahapurogāḥ ca sarve devagaṇāḥ tathā ṛṣayaḥ
ca mahābhāgāḥ tat yuddham draṣṭum āgaman
ca mahābhāgāḥ tat yuddham draṣṭum āgaman
16.
pitāmahapurogāḥ ca sarve devagaṇāḥ tathā
mahābhāgāḥ ṛṣayaḥ ca tat yuddham draṣṭum āgaman
mahābhāgāḥ ṛṣayaḥ ca tat yuddham draṣṭum āgaman
16.
And all the hosts of gods, led by the Grandfather Brahmā (Pitāmaha), as well as the illustrious sages, came to witness that battle.
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ ।
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ॥१७॥
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ॥१७॥
17. vimānāgryairmahārāja siddhāśca bharatarṣabha ,
gandharvāśca vimānāgryairapsarobhiḥ samāgaman.
gandharvāśca vimānāgryairapsarobhiḥ samāgaman.
17.
vimānāgryaiḥ mahārāja siddhāḥ ca bharatarṣabha
gandharvāḥ ca vimānāgryaiḥ apsarobhiḥ samāgaman
gandharvāḥ ca vimānāgryaiḥ apsarobhiḥ samāgaman
17.
mahārāja bharatarṣabha siddhāḥ ca gandharvāḥ
ca apsarobhiḥ vimānāgryaiḥ samāgaman
ca apsarobhiḥ vimānāgryaiḥ samāgaman
17.
O great king, O best among the Bharatas, the perfected beings (Siddhas) and the Gandharvas, accompanied by Apsaras, assembled in splendid aerial vehicles.
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः ।
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥१८॥
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥१८॥
18. tato'ntarikṣamāvṛtya vṛtro dharmabhṛtāṁ varaḥ ,
aśmavarṣeṇa devendraṁ parvatātsamavākirat.
aśmavarṣeṇa devendraṁ parvatātsamavākirat.
18.
tataḥ antarikṣam āvṛtya vṛtraḥ dharmabhṛtām
varaḥ aśmavarṣeṇa devendram parvatāt samavākirat
varaḥ aśmavarṣeṇa devendram parvatāt samavākirat
18.
tataḥ dharmabhṛtām varaḥ vṛtraḥ antarikṣam āvṛtya
parvatāt aśmavarṣeṇa devendram samavākirat
parvatāt aśmavarṣeṇa devendram samavākirat
18.
Then, Vritra, who was the best among those who uphold natural law (dharma), having enveloped the sky, showered Devendra (Indra) with a rain of stones from a mountain.
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः ।
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥१९॥
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥१९॥
19. tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ ,
aśmavarṣamapohanta vṛtrapreritamāhave.
aśmavarṣamapohanta vṛtrapreritamāhave.
19.
tataḥ devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ
aśmavarṣam apohanta vṛtrapreritam āhave
aśmavarṣam apohanta vṛtrapreritam āhave
19.
tataḥ kruddhāḥ devagaṇāḥ sarvataḥ āhave
śastravṛṣṭibhiḥ vṛtrapreritam aśmavarṣam apohanta
śastravṛṣṭibhiḥ vṛtrapreritam aśmavarṣam apohanta
19.
Then, the enraged hosts of gods, from all sides, repelled the shower of stones unleashed by Vritra in battle, using showers of their own weapons.
वृत्रश्च कुरुशार्दूल महामायो महाबलः ।
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥२०॥
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥२०॥
20. vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ ,
mohayāmāsa devendraṁ māyāyuddhena sarvataḥ.
mohayāmāsa devendraṁ māyāyuddhena sarvataḥ.
20.
vṛtraḥ ca kuruśārdūla mahāmāyaḥ mahābalaḥ
mohayāmāsa devendram māyāyuddhena sarvataḥ
mohayāmāsa devendram māyāyuddhena sarvataḥ
20.
kuruśārdūla ca mahāmāyaḥ mahābalaḥ vṛtraḥ
sarvataḥ māyāyuddhena devendram mohayāmāsa
sarvataḥ māyāyuddhena devendram mohayāmāsa
20.
And Vritra, O tiger among the Kurus, who possessed great illusory power (māyā) and immense strength, bewildered Devendra (Indra) from all sides with magical warfare.
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः ।
रथंतरेण तं तत्र वसिष्ठः समबोधयत् ॥२१॥
रथंतरेण तं तत्र वसिष्ठः समबोधयत् ॥२१॥
21. tasya vṛtrārditasyātha moha āsīcchatakratoḥ ,
rathaṁtareṇa taṁ tatra vasiṣṭhaḥ samabodhayat.
rathaṁtareṇa taṁ tatra vasiṣṭhaḥ samabodhayat.
21.
tasya vṛtrārditasya atha mohaḥ āsīt śatakratoḥ
rathantareṇa tam tatra vasiṣṭhaḥ samabodhaya
rathantareṇa tam tatra vasiṣṭhaḥ samabodhaya
21.
vṛtrārditasya śatakratoḥ tasya atha mohaḥ āsīt
vasiṣṭhaḥ tatra tam rathantareṇa samabodhaya
vasiṣṭhaḥ tatra tam rathantareṇa samabodhaya
21.
Then, Śatakratu, afflicted by Vṛtra, fell into a state of delusion. At that moment, Vasiṣṭha consoled him there with the Rathantara (sāman).
वसिष्ठ उवाच ।
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण ।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥२२॥
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण ।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥२२॥
22. vasiṣṭha uvāca ,
devaśreṣṭho'si devendra surārivinibarhaṇa ,
trailokyabalasaṁyuktaḥ kasmācchakra viṣīdasi.
devaśreṣṭho'si devendra surārivinibarhaṇa ,
trailokyabalasaṁyuktaḥ kasmācchakra viṣīdasi.
22.
vasiṣṭhaḥ uvāca devaśreṣṭhaḥ asi devendra surārivinibardhaṇa
trailokyabalasaṃyuktaḥ kasmāt śakra viṣīdasi
trailokyabalasaṃyuktaḥ kasmāt śakra viṣīdasi
22.
vasiṣṭhaḥ uvāca devendra surārivinibardhaṇa devaśreṣṭhaḥ
asi trailokyabalasaṃyuktaḥ śakra kasmāt viṣīdasi
asi trailokyabalasaṃyuktaḥ śakra kasmāt viṣīdasi
22.
Vasiṣṭha said: "You are the foremost among the gods, O king of the gods, O annihilator of the gods' enemies! Endowed with the strength of the three worlds, why do you feel despair, O Śakra?"
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः ।
सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥२३॥
सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥२३॥
23. eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ ,
somaśca bhagavāndevaḥ sarve ca paramarṣayaḥ.
somaśca bhagavāndevaḥ sarve ca paramarṣayaḥ.
23.
eṣaḥ brahmā ca viṣṇuḥ ca śivaḥ ca eva jagatprabhuḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
23.
eṣaḥ brahmā ca viṣṇuḥ ca śivaḥ ca eva jagatprabhuḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
23.
Behold, Brahmā, Viṣṇu, and Śiva – indeed, the Lord of the universe – are here. Also, the revered god Soma and all the great sages (paramarṣayaḥ) are present.
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा ।
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥२४॥
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥२४॥
24. mā kārṣīḥ kaśmalaṁ śakra kaścidevetaro yathā ,
āryāṁ yuddhe matiṁ kṛtvā jahi śatruṁ sureśvara.
āryāṁ yuddhe matiṁ kṛtvā jahi śatruṁ sureśvara.
24.
mā kārṣīḥ kaśmalaṃ śakra kaścit eva itaraḥ yathā
āryām yuddhe matim kṛtvā jahi śatrum sureśvara
āryām yuddhe matim kṛtvā jahi śatrum sureśvara
24.
śakra sureśvara yathā kaścit itaraḥ eva kaśmalaṃ
mā kārṣīḥ yuddhe āryām matim kṛtvā śatrum jahi
mā kārṣīḥ yuddhe āryām matim kṛtvā śatrum jahi
24.
O Śakra, do not act confused or dejected like any ordinary person. Cultivating a noble resolve in battle, conquer your enemy, O lord of the gods.
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः ।
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥२५॥
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥२५॥
25. eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ ,
nirīkṣate tvāṁ bhagavāṁstyaja mohaṁ sureśvara.
nirīkṣate tvāṁ bhagavāṁstyaja mohaṁ sureśvara.
25.
eṣaḥ lokaguruḥ tryakṣaḥ sarvalokanamaskṛtaḥ
nirīkṣate tvām bhagavān tyaja moham sureśvara
nirīkṣate tvām bhagavān tyaja moham sureśvara
25.
sureśvara eṣaḥ lokaguruḥ tryakṣaḥ sarvalokanamaskṛtaḥ
bhagavān tvām nirīkṣate moham tyaja
bhagavān tvām nirīkṣate moham tyaja
25.
O lord of the gods, this illustrious world-teacher, who is three-eyed and honored by all beings, is looking at you. Abandon your delusion.
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः ।
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥२६॥
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥२६॥
26. ete brahmarṣayaścaiva bṛhaspatipurogamāḥ ,
stavena śakra divyena stuvanti tvāṁ jayāya vai.
stavena śakra divyena stuvanti tvāṁ jayāya vai.
26.
ete brahmarṣayaḥ ca eva bṛhaspatipurogamāḥ
stavena śakra divyena stuvanti tvām jayāya vai
stavena śakra divyena stuvanti tvām jayāya vai
26.
śakra ete brahmarṣayaḥ ca eva bṛhaspatipurogamāḥ
divyena stavena tvām jayāya vai stuvanti
divyena stavena tvām jayāya vai stuvanti
26.
O Śakra (Indra), these Brahmarishis, led by Bṛhaspati, indeed praise you with divine hymns for your victory.
भीष्म उवाच ।
एवं संबोध्यमानस्य वसिष्ठेन महात्मना ।
अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥२७॥
एवं संबोध्यमानस्य वसिष्ठेन महात्मना ।
अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥२७॥
27. bhīṣma uvāca ,
evaṁ saṁbodhyamānasya vasiṣṭhena mahātmanā ,
atīva vāsavasyāsīdbalamuttamatejasaḥ.
evaṁ saṁbodhyamānasya vasiṣṭhena mahātmanā ,
atīva vāsavasyāsīdbalamuttamatejasaḥ.
27.
bhīṣmaḥ uvāca evam sambodhyamānasya vasiṣṭhena
mahātmanā atīva vāsavasya āsīt balam uttamatejasaḥ
mahātmanā atīva vāsavasya āsīt balam uttamatejasaḥ
27.
bhīṣmaḥ uvāca vasiṣṭhena mahātmanā evam sambodhyamānasya
uttamatejasaḥ vāsavasya balam atīva āsīt
uttamatejasaḥ vāsavasya balam atīva āsīt
27.
Bhishma said: When he was thus encouraged by the great-souled Vasiṣṭha, the strength of Vāsava (Indra), who possessed excellent splendor, became exceedingly great.
ततो बुद्धिमुपागम्य भगवान्पाकशासनः ।
योगेन महता युक्तस्तां मायां व्यपकर्षत ॥२८॥
योगेन महता युक्तस्तां मायां व्यपकर्षत ॥२८॥
28. tato buddhimupāgamya bhagavānpākaśāsanaḥ ,
yogena mahatā yuktastāṁ māyāṁ vyapakarṣata.
yogena mahatā yuktastāṁ māyāṁ vyapakarṣata.
28.
tataḥ buddhim upāgamya bhagavān pākaśāsanaḥ
yogena mahatā yuktaḥ tām māyām vyapakarṣata
yogena mahatā yuktaḥ tām māyām vyapakarṣata
28.
tataḥ bhagavān pākaśāsanaḥ mahatā yogena
yuktaḥ buddhim upāgamya tām māyām vyapakarṣata
yuktaḥ buddhim upāgamya tām māyām vyapakarṣata
28.
Then the illustrious Pākaśāsana (Indra), endowed with great spiritual discipline (yoga), attained understanding and removed that illusion (māyā).
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः ।
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ।
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥२९॥
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ।
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥२९॥
29. tato'ṅgiraḥsutaḥ śrīmāṁste caiva paramarṣayaḥ ,
dṛṣṭvā vṛtrasya vikrāntamupagamya maheśvaram ,
ūcurvṛtravināśārthaṁ lokānāṁ hitakāmyayā.
dṛṣṭvā vṛtrasya vikrāntamupagamya maheśvaram ,
ūcurvṛtravināśārthaṁ lokānāṁ hitakāmyayā.
29.
tataḥ aṅgiraḥsutaḥ śrīmān te ca eva
paramarṣayaḥ dṛṣṭvā vṛtrasya
vikrāntam upagamya maheśvaram ūcuḥ
vṛtravināśārtham lokānām hitakāmyayā
paramarṣayaḥ dṛṣṭvā vṛtrasya
vikrāntam upagamya maheśvaram ūcuḥ
vṛtravināśārtham lokānām hitakāmyayā
29.
tataḥ śrīmān aṅgiraḥsutaḥ te
paramarṣayaḥ ca eva vṛtrasya vikrāntam
dṛṣṭvā maheśvaram upagamya lokānām
hitakāmyayā vṛtravināśārtham ūcuḥ
paramarṣayaḥ ca eva vṛtrasya vikrāntam
dṛṣṭvā maheśvaram upagamya lokānām
hitakāmyayā vṛtravināśārtham ūcuḥ
29.
Then, the illustrious son of Aṅgiras (Bṛhaspati) and all those great sages, having seen the prowess of Vṛtra, approached Maheśvara (Shiva) and spoke for the destruction of Vṛtra, out of a desire for the welfare of the worlds.
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ।
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥३०॥
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥३०॥
30. tato bhagavatastejo jvaro bhūtvā jagatpateḥ ,
samāviśanmahāraudraṁ vṛtraṁ daityavaraṁ tadā.
samāviśanmahāraudraṁ vṛtraṁ daityavaraṁ tadā.
30.
tataḥ bhagavataḥ tejaḥ jvaraḥ bhūtvā jagatpateḥ
samāviśat mahāraudram vṛtram daityavaram tadā
samāviśat mahāraudram vṛtram daityavaram tadā
30.
tataḥ jagatpateḥ bhagavataḥ tejaḥ jvaraḥ bhūtvā
tadā mahāraudram daityavaram vṛtram samāviśat
tadā mahāraudram daityavaram vṛtram samāviśat
30.
Then, the venerable lord of the world's (Shiva's) fiery energy (tejaḥ), having become a fever, entered the exceedingly terrible Vṛtra, the chief of the Daityas, at that time.
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ।
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ॥३१॥
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ॥३१॥
31. viṣṇuśca bhagavāndevaḥ sarvalokābhipūjitaḥ ,
aindraṁ samāviśadvajraṁ lokasaṁrakṣaṇe rataḥ.
aindraṁ samāviśadvajraṁ lokasaṁrakṣaṇe rataḥ.
31.
viṣṇuḥ ca bhagavān devaḥ sarvalokābhipūjitaḥ
aindram samāviśat vajram lokasaṃrakṣaṇe rataḥ
aindram samāviśat vajram lokasaṃrakṣaṇe rataḥ
31.
bhagavān devaḥ sarvalokābhipūjitaḥ ca viṣṇuḥ
lokasaṃrakṣaṇe rataḥ aindram vajram samāviśat
lokasaṃrakṣaṇe rataḥ aindram vajram samāviśat
31.
And the venerable deity Vishnu, worshipped by all the worlds, who was engaged in the protection of the worlds, entered Indra's thunderbolt.
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् ।
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥३२॥
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥३२॥
32. tato bṛhaspatirdhīmānupāgamya śatakratum ,
vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ.
vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ.
32.
tataḥ bṛhaspatiḥ dhīmān upagamya śatakratum
vasiṣṭhaḥ ca mahātejāḥ sarve ca paramarṣayaḥ
vasiṣṭhaḥ ca mahātejāḥ sarve ca paramarṣayaḥ
32.
tataḥ dhīmān bṛhaspatiḥ ca mahātejāḥ vasiṣṭhaḥ
ca sarve paramarṣayaḥ śatakratum upagamya
ca sarve paramarṣayaḥ śatakratum upagamya
32.
Then, the wise Bṛhaspati, and the greatly radiant Vasiṣṭha, and all the great sages, having approached Indra (śatakratu)...
ते समासाद्य वरदं वासवं लोकपूजितम् ।
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥३३॥
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥३३॥
33. te samāsādya varadaṁ vāsavaṁ lokapūjitam ,
ūcurekāgramanaso jahi vṛtramiti prabho.
ūcurekāgramanaso jahi vṛtramiti prabho.
33.
te samāsādya varadam vāsavam lokapūjitam
ūcuḥ ekāgramanasaḥ jahi vṛtram iti prabho
ūcuḥ ekāgramanasaḥ jahi vṛtram iti prabho
33.
te ekāgramanasaḥ lokapūjitam varadam vāsavam
samāsādya prabho vṛtram jahi iti ūcuḥ
samāsādya prabho vṛtram jahi iti ūcuḥ
33.
With concentrated minds, they approached Indra, the boon-giver, who is revered by all worlds, and said, "O Lord, slay Vritra!"
महेश्वर उवाच ।
एष वृत्रो महाञ्शक्र बलेन महता वृतः ।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥३४॥
एष वृत्रो महाञ्शक्र बलेन महता वृतः ।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥३४॥
34. maheśvara uvāca ,
eṣa vṛtro mahāñśakra balena mahatā vṛtaḥ ,
viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ.
eṣa vṛtro mahāñśakra balena mahatā vṛtaḥ ,
viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ.
34.
maheśvaraḥ uvāca eṣaḥ vṛtraḥ mahān śakra balena mahatā
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
34.
maheśvaraḥ uvāca śakra eṣaḥ vṛtraḥ mahān mahatā balena
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
34.
Maheśvara said: "O Indra, this Vritra is mighty, endowed with immense strength. He is the soul of the universe (viśvātman), omnipresent, and renowned for his many powers of illusion (māyā)."
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् ।
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥३५॥
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥३५॥
35. tadenamasuraśreṣṭhaṁ trailokyenāpi durjayam ,
jahi tvaṁ yogamāsthāya māvamaṁsthāḥ sureśvara.
jahi tvaṁ yogamāsthāya māvamaṁsthāḥ sureśvara.
35.
tat enam asuraśreṣṭham trailokyena api durjayam
jahi tvam yogam āsthāya mā avamamsthāḥ sureśvara
jahi tvam yogam āsthāya mā avamamsthāḥ sureśvara
35.
sureśvara tvam yogam āsthāya trailokyena api
durjayam enam asuraśreṣṭham jahi mā avamamsthāḥ
durjayam enam asuraśreṣṭham jahi mā avamamsthāḥ
35.
Therefore, O Lord of gods, by resorting to a special method (yoga), you must slay this foremost demon, who is unconquerable even by the three worlds. Do not underestimate him.
अनेन हि तपस्तप्तं बलार्थममराधिप ।
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥३६॥
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥३६॥
36. anena hi tapastaptaṁ balārthamamarādhipa ,
ṣaṣṭiṁ varṣasahasrāṇi brahmā cāsmai varaṁ dadau.
ṣaṣṭiṁ varṣasahasrāṇi brahmā cāsmai varaṁ dadau.
36.
anena hi tapaḥ taptam balārtham amarādhipa ṣaṣṭim
varṣasahasrāṇi brahmā ca asmai varam dadau
varṣasahasrāṇi brahmā ca asmai varam dadau
36.
amarādhipa anena hi balārtham ṣaṣṭim varṣasahasrāṇi
tapaḥ taptam ca brahmā asmai varam dadau
tapaḥ taptam ca brahmā asmai varam dadau
36.
O Lord of the immortals, he (Vritra) indeed performed severe austerities (tapas) for sixty thousand years to gain strength. And Brahma granted him a boon.
महत्त्वं योगिनां चैव महामायत्वमेव च ।
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥३७॥
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥३७॥
37. mahattvaṁ yogināṁ caiva mahāmāyatvameva ca ,
mahābalatvaṁ ca tathā tejaścāgryaṁ sureśvara.
mahābalatvaṁ ca tathā tejaścāgryaṁ sureśvara.
37.
mahattvam yoginām ca eva mahāmāyatvam eva ca
mahābalatvam ca tathā tejaḥ ca āgryam sureśvara
mahābalatvam ca tathā tejaḥ ca āgryam sureśvara
37.
sureśvara yoginām mahattvam ca eva mahāmāyatvam
eva ca mahābalatvam ca tathā āgryam tejaḥ ca
eva ca mahābalatvam ca tathā āgryam tejaḥ ca
37.
O lord of gods (Sureśvara), (my power embodies) the greatness of practitioners of yoga (yoga), and indeed supreme illusory power (māyā) itself, and great strength, and also paramount brilliance (tejas).
एतद्वै मामकं तेजः समाविशति वासव ।
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥३८॥
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥३८॥
38. etadvai māmakaṁ tejaḥ samāviśati vāsava ,
vṛtramenaṁ tvamapyevaṁ jahi vajreṇa dānavam.
vṛtramenaṁ tvamapyevaṁ jahi vajreṇa dānavam.
38.
etat vai māmakam tejaḥ samāviśati vāsava
vṛtram enam tvam api evam jahi vajreṇa dānavam
vṛtram enam tvam api evam jahi vajreṇa dānavam
38.
vāsava etat vai māmakam tejaḥ samāviśati tvam
api evam enam dānavam vṛtram vajreṇa jahi
api evam enam dānavam vṛtram vajreṇa jahi
38.
O Vāsava, this indeed is my energy (tejas) that enters (into you). You too, therefore, should strike down this demon Vṛtra with the thunderbolt.
शक्र उवाच ।
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥३९॥
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥३९॥
39. śakra uvāca ,
bhagavaṁstvatprasādena ditijaṁ sudurāsadam ,
vajreṇa nihaniṣyāmi paśyataste surarṣabha.
bhagavaṁstvatprasādena ditijaṁ sudurāsadam ,
vajreṇa nihaniṣyāmi paśyataste surarṣabha.
39.
śakraḥ uvāca bhagavan tvatprasādena ditijam
sudurāsadam vajreṇa nihaniṣyāmi paśyataḥ te surarṣabha
sudurāsadam vajreṇa nihaniṣyāmi paśyataḥ te surarṣabha
39.
śakraḥ uvāca bhagavan surarṣabha tvatprasādena te
paśyataḥ sudurāsadam ditijam vajreṇa nihaniṣyāmi
paśyataḥ sudurāsadam ditijam vajreṇa nihaniṣyāmi
39.
Śakra said: "O Lord, O best of gods, by your grace I will strike down this demon, who is very difficult to overcome, with my thunderbolt, even as you witness it."
भीष्म उवाच ।
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।
देवतानामृषीणां च हर्षान्नादो महानभूत् ॥४०॥
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।
देवतानामृषीणां च हर्षान्नादो महानभूत् ॥४०॥
40. bhīṣma uvāca ,
āviśyamāne daitye tu jvareṇātha mahāsure ,
devatānāmṛṣīṇāṁ ca harṣānnādo mahānabhūt.
āviśyamāne daitye tu jvareṇātha mahāsure ,
devatānāmṛṣīṇāṁ ca harṣānnādo mahānabhūt.
40.
bhīṣmaḥ uvāca āviśyamāne daitye tu jvareṇa atha
mahāsure devatānām ṛṣīṇām ca harṣāt nādaḥ mahān abhūt
mahāsure devatānām ṛṣīṇām ca harṣāt nādaḥ mahān abhūt
40.
bhīṣmaḥ uvāca atha tu jvareṇa mahāsure daitye
āviśyamāne devatānām ṛṣīṇām ca harṣāt mahān nādaḥ abhūt
āviśyamāne devatānām ṛṣīṇām ca harṣāt mahān nādaḥ abhūt
40.
Bhīṣma said: "But then, as the great demon was being overcome by fever, a great shout of joy arose from the gods and the sages."
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः ।
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥४१॥
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥४१॥
41. tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ ,
murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ.
murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ.
41.
tataḥ dundubhayaḥ ca eva śaṅkhāḥ ca sumahāsvanāḥ
murajāḥ ḍiṇḍimāḥ ca eva prāvādyanta sahasraśaḥ
murajāḥ ḍiṇḍimāḥ ca eva prāvādyanta sahasraśaḥ
41.
tataḥ dundubhayaḥ ca eva śaṅkhāḥ ca sumahāsvanāḥ
murajāḥ ḍiṇḍimāḥ ca eva sahasraśaḥ prāvādyanta
murajāḥ ḍiṇḍimāḥ ca eva sahasraśaḥ prāvādyanta
41.
Then, kettledrums and conches with very loud sounds, along with drums and small drums, were played by thousands.
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् ।
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥४२॥
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥४२॥
42. asurāṇāṁ tu sarveṣāṁ smṛtilopo'bhavanmahān ,
prajñānāśaśca balavānkṣaṇena samapadyata.
prajñānāśaśca balavānkṣaṇena samapadyata.
42.
asurāṇām tu sarveṣām smṛtilopaḥ abhavat mahān
prajñānāśaḥ ca balavān kṣaṇena samapadyata
prajñānāśaḥ ca balavān kṣaṇena samapadyata
42.
tu sarveṣām asurāṇām mahān smṛtilopaḥ abhavat
ca balavān prajñānāśaḥ kṣaṇena samapadyata
ca balavān prajñānāśaḥ kṣaṇena samapadyata
42.
But for all the Asuras, a great loss of memory occurred, and a powerful destruction of intellect instantly took place.
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा ।
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥४३॥
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥४३॥
43. tamāviṣṭamatho jñātvā ṛṣayo devatāstathā ,
stuvantaḥ śakramīśānaṁ tathā prācodayannapi.
stuvantaḥ śakramīśānaṁ tathā prācodayannapi.
43.
tam āviṣṭam atha u jñātvā ṛṣayaḥ devatāḥ tathā
stuvantaḥ śakram īśānam tathā prācodayan api
stuvantaḥ śakram īśānam tathā prācodayan api
43.
atha u ṛṣayaḥ tathā devatāḥ tam āviṣṭam jñātvā
śakram īśānam stuvantaḥ tathā api prācodayan
śakram īśānam stuvantaḥ tathā api prācodayan
43.
Having thus known him to be divinely empowered, the sages and deities, praising Indra, the Lord, also urged him on.
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ।
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥४४॥
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥४४॥
44. rathasthasya hi śakrasya yuddhakāle mahātmanaḥ ,
ṛṣibhiḥ stūyamānasya rūpamāsītsudurdṛśam.
ṛṣibhiḥ stūyamānasya rūpamāsītsudurdṛśam.
44.
rathasthasya hi śakrasya yuddhakāle mahātmanaḥ
ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam
ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam
44.
hi yuddhakāle rathasthasya mahātmanaḥ śakrasya
ṛṣibhiḥ stūyamānasya rūpam sudurdṛśam āsīt
ṛṣibhiḥ stūyamānasya rūpam sudurdṛśam āsīt
44.
Indeed, during the time of battle, the form of the great-souled (ātman) Indra, who was standing on his chariot and being praised by the sages, was very difficult to behold.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272 (current chapter)
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47