महाभारतः
mahābhārataḥ
-
book-7, chapter-155
संजय उवाच ।
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् ।
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥१॥
हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् ।
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥१॥
1. saṁjaya uvāca ,
haiḍimbaṁ nihataṁ dṛṣṭvā vikīrṇamiva parvatam ,
pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ.
haiḍimbaṁ nihataṁ dṛṣṭvā vikīrṇamiva parvatam ,
pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ.
1.
sañjayaḥ uvāca | haiḍimbam nihatam dṛṣṭvā vikīrṇam iva
parvatam | pāṇḍavāḥ dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ
parvatam | pāṇḍavāḥ dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ
1.
sañjayaḥ uvāca pāṇḍavāḥ sarve haiḍimbam nihatam vikīrṇam
iva parvatam dṛṣṭvā dīnamanasaḥ bāṣpākulekṣaṇāḥ
iva parvatam dṛṣṭvā dīnamanasaḥ bāṣpākulekṣaṇāḥ
1.
Sañjaya said: When they saw Hidiṃba's son (Ghaṭotkaca) killed and scattered like a mountain, all the Pāṇḍavas became dispirited, their eyes full of tears.
वासुदेवस्तु हर्षेण महताभिपरिप्लुतः ।
ननाद सिंहवन्नादं व्यथयन्निव भारत ।
विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥२॥
ननाद सिंहवन्नादं व्यथयन्निव भारत ।
विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥२॥
2. vāsudevastu harṣeṇa mahatābhipariplutaḥ ,
nanāda siṁhavannādaṁ vyathayanniva bhārata ,
vinadya ca mahānādaṁ paryaṣvajata phalgunam.
nanāda siṁhavannādaṁ vyathayanniva bhārata ,
vinadya ca mahānādaṁ paryaṣvajata phalgunam.
2.
vāsudevaḥ tu harṣeṇa mahatā
abhipariplutaḥ nanāda siṃhavat nādam
vyathayan iva bhārata vinadya ca
mahānādam paryasvajata phālgunam
abhipariplutaḥ nanāda siṃhavat nādam
vyathayan iva bhārata vinadya ca
mahānādam paryasvajata phālgunam
2.
bhārata,
mahatā harṣeṇa abhipariplutaḥ vāsudevaḥ tu siṃhavat nādam nanāda,
iva vyathayan.
ca mahānādam vinadya phālgunam paryasvajata.
mahatā harṣeṇa abhipariplutaḥ vāsudevaḥ tu siṃhavat nādam nanāda,
iva vyathayan.
ca mahānādam vinadya phālgunam paryasvajata.
2.
O Bhārata, Vāsudeva (Krishna), overwhelmed with great joy, roared a lion-like roar, as if terrifying [all]. And having uttered a mighty roar, he embraced Phālguna (Arjuna).
स विनद्य महानादमभीशून्संनियम्य च ।
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥३॥
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥३॥
3. sa vinadya mahānādamabhīśūnsaṁniyamya ca ,
nanarta harṣasaṁvīto vātoddhūta iva drumaḥ.
nanarta harṣasaṁvīto vātoddhūta iva drumaḥ.
3.
saḥ vinadya mahānādam abhīśūn saṃniyamya ca
nanarta harṣasaṃvītaḥ vāta uddhūtaḥ iva drumaḥ
nanarta harṣasaṃvītaḥ vāta uddhūtaḥ iva drumaḥ
3.
saḥ mahānādam vinadya ca abhīśūn saṃniyamya,
harṣasaṃvītaḥ,
vāta uddhūtaḥ drumaḥ iva nanarta.
harṣasaṃvītaḥ,
vāta uddhūtaḥ drumaḥ iva nanarta.
3.
Having uttered that mighty roar and having restrained the reins, he (Krishna), filled with joy, danced like a tree shaken by the wind.
ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् ।
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥४॥
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥४॥
4. tato vinirbhrāmya punaḥ pārthamāsphoṭya cāsakṛt ,
rathopasthagato bhīmaṁ prāṇadatpunaracyutaḥ.
rathopasthagato bhīmaṁ prāṇadatpunaracyutaḥ.
4.
tataḥ vinirbhrāmya punaḥ pārtham āsphoṭya ca asakṛt
rathopasthagataḥ bhīmam prāṇadat punaḥ acyutaḥ
rathopasthagataḥ bhīmam prāṇadat punaḥ acyutaḥ
4.
tataḥ acyutaḥ punaḥ pārtham vinirbhrāmya ca asakṛt āsphoṭya,
rathopasthagataḥ,
punaḥ bhīmam prāṇadat.
rathopasthagataḥ,
punaḥ bhīmam prāṇadat.
4.
Then, Acyuta (Krishna), having repeatedly spun around and clapped his hands in triumph, being seated in the chariot, again loudly cheered Bhīma.
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम् ।
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥५॥
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव ॥५॥
5. prahṛṣṭamanasaṁ jñātvā vāsudevaṁ mahābalam ,
abravīdarjuno rājannātihṛṣṭamanā iva.
abravīdarjuno rājannātihṛṣṭamanā iva.
5.
prahr̥ṣṭamanasam jñātvā vāsudevam mahābalam
abravīt arjunaḥ rājan na atihr̥ṣṭamanāḥ iva
abravīt arjunaḥ rājan na atihr̥ṣṭamanāḥ iva
5.
rājan,
prahr̥ṣṭamanasam mahābalam vāsudevam jñātvā,
arjunaḥ na atihr̥ṣṭamanāḥ iva abravīt.
prahr̥ṣṭamanasam mahābalam vāsudevam jñātvā,
arjunaḥ na atihr̥ṣṭamanāḥ iva abravīt.
5.
O King, Arjuna spoke, having perceived Vāsudeva (Krishna), who was of great strength and whose mind was exceedingly joyous, [but Arjuna himself spoke] as if he were not excessively joyful in mind.
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥६॥
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥६॥
6. atiharṣo'yamasthāne tavādya madhusūdana ,
śokasthāne pare prāpte haiḍimbasya vadhena vai.
śokasthāne pare prāpte haiḍimbasya vadhena vai.
6.
atiharṣaḥ ayam asthāne tava adya madhusūdana
śokasthane pare prāpte haiḍimbasya vadhena vai
śokasthane pare prāpte haiḍimbasya vadhena vai
6.
madhusūdana tava ayam atiharṣaḥ adya asthāne
haiḍimbasya vadhena vai pare śokasthane prāpte
haiḍimbasya vadhena vai pare śokasthane prāpte
6.
O Madhusūdana, this excessive joy of yours today is inappropriate, for a great cause for sorrow has indeed arrived with the slaying of Hidimba's son.
विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥७॥
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥७॥
7. vimukhāni ca sainyāni hataṁ dṛṣṭvā ghaṭotkacam ,
vayaṁ ca bhṛśamāvignā haiḍimbasya nipātanāt.
vayaṁ ca bhṛśamāvignā haiḍimbasya nipātanāt.
7.
vimukhāni ca sainyāni hatam dṛṣṭvā ghaṭotkacam
vayam ca bhṛśam āvignāḥ haiḍimbasya nipātanāt
vayam ca bhṛśam āvignāḥ haiḍimbasya nipātanāt
7.
ghaṭotkacam hatam dṛṣṭvā sainyāni ca vimukhāni
vayam ca haiḍimbasya nipātanāt bhṛśam āvignāḥ
vayam ca haiḍimbasya nipātanāt bhṛśam āvignāḥ
7.
And our armies are disheartened, having seen Ghaṭotkaca slain, and we ourselves are greatly agitated by the fall of Hidimba's son.
नैतत्कारणमल्पं हि भविष्यति जनार्दन ।
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥८॥
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥८॥
8. naitatkāraṇamalpaṁ hi bhaviṣyati janārdana ,
tadadya śaṁsa me pṛṣṭaḥ satyaṁ satyavatāṁ vara.
tadadya śaṁsa me pṛṣṭaḥ satyaṁ satyavatāṁ vara.
8.
na etat kāraṇam alpam hi bhaviṣyati janārdana
tat adya śaṃsa me pṛṣṭaḥ satyam satyavatām vara
tat adya śaṃsa me pṛṣṭaḥ satyam satyavatām vara
8.
janārdana etat kāraṇam alpam na hi bhaviṣyati
tat satyavatām vara adya me pṛṣṭaḥ satyam śaṃsa
tat satyavatām vara adya me pṛṣṭaḥ satyam śaṃsa
8.
This cause will certainly not be a small one, O Janārdana. Therefore, being asked by me, declare the truth today, O best among truth-tellers.
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम ।
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥९॥
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन ॥९॥
9. yadyetanna rahasyaṁ te vaktumarhasyariṁdama ,
dhairyasya vaikṛtaṁ brūhi tvamadya madhusūdana.
dhairyasya vaikṛtaṁ brūhi tvamadya madhusūdana.
9.
yadi etat na rahasyam te vaktum arhasi ariṃdama
dhairyasya vaikṛtam brūhi tvam adya madhusūdana
dhairyasya vaikṛtam brūhi tvam adya madhusūdana
9.
ariṃdama yadi etat te rahasyam na (asti) vaktum arhasi
madhusūdana tvam adya dhairyasya vaikṛtam brūhi
madhusūdana tvam adya dhairyasya vaikṛtam brūhi
9.
If this is not a secret to you, O destroyer of foes, you ought to tell it. O Madhusūdana, speak today about the distortion of your fortitude.
समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम् ।
तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥१०॥
तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥१०॥
10. samudrasyeva saṁkṣobho meroriva visarpaṇam ,
tathaitallāghavaṁ manye tava karma janārdana.
tathaitallāghavaṁ manye tava karma janārdana.
10.
samundrasya iva saṃkṣobhaḥ meroḥ iva visarpaṇam
tathā etat lāghavam manye tava karma janārdana
tathā etat lāghavam manye tava karma janārdana
10.
janārdana! samundrasya iva saṃkṣobhaḥ,
meroḥ iva visarpaṇam,
tathā etat tava karma lāghavam (iti) manye.
meroḥ iva visarpaṇam,
tathā etat tava karma lāghavam (iti) manye.
10.
O Janārdana, I consider this action (karma) of yours, performed with such ease, to be like the agitation of the ocean or the shifting of Mount Meru.
वासुदेव उवाच ।
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय ।
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥११॥
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय ।
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥११॥
11. vāsudeva uvāca ,
atiharṣamimaṁ prāptaṁ śṛṇu me tvaṁ dhanaṁjaya ,
atīva manasaḥ sadyaḥ prasādakaramuttamam.
atiharṣamimaṁ prāptaṁ śṛṇu me tvaṁ dhanaṁjaya ,
atīva manasaḥ sadyaḥ prasādakaramuttamam.
11.
vāsudeva uvāca atiharṣam imam prāptam śṛṇu me tvam
dhanañjaya atīva manasaḥ sadyaḥ prasādakaram uttamam
dhanañjaya atīva manasaḥ sadyaḥ prasādakaram uttamam
11.
vāsudeva uvāca dhanañjaya! tvam me imam atiharṣam prāptam śṛṇu,
(idam) atīva manasaḥ sadyaḥ prasādakaram uttamam (asti).
(idam) atīva manasaḥ sadyaḥ prasādakaram uttamam (asti).
11.
Vāsudeva said: O Dhanañjaya, listen to me concerning this exceedingly joyful and excellent news that has been obtained, which instantly brings great delight to the mind.
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय ॥१२॥
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय ॥१२॥
12. śaktiṁ ghaṭotkacenemāṁ vyaṁsayitvā mahādyute ,
karṇaṁ nihatamevājau viddhi sadyo dhanaṁjaya.
karṇaṁ nihatamevājau viddhi sadyo dhanaṁjaya.
12.
śaktim ghaṭotkacena imām vyaṃsayitvā mahādyute
karṇam nihatam eva ājau viddhi sadyaḥ dhanañjaya
karṇam nihatam eva ājau viddhi sadyaḥ dhanañjaya
12.
dhanañjaya! mahādyute! ghaṭotkacena imām śaktim vyaṃsayitvā,
karṇam ājau sadyaḥ nihatam eva viddhi.
karṇam ājau sadyaḥ nihatam eva viddhi.
12.
O Dhanañjaya, O greatly radiant one! Know that now, with this divine weapon (śakti) having been expended by Ghaṭotkaca, Karṇa is as good as slain in battle immediately.
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥१३॥
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥१३॥
13. śaktihastaṁ punaḥ karṇaṁ ko loke'sti pumāniha ,
ya enamabhitastiṣṭhetkārttikeyamivāhave.
ya enamabhitastiṣṭhetkārttikeyamivāhave.
13.
śaktihastam punaḥ karṇam kaḥ loke asti pumān iha
yaḥ enam abhitaḥ tiṣṭhet kārttikeyam iva āhave
yaḥ enam abhitaḥ tiṣṭhet kārttikeyam iva āhave
13.
punaḥ,
śaktihastam karṇam,
(yathā) kārttikeyam iva,
āhave,
yaḥ enam abhitaḥ tiṣṭhet,
iha loke kaḥ pumān asti?
śaktihastam karṇam,
(yathā) kārttikeyam iva,
āhave,
yaḥ enam abhitaḥ tiṣṭhet,
iha loke kaḥ pumān asti?
13.
But if Karṇa were still to wield the divine weapon (śakti), what man in this world could stand against him in battle, just as one would stand against Kārttikeya?
दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः ।
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥१४॥
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥१४॥
14. diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ ,
diṣṭyā ca vyaṁsitā śaktiramoghāsya ghaṭotkace.
diṣṭyā ca vyaṁsitā śaktiramoghāsya ghaṭotkace.
14.
diṣṭyā apanītakavacaḥ diṣṭyā apahṛtakuṇḍalaḥ
diṣṭyā ca vyaṃsitā śaktiḥ amoghā asya ghaṭotkace
diṣṭyā ca vyaṃsitā śaktiḥ amoghā asya ghaṭotkace
14.
diṣṭyā asya apanītakavacaḥ diṣṭyā apahṛtakuṇḍalaḥ
ca diṣṭyā amoghā śaktiḥ ghaṭotkace vyaṃsitā
ca diṣṭyā amoghā śaktiḥ ghaṭotkace vyaṃsitā
14.
Fortunately, his armor was removed; fortunately, his earrings were taken; and fortunately, his unfailing divine power (śakti) was expended on Ghaṭotkaca.
यदि हि स्यात्सकवचस्तथैव च सकुण्डलः ।
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥१५॥
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥१५॥
15. yadi hi syātsakavacastathaiva ca sakuṇḍalaḥ ,
sāmarānapi lokāṁstrīnekaḥ karṇo jayedbalī.
sāmarānapi lokāṁstrīnekaḥ karṇo jayedbalī.
15.
yadi hi syāt sakavacaḥ tathā eva ca sakuṇḍalaḥ
sāmarān api lokān trīn ekaḥ karṇaḥ jayet balī
sāmarān api lokān trīn ekaḥ karṇaḥ jayet balī
15.
yadi hi sakavacaḥ ca tathā eva sakuṇḍalaḥ syāt,
balī ekaḥ karṇaḥ sāmarān api trīn lokān jayet
balī ekaḥ karṇaḥ sāmarān api trīn lokān jayet
15.
If indeed he (Karna) were with his armor and also with his earrings, then that powerful Karna alone would conquer the three worlds, even together with their gods.
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥१६॥
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥१६॥
16. vāsavo vā kubero vā varuṇo vā jaleśvaraḥ ,
yamo vā notsahetkarṇaṁ raṇe pratisamāsitum.
yamo vā notsahetkarṇaṁ raṇe pratisamāsitum.
16.
vāsavaḥ vā kuberaḥ vā varuṇaḥ vā jaleśvaraḥ
yamaḥ vā na utsahet karṇaṃ raṇe pratisamāsitum
yamaḥ vā na utsahet karṇaṃ raṇe pratisamāsitum
16.
vāsavaḥ vā kuberaḥ vā varuṇaḥ जलेश्वरः वा yamaḥ vā,
raṇe karṇaṃ pratisamāsitum na utsahet
raṇe karṇaṃ pratisamāsitum na utsahet
16.
Neither Indra (Vāsava), nor Kubera, nor Varuna, the lord of waters, nor even Yama would dare to stand against Karna in battle.
गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् ।
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥१७॥
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥१७॥
17. gāṇḍīvamāyamya bhavāṁścakraṁ vāhaṁ sudarśanam ,
na śaktau svo raṇe jetuṁ tathāyuktaṁ nararṣabham.
na śaktau svo raṇe jetuṁ tathāyuktaṁ nararṣabham.
17.
gāṇḍīvaṃ āyamya bhavān ca cakraṃ vāhaṃ sudarśanam
na śaktau svaḥ raṇe jetuṃ tathāyuktam nararṣabham
na śaktau svaḥ raṇe jetuṃ tathāyuktam nararṣabham
17.
aham gāṇḍīvaṃ āyamya,
bhavān ca sudarśanam cakraṃ vāhaṃ [dhārayan api],
raṇe tathāyuktam nararṣabham jetuṃ na śaktau svaḥ
bhavān ca sudarśanam cakraṃ vāhaṃ [dhārayan api],
raṇe tathāyuktam nararṣabham jetuṃ na śaktau svaḥ
17.
Even after I have drawn my Gaṇḍīva bow, and you are wielding your Sudarśana discus, we two would not be able to conquer that best among men (Karna), who is thus empowered, in battle.
त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः ।
विहीनकवचश्चायं कृतः परपुरंजयः ॥१८॥
विहीनकवचश्चायं कृतः परपुरंजयः ॥१८॥
18. tvaddhitārthaṁ tu śakreṇa māyayā hṛtakuṇḍalaḥ ,
vihīnakavacaścāyaṁ kṛtaḥ parapuraṁjayaḥ.
vihīnakavacaścāyaṁ kṛtaḥ parapuraṁjayaḥ.
18.
tvat-hita-artham tu śakreṇa māyayā hṛtakuṇḍalaḥ
vihīnakavacaḥ ca ayam kṛtaḥ parapurañjayaḥ
vihīnakavacaḥ ca ayam kṛtaḥ parapurañjayaḥ
18.
ayam parapurañjayaḥ tvat-hita-artham tu śakreṇa
māyayā hṛtakuṇḍalaḥ vihīnakavacaḥ ca kṛtaḥ
māyayā hṛtakuṇḍalaḥ vihīnakavacaḥ ca kṛtaḥ
18.
Indeed, for your welfare, this conqueror of enemy cities was, by Indra, through trickery (māyā), deprived of his armor and had his earrings taken.
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥१९॥
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥१९॥
19. utkṛtya kavacaṁ yasmātkuṇḍale vimale ca te ,
prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ.
prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ.
19.
utkṛtya kavacam yasmāt kuṇḍale vimale ca te
prādāt śakrāya karṇaḥ vai tena vaikartanaḥ smṛtaḥ
prādāt śakrāya karṇaḥ vai tena vaikartanaḥ smṛtaḥ
19.
yasmāt karṇaḥ kavacam ca te vimale kuṇḍale utkṛtya śakrāya vai prādāt,
tena vaikartanaḥ smṛtaḥ
tena vaikartanaḥ smṛtaḥ
19.
Because Karna, having cut off his armor and those two immaculate earrings, indeed gave them to Indra, he is therefore remembered as Vaikartana.
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा ।
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥२०॥
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥२०॥
20. āśīviṣa iva kruddhaḥ stambhito mantratejasā ,
tathādya bhāti karṇo me śāntajvāla ivānalaḥ.
tathādya bhāti karṇo me śāntajvāla ivānalaḥ.
20.
āśīviṣaḥ iva kruddhaḥ stambhitaḥ mantra-tejasā
tathā adya bhāti karṇaḥ me śāntajvālaḥ iva analaḥ
tathā adya bhāti karṇaḥ me śāntajvālaḥ iva analaḥ
20.
adya karṇaḥ me kruddhaḥ āśīviṣaḥ iva mantra-tejasā stambhitaḥ,
tathā śāntajvālaḥ analaḥ iva bhāti
tathā śāntajvālaḥ analaḥ iva bhāti
20.
Today, Karna appears to me like an enraged venomous snake paralyzed by the power of a mantra, or like a fire whose flames have been extinguished.
यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना ।
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥२१॥
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे ॥२१॥
21. yadā prabhṛti karṇāya śaktirdattā mahātmanā ,
vāsavena mahābāho prāptā yāsau ghaṭotkace.
vāsavena mahābāho prāptā yāsau ghaṭotkace.
21.
yadā prabhṛti karṇāya śaktiḥ dattā mahātmanā
vāsavena mahābāho prāptā yā asau ghaṭotkace
vāsavena mahābāho prāptā yā asau ghaṭotkace
21.
mahābāho,
yadā prabhṛti mahātmanā vāsavena karṇāya śaktiḥ dattā,
yā asau ghaṭotkace prāptā
yadā prabhṛti mahātmanā vāsavena karṇāya śaktiḥ dattā,
yā asau ghaṭotkace prāptā
21.
O mighty-armed one! Since the time that spear (śakti) was given to Karna by the great-souled Vasava (Indra), it was that very spear which reached Ghatotkaca.
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥२२॥
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥२२॥
22. kuṇḍalābhyāṁ nimāyātha divyena kavacena ca ,
tāṁ prāpyāmanyata vṛṣā satataṁ tvāṁ hataṁ raṇe.
tāṁ prāpyāmanyata vṛṣā satataṁ tvāṁ hataṁ raṇe.
22.
kuṇḍalābhyām nimāya atha divyena kavacena ca
tām prāpya amanyata vṛṣā satatam tvām hatam raṇe
tām prāpya amanyata vṛṣā satatam tvām hatam raṇe
22.
vṛṣā kuṇḍalābhyām divyena kavacena ca nimāya
tām prāpya satatam tvām raṇe hatam amanyata
tām prāpya satatam tvām raṇe hatam amanyata
22.
And having secured the earrings and the divine armor, Vṛṣa (Karṇa), having thus obtained that (protection/power), constantly believed that you had been slain in battle.
एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् ।
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥२३॥
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥२३॥
23. evaṁ gate'pi śakyo'yaṁ hantuṁ nānyena kenacit ,
ṛte tvā puruṣavyāghra śape satyena cānagha.
ṛte tvā puruṣavyāghra śape satyena cānagha.
23.
evam gate api śakyaḥ ayam hantum na anyena kenacit
ṛte tvā puruṣavyāghra śape satyena ca anagha
ṛte tvā puruṣavyāghra śape satyena ca anagha
23.
anagha puruṣavyāghra evam gate api ayam tvā ṛte anyena kenacit na hantum śakyaḥ.
satyena ca śape.
satyena ca śape.
23.
Even in this situation, this one (Karṇa) cannot be killed by anyone else, O tiger among men, except by you. I swear by truth, O sinless one.
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः ।
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥२४॥
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥२४॥
24. brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ ,
ripuṣvapi dayāvāṁśca tasmātkarṇo vṛṣā smṛtaḥ.
ripuṣvapi dayāvāṁśca tasmātkarṇo vṛṣā smṛtaḥ.
24.
brāhmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ
ripuṣu api dayāvān ca tasmāt karṇaḥ vṛṣā smṛtaḥ
ripuṣu api dayāvān ca tasmāt karṇaḥ vṛṣā smṛtaḥ
24.
satyavādī brāhmaṇyaḥ tapasvī niyatavrataḥ ripuṣu api dayāvān ca (asti).
tasmāt karṇaḥ vṛṣā smṛtaḥ.
tasmāt karṇaḥ vṛṣā smṛtaḥ.
24.
He is devoted to Brahmins, a speaker of truth, an ascetic (tapasvī) firm in his vows, and compassionate even towards his enemies. Therefore, Karṇa is remembered as Vṛṣa.
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः ।
केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ।
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥२५॥
केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ।
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥२५॥
25. yuddhaśauṇḍo mahābāhurnityodyataśarāsanaḥ ,
kesarīva vane mardanmattamātaṅgayūthapān ,
vimadānrathaśārdūlānkurute raṇamūrdhani.
kesarīva vane mardanmattamātaṅgayūthapān ,
vimadānrathaśārdūlānkurute raṇamūrdhani.
25.
yuddhaśauṇḍaḥ mahābāhuḥ
nityodyataśarāsanaḥ kesarī iva vane mardan
mattamātaṅgayūthapān vimadān
rathaśārdūlān kurute raṇamūrdhani
nityodyataśarāsanaḥ kesarī iva vane mardan
mattamātaṅgayūthapān vimadān
rathaśārdūlān kurute raṇamūrdhani
25.
yuddhaśauṇḍaḥ mahābāhuḥ nityodyataśarāsanaḥ
(saḥ) vane kesarī iva
mattamātaṅgayūthapān mardan (san)
raṇamūrdhani rathaśārdūlān vimadān kurute
(saḥ) vane kesarī iva
mattamātaṅgayūthapān mardan (san)
raṇamūrdhani rathaśārdūlān vimadān kurute
25.
He is skilled in battle, mighty-armed, and always has his bow ready. Like a lion crushing the leaders of intoxicated elephant herds in a forest, he renders even the foremost charioteers (rathashārdūlān) humbled (vimadān) at the forefront of battle.
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् ।
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ।
शरजालसहस्रांशुः शरदीव दिवाकरः ॥२६॥
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ।
शरजालसहस्रांशुः शरदीव दिवाकरः ॥२६॥
26. madhyaṁgata ivādityo yo na śakyo nirīkṣitum ,
tvadīyaiḥ puruṣavyāghra yodhamukhyairmahātmabhiḥ ,
śarajālasahasrāṁśuḥ śaradīva divākaraḥ.
tvadīyaiḥ puruṣavyāghra yodhamukhyairmahātmabhiḥ ,
śarajālasahasrāṁśuḥ śaradīva divākaraḥ.
26.
madhyamgataḥ iva ādityaḥ yaḥ na śakyaḥ
nirīkṣitum tvadīyaiḥ puruṣavyāghra
yodhamukhyaiḥ mahātmabhiḥ
śarajālasahasrāṃśuḥ śaradi iva divākaraḥ
nirīkṣitum tvadīyaiḥ puruṣavyāghra
yodhamukhyaiḥ mahātmabhiḥ
śarajālasahasrāṃśuḥ śaradi iva divākaraḥ
26.
puruṣavyāghra yaḥ madhyamgataḥ ādityaḥ iva (asti) saḥ tvadīyaiḥ mahātmabhiḥ yodhamukhyaiḥ na nirīkṣitum śakyaḥ (asti).
śaradi divākaraḥ iva śarajālasahasrāṃśuḥ (asti).
śaradi divākaraḥ iva śarajālasahasrāṃśuḥ (asti).
26.
O tiger among men (puruṣavyāghra), just as the sun (āditya) at its zenith cannot be gazed upon directly, so he cannot be gazed upon by your great-souled (mahātman) chief warriors. He is like the autumnal sun (divākara), whose thousands of rays are like dense networks of arrows.
तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ ।
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥२७॥
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥२७॥
27. tapānte toyado yadvaccharadhārāḥ kṣaratyasau ,
divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān ,
so'dya mānuṣatāṁ prāpto vimuktaḥ śakradattayā.
divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān ,
so'dya mānuṣatāṁ prāpto vimuktaḥ śakradattayā.
27.
tapānte toyadaḥ yadvat śaradhārāḥ
kṣarati asau divyāstrajaladaḥ karṇaḥ
parjanyaḥ iva vṛṣṭimān saḥ adya
mānuṣatām prāptaḥ vimuktaḥ śakradattayā
kṣarati asau divyāstrajaladaḥ karṇaḥ
parjanyaḥ iva vṛṣṭimān saḥ adya
mānuṣatām prāptaḥ vimuktaḥ śakradattayā
27.
yadvat toyadaḥ tapānte (jaladhārāḥ) kṣarati asau divyāstrajaladaḥ karṇaḥ parjanyaḥ vṛṣṭimān iva śaradhārāḥ kṣarati.
saḥ adya mānuṣatām prāptaḥ śakradattayā vimuktaḥ (asti).
saḥ adya mānuṣatām prāptaḥ śakradattayā vimuktaḥ (asti).
27.
Just as a cloud (toyada) at the end of the hot season (tapānta) showers its streams of water, so does Karṇa, a cloud (jalada) of divine weapons (divyāstra), shower streams of arrows, like a rain-bearing cloud (parjanya). Having attained a human state (mānuṣatā) today, he is now free from the divine weapon bestowed by Indra (śakra).
एको हि योगोऽस्य भवेद्वधाय छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् ।
कृच्छ्रप्राप्तं रथचक्रे निमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥२८॥
कृच्छ्रप्राप्तं रथचक्रे निमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥२८॥
28. eko hi yogo'sya bhavedvadhāya; chidre hyenaṁ svapramattaḥ pramattam ,
kṛcchraprāptaṁ rathacakre nimagne; hanyāḥ pūrvaṁ tvaṁ tu saṁjñāṁ vicārya.
kṛcchraprāptaṁ rathacakre nimagne; hanyāḥ pūrvaṁ tvaṁ tu saṁjñāṁ vicārya.
28.
ekaḥ hi yogaḥ asya bhavet vadhāya
chidre hi enam svapramattaḥ pramattam
kṛcchraprāptam rathacakre nimagne
hanyāḥ pūrvam tvam tu saṃjñām vicārya
chidre hi enam svapramattaḥ pramattam
kṛcchraprāptam rathacakre nimagne
hanyāḥ pūrvam tvam tu saṃjñām vicārya
28.
hi asya vadhāya ekaḥ yogaḥ bhavet.
tvam tu saṃjñām vicārya hi svapramattaḥ (san) pramattam chidre (sthitam) rathacakre nimagne kṛcchraprāptam enam pūrvam hanyāḥ.
tvam tu saṃjñām vicārya hi svapramattaḥ (san) pramattam chidre (sthitam) rathacakre nimagne kṛcchraprāptam enam pūrvam hanyāḥ.
28.
Indeed, there is only one way (yoga) for his demise. You, being vigilant, should strike him when he is in a vulnerable position (chidra) and heedless (pramatta), especially when he has fallen into dire difficulty with his chariot wheel stuck. You must kill him first, after carefully considering your pledge (saṃjñā).
जरासंधश्चेदिराजो महात्मा महाबलश्चैकलव्यो निषादः ।
एकैकशो निहताः सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥२९॥
एकैकशो निहताः सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥२९॥
29. jarāsaṁdhaścedirājo mahātmā; mahābalaścaikalavyo niṣādaḥ ,
ekaikaśo nihatāḥ sarva eva; yogaistaistaistvaddhitārthaṁ mayaiva.
ekaikaśo nihatāḥ sarva eva; yogaistaistaistvaddhitārthaṁ mayaiva.
29.
Jarāsaṃdhaḥ Cedirājaḥ mahātmā
mahābalaḥ ca ekalavyaḥ niṣādaḥ
ekaikaśaḥ nihatāḥ sarve eva yogaiḥ
taiḥ taiḥ tvaddhitārtham mayā eva
mahābalaḥ ca ekalavyaḥ niṣādaḥ
ekaikaśaḥ nihatāḥ sarve eva yogaiḥ
taiḥ taiḥ tvaddhitārtham mayā eva
29.
Jarāsaṃdhaḥ ca Cedirājaḥ mahātmā mahābalaḥ ca ekalavyaḥ niṣādaḥ sarve eva ekaikaśaḥ taiḥ taiḥ yogaiḥ tvaddhitārtham mayā eva nihatāḥ (santi).
29.
Jarāsandha, and the great-souled (mahātman) and mighty king of Cedi, and Ekalavya the Niṣāda—all of them were killed one by one by me alone, through various stratagems (yoga), for your benefit.
अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः ।
अलायुधः परसैन्यावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥३०॥
अलायुधः परसैन्यावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥३०॥
30. athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ ,
alāyudhaḥ parasainyāvamardī; ghaṭotkacaścograkarmā tarasvī.
alāyudhaḥ parasainyāvamardī; ghaṭotkacaścograkarmā tarasvī.
30.
atha apare nihātāḥ rākṣasendrāḥ hiḍimbakirmīrabakaprādhānāḥ
alāyudhaḥ parasainyāvamardī ghaṭotkacaḥ ca ugrakarmā tarasvī
alāyudhaḥ parasainyāvamardī ghaṭotkacaḥ ca ugrakarmā tarasvī
30.
atha apare rākṣasendrāḥ hiḍimbakirmīrabakaprādhānāḥ alāyudhaḥ
parasainyāvamardī ca ugrakarmā tarasvī ghaṭotkacaḥ nihātāḥ
parasainyāvamardī ca ugrakarmā tarasvī ghaṭotkacaḥ nihātāḥ
30.
Then, other chiefs of Rākṣasas (demons) were killed, foremost among them Hiḍimba, Kirmīra, and Baka. Also among these was Alāyudha, the destroyer of enemy armies, and Ghaṭotkaca, who was powerful and performed terrible deeds.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155 (current chapter)
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47