Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-21

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततः प्रभाते राजा स धृतराष्ट्रोऽम्बिकासुतः ।
आहूय पाण्डवान्वीरान्वनवासकृतक्षणः ॥१॥
1. vaiśaṁpāyana uvāca ,
tataḥ prabhāte rājā sa dhṛtarāṣṭro'mbikāsutaḥ ,
āhūya pāṇḍavānvīrānvanavāsakṛtakṣaṇaḥ.
गान्धारीसहितो धीमानभिनन्द्य यथाविधि ।
कार्त्तिक्यां कारयित्वेष्टिं ब्राह्मणैर्वेदपारगैः ॥२॥
2. gāndhārīsahito dhīmānabhinandya yathāvidhi ,
kārttikyāṁ kārayitveṣṭiṁ brāhmaṇairvedapāragaiḥ.
अग्निहोत्रं पुरस्कृत्य वल्कलाजिनसंवृतः ।
वधूपरिवृतो राजा निर्ययौ भवनात्ततः ॥३॥
3. agnihotraṁ puraskṛtya valkalājinasaṁvṛtaḥ ,
vadhūparivṛto rājā niryayau bhavanāttataḥ.
ततः स्त्रियः कौरवपाण्डवानां याश्चाप्यन्याः कौरवराजवंश्याः ।
तासां नादः प्रादुरासीत्तदानीं वैचित्रवीर्ये नृपतौ प्रयाते ॥४॥
4. tataḥ striyaḥ kauravapāṇḍavānāṁ; yāścāpyanyāḥ kauravarājavaṁśyāḥ ,
tāsāṁ nādaḥ prādurāsīttadānīṁ; vaicitravīrye nṛpatau prayāte.
ततो लाजैः सुमनोभिश्च राजा विचित्राभिस्तद्गृहं पूजयित्वा ।
संयोज्यार्थैर्भृत्यजनं च सर्वं ततः समुत्सृज्य ययौ नरेन्द्रः ॥५॥
5. tato lājaiḥ sumanobhiśca rājā; vicitrābhistadgṛhaṁ pūjayitvā ,
saṁyojyārthairbhṛtyajanaṁ ca sarvaṁ; tataḥ samutsṛjya yayau narendraḥ.
ततो राजा प्राञ्जलिर्वेपमानो युधिष्ठिरः सस्वनं बाष्पकण्ठः ।
विलप्योच्चैर्हा महाराज साधो क्व गन्तासीत्यपतत्तात भूमौ ॥६॥
6. tato rājā prāñjalirvepamāno; yudhiṣṭhiraḥ sasvanaṁ bāṣpakaṇṭhaḥ ,
vilapyoccairhā mahārāja sādho; kva gantāsītyapatattāta bhūmau.
तथार्जुनस्तीव्रदुःखाभितप्तो मुहुर्मुहुर्निःश्वसन्भारताग्र्यः ।
युधिष्ठिरं मैवमित्येवमुक्त्वा निगृह्याथोदीधरत्सीदमानः ॥७॥
7. tathārjunastīvraduḥkhābhitapto; muhurmuhurniḥśvasanbhāratāgryaḥ ,
yudhiṣṭhiraṁ maivamityevamuktvā; nigṛhyāthodīdharatsīdamānaḥ.
वृकोदरः फल्गुनश्चैव वीरौ माद्रीपुत्रौ विदुरः संजयश्च ।
वैश्यापुत्रः सहितो गौतमेन धौम्यो विप्राश्चान्वयुर्बाष्पकण्ठाः ॥८॥
8. vṛkodaraḥ phalgunaścaiva vīrau; mādrīputrau viduraḥ saṁjayaśca ,
vaiśyāputraḥ sahito gautamena; dhaumyo viprāścānvayurbāṣpakaṇṭhāḥ.
कुन्ती गान्धारीं बद्धनेत्रां व्रजन्तीं स्कन्धासक्तं हस्तमथोद्वहन्ती ।
राजा गान्धार्याः स्कन्धदेशेऽवसज्य पाणिं ययौ धृतराष्ट्रः प्रतीतः ॥९॥
9. kuntī gāndhārīṁ baddhanetrāṁ vrajantīṁ; skandhāsaktaṁ hastamathodvahantī ,
rājā gāndhāryāḥ skandhadeśe'vasajya; pāṇiṁ yayau dhṛtarāṣṭraḥ pratītaḥ.
तथा कृष्णा द्रौपदी यादवी च बालापत्या चोत्तरा कौरवी च ।
चित्राङ्गदा याश्च काश्चित्स्त्रियोऽन्याः सार्धं राज्ञा प्रस्थितास्ता वधूभिः ॥१०॥
10. tathā kṛṣṇā draupadī yādavī ca; bālāpatyā cottarā kauravī ca ,
citrāṅgadā yāśca kāścitstriyo'nyāḥ; sārdhaṁ rājñā prasthitāstā vadhūbhiḥ.
तासां नादो रुदतीनां तदासीद्राजन्दुःखात्कुररीणामिवोच्चैः ।
ततो निष्पेतुर्ब्राह्मणक्षत्रियाणां विट्शूद्राणां चैव नार्यः समन्तात् ॥११॥
11. tāsāṁ nādo rudatīnāṁ tadāsī;drājanduḥkhātkurarīṇāmivoccaiḥ ,
tato niṣpeturbrāhmaṇakṣatriyāṇāṁ; viṭśūdrāṇāṁ caiva nāryaḥ samantāt.
तन्निर्याणे दुःखितः पौरवर्गो गजाह्वयेऽतीव बभूव राजन् ।
यथा पूर्वं गच्छतां पाण्डवानां द्यूते राजन्कौरवाणां सभायाम् ॥१२॥
12. tanniryāṇe duḥkhitaḥ pauravargo; gajāhvaye'tīva babhūva rājan ,
yathā pūrvaṁ gacchatāṁ pāṇḍavānāṁ; dyūte rājankauravāṇāṁ sabhāyām.
या नापश्यच्चन्द्रमा नैव सूर्यो रामाः कदाचिदपि तस्मिन्नरेन्द्रे ।
महावनं गच्छति कौरवेन्द्रे शोकेनार्ता राजमार्गं प्रपेदुः ॥१३॥
13. yā nāpaśyaccandramā naiva sūryo; rāmāḥ kadācidapi tasminnarendre ,
mahāvanaṁ gacchati kauravendre; śokenārtā rājamārgaṁ prapeduḥ.