Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-259

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मार्कण्डेय उवाच ।
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः ।
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥१॥
1. mārkaṇḍeya uvāca ,
pulastyasya tu yaḥ krodhādardhadeho'bhavanmuniḥ ,
viśravā nāma sakrodhaḥ sa vaiśravaṇamaikṣata.
1. mārkaṇḍeya uvāca pulastyasya tu yaḥ krodhāt ardha-dehaḥ
abhavat muniḥ viśravā nāma sa-krodhaḥ sa vaiśravaṇam aikṣata
1. Mārkaṇḍeya said: Indeed, the sage named Viśravā, who was of Pulastya and became emaciated from anger, that angry one then saw Vaiśravaṇa (Kubera).
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥२॥
2. bubudhe taṁ tu sakrodhaṁ pitaraṁ rākṣaseśvaraḥ ,
kuberastatprasādārthaṁ yatate sma sadā nṛpa.
2. bubudhe tam tu sa-krodham pitaram rākṣasa-īśvaraḥ
kuberaḥ tat-prasāda-artham yatate sma sadā nṛpa
2. O king, the lord of Rākṣasas (Kubera) indeed understood him, his angry father. Kubera always strove for his favor (prasāda).
स राजराजो लङ्कायां निवसन्नरवाहनः ।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥३॥
3. sa rājarājo laṅkāyāṁ nivasannaravāhanaḥ ,
rākṣasīḥ pradadau tisraḥ piturvai paricārikāḥ.
3. sa rāja-rājaḥ laṅkāyām nivasat nara-vāhanaḥ
rākṣasīḥ pradadāu tisraḥ pituḥ vai paricārikāḥ
3. That king of kings (Kubera), Naravāhana, dwelling in Laṅkā, indeed gave three Rākṣasa women as attendants to his father.
तास्तदा तं महात्मानं संतोषयितुमुद्यताः ।
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥४॥
4. tāstadā taṁ mahātmānaṁ saṁtoṣayitumudyatāḥ ,
ṛṣiṁ bharataśārdūla nṛttagītaviśāradāḥ.
4. tāḥ tadā tam mahā-ātmānam saṃtoṣayitum udyatāḥ
| ṛṣim bharata-śārdūla nṛtta-gīta-viśāradāḥ
4. O best of the Bharatas, those women, who were skilled in dance and song, were then ready to satisfy that great-souled (mahā-ātman) sage (ṛṣi).
पुष्पोत्कटा च राका च मालिनी च विशां पते ।
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ॥५॥
5. puṣpotkaṭā ca rākā ca mālinī ca viśāṁ pate ,
anyonyaspardhayā rājañśreyaskāmāḥ sumadhyamāḥ.
5. puṣpotkaṭā ca rākā ca mālinī ca viśām pate |
anyonya-spardhayā rājan śreyas-kāmāḥ su-madhyamāḥ
5. O lord of the people (viśāmpati), O king (rājan), Pushpotkata, Raka, and Malini, being slender-waisted and eager for excellence, were in competition with each other.
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ॥६॥
6. tāsāṁ sa bhagavāṁstuṣṭo mahātmā pradadau varān ,
lokapālopamānputrānekaikasyā yathepsitān.
6. tāsām saḥ bhagavān tuṣṭaḥ mahā-ātmā pradadau varān
| loka-pāla-upamān putrān eka-ekasyā yathā-īpsitān
6. That pleased, great-souled (mahā-ātman) and venerable (bhagavān) one then bestowed boons and sons, each resembling a guardian of the worlds (lokapāla), upon each of them according to their desires.
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥७॥
7. puṣpotkaṭāyāṁ jajñāte dvau putrau rākṣaseśvarau ,
kumbhakarṇadaśagrīvau balenāpratimau bhuvi.
7. puṣpotkaṭāyām jajñāte dvau putrau rākṣasa-īśvarau
| kumbha-karṇa-daśa-grīvau balena apratimau bhuvi
7. From Pushpotkata, two sons were born, both lords of the rākṣasas (demons): Kumbhakarna and Dashagriva, who were unequalled in strength on earth.
मालिनी जनयामास पुत्रमेकं विभीषणम् ।
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥८॥
8. mālinī janayāmāsa putramekaṁ vibhīṣaṇam ,
rākāyāṁ mithunaṁ jajñe kharaḥ śūrpaṇakhā tathā.
8. mālinī janayāmāsa putram ekam vibhīṣaṇam
rākāyām mithunam jajñe kharaḥ śūrpaṇakhā tathā
8. Mālinī gave birth to a son named Vibhīṣaṇa. From Rākā, a twin pair was born, namely Khara and Shurpanakha.
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।
स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥९॥
9. vibhīṣaṇastu rūpeṇa sarvebhyo'bhyadhiko'bhavat ,
sa babhūva mahābhāgo dharmagoptā kriyāratiḥ.
9. vibhīṣaṇaḥ tu rūpeṇa sarvebhyaḥ abhyadhikaḥ abhavat
saḥ babhūva mahābhāgaḥ dharmagoptā kriyāratiḥ
9. However, Vibhīṣaṇa became superior to all others in his appearance. He was greatly fortunate, a protector of natural law (dharma), and dedicated to proper actions.
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः ।
महोत्साहो महावीर्यो महासत्त्वपराक्रमः ॥१०॥
10. daśagrīvastu sarveṣāṁ jyeṣṭho rākṣasapuṁgavaḥ ,
mahotsāho mahāvīryo mahāsattvaparākramaḥ.
10. daśagrīvaḥ tu sarveṣām jyeṣṭhaḥ rākṣasapuṅgavaḥ
mahotsāhaḥ mahāvīryaḥ mahāsattvaparākramaḥ
10. Daśagrīva (Rāvaṇa), however, was the eldest of all (his brothers) and the foremost among the Rākṣasas. He possessed immense enthusiasm, great valor, and remarkable strength and courage.
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा ।
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ॥११॥
11. kumbhakarṇo balenāsītsarvebhyo'bhyadhikastadā ,
māyāvī raṇaśauṇḍaśca raudraśca rajanīcaraḥ.
11. kumbhakarṇaḥ balena āsīt sarvebhyaḥ abhyadhikaḥ
tadā māyāvī raṇaśauṇḍaḥ ca raudraḥ ca rajanīcaraḥ
11. At that time, Kumbhakarṇa was superior to all in strength. He was an illusionist, skilled in battle, fierce, and a night-prowling Rākṣasa.
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः ।
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥१२॥
12. kharo dhanuṣi vikrānto brahmadviṭpiśitāśanaḥ ,
siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā.
12. kharaḥ dhanuṣi vikrāntaḥ brahmadviṭpiśitāśanaḥ
siddhavighnakarī ca api raudrā śūrpaṇakhā tathā
12. Khara was valiant with his bow, a hater of Brahmins, and a flesh-eater. Likewise, the terrible Shurpanakha was also an obstructer of ascetics (siddhas).
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।
ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥१३॥
13. sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ ,
ūṣuḥ pitrā saha ratā gandhamādanaparvate.
13. sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
ūṣuḥ pitrā saha ratāḥ gandhamādanaparvate
13. All of them were knowledgeable in the Vedas, all were brave, and all observed excellent vows (vrata). They dwelt contentedly with their father on Mount Gandhamadana.
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।
पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥१४॥
14. tato vaiśravaṇaṁ tatra dadṛśurnaravāhanam ,
pitrā sārdhaṁ samāsīnamṛddhyā paramayā yutam.
14. tataḥ vaiśravaṇam tatra dadṛśuḥ naravāhanam
pitrā sārdham samāsīnam ṛddhyā paramayā yutam
14. Then, there they saw Vaiśravaṇa (Kubera), whose vehicle is men, seated with their father, endowed with supreme prosperity.
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः ।
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥१५॥
15. jātaspardhāstataste tu tapase dhṛtaniścayāḥ ,
brahmāṇaṁ toṣayāmāsurghoreṇa tapasā tadā.
15. jātaspardhāḥ tataḥ te tu tapase dhṛtaniścayāḥ
brahmāṇam toṣayāmāsuḥ ghoreṇa tapasā tadā
15. Then, a rivalry arose among them, and they, determined to undertake asceticism (tapas), pleased Brahma at that time with fierce asceticism (tapas).
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥१६॥
16. atiṣṭhadekapādena sahasraṁ parivatsarān ,
vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ.
16. atiṣṭhat ekapādena sahasram parivatsarān
vāyubhakṣaḥ daśagrīvaḥ pañcāgniḥ susamāhitaḥ
16. Daśagrīva stood on one foot for a thousand years, subsisting only on air, surrounded by five fires, and completely absorbed in his ascetic practice.
अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।
विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ॥१७॥
17. adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ ,
vibhīṣaṇaḥ śīrṇaparṇamekamabhyavahārayat.
17. adhaḥśāyī kumbhakarṇaḥ yatāhāraḥ yatavrataḥ
vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat
17. Kumbhakarṇa slept on the ground, having controlled his diet and observed strict vows. Vibhīṣaṇa subsisted on a single withered leaf.
उपवासरतिर्धीमान्सदा जप्यपरायणः ।
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥१८॥
18. upavāsaratirdhīmānsadā japyaparāyaṇaḥ ,
tameva kālamātiṣṭhattīvraṁ tapa udāradhīḥ.
18. upavāsaratiḥ dhīmān sadā japyaparāyaṇaḥ tam
eva kālam ātiṣṭhat tīvram tapaḥ udāradhīḥ
18. The intelligent Vibhīṣaṇa was fond of fasting and always devoted to chanting. The noble-minded one undertook severe asceticism (tapas) for that very same period.
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ॥१९॥
19. kharaḥ śūrpaṇakhā caiva teṣāṁ vai tapyatāṁ tapaḥ ,
paricaryāṁ ca rakṣāṁ ca cakraturhṛṣṭamānasau.
19. kharaḥ śūrpaṇakhā ca eva teṣām vai tapyatām tapaḥ
paricaryām ca rakṣām ca cakratuḥ hṛṣṭamānasau
19. Khara and Śūrpaṇakhā, indeed, with joyful minds, rendered service and protection to them (the brothers) so that their asceticism (tapas) might be properly accomplished.
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः ।
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥२०॥
20. pūrṇe varṣasahasre tu śiraśchittvā daśānanaḥ ,
juhotyagnau durādharṣastenātuṣyajjagatprabhuḥ.
20. pūrṇe varṣasahasre tu śiraḥ chittvā daśānanaḥ
juhoti agnau durādharṣaḥ tena atuṣyat jagatprabhuḥ
20. When a full thousand years had passed, the unconquerable Daśānana (Rāvaṇa) cut off his head and offered it into the fire. Due to this act, the Lord of the world (Brahmā) was pleased.
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ॥२१॥
21. tato brahmā svayaṁ gatvā tapasastānnyavārayat ,
pralobhya varadānena sarvāneva pṛthakpṛthak.
21. tataḥ brahmā svayam gatvā tapasaḥ tān nivārayat
pralobhya varadānena sarvān eva pṛthak pṛthak
21. Then Brahmā himself went there and restrained them from their austerity (tapas) by tempting each and every one of them separately with the boon of a desired gift.
ब्रह्मोवाच ।
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः ।
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ॥२२॥
22. brahmovāca ,
prīto'smi vo nivartadhvaṁ varānvṛṇuta putrakāḥ ,
yadyadiṣṭamṛte tvekamamaratvaṁ tathāstu tat.
22. brahmā uvāca prītaḥ asmi vaḥ nivartadhvam varān vṛṇuta
putrakāḥ yat yat iṣṭam ṛte tu ekam amaratvam tathā astu tat
22. Brahmā said: 'I am pleased with you; desist (from your penance), my sons, and choose your boons! Whatever you desire, with the exception of one thing, immortality, let it be so!'
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ॥२३॥
23. yadyadagnau hutaṁ sarvaṁ śiraste mahadīpsayā ,
tathaiva tāni te dehe bhaviṣyanti yathepsitam.
23. yat yat agnau hutam sarvam śiraḥ te mahadīpsayā
tathā eva tāni te dehe bhaviṣyanti yathepsitam
23. Whatever heads of yours were offered into the fire due to your great desire, all of those will similarly reappear on your body as you desired.
वैरूप्यं च न ते देहे कामरूपधरस्तथा ।
भविष्यसि रणेऽरीणां विजेतासि न संशयः ॥२४॥
24. vairūpyaṁ ca na te dehe kāmarūpadharastathā ,
bhaviṣyasi raṇe'rīṇāṁ vijetāsi na saṁśayaḥ.
24. vairūpyam ca na te dehe kāmarūpadharaḥ tathā
bhaviṣyasi raṇe arīṇām vijetā asi na saṃśayaḥ
24. There will be no disfigurement in your body, and you will be able to assume any form at will. You will undoubtedly be the conqueror of your enemies in battle.
रावण उवाच ।
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥२५॥
25. rāvaṇa uvāca ,
gandharvadevāsurato yakṣarākṣasatastathā ,
sarpakiṁnarabhūtebhyo na me bhūyātparābhavaḥ.
25. rāvaṇa uvāca gandharvadevāsurataḥ yakṣarākṣasataḥ
tathā sarpakinnarabhūtebhyaḥ na me bhūyāt parābhavaḥ
25. Ravana said, 'May I not suffer defeat from Gandharvas, Devas, Asuras, Yakṣas, Rākṣasas, and likewise from serpents, Kinnaras, and other beings.'
ब्रह्मोवाच ।
य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव ।
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥२६॥
26. brahmovāca ,
ya ete kīrtitāḥ sarve na tebhyo'sti bhayaṁ tava ,
ṛte manuṣyādbhadraṁ te tathā tadvihitaṁ mayā.
26. brahmā uvāca ye ete kīrtitāḥ sarve na tebhyaḥ asti bhayaṃ
tava ṛte manuṣyāt bhadram te tathā tat vihitam mayā
26. Brahma said, 'From all those whom you have mentioned, there is no fear for you. Your well-being (bhadra) is assured, except from a human being; this is how it has been ordained by me.'
मार्कण्डेय उवाच ।
एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा ।
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥२७॥
27. mārkaṇḍeya uvāca ,
evamukto daśagrīvastuṣṭaḥ samabhavattadā ,
avamene hi durbuddhirmanuṣyānpuruṣādakaḥ.
27. mārkaṇḍeya uvāca evam uktaḥ daśagrīvaḥ tuṣṭaḥ sam
abhavat tadā avamene hi durbuddhiḥ manuṣyān puruṣādakaḥ
27. Mārkaṇḍeya said, 'Having been addressed thus, Daśagrīva (Ravana) became satisfied then. Indeed, that foolish man-eater (puruṣādaka) despised humans.'
कुम्भकर्णमथोवाच तथैव प्रपितामहः ।
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥२८॥
28. kumbhakarṇamathovāca tathaiva prapitāmahaḥ ,
sa vavre mahatīṁ nidrāṁ tamasā grastacetanaḥ.
28. kumbhakarṇam atha uvāca tathā eva prapitāmahaḥ
sa vavre mahatīm nidrām tamasā grastacetanaḥ
28. Then, the great-grandfather (Brahma) spoke to Kumbhakarna. With his consciousness seized by the quality of darkness (tamas), he chose a profound sleep.
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह ।
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ॥२९॥
29. tathā bhaviṣyatītyuktvā vibhīṣaṇamuvāca ha ,
varaṁ vṛṇīṣva putra tvaṁ prīto'smīti punaḥ punaḥ.
29. tathā bhaviṣyati iti uktvā vibhīṣaṇam uvāca ha
varam vṛṇīṣva putra tvam prītaḥ asmi iti punaḥ punaḥ
29. Having said, 'So shall it be,' he then spoke to Vibhishana, repeating, 'My son, you may choose a boon; I am pleased.'
विभीषण उवाच ।
परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥३०॥
30. vibhīṣaṇa uvāca ,
paramāpadgatasyāpi nādharme me matirbhavet ,
aśikṣitaṁ ca bhagavanbrahmāstraṁ pratibhātu me.
30. vibhīṣaṇaḥ uvāca paramāpadgatasya api na adharme me matiḥ
bhavet aśikṣitam ca bhagavan brahmāstram pratibhātu me
30. Vibhishana said: 'Even when I am plunged into the greatest calamity, may my mind (mati) not be inclined towards unrighteousness (adharma). And, O Lord, may the "brahmāstra" (weapon of Brahma) manifest to me, even without being taught.'
ब्रह्मोवाच ।
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ॥३१॥
31. brahmovāca ,
yasmādrākṣasayonau te jātasyāmitrakarśana ,
nādharme ramate buddhiramaratvaṁ dadāmi te.
31. brahmā uvāca yasmāt rākṣasayonau te jātasya amitrakarśana
na adharme ramate buddhiḥ amaratvam dadāmi te
31. Brahma said: 'Because your intellect (buddhi), O destroyer of enemies, though born in a lineage of "rākṣasas" (demons), does not delight in unrighteousness (adharma), I grant you immortality.'
मार्कण्डेय उवाच ।
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते ।
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥३२॥
32. mārkaṇḍeya uvāca ,
rākṣasastu varaṁ labdhvā daśagrīvo viśāṁ pate ,
laṅkāyāścyāvayāmāsa yudhi jitvā dhaneśvaram.
32. mārkaṇḍeyaḥ uvāca rākṣasaḥ tu varam labdhvā daśagrīvaḥ
viśām pate laṅkāyāḥ cyāvayāmāsa yudhi jitvā dhaneśvaram
32. Mārkaṇḍeya said: "But the demon Daśagrīva (Rāvaṇa), having obtained a boon, defeated Dhaneśvara (Kubera) in battle and dislodged him from Laṅkā, O lord of men."
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् ।
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥३३॥
33. hitvā sa bhagavāँllaṅkāmāviśadgandhamādanam ,
gandharvayakṣānugato rakṣaḥkiṁpuruṣaiḥ saha.
33. hitvā saḥ bhagavān laṅkām āviśat gandhamādanam
gandharvayakṣaanugataḥ rakṣaḥkiṃpuruṣaiḥ saha
33. Having abandoned Laṅkā, that revered one (Kubera) entered Gandhamādana, accompanied by Gandharvas, Yakṣas, Rākṣasas, and Kiṃpuruṣas.
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥३४॥
34. vimānaṁ puṣpakaṁ tasya jahārākramya rāvaṇaḥ ,
śaśāpa taṁ vaiśravaṇo na tvāmetadvahiṣyati.
34. vimānam puṣpakam tasya jahāra ākramya rāvaṇaḥ
śaśāpa tam vaiśravaṇaḥ na tvām etat vahiṣyati
34. Rāvaṇa forcibly seized his (Kubera's) Puṣpaka aircraft. Vaiśravaṇa (Kubera) cursed him: "This will not carry you anymore!"
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ॥३५॥
35. yastu tvāṁ samare hantā tamevaitadvahiṣyati ,
avamanya guruṁ māṁ ca kṣipraṁ tvaṁ na bhaviṣyasi.
35. yaḥ tu tvām samare hantā tam eva etat vahiṣyati
avamanyā gurum mām ca kṣipram tvam na bhaviṣyasi
35. But whoever kills you in battle, this (aircraft) will carry him alone. You have quickly slighted your mentor (guru) and me, so you will not exist (live long).
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् ।
अन्वगच्छन्महाराज श्रिया परमया युतः ॥३६॥
36. vibhīṣaṇastu dharmātmā satāṁ dharmamanusmaran ,
anvagacchanmahārāja śriyā paramayā yutaḥ.
36. vibhīṣaṇaḥ tu dharmātmā satām dharmam anusmaran
anvagacchat mahārāja śriyā paramayā yutaḥ
36. O great king, Vibhishana, whose nature (dharma) was righteousness, remembering the intrinsic nature (dharma) of virtuous people, followed, endowed with supreme splendor.
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।
सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥३७॥
37. tasmai sa bhagavāṁstuṣṭo bhrātā bhrātre dhaneśvaraḥ ,
senāpatyaṁ dadau dhīmānyakṣarākṣasasenayoḥ.
37. tasmai sa bhagavān tuṣṭaḥ bhrātā bhrātre dhaneshvaraḥ
senāpatyam dadau dhīmān yakṣarākṣasasenayoḥ
37. To him, his wise, divine, and pleased brother, Dhaneshwara (Kubera), gave the military command (senāpatya) over the armies of the Yakshas and Rakshasas.
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः ।
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ॥३८॥
38. rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ ,
sarve sametya rājānamabhyaṣiñcaddaśānanam.
38. rākṣasāḥ puruṣādāḥ ca piśācāḥ ca mahābalāḥ
sarve sametya rājānam abhyaṣiñcan daśānanam
38. All the Rakshasas, including the man-eaters, and the mighty Pisachas, having assembled, anointed King Dashanana (Ravana).
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः ।
आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः ॥३९॥
39. daśagrīvastu daityānāṁ devānāṁ ca balotkaṭaḥ ,
ākramya ratnānyaharatkāmarūpī vihaṁgamaḥ.
39. daśagrīvaḥ tu daityānām devānām ca balotkaṭaḥ
ākramya ratnāni aharat kāmarūpī vihaṅgamaḥ
39. But Dashagriva (Ravana), immensely powerful among both the Daityas and the gods, having attacked, seized the treasures. He was capable of assuming any form at will (kāmarūpī) and traveled through the air (vihaṅgama).
रावयामास लोकान्यत्तस्माद्रावण उच्यते ।
दशग्रीवः कामबलो देवानां भयमादधत् ॥४०॥
40. rāvayāmāsa lokānyattasmādrāvaṇa ucyate ,
daśagrīvaḥ kāmabalo devānāṁ bhayamādadhat.
40. rāvayāmāsa lokān yat tasmāt rāvaṇaḥ ucyate
daśagrīvaḥ kāmabalaḥ devānām bhayam ādadhat
40. Because he made the worlds cry out, he is called Rāvaṇa. That ten-headed one, whose strength is his desire, instilled fear in the gods.