Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-272

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः ।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी ॥१॥
1. yudhiṣṭhira uvāca ,
aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ ,
yasya vijñānamatulaṁ viṣṇorbhaktiśca tādṛśī.
1. yudhiṣṭhiraḥ uvāca aho dharmiṣṭhatā tāta vr̥trasya
amitatejasaḥ yasya vijñānam atulam viṣṇoḥ bhaktiḥ ca tādr̥śī
1. yudhiṣṭhiraḥ uvāca tāta aho amitatejasaḥ vr̥trasya
dharmiṣṭhatā yasya atulam vijñānam viṣṇoḥ bhaktiḥ ca tādr̥śī
1. Yudhishthira said: "O dear one, behold the immense righteousness (dharma) of Vritra, who possessed immeasurable splendor! His spiritual wisdom was unparalleled, and his devotion (bhakti) to Vishnu was equally profound."
दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः ।
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ ॥२॥
2. durvijñeyamidaṁ tāta viṣṇoramitatejasaḥ ,
kathaṁ vā rājaśārdūla padaṁ tajjñātavānasau.
2. durvijñeyam idam tāta viṣṇoḥ amitatejasaḥ
katham vā rājaśārdūla padam tat jñātavān asau
2. tāta rājaśārdūla amitatejasaḥ viṣṇoḥ idam
durvijñeyam vā katham asau tat padam jñātavān
2. "O dear one, this is difficult to comprehend concerning Vishnu of immeasurable splendor. Or, O tiger among kings, how did he (Vritra) come to know that supreme state?"
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत ।
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात् ॥३॥
3. bhavatā kathitaṁ hyetacchraddadhe cāhamacyuta ,
bhūyastu me samutpannā buddhiravyaktadarśanāt.
3. bhavatā kathitam hi etat śraddadhe ca aham acyuta
bhūyaḥ tu me samutpannā buddhiḥ avyaktadarśanāt
3. acyuta hi etat bhavatā kathitam ca aham śraddadhe
tu bhūyaḥ avyaktadarśanāt me buddhiḥ samutpannā
3. "Indeed, this has been narrated by you, and I believe it, O Acyuta (the unfailing one). However, a further question has arisen in my mind from the contemplation of the unmanifest (avyakta)."
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ ।
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये ॥४॥
4. kathaṁ vinihato vṛtraḥ śakreṇa bharatarṣabha ,
dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye.
4. katham vinihataḥ vr̥traḥ śakreṇa bharatarṣabha
dharmiṣṭhaḥ viṣṇubhaktaḥ ca tattvajñaḥ ca padānvaye
4. bharatarṣabha katham dharmiṣṭhaḥ viṣṇubhaktaḥ ca
tattvajñaḥ ca padānvaye vr̥traḥ śakreṇa vinihataḥ
4. "O best of Bharatas, how was Vritra struck down by Shakra, when he was so profoundly righteous (dharma), a devoted follower of Vishnu (bhakti), and a true knower of the fundamental reality (tattva) regarding the ultimate state?"
एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ ।
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः ॥५॥
5. etanme saṁśayaṁ brūhi pṛcchato bharatarṣabha ,
vṛtrastu rājaśārdūla yathā śakreṇa nirjitaḥ.
5. etat me saṃśayam brūhi pṛcchataḥ bharatarṣabhaḥ
| vṛtraḥ tu rājaśārdūla yathā śakreṇa nirjitaḥ
5. bharatarṣabha pṛcchataḥ me etat saṃśayam brūhi
rājaśārdūla tu yathā vṛtraḥ śakreṇa nirjitaḥ
5. O best among the Bhāratas (bharatarṣabha), please explain this doubt to me as I inquire: O tiger among kings (rājaśārdūla), how exactly was Vṛtra conquered by Indra (Śakra)?
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह ।
विस्तरेण महाबाहो परं कौतूहलं हि मे ॥६॥
6. yathā caivābhavadyuddhaṁ taccācakṣva pitāmaha ,
vistareṇa mahābāho paraṁ kautūhalaṁ hi me.
6. yathā ca eva abhavat yuddham tat ca ācakṣva pitāmaha
| vistareṇa mahābāho param kautūhalam hi me
6. pitāmaha mahābāho ca eva yathā yuddham abhavat
tat ca ācakṣva hi me param kautūhalam vistareṇa
6. O Grandfather (pitāmaha), also describe to me how that battle occurred, and O mighty-armed one (mahābāho), tell it in detail, for indeed, I have immense curiosity.
भीष्म उवाच ।
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा ।
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम् ॥७॥
7. bhīṣma uvāca ,
rathenendraḥ prayāto vai sārdhaṁ suragaṇaiḥ purā ,
dadarśāthāgrato vṛtraṁ viṣṭhitaṁ parvatopamam.
7. bhīṣmaḥ uvāca | rathena indraḥ prayātaḥ vai sārdham suragaṇaiḥ
purā | dadarśa atha agrataḥ vṛtram viṣṭhitam parvatopamam
7. bhīṣmaḥ uvāca purā indraḥ vai suragaṇaiḥ sārdham rathena
prayātaḥ atha agrataḥ parvatopamam viṣṭhitam vṛtram dadarśa
7. Bhīṣma said: Formerly, Indra departed in his chariot along with the hosts of gods. Then, he saw Vṛtra standing before him, resembling a mountain.
योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम ।
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु ॥८॥
8. yojanānāṁ śatānyūrdhvaṁ pañcocchritamariṁdama ,
śatāni vistareṇātha trīṇyevābhyadhikāni tu.
8. yojanānām śatāni ūrdhvam pañca ucchritam ariṃdama
| śatāni vistareṇa atha trīṇi eva abhyadhikāni tu
8. ariṃdama ūrdhvam pañca yojanānām śatāni ucchritam
atha vistareṇa trīṇi eva abhyadhikāni śatāni tu
8. O subduer of enemies (arindama), he (Vṛtra) was five hundred yojanas high, and moreover, three hundred or more (yojanas) in breadth.
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम् ।
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे ॥९॥
9. tatprekṣya tādṛśaṁ rūpaṁ trailokyenāpi durjayam ,
vṛtrasya devāḥ saṁtrastā na śāntimupalebhire.
9. tat prekṣya tādṛśam rūpam trailokyena api durjayam
vṛtrasya devāḥ saṃtrastāḥ na śāntim upalebire
9. devāḥ vṛtrasya tādṛśam trailokyena api durjayam
tat rūpam prekṣya saṃtrastāḥ śāntim na upalebire
9. Seeing that form, which was unconquerable even by the three worlds, the gods were greatly frightened by Vṛtra and could not find peace.
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत ।
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम् ॥१०॥
10. śakrasya tu tadā rājannūrustambho vyajāyata ,
bhayādvṛtrasya sahasā dṛṣṭvā tadrūpamuttamam.
10. śakrasya tu tadā rājan ūrustambhaḥ vyajāyata
bhayāt vṛtrasya sahasā dṛṣṭvā tat rūpam uttamam
10. rājan,
tadā tu śakrasya vṛtrasya tat uttamam rūpam sahasā dṛṣṭvā bhayāt ūrustambhaḥ vyajāyata
10. But then, O King, upon suddenly seeing that extraordinary form, Indra's (Śakra's) thighs became paralyzed out of fear of Vṛtra.
ततो नादः समभवद्वादित्राणां च निस्वनः ।
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते ॥११॥
11. tato nādaḥ samabhavadvāditrāṇāṁ ca nisvanaḥ ,
devāsurāṇāṁ sarveṣāṁ tasminyuddha upasthite.
11. tataḥ nādaḥ samabhavat vāditrāṇām ca nisvanaḥ
devāsurāṇām sarveṣām tasmin yuddha upasthite
11. tasmin yuddha upasthite,
devāsurāṇām sarveṣām tataḥ nādaḥ ca vāditrāṇām nisvanaḥ samabhavat
11. Then a roar and the blare of instruments arose from all the gods and asuras as that battle commenced.
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम् ।
न संभ्रमो न भीः काचिदास्था वा समजायत ॥१२॥
12. atha vṛtrasya kauravya dṛṣṭvā śakramupasthitam ,
na saṁbhramo na bhīḥ kācidāsthā vā samajāyata.
12. atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam
na saṃbhramaḥ na bhīḥ kācit āsthā vā samajāyata
12. atha kauravya,
vṛtrasya śakram upasthitam dṛṣṭvā na saṃbhramaḥ,
na kācit bhīḥ,
vā āsthā samajāyata
12. Then, O scion of Kuru (Kauravya), for Vṛtra, upon seeing Indra (Śakra) approaching, no confusion, no fear, nor any confidence arose within him.
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम् ।
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः ॥१३॥
13. tataḥ samabhavadyuddhaṁ trailokyasya bhayaṁkaram ,
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ.
13. tataḥ samabhavat yuddham trailokyasya bhayaṃkaram
śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ
13. tataḥ trailokyasya bhayaṃkaram yuddham śakrasya
surendrasya ca mahātmanaḥ vṛtrasya ca samabhavat
13. Then a terrible battle for the three worlds ensued between Indra, the lord of the gods, and the great-souled Vṛtra.
असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः ।
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः ॥१४॥
14. asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ ,
śilābhirvividhābhiśca kārmukaiśca mahāsvanaiḥ.
14. asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
śilābhiḥ vividhābhiḥ ca kārmukaiḥ ca mahāsvanaiḥ
14. asibhiḥ paṭṭiśaiḥ śūlaiḥ śaktitomaramudgaraiḥ
śilābhiḥ vividhābhiḥ ca kārmukaiḥ mahāsvanaiḥ ca
14. [The battle was fought] with swords, broadswords, spears, javelins, lances, and maces; and with various rocks, and with loud-sounding bows.
अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च ।
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम् ॥१५॥
15. astraiśca vividhairdivyaiḥ pāvakolkābhireva ca ,
devāsuraistataḥ sainyaiḥ sarvamāsītsamākulam.
15. astraiḥ ca vividhaiḥ divyaiḥ pāvakovkābhiḥ eva ca
devāsuraiḥ tataḥ sainyaiḥ sarvam āsīt samākulam
15. astraiḥ vividhaiḥ divyaiḥ ca pāvakovkābhiḥ eva ca
tataḥ devāsuraiḥ sainyaiḥ sarvam samākulam āsīt
15. And with various divine weapons and fiery meteors, the entire host was then filled with tumult by the armies of gods and asuras.
पितामहपुरोगाश्च सर्वे देवगणास्तथा ।
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन् ॥१६॥
16. pitāmahapurogāśca sarve devagaṇāstathā ,
ṛṣayaśca mahābhāgāstadyuddhaṁ draṣṭumāgaman.
16. pitāmahapurogāḥ ca sarve devagaṇāḥ tathā ṛṣayaḥ
ca mahābhāgāḥ tat yuddham draṣṭum āgaman
16. pitāmahapurogāḥ ca sarve devagaṇāḥ tathā
mahābhāgāḥ ṛṣayaḥ ca tat yuddham draṣṭum āgaman
16. And all the hosts of gods, led by the Grandfather Brahmā (Pitāmaha), as well as the illustrious sages, came to witness that battle.
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ ।
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन् ॥१७॥
17. vimānāgryairmahārāja siddhāśca bharatarṣabha ,
gandharvāśca vimānāgryairapsarobhiḥ samāgaman.
17. vimānāgryaiḥ mahārāja siddhāḥ ca bharatarṣabha
gandharvāḥ ca vimānāgryaiḥ apsarobhiḥ samāgaman
17. mahārāja bharatarṣabha siddhāḥ ca gandharvāḥ
ca apsarobhiḥ vimānāgryaiḥ samāgaman
17. O great king, O best among the Bharatas, the perfected beings (Siddhas) and the Gandharvas, accompanied by Apsaras, assembled in splendid aerial vehicles.
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः ।
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत् ॥१८॥
18. tato'ntarikṣamāvṛtya vṛtro dharmabhṛtāṁ varaḥ ,
aśmavarṣeṇa devendraṁ parvatātsamavākirat.
18. tataḥ antarikṣam āvṛtya vṛtraḥ dharmabhṛtām
varaḥ aśmavarṣeṇa devendram parvatāt samavākirat
18. tataḥ dharmabhṛtām varaḥ vṛtraḥ antarikṣam āvṛtya
parvatāt aśmavarṣeṇa devendram samavākirat
18. Then, Vritra, who was the best among those who uphold natural law (dharma), having enveloped the sky, showered Devendra (Indra) with a rain of stones from a mountain.
ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः ।
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे ॥१९॥
19. tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ ,
aśmavarṣamapohanta vṛtrapreritamāhave.
19. tataḥ devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ
aśmavarṣam apohanta vṛtrapreritam āhave
19. tataḥ kruddhāḥ devagaṇāḥ sarvataḥ āhave
śastravṛṣṭibhiḥ vṛtrapreritam aśmavarṣam apohanta
19. Then, the enraged hosts of gods, from all sides, repelled the shower of stones unleashed by Vritra in battle, using showers of their own weapons.
वृत्रश्च कुरुशार्दूल महामायो महाबलः ।
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः ॥२०॥
20. vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ ,
mohayāmāsa devendraṁ māyāyuddhena sarvataḥ.
20. vṛtraḥ ca kuruśārdūla mahāmāyaḥ mahābalaḥ
mohayāmāsa devendram māyāyuddhena sarvataḥ
20. kuruśārdūla ca mahāmāyaḥ mahābalaḥ vṛtraḥ
sarvataḥ māyāyuddhena devendram mohayāmāsa
20. And Vritra, O tiger among the Kurus, who possessed great illusory power (māyā) and immense strength, bewildered Devendra (Indra) from all sides with magical warfare.
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः ।
रथंतरेण तं तत्र वसिष्ठः समबोधयत् ॥२१॥
21. tasya vṛtrārditasyātha moha āsīcchatakratoḥ ,
rathaṁtareṇa taṁ tatra vasiṣṭhaḥ samabodhayat.
21. tasya vṛtrārditasya atha mohaḥ āsīt śatakratoḥ
rathantareṇa tam tatra vasiṣṭhaḥ samabodhaya
21. vṛtrārditasya śatakratoḥ tasya atha mohaḥ āsīt
vasiṣṭhaḥ tatra tam rathantareṇa samabodhaya
21. Then, Śatakratu, afflicted by Vṛtra, fell into a state of delusion. At that moment, Vasiṣṭha consoled him there with the Rathantara (sāman).
वसिष्ठ उवाच ।
देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण ।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि ॥२२॥
22. vasiṣṭha uvāca ,
devaśreṣṭho'si devendra surārivinibarhaṇa ,
trailokyabalasaṁyuktaḥ kasmācchakra viṣīdasi.
22. vasiṣṭhaḥ uvāca devaśreṣṭhaḥ asi devendra surārivinibardhaṇa
trailokyabalasaṃyuktaḥ kasmāt śakra viṣīdasi
22. vasiṣṭhaḥ uvāca devendra surārivinibardhaṇa devaśreṣṭhaḥ
asi trailokyabalasaṃyuktaḥ śakra kasmāt viṣīdasi
22. Vasiṣṭha said: "You are the foremost among the gods, O king of the gods, O annihilator of the gods' enemies! Endowed with the strength of the three worlds, why do you feel despair, O Śakra?"
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः ।
सोमश्च भगवान्देवः सर्वे च परमर्षयः ॥२३॥
23. eṣa brahmā ca viṣṇuśca śivaścaiva jagatprabhuḥ ,
somaśca bhagavāndevaḥ sarve ca paramarṣayaḥ.
23. eṣaḥ brahmā ca viṣṇuḥ ca śivaḥ ca eva jagatprabhuḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
23. eṣaḥ brahmā ca viṣṇuḥ ca śivaḥ ca eva jagatprabhuḥ
somaḥ ca bhagavān devaḥ sarve ca paramarṣayaḥ
23. Behold, Brahmā, Viṣṇu, and Śiva – indeed, the Lord of the universe – are here. Also, the revered god Soma and all the great sages (paramarṣayaḥ) are present.
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा ।
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर ॥२४॥
24. mā kārṣīḥ kaśmalaṁ śakra kaścidevetaro yathā ,
āryāṁ yuddhe matiṁ kṛtvā jahi śatruṁ sureśvara.
24. mā kārṣīḥ kaśmalaṃ śakra kaścit eva itaraḥ yathā
āryām yuddhe matim kṛtvā jahi śatrum sureśvara
24. śakra sureśvara yathā kaścit itaraḥ eva kaśmalaṃ
mā kārṣīḥ yuddhe āryām matim kṛtvā śatrum jahi
24. O Śakra, do not act confused or dejected like any ordinary person. Cultivating a noble resolve in battle, conquer your enemy, O lord of the gods.
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः ।
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर ॥२५॥
25. eṣa lokagurustryakṣaḥ sarvalokanamaskṛtaḥ ,
nirīkṣate tvāṁ bhagavāṁstyaja mohaṁ sureśvara.
25. eṣaḥ lokaguruḥ tryakṣaḥ sarvalokanamaskṛtaḥ
nirīkṣate tvām bhagavān tyaja moham sureśvara
25. sureśvara eṣaḥ lokaguruḥ tryakṣaḥ sarvalokanamaskṛtaḥ
bhagavān tvām nirīkṣate moham tyaja
25. O lord of the gods, this illustrious world-teacher, who is three-eyed and honored by all beings, is looking at you. Abandon your delusion.
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः ।
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै ॥२६॥
26. ete brahmarṣayaścaiva bṛhaspatipurogamāḥ ,
stavena śakra divyena stuvanti tvāṁ jayāya vai.
26. ete brahmarṣayaḥ ca eva bṛhaspatipurogamāḥ
stavena śakra divyena stuvanti tvām jayāya vai
26. śakra ete brahmarṣayaḥ ca eva bṛhaspatipurogamāḥ
divyena stavena tvām jayāya vai stuvanti
26. O Śakra (Indra), these Brahmarishis, led by Bṛhaspati, indeed praise you with divine hymns for your victory.
भीष्म उवाच ।
एवं संबोध्यमानस्य वसिष्ठेन महात्मना ।
अतीव वासवस्यासीद्बलमुत्तमतेजसः ॥२७॥
27. bhīṣma uvāca ,
evaṁ saṁbodhyamānasya vasiṣṭhena mahātmanā ,
atīva vāsavasyāsīdbalamuttamatejasaḥ.
27. bhīṣmaḥ uvāca evam sambodhyamānasya vasiṣṭhena
mahātmanā atīva vāsavasya āsīt balam uttamatejasaḥ
27. bhīṣmaḥ uvāca vasiṣṭhena mahātmanā evam sambodhyamānasya
uttamatejasaḥ vāsavasya balam atīva āsīt
27. Bhishma said: When he was thus encouraged by the great-souled Vasiṣṭha, the strength of Vāsava (Indra), who possessed excellent splendor, became exceedingly great.
ततो बुद्धिमुपागम्य भगवान्पाकशासनः ।
योगेन महता युक्तस्तां मायां व्यपकर्षत ॥२८॥
28. tato buddhimupāgamya bhagavānpākaśāsanaḥ ,
yogena mahatā yuktastāṁ māyāṁ vyapakarṣata.
28. tataḥ buddhim upāgamya bhagavān pākaśāsanaḥ
yogena mahatā yuktaḥ tām māyām vyapakarṣata
28. tataḥ bhagavān pākaśāsanaḥ mahatā yogena
yuktaḥ buddhim upāgamya tām māyām vyapakarṣata
28. Then the illustrious Pākaśāsana (Indra), endowed with great spiritual discipline (yoga), attained understanding and removed that illusion (māyā).
ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः ।
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम् ।
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया ॥२९॥
29. tato'ṅgiraḥsutaḥ śrīmāṁste caiva paramarṣayaḥ ,
dṛṣṭvā vṛtrasya vikrāntamupagamya maheśvaram ,
ūcurvṛtravināśārthaṁ lokānāṁ hitakāmyayā.
29. tataḥ aṅgiraḥsutaḥ śrīmān te ca eva
paramarṣayaḥ dṛṣṭvā vṛtrasya
vikrāntam upagamya maheśvaram ūcuḥ
vṛtravināśārtham lokānām hitakāmyayā
29. tataḥ śrīmān aṅgiraḥsutaḥ te
paramarṣayaḥ ca eva vṛtrasya vikrāntam
dṛṣṭvā maheśvaram upagamya lokānām
hitakāmyayā vṛtravināśārtham ūcuḥ
29. Then, the illustrious son of Aṅgiras (Bṛhaspati) and all those great sages, having seen the prowess of Vṛtra, approached Maheśvara (Shiva) and spoke for the destruction of Vṛtra, out of a desire for the welfare of the worlds.
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः ।
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा ॥३०॥
30. tato bhagavatastejo jvaro bhūtvā jagatpateḥ ,
samāviśanmahāraudraṁ vṛtraṁ daityavaraṁ tadā.
30. tataḥ bhagavataḥ tejaḥ jvaraḥ bhūtvā jagatpateḥ
samāviśat mahāraudram vṛtram daityavaram tadā
30. tataḥ jagatpateḥ bhagavataḥ tejaḥ jvaraḥ bhūtvā
tadā mahāraudram daityavaram vṛtram samāviśat
30. Then, the venerable lord of the world's (Shiva's) fiery energy (tejaḥ), having become a fever, entered the exceedingly terrible Vṛtra, the chief of the Daityas, at that time.
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः ।
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः ॥३१॥
31. viṣṇuśca bhagavāndevaḥ sarvalokābhipūjitaḥ ,
aindraṁ samāviśadvajraṁ lokasaṁrakṣaṇe rataḥ.
31. viṣṇuḥ ca bhagavān devaḥ sarvalokābhipūjitaḥ
aindram samāviśat vajram lokasaṃrakṣaṇe rataḥ
31. bhagavān devaḥ sarvalokābhipūjitaḥ ca viṣṇuḥ
lokasaṃrakṣaṇe rataḥ aindram vajram samāviśat
31. And the venerable deity Vishnu, worshipped by all the worlds, who was engaged in the protection of the worlds, entered Indra's thunderbolt.
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम् ।
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः ॥३२॥
32. tato bṛhaspatirdhīmānupāgamya śatakratum ,
vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ.
32. tataḥ bṛhaspatiḥ dhīmān upagamya śatakratum
vasiṣṭhaḥ ca mahātejāḥ sarve ca paramarṣayaḥ
32. tataḥ dhīmān bṛhaspatiḥ ca mahātejāḥ vasiṣṭhaḥ
ca sarve paramarṣayaḥ śatakratum upagamya
32. Then, the wise Bṛhaspati, and the greatly radiant Vasiṣṭha, and all the great sages, having approached Indra (śatakratu)...
ते समासाद्य वरदं वासवं लोकपूजितम् ।
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो ॥३३॥
33. te samāsādya varadaṁ vāsavaṁ lokapūjitam ,
ūcurekāgramanaso jahi vṛtramiti prabho.
33. te samāsādya varadam vāsavam lokapūjitam
ūcuḥ ekāgramanasaḥ jahi vṛtram iti prabho
33. te ekāgramanasaḥ lokapūjitam varadam vāsavam
samāsādya prabho vṛtram jahi iti ūcuḥ
33. With concentrated minds, they approached Indra, the boon-giver, who is revered by all worlds, and said, "O Lord, slay Vritra!"
महेश्वर उवाच ।
एष वृत्रो महाञ्शक्र बलेन महता वृतः ।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः ॥३४॥
34. maheśvara uvāca ,
eṣa vṛtro mahāñśakra balena mahatā vṛtaḥ ,
viśvātmā sarvagaścaiva bahumāyaśca viśrutaḥ.
34. maheśvaraḥ uvāca eṣaḥ vṛtraḥ mahān śakra balena mahatā
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
34. maheśvaraḥ uvāca śakra eṣaḥ vṛtraḥ mahān mahatā balena
vṛtaḥ viśvātmā sarvagaḥ ca eva bahumāyāḥ ca viśrutaḥ
34. Maheśvara said: "O Indra, this Vritra is mighty, endowed with immense strength. He is the soul of the universe (viśvātman), omnipresent, and renowned for his many powers of illusion (māyā)."
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम् ।
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर ॥३५॥
35. tadenamasuraśreṣṭhaṁ trailokyenāpi durjayam ,
jahi tvaṁ yogamāsthāya māvamaṁsthāḥ sureśvara.
35. tat enam asuraśreṣṭham trailokyena api durjayam
jahi tvam yogam āsthāya mā avamamsthāḥ sureśvara
35. sureśvara tvam yogam āsthāya trailokyena api
durjayam enam asuraśreṣṭham jahi mā avamamsthāḥ
35. Therefore, O Lord of gods, by resorting to a special method (yoga), you must slay this foremost demon, who is unconquerable even by the three worlds. Do not underestimate him.
अनेन हि तपस्तप्तं बलार्थममराधिप ।
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ ॥३६॥
36. anena hi tapastaptaṁ balārthamamarādhipa ,
ṣaṣṭiṁ varṣasahasrāṇi brahmā cāsmai varaṁ dadau.
36. anena hi tapaḥ taptam balārtham amarādhipa ṣaṣṭim
varṣasahasrāṇi brahmā ca asmai varam dadau
36. amarādhipa anena hi balārtham ṣaṣṭim varṣasahasrāṇi
tapaḥ taptam ca brahmā asmai varam dadau
36. O Lord of the immortals, he (Vritra) indeed performed severe austerities (tapas) for sixty thousand years to gain strength. And Brahma granted him a boon.
महत्त्वं योगिनां चैव महामायत्वमेव च ।
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर ॥३७॥
37. mahattvaṁ yogināṁ caiva mahāmāyatvameva ca ,
mahābalatvaṁ ca tathā tejaścāgryaṁ sureśvara.
37. mahattvam yoginām ca eva mahāmāyatvam eva ca
mahābalatvam ca tathā tejaḥ ca āgryam sureśvara
37. sureśvara yoginām mahattvam ca eva mahāmāyatvam
eva ca mahābalatvam ca tathā āgryam tejaḥ ca
37. O lord of gods (Sureśvara), (my power embodies) the greatness of practitioners of yoga (yoga), and indeed supreme illusory power (māyā) itself, and great strength, and also paramount brilliance (tejas).
एतद्वै मामकं तेजः समाविशति वासव ।
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम् ॥३८॥
38. etadvai māmakaṁ tejaḥ samāviśati vāsava ,
vṛtramenaṁ tvamapyevaṁ jahi vajreṇa dānavam.
38. etat vai māmakam tejaḥ samāviśati vāsava
vṛtram enam tvam api evam jahi vajreṇa dānavam
38. vāsava etat vai māmakam tejaḥ samāviśati tvam
api evam enam dānavam vṛtram vajreṇa jahi
38. O Vāsava, this indeed is my energy (tejas) that enters (into you). You too, therefore, should strike down this demon Vṛtra with the thunderbolt.
शक्र उवाच ।
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ ॥३९॥
39. śakra uvāca ,
bhagavaṁstvatprasādena ditijaṁ sudurāsadam ,
vajreṇa nihaniṣyāmi paśyataste surarṣabha.
39. śakraḥ uvāca bhagavan tvatprasādena ditijam
sudurāsadam vajreṇa nihaniṣyāmi paśyataḥ te surarṣabha
39. śakraḥ uvāca bhagavan surarṣabha tvatprasādena te
paśyataḥ sudurāsadam ditijam vajreṇa nihaniṣyāmi
39. Śakra said: "O Lord, O best of gods, by your grace I will strike down this demon, who is very difficult to overcome, with my thunderbolt, even as you witness it."
भीष्म उवाच ।
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे ।
देवतानामृषीणां च हर्षान्नादो महानभूत् ॥४०॥
40. bhīṣma uvāca ,
āviśyamāne daitye tu jvareṇātha mahāsure ,
devatānāmṛṣīṇāṁ ca harṣānnādo mahānabhūt.
40. bhīṣmaḥ uvāca āviśyamāne daitye tu jvareṇa atha
mahāsure devatānām ṛṣīṇām ca harṣāt nādaḥ mahān abhūt
40. bhīṣmaḥ uvāca atha tu jvareṇa mahāsure daitye
āviśyamāne devatānām ṛṣīṇām ca harṣāt mahān nādaḥ abhūt
40. Bhīṣma said: "But then, as the great demon was being overcome by fever, a great shout of joy arose from the gods and the sages."
ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः ।
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः ॥४१॥
41. tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ ,
murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ.
41. tataḥ dundubhayaḥ ca eva śaṅkhāḥ ca sumahāsvanāḥ
murajāḥ ḍiṇḍimāḥ ca eva prāvādyanta sahasraśaḥ
41. tataḥ dundubhayaḥ ca eva śaṅkhāḥ ca sumahāsvanāḥ
murajāḥ ḍiṇḍimāḥ ca eva sahasraśaḥ prāvādyanta
41. Then, kettledrums and conches with very loud sounds, along with drums and small drums, were played by thousands.
असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान् ।
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत ॥४२॥
42. asurāṇāṁ tu sarveṣāṁ smṛtilopo'bhavanmahān ,
prajñānāśaśca balavānkṣaṇena samapadyata.
42. asurāṇām tu sarveṣām smṛtilopaḥ abhavat mahān
prajñānāśaḥ ca balavān kṣaṇena samapadyata
42. tu sarveṣām asurāṇām mahān smṛtilopaḥ abhavat
ca balavān prajñānāśaḥ kṣaṇena samapadyata
42. But for all the Asuras, a great loss of memory occurred, and a powerful destruction of intellect instantly took place.
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा ।
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि ॥४३॥
43. tamāviṣṭamatho jñātvā ṛṣayo devatāstathā ,
stuvantaḥ śakramīśānaṁ tathā prācodayannapi.
43. tam āviṣṭam atha u jñātvā ṛṣayaḥ devatāḥ tathā
stuvantaḥ śakram īśānam tathā prācodayan api
43. atha u ṛṣayaḥ tathā devatāḥ tam āviṣṭam jñātvā
śakram īśānam stuvantaḥ tathā api prācodayan
43. Having thus known him to be divinely empowered, the sages and deities, praising Indra, the Lord, also urged him on.
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ।
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम् ॥४४॥
44. rathasthasya hi śakrasya yuddhakāle mahātmanaḥ ,
ṛṣibhiḥ stūyamānasya rūpamāsītsudurdṛśam.
44. rathasthasya hi śakrasya yuddhakāle mahātmanaḥ
ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam
44. hi yuddhakāle rathasthasya mahātmanaḥ śakrasya
ṛṣibhiḥ stūyamānasya rūpam sudurdṛśam āsīt
44. Indeed, during the time of battle, the form of the great-souled (ātman) Indra, who was standing on his chariot and being praised by the sages, was very difficult to behold.