Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-115

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च ।
मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca ,
madrarājasutā pāṇḍuṁ raho vacanamabravīt.
1. Vaiśaṃpāyanaḥ uvāca Kuntīputreṣu jāteṣu Dhṛtarāṣṭrātmajeṣu
ca Madrarājasutā Pāṇḍum rahaḥ vacanam abravīt
1. Vaiśampāyana said: When both Kuntī’s sons and Dhṛtarāṣṭra’s sons had been born, the daughter of the Madra king spoke to Pandu in private.
न मेऽस्ति त्वयि संतापो विगुणेऽपि परंतप ।
नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥२॥
2. na me'sti tvayi saṁtāpo viguṇe'pi paraṁtapa ,
nāvaratve varārhāyāḥ sthitvā cānagha nityadā.
2. na me asti tvayi saṃtāpaḥ viguṇe api parantapa
na avaratve varārhāyāḥ sthitvā ca anagha nityadā
2. O scorcher of foes, I have no distress concerning you, even though you are flawed. And, O sinless one, I have no distress at always remaining in a secondary position, despite being worthy of the best.
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा ।
श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥३॥
3. gāndhāryāścaiva nṛpate jātaṁ putraśataṁ tathā ,
śrutvā na me tathā duḥkhamabhavatkurunandana.
3. gāndhāryāḥ ca eva nṛpate jātam putraśatam tathā
śrutvā na me tathā duḥkham abhavat kurunandana
3. O King, O delight of the Kurus, even when I heard that Gāndhārī had given birth to a hundred sons, I did not feel such sorrow.
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता ।
दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति संततिः ॥४॥
4. idaṁ tu me mahadduḥkhaṁ tulyatāyāmaputratā ,
diṣṭyā tvidānīṁ bharturme kuntyāmapyasti saṁtatiḥ.
4. idam tu me mahat duḥkham tulyatāyām aputratā diṣṭyā
tu idānīm bhartuḥ me kuntyām api asti saṃtatiḥ
4. But my great sorrow is this childlessness (aputratā) in a situation of parity. Fortunately, however, there is now offspring for my husband through Kuntī.
यदि त्वपत्यसंतानं कुन्तिराजसुता मयि ।
कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥५॥
5. yadi tvapatyasaṁtānaṁ kuntirājasutā mayi ,
kuryādanugraho me syāttava cāpi hitaṁ bhavet.
5. yadi tu apatyasaṃtānam kuntirājasutā mayi kuryāt
anugrahaḥ me syāt tava ca api hitam bhavet
5. If the daughter of the Kunti king (Kuntī) were to produce offspring for me, it would be a great favor (anugraha) to me, and it would also be beneficial for you.
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥६॥
6. stambho hi me sapatnītvādvaktuṁ kuntisutāṁ prati ,
yadi tu tvaṁ prasanno me svayamenāṁ pracodaya.
6. stambhaḥ hi me sapatnītvāt vaktum kuntisutām prati
yadi tu tvam prasannaḥ me svayam enām pracodaya
6. Indeed, my co-wife (sapatnītva) status creates an inhibition (stambha) for me to speak to Kuntī. But if you are pleased with me, you should personally urge her.
पाण्डुरुवाच ।
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते ।
न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥७॥
7. pāṇḍuruvāca ,
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate ,
na tu tvāṁ prasahe vaktumiṣṭāniṣṭavivakṣayā.
7. pāṇḍuḥ uvāca mama api eṣaḥ sadā mādri hṛdi arthaḥ
parivartate na tu tvām prasahe vaktum iṣṭāniṣṭavivakṣayā
7. Pāṇḍu said: 'O Mādrī, this very matter (artha) also constantly occupies my heart. But I cannot bring myself to speak to you, considering what is desirable and undesirable.'
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् ।
मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥८॥
8. tava tvidaṁ mataṁ jñātvā prayatiṣyāmyataḥ param ,
manye dhruvaṁ mayoktā sā vaco me pratipatsyate.
8. tava tu idaṃ mataṃ jñātvā prayatiṣyāmi ataḥ param
manye dhruvaṃ mayā uktā sā vacaḥ me pratipatṣyate
8. Knowing your view on this, I will strive from now on. I believe she will certainly accept my words.
वैशंपायन उवाच ।
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।
कुलस्य मम संतानं लोकस्य च कुरु प्रियम् ॥९॥
9. vaiśaṁpāyana uvāca ,
tataḥ kuntīṁ punaḥ pāṇḍurvivikta idamabravīt ,
kulasya mama saṁtānaṁ lokasya ca kuru priyam.
9. vaiśaṃpāyana uvāca tataḥ kuntīm punaḥ pāṇḍuḥ vivikte idaṃ
abravīt kulasya mama santānaṃ lokasya ca kuru priyam
9. Vaiśampāyana said: Then Pāṇḍu, in a secluded place, again spoke these words to Kuntī: 'Ensure progeny for my family and do what is pleasing for the world.'
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः ।
मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१०॥
10. mama cāpiṇḍanāśāya pūrveṣāmapi cātmanaḥ ,
matpriyārthaṁ ca kalyāṇi kuru kalyāṇamuttamam.
10. mama ca apiṇḍanāśāya pūrveṣām api ca ātmanaḥ
matpriyārthaṃ ca kalyāṇi kuru kalyāṇaṃ uttamam
10. And for the sake of preventing the cessation of `piṇḍa` offerings to my ancestors, and for my own spiritual benefit (ātman), as well as for my pleasure, O auspicious one, perform this supreme act of welfare.
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् ।
प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥११॥
11. yaśaso'rthāya caiva tvaṁ kuru karma suduṣkaram ,
prāpyādhipatyamindreṇa yajñairiṣṭaṁ yaśorthinā.
11. yaśasaḥ arthāya ca eva tvaṃ kuru karma sudūṣkaram
prāpya ādhipatyam indreṇa yajñaiḥ iṣṭam yaśoarthinā
11. And indeed, for the sake of fame, you must perform a very difficult deed (karma). (Do it just as) sovereignty was obtained by Indra, which was desired by those seeking glory and achieved through Vedic rituals (yajña).
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् ।
गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१२॥
12. tathā mantravido viprāstapastaptvā suduṣkaram ,
gurūnabhyupagacchanti yaśaso'rthāya bhāmini.
12. tathā mantravidaḥ viprāḥ tapaḥ taptvā sudūṣkaram
gurūn abhyupagacchanti yaśasaḥ arthāya bhāmini
12. Similarly, O beautiful one, Brahmins who know the sacred hymns (mantra), having performed very difficult austerities (tapas), approach their teachers (guru) for the sake of fame.
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः ।
चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१३॥
13. tathā rājarṣayaḥ sarve brāhmaṇāśca tapodhanāḥ ,
cakruruccāvacaṁ karma yaśaso'rthāya duṣkaram.
13. tathā rājarṣayaḥ sarve brāhmaṇāḥ ca tapodhanāḥ
cakruḥ uccāvacam karma yaśasaḥ arthāya duṣkaram
13. Similarly, all the royal sages (rājarṣi) and Brahmins, whose wealth was austerity (tapas), performed various difficult deeds (karma) for the sake of renown.
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते ।
अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१४॥
14. sā tvaṁ mādrīṁ plaveneva tārayemāmanindite ,
apatyasaṁvibhāgena parāṁ kīrtimavāpnuhi.
14. sā tvam mādrīm plavena iva tāraya imām anindite
apatyasaṃvibhāgena parām kīrtim avāpnuhi
14. Therefore, O blameless one (anindite), you should help this Madri cross over, as if with a boat. Achieve supreme fame by sharing children (apatya).
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् ।
तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१५॥
15. evamuktābravīnmādrīṁ sakṛccintaya daivatam ,
tasmātte bhavitāpatyamanurūpamasaṁśayam.
15. evam uktā abravīt mādrīm sakṛt cintaya daivatam
tasmāt te bhavitā apatyam anurūpam asaṃśayam
15. Being thus addressed, she said to Madri, 'Just once, meditate upon a deity (daivata). From that, you will undoubtedly have a child (apatya) who is worthy.'
ततो माद्री विचार्यैव जगाम मनसाश्विनौ ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१६॥
16. tato mādrī vicāryaiva jagāma manasāśvinau ,
tāvāgamya sutau tasyāṁ janayāmāsaturyamau.
16. tataḥ mādrī vicārya eva jagāma manasā aśvinau
tau āgamya sutau tasyām janayāmāsatuḥ yamau
16. Then, Madri, having thus reflected, mentally approached the Aśvins. They, having arrived, then begot twin sons in her.
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि ।
तथैव तावपि यमौ वागुवाचाशरीरिणी ॥१७॥
17. nakulaṁ sahadevaṁ ca rūpeṇāpratimau bhuvi ,
tathaiva tāvapi yamau vāguvācāśarīriṇī.
17. nakulam sahadevam ca rūpeṇa apratimau bhuvi
tathā eva tau api yamau vāk uvāca aśarīriṇī
17. She bore Nakula and Sahadeva, who were unequalled in beauty (rūpa) on earth. And just as before, an incorporeal voice (vāc) spoke concerning those two twins (yama).
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति ।
भासतस्तेजसात्यर्थं रूपद्रविणसंपदा ॥१८॥
18. rūpasattvaguṇopetāvetāvanyāñjanānati ,
bhāsatastejasātyarthaṁ rūpadraviṇasaṁpadā.
18. rūpasattvaguṇopetau etau anyān janān ati |
bhāsate tejasā atyartham rūpadraviṇasaṃpadā
18. These two, endowed with beauty, goodness, and excellent qualities, greatly outshine other people. They shine exceedingly with splendor, possessing an abundance of beauty and wealth.
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।
भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१९॥
19. nāmāni cakrire teṣāṁ śataśṛṅganivāsinaḥ ,
bhaktyā ca karmaṇā caiva tathāśīrbhirviśāṁ pate.
19. nāmāni cakrire teṣām śataśṛṅganivāsinaḥ | bhaktyā
ca karmaṇā ca eva tathā āśīrbhiḥ viśām pate
19. O lord of people, the inhabitants of Śataśṛṅga assigned names to them, doing so with devotion (bhakti), with ritual actions (karma), and also with blessings.
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् ।
अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥२०॥
20. jyeṣṭhaṁ yudhiṣṭhiretyāhurbhīmaseneti madhyamam ,
arjuneti tṛtīyaṁ ca kuntīputrānakalpayan.
20. jyeṣṭham yudhiṣṭhira iti āhuḥ bhīmasena iti madhyamam
| arjuna iti tṛtīyam ca kuntīputrān akalpayan
20. They called the eldest Yudhiṣṭhira, the middle one Bhīmasena, and the third Arjuna; thus, they assigned these names to the sons of Kuntī.
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ।
अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥२१॥
21. pūrvajaṁ nakuletyevaṁ sahadeveti cāparam ,
mādrīputrāvakathayaṁste viprāḥ prītamānasāḥ ,
anusaṁvatsaraṁ jātā api te kurusattamāḥ.
21. pūrvajam nakula iti evam sahadeva
iti ca aparam | mādrīputrau akathayan
te viprāḥ prītamanasaḥ |
anusaṃvatsaram jātāḥ api te kurusattamāḥ
21. Those Brahmins, with delighted minds, declared the elder (son of Mādrī) to be Nakula and the other (younger) to be Sahadeva. Those best among the Kurus were also born year by year.
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् ।
तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥२२॥
22. kuntīmatha punaḥ pāṇḍurmādryarthe samacodayat ,
tamuvāca pṛthā rājanrahasyuktā satī sadā.
22. kuntīm atha punaḥ pāṇḍuḥ mādrīarthe samacodayat
| tam uvāca pṛthā rājan rahasi uktā satī sadā
22. Then Pāṇḍu again urged Kuntī for Mādrī's sake. O King, Pṛthā, who was always spoken to in private, then spoke to him.
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता ।
बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥२३॥
23. uktā sakṛddvandvameṣā lebhe tenāsmi vañcitā ,
bibhemyasyāḥ paribhavānnārīṇāṁ gatirīdṛśī.
23. uktā sakṛt dvandvam eṣā lebhe tena asmi vañcitā
bibhemi asyāḥ paribhavāt nārīṇām gatiḥ īdṛśī
23. I was instructed to invoke [a deity] once, and she [Madri] obtained twins through that [invocation]. By this, I feel deceived. I fear humiliation from her. Such is indeed the fate of women.
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् ।
तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥२४॥
24. nājñāsiṣamahaṁ mūḍhā dvandvāhvāne phaladvayam ,
tasmānnāhaṁ niyoktavyā tvayaiṣo'stu varo mama.
24. na ajñāsiṣam aham mūḍhā dvandvāhvāne phaladvayam
tasmāt na aham niyoktavyā tvayā eṣaḥ astu varaḥ mama
24. I, being bewildered, did not know that a double outcome (phala-dvayam) would result from the invocation (āhvāna) of the twin deities (dvandva). Therefore, I should not be made to undertake further invocations by you. Let this be my boon (vara).
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः ।
संभूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥२५॥
25. evaṁ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ ,
saṁbhūtāḥ kīrtimantaste kuruvaṁśavivardhanāḥ.
25. evam pāṇḍoḥ sutāḥ pañca devadattāḥ mahābalāḥ
saṃbhūtāḥ kīrtimantaḥ te kuruvaṃśavivardhanāḥ
25. Thus, these five sons of Pandu, god-given, immensely powerful, were born glorious, and became enhancers of the Kuru lineage.
शुभलक्षणसंपन्नाः सोमवत्प्रियदर्शनाः ।
सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ।
सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥२६॥
26. śubhalakṣaṇasaṁpannāḥ somavatpriyadarśanāḥ ,
siṁhadarpā maheṣvāsāḥ siṁhavikrāntagāminaḥ ,
siṁhagrīvā manuṣyendrā vavṛdhurdevavikramāḥ.
26. śubhalakṣaṇasampannāḥ somavatpriyadarśanāḥ
siṃhadarpāḥ maheṣvāsāḥ
siṃhavikrāntagāminaḥ siṃhagrīvāḥ
manuṣyendrāḥ vavṛdhuḥ devavikramāḥ
26. Endowed with auspicious marks, pleasing to behold like the Moon, having the pride of a lion, great archers, walking with the valor of a lion, with necks like a lion, these lords among men, possessing the prowess of gods, grew up.
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ ।
विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥२७॥
27. vivardhamānāste tatra puṇye haimavate girau ,
vismayaṁ janayāmāsurmaharṣīṇāṁ sameyuṣām.
27. vivardhamānāḥ te tatra puṇye haimavate girau
vismayam janayām āsuḥ maharṣīṇām sameyuṣām
27. Growing there on the sacred Himalayan mountain, they caused astonishment among the great sages who had assembled.
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः ।
सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥२८॥
28. te ca pañca śataṁ caiva kuruvaṁśavivardhanāḥ ,
sarve vavṛdhuralpena kālenāpsviva nīrajāḥ.
28. te ca pañca śatam ca eva kuru-vaṃśa-vivardhanāḥ
sarve vavṛdhuḥ alpena kālena apsu iva nīra-jāḥ
28. And those five hundred princes, who were the enhancers of the Kuru lineage, all grew rapidly in a short time, just like lotuses (nīraja) in water.