Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-112

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् ।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥१॥
1. saṁjaya uvāca ,
bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam ,
nāmṛṣyata yathā matto gajaḥ pratigajasvanam.
1. saṃjayaḥ uvāca bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam
na amṛṣyata yathā mattaḥ gajaḥ pratigajasvanam
1. saṃjayaḥ uvāca rādheyaḥ bhīmasenasya jyātalanisvanam
śrutvā yathā mattaḥ gajaḥ pratigajasvanam na amṛṣyata
1. Saṃjaya said: Having heard the twang of Bhīmasena's bowstring and the slapping sound (of his hand on it), Rādhā's son (Karṇa) could not endure it, just as an intoxicated elephant cannot tolerate the trumpeting of a rival elephant.
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात् ।
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥२॥
2. apakramya sa bhīmasya muhūrtaṁ śaragocarāt ,
tava cādhirathirdṛṣṭvā syandanebhyaścyutānsutān.
2. apakramya sa bhīmasya muhūrtam śaragočarāt tava
ca adhirathiḥ dṛṣṭvā syandanebhyaḥ cyutān sutān
2. ca saḥ adhirathiḥ bhīmasya śaragočarāt muhūrtam
apakramya tava syandanebhyaḥ cyutān sutān dṛṣṭvā
2. And Adhiratha's son (Karṇa), having moved away from Bhīma's arrow-range for a moment, and having seen your sons fallen from their chariots...
भीमसेनेन निहतान्विमना दुःखितोऽभवत् ।
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥३॥
3. bhīmasenena nihatānvimanā duḥkhito'bhavat ,
niḥśvasandīrghamuṣṇaṁ ca punaḥ pāṇḍavamabhyayāt.
3. bhīmasenena nihatān vimanā duḥkhitaḥ abhavat
niḥśvasan dīrgham uṣṇam ca punaḥ pāṇḍavam abhyayāt
3. bhīmasenena nihatān vimanā duḥkhitaḥ abhavat ca
dīrgham uṣṇam niḥśvasan punaḥ pāṇḍavam abhyayāt
3. Seeing them slain by Bhīmasena, he became dejected and sorrowful. Sighing a long, hot breath, he again approached the Pāṇḍava (Bhīma).
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥४॥
4. sa tāmranayanaḥ krodhācchvasanniva mahoragaḥ ,
babhau karṇaḥ śarānasyanraśmivāniva bhāskaraḥ.
4. sa tāmranayanaḥ krodhāt śvasan iva mahoragaḥ
babhau karṇaḥ śarān asyan raśmimān iva bhāskaraḥ
4. karṇaḥ tāmranayanaḥ sa krodhāt mahoragaḥ iva
śvasan babhau śarān asyan raśmimān bhāskaraḥ iva
4. With coppery eyes, like a great serpent hissing in rage, Karṇa shone as he discharged arrows, just like the radiant sun (bhāskara) with its rays.
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ ।
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥५॥
5. raśmijālairivārkasya vitatairbharatarṣabha ,
karṇacāpacyutairbāṇaiḥ prācchādyata vṛkodaraḥ.
5. raśmijālaiḥ iva arkasya vitataiḥ bharatarṣabha
karṇacāpacyutaiḥ bāṇaiḥ prācchādyata vṛkodaraḥ
5. bharatarṣabha vṛkodaraḥ karṇacāpacyutaiḥ vitataiḥ
bāṇaiḥ arkasya raśmijālaiḥ iva prācchādyata
5. O best of Bharatas (bharatarṣabha), Vṛkodara was completely covered by the widespread arrows released from Karṇa's bow, as if by the sun's (arka) networks of rays.
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः ।
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥६॥
6. karṇacāpacyutāścitrāḥ śarā barhiṇavāsasaḥ ,
viviśuḥ sarvataḥ pārthaṁ vāsāyevāṇḍajā drumam.
6. karṇacāpacyutāḥ citrāḥ śarāḥ barhiṇavāsasaḥ
viviśuḥ sarvataḥ pārtham vāsāya iva aṇḍajāḥ drumam
6. karṇacāpacyutāḥ citrāḥ barhiṇavāsasaḥ śarāḥ
sarvataḥ pārtham viviśuḥ aṇḍajāḥ vāsāya drumam iva
6. The colorful arrows, released from Karṇa's bow and adorned with peacock feathers, penetrated Pārtha from all sides, just as birds (aṇḍaja) enter a tree for shelter.
कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥७॥
7. karṇacāpacyutā bāṇāḥ saṁpatantastatastataḥ ,
rukmapuṅkhā vyarājanta haṁsāḥ śreṇīkṛtā iva.
7. karṇacāpacyutāḥ bāṇāḥ sampatantaḥ tataḥ tataḥ
rukmapuṅkhāḥ vyarājanta haṃsāḥ śreṇīkṛtāḥ iva
7. karṇacāpacyutāḥ rukmapuṅkhāḥ sampatantaḥ tataḥ
tataḥ bāṇāḥ śreṇīkṛtāḥ haṃsāḥ iva vyarājanta
7. The gold-shafted arrows, released from Karṇa's bow and flying everywhere, shone like swans arranged in rows.
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥८॥
8. cāpadhvajopaskarebhyaśchatrādīṣāmukhādyugāt ,
prabhavanto vyadṛśyanta rājannādhiratheḥ śarāḥ.
8. cāpadhvajo'paskarebhyaḥ chatrādīṣāmukhādyugāt
prabhavantaḥ vyadṛśyanta rājan ādhiratheḥ śarāḥ
8. rājan ādhiratheḥ śarāḥ cāpadhvajo'paskarebhyaḥ
chatrādīṣāmukhādyugāt prabhavantaḥ vyadṛśyanta
8. O King, Karna's arrows were seen emerging from his bows, banners, chariot equipment, and from the collection of umbrellas, shaft-fronts, and yokes.
खं पूरयन्महावेगान्खगमान्खगवाससः ।
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥९॥
9. khaṁ pūrayanmahāvegānkhagamānkhagavāsasaḥ ,
suvarṇavikṛtāṁścitrānmumocādhirathiḥ śarān.
9. khaṃ pūrayan mahāvegān khagamān khagavāsasaḥ
suvarṇavikṛtān citrān mumoca ādhirathiḥ śarān
9. ādhirathiḥ khaṃ pūrayan mahāvegān khagamān
khagavāsasaḥ suvarṇavikṛtān citrān śarān mumoca
9. Karna (Adhirathi's son), filling the sky, released arrows that were exceedingly swift, traversing the sky like birds, feathered, adorned with gold, and wonderfully variegated.
तमन्तकमिवायस्तमापतन्तं वृकोदरः ।
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥१०॥
10. tamantakamivāyastamāpatantaṁ vṛkodaraḥ ,
tyaktvā prāṇānabhikrudhya vivyādha navabhiḥ śaraiḥ.
10. tam antakam iva āyastam āpatantam vṛkodaraḥ
tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ
10. vṛkodaraḥ prāṇān tyaktvā abhikrudhya antakam iva
āyastam āpatantam tam navabhiḥ śaraiḥ vivyādha
10. Vṛkodara (Bhima), risking his own life and becoming enraged, struck him (Karna), who was approaching like Death (Antaka) and was also enraged, with nine arrows.
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः ।
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥११॥
11. tasya vegamasaṁsahyaṁ dṛṣṭvā karṇasya pāṇḍavaḥ ,
mahataśca śaraughāṁstānnaivāvyathata vīryavān.
11. tasya vegam asaṃsahyam dṛṣṭvā karṇasya pāṇḍavaḥ
mahataḥ ca śaraughān tān na eva avyathata vīryavān
11. vīryavān pāṇḍavaḥ karṇasya tasya asaṃsahyaṃ vegam
mahataḥ ca tān śaraughān dṛṣṭvā na eva avyathata
11. Having witnessed Karna's irresistible force and those great torrents of arrows, the powerful Pandava (Bhima) was not at all disturbed.
ततो विधम्याधिरथेः शरजालानि पाण्डवः ।
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥१२॥
12. tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ ,
vivyādha karṇaṁ viṁśatyā punaranyaiḥ śitaiḥ śaraiḥ.
12. tataḥ vidhamya adhiratheḥ śarajālāni pāṇḍavaḥ
vivyādha karṇaṃ viṃśatyā punaḥ anyaiḥ śitaiḥ śaraiḥ
12. pāṇḍavaḥ tataḥ adhiratheḥ śarajālāni vidhamya
karṇaṃ viṃśatyā punaḥ anyaiḥ śitaiḥ śaraiḥ vivyādha
12. Then Arjuna (Pāṇḍava), having dispersed the multitude of arrows from Karna (Adhiratha's son), struck Karna with twenty, and then again with other sharp arrows.
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः ।
तथैव कर्णं समरे छादयामास पाण्डवः ॥१३॥
13. yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ ,
tathaiva karṇaṁ samare chādayāmāsa pāṇḍavaḥ.
13. yathā eva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ
tathā eva karṇaṃ samare chādayām āsa pāṇḍavaḥ
13. hi yathā eva pārthaḥ sūtaputreṇa śaraiḥ chāditaḥ
tathā eva pāṇḍavaḥ samare karṇaṃ chādayām āsa
13. Just as Arjuna (Pārtha) was indeed covered by the arrows of Karna (sūtaputra), similarly Arjuna (Pāṇḍava) overwhelmed Karna in battle.
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥१४॥
14. dṛṣṭvā tu bhīmasenasya vikramaṁ yudhi bhārata ,
abhyanandaṁstvadīyāśca saṁprahṛṣṭāśca cāraṇāḥ.
14. dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata
abhi anandan tvadīyāḥ ca samprahṛṣṭāḥ ca cāraṇāḥ
14. bhārata tu yudhi bhīmasenasya vikramaṃ dṛṣṭvā
tvadīyāḥ ca samprahṛṣṭāḥ ca cāraṇāḥ abhi anandan
14. O scion of Bharata, seeing Bhīmasena's prowess in battle, your own men, as well as the greatly delighted bards, applauded.
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः ।
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥१५॥
15. bhūriśravāḥ kṛpo drauṇirmadrarājo jayadrathaḥ ,
uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau.
15. bhūriśravāḥ kṛpaḥ drauṇiḥ madrarājaḥ jayadrathaḥ
uttamaujāḥ yudhāmanyuḥ sātyakiḥ keśavārjunau
15. bhūriśravāḥ kṛpaḥ drauṇiḥ madrarājaḥ jayadrathaḥ
uttamaujāḥ yudhāmanyuḥ sātyakiḥ keśavārjunau
15. Bhūriśravas, Kṛpa, Drauṇi, the King of Madra, Jayadratha, Uttamaujas, Yudhamanyu, Sātyaki, and Keśava and Arjuna.
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः ।
साधु साध्विति वेगेन सिंहनादमथानदन् ॥१६॥
16. kurupāṇḍavānāṁ pravarā daśa rājanmahārathāḥ ,
sādhu sādhviti vegena siṁhanādamathānadan.
16. kurupāṇḍavānām pravarāḥ daśa rājan mahārathāḥ
sādhu sādhu iti vegena siṃhanādam atha ānadan
16. rājan atha kurupāṇḍavānām daśa pravarāḥ mahārathāḥ
vegena sādhu sādhu iti siṃhanādam ānadan
16. O King, then the ten leading great charioteers (mahārathas) of the Kurus and Pāṇḍavas vehemently roared a lion's roar, shouting, 'Excellent! Excellent!'
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे ।
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥१७॥
17. tasmiṁstu tumule śabde pravṛtte lomaharṣaṇe ,
abhyabhāṣata putrāṁste rājanduryodhanastvaran.
17. tasmin tu tumule śabde pravṛtte lomaharṣaṇe
abhyabhāṣata putrān te rājan duryodhanaḥ tvaran
17. rājan tu tasmin tumule lomaharṣaṇe śabde pravṛtte
duryodhanaḥ tvaran te putrān abhyabhāṣata
17. O King, when that tumultuous, hair-raising sound had begun, Duryodhana, in haste, spoke to your sons.
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः ।
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥१८॥
18. rājñaśca rājaputrāṁśca sodaryāṁśca viśeṣataḥ ,
karṇaṁ gacchata bhadraṁ vaḥ parīpsanto vṛkodarāt.
18. rājñaḥ ca rājaputrān ca sodaryān ca viśeṣataḥ
karṇam gacchata bhadram vaḥ parīpsantaḥ vṛkodarāt
18. rājñaḥ ca rājaputrān ca sodaryān ca viśeṣataḥ
vṛkodarāt karṇam parīpsantaḥ gacchata vaḥ bhadram
18. Go to Karṇa for the sake of the king (Dhṛtarāṣṭra), and for the princes, and especially for the brothers, wishing to protect him from Vṛkodara (Bhīma). May good fortune be with you!
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः ।
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥१९॥
19. purā nighnanti rādheyaṁ bhīmacāpacyutāḥ śarāḥ ,
te yatadhvaṁ maheṣvāsāḥ sūtaputrasya rakṣaṇe.
19. purā nighnanti rādheyam bhīmacāpacyutāḥ śarāḥ
te yatadhvam maheṣvāsāḥ sūtaputrasya rakṣaṇe
19. te maheṣvāsāḥ sūtaputrasya rakṣaṇe yatadhvam
purā bhīmacāpacyutāḥ śarāḥ rādheyam nighnanti
19. O great archers (mahā-īṣvāsas), strive for the protection of Sūta's son (Karṇa), lest the arrows released from Bhīma's bow destroy Rādhīya (Karṇa).
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष ।
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥२०॥
20. duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa ,
bhīmasenamabhidrutya saṁrabdhāḥ paryavārayan.
20. duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa
bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan
20. māriṣa duryodhanasamādiṣṭāḥ sapta sodaryāḥ
saṃrabdhāḥ bhīmasenam abhidrutya paryavārayan
20. O respected one, the seven brothers, commanded by Duryodhana, furiously rushed towards Bhimasena and surrounded him.
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥२१॥
21. te samāsādya kaunteyamāvṛṇvañśaravṛṣṭibhiḥ ,
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakāḥ.
21. te samāsādya kaunteyam āvṛṇvan śaravṛṣṭibhiḥ
parvatam vāridhārābhiḥ prāvṛṣi iva balāhakāḥ
21. te kaunteyam samāsādya śaravṛṣṭibhiḥ āvṛṇvan
balāhakāḥ prāvṛṣi iva vāridhārābhiḥ parvatam (āvṛṇvan)
21. Having approached the son of Kunti (Kaunteya), they covered him with showers of arrows, just as clouds cover a mountain with torrents of water during the rainy season.
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः ।
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥२२॥
22. te'pīḍayanbhīmasenaṁ kruddhāḥ sapta mahārathāḥ ,
prajāsaṁharaṇe rājansomaṁ sapta grahā iva.
22. te apīḍayan bhīmasenam kruddhāḥ sapta mahārathāḥ
rājan prajāsaṃharaṇe somam sapta grahāḥ iva
22. rājan te sapta kruddhāḥ mahārathāḥ bhīmasenam apīḍayan
(yathā) sapta grahāḥ iva prajāsaṃharaṇe somam (apīḍayan)
22. O King, those seven enraged great chariot-warriors tormented Bhimasena, just as the seven planets (graha) afflict the moon when annihilating creatures.
ततो वामेन कौन्तेयः पीडयित्वा शरासनम् ।
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥२३॥
23. tato vāmena kaunteyaḥ pīḍayitvā śarāsanam ,
muṣṭinā pāṇḍavo rājandṛḍhena supariṣkṛtam.
23. tataḥ vāmena kaunteyaḥ pīḍayitvā śarāsanam
muṣṭinā pāṇḍavaḥ rājan dṛḍhena supariṣkṛtam
23. rājan tataḥ kaunteyaḥ pāṇḍavaḥ dṛḍhena muṣṭinā vāmena supariṣkṛtam śarāsanam pīḍayitvā.
.
.
23. O King, then the son of Kunti (Kaunteya), the Pāṇḍava, having clutched his well-prepared bow with a firm fist from his left (hand)...
मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान् ।
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥२४॥
24. manuṣyasamatāṁ jñātvā sapta saṁdhāya sāyakān ,
tebhyo vyasṛjadāyastaḥ sūryaraśminibhānprabhuḥ.
24. manuṣyasamām jñātvā sapta saṃdhāya sāyakān
tebhyaḥ vyasṛjat āyastaḥ sūryaraśminibhān prabhuḥ
24. prabhuḥ manuṣyasamām jñātvā āyastaḥ sapta sāyakān
saṃdhāya tebhyaḥ sūryaraśminibhān vyasṛjat
24. The powerful one (Duryodhana), understanding their (the Pāṇḍavas') human vulnerability, exerted himself and released seven arrows, resembling sunbeams, towards them.
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव ।
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥२५॥
25. nirasyanniva dehebhyastanayānāmasūṁstava ,
bhīmaseno mahārāja pūrvavairamanusmaran.
25. nirasyan iva dehebhyas tanayānām asūn tava
bhīmasenaḥ mahārāja pūrvavairam anusmaran
25. mahārāja bhīmasenaḥ pūrvavairam anusmaran
tava tanayānām dehebhyas asūn nirasyan iva
25. O great king, Bhīmasena, remembering his past enmity, (was shooting) as if expelling the vital breaths from the bodies of your sons.
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥२६॥
26. te kṣiptā bhīmasenena śarā bhārata bhāratān ,
vidārya khaṁ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ.
26. te kṣiptāḥ bhīmasenena śarāḥ bhārata bharatān
vidārya kham samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ
26. bhārata,
bhīmasenena kṣiptāḥ te svarṇapuṅkhāḥ śilāśitāḥ śarāḥ bharatān vidārya kham samutpetuḥ
26. O Bhārata, those arrows shot by Bhīmasena, which were golden-shafted and sharpened on stone, pierced through the Bhāratas (Kauravas) and then shot up into the sky.
तेषां विदार्य चेतांसि शरा हेमविभूषिताः ।
व्यराजन्त महाराज सुपर्णा इव खेचराः ॥२७॥
27. teṣāṁ vidārya cetāṁsi śarā hemavibhūṣitāḥ ,
vyarājanta mahārāja suparṇā iva khecarāḥ.
27. teṣām vidārya cetāṃsi śarāḥ hemavibhūṣitāḥ
vyarājanta mahārāja suparṇāḥ iva khecarāḥ
27. mahārāja teṣām cetāṃsi vidārya hemavibhūṣitāḥ
śarāḥ khecarāḥ suparṇāḥ iva vyarājanta
27. O great king, those gold-adorned arrows, having pierced their (the Bhāratas') hearts, shone brilliantly like eagles soaring through the sky.
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥२८॥
28. śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ ,
putrāṇāṁ tava rājendra pītvā śoṇitamudgatāḥ.
28. śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ
putrāṇām tava rājendra pītvā śoṇitam udgatāḥ
28. rājendra tava putrāṇām śoṇitam pītvā
śoṇitādigdhavājāgrāḥ hemapariṣkṛtāḥ sapta udgatāḥ
28. O king (rājendra), seven gold-adorned arrows, their tips smeared with blood, emerged having drunk the blood of your sons.
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ ।
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥२९॥
29. te śarairbhinnamarmāṇo rathebhyaḥ prāpatankṣitau ,
girisānuruhā bhagnā dvipeneva mahādrumāḥ.
29. te śaraiḥ bhinnamarmāṇaḥ rathebhyah prāpatan kṣitau
girisānuruhāḥ bhagnāḥ dvipena iva mahādrumāḥ
29. śaraiḥ bhinnamarmāṇaḥ te rathebhyah kṣitau prāpatan,
iva dvipena girisānuruhāḥ mahādrumāḥ bhagnāḥ
29. With their vital parts pierced by arrows, they fell from their chariots to the ground, just as great trees grown on mountain slopes are broken by an elephant.
शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥३०॥
30. śatruṁjayaḥ śatrusahaścitraścitrāyudho dṛḍhaḥ ,
citraseno vikarṇaśca saptaite vinipātitāḥ.
30. śatrujayaḥ śatrusahaḥ citraḥ citrāyudhaḥ dṛḍhaḥ
citrasenaḥ vikarṇaḥ ca sapta ete vinipātitāḥ
30. śatrujayaḥ śatrusahaḥ citraḥ citrāyudhaḥ dṛḍhaḥ
citrasenaḥ ca vikarṇaḥ ete sapta vinipātitāḥ
30. Śatruñjaya, Śatrusaha, Citra, Citrāyudha, Dṛḍha, Citrasena, and Vikarṇa - these seven were struck down.
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः ।
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥३१॥
31. tānnihatya mahābāhū rādheyasyaiva paśyataḥ ,
siṁhanādaravaṁ ghoramasṛjatpāṇḍunandanaḥ.
31. tān nihatya mahābāhuḥ rādheyasya eva paśyataḥ
siṃhanādaravam ghoram asṛjat pāṇḍunandanaḥ
31. mahābāhuḥ pāṇḍunandanaḥ tān nihatya,
rādheyasya eva paśyataḥ,
ghoram siṃhanādaravam asṛjat
31. Having slain them, the mighty-armed Pāṇḍu's son let out a dreadful lion-like roar, right as Rādhā's son (Karṇa) was watching.
स रवस्तस्य शूरस्य धर्मराजस्य भारत ।
आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥३२॥
32. sa ravastasya śūrasya dharmarājasya bhārata ,
ācakhyāviva tadyuddhaṁ vijayaṁ cātmano mahat.
32. saḥ ravaḥ tasya śūrasya dharmarājasya bhārata |
ācakhyau iva tat yuddham vijayam ca ātmanaḥ mahat
32. bhārata saḥ ravaḥ tasya śūrasya dharmarājasya
tat mahat yuddham ca ātmanaḥ vijayam iva ācakhyau
32. O Bhārata, that roar of the heroic King Yudhiṣṭhira, the upholder of natural law (dharma), seemed to describe that great battle and his own victory (vijaya).
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः ।
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥३३॥
33. taṁ śrutvā sumahānādaṁ bhīmasenasya dhanvinaḥ ,
babhūva paramā prītirdharmarājasya saṁyuge.
33. tam śrutvā sumahānādam bhīmasenasya dhanvinaḥ
| babhūva paramā prītiḥ dharmarājasya saṃyuge
33. tam sumahānādam dhanvinaḥ bhīmasenasya śrutvā
saṃyuge dharmarājasya paramā prītiḥ babhūva
33. Having heard that very great roar of Bhīmasena, the archer, a supreme joy arose in King Yudhiṣṭhira, the upholder of natural law (dharma), during the battle.
ततो हृष्टो महाराज वादित्राणां महास्वनैः ।
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ॥३४॥
34. tato hṛṣṭo mahārāja vāditrāṇāṁ mahāsvanaiḥ ,
bhīmasenaravaṁ pārthaḥ pratijagrāha sarvaśaḥ.
34. tataḥ hṛṣṭaḥ mahārāja vāditrāṇām mahāsvanaiḥ
| bhīmasenaravam pārthaḥ pratijagrāha sarvaśaḥ
34. tataḥ mahārāja hṛṣṭaḥ pārthaḥ mahāsvanaiḥ
vāditrāṇām bhīmasenaravam sarvaśaḥ pratijagrāha
34. Then, O great king, the elated Pārtha (Arjuna), with great sounds of musical instruments, fully acknowledged Bhīmasena's roar.
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम् ।
हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे ॥३५॥
35. abhyayāccaiva samare droṇamastrabhṛtāṁ varam ,
harṣeṇa mahatā yuktaḥ kṛtasaṁjñe vṛkodare.
35. abhyayāt ca eva samare droṇam astrabhṛtām varam
| harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare
35. ca eva harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare
samare astrabhṛtām varam droṇam abhyayāt
35. And indeed, elated with great joy, Pārtha advanced in battle against Droṇa, the best among weapon-bearers, while Vṛkodara (Bhīmasena) had made the signal.
एकत्रिंशन्महाराज पुत्रांस्तव महारथान् ।
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥३६॥
36. ekatriṁśanmahārāja putrāṁstava mahārathān ,
hatānduryodhano dṛṣṭvā kṣattuḥ sasmāra tadvacaḥ.
36. ekatriṃśat mahārāja putrān tava mahārathān hatān
duryodhanaḥ dṛṣṭvā kṣattuḥ sasmāra tat vacaḥ
36. mahārāja duryodhanaḥ tava ekatriṃśat mahārathān
putrān hatān dṛṣṭvā kṣattuḥ tat vacaḥ sasmāra
36. O great king, when Duryodhana saw thirty-one of your great charioteer sons slain, he remembered Vidura's words.
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः ।
इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥३७॥
37. tadidaṁ samanuprāptaṁ kṣatturhitakaraṁ vacaḥ ,
iti saṁcintya rājāsau nottaraṁ pratyapadyata.
37. tat idam samanuprāptam kṣattuḥ hitakaram vacaḥ
iti saṃcintya rājā asau na uttaram pratyapadyata
37. kṣattuḥ hitakaram idam tat vacaḥ samanuprāptam
iti saṃcintya asau rājā uttaram na pratyapadyata
37. “This beneficial word of Vidura has indeed come true,” - thinking thus, that king gave no reply.
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव ।
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥३८॥
38. yaddyūtakāle durbuddhirabravīttanayastava ,
yacca karṇo'bravītkṛṣṇāṁ sabhāyāṁ paruṣaṁ vacaḥ.
38. yat dyūtakāle durbuddhiḥ abravīt tanayaḥ tava yat
ca karṇaḥ abravīt kṛṣṇām sabhāyām paruṣam vacaḥ
38. yat dyūtakāle tava durbuddhiḥ tanayaḥ abravīt ca
yat karṇaḥ sabhāyām kṛṣṇām paruṣam vacaḥ abravīt
38. Specifically, what your evil-minded son said during the dice-game, and what Karna spoke as harsh words to Krishna (Draupadi)
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते ।
कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥३९॥
39. pramukhe pāṇḍuputrāṇāṁ tava caiva viśāṁ pate ,
kauravāṇāṁ ca sarveṣāmācāryasya ca saṁnidhau.
39. pramukhe pāṇḍuputrāṇām tava ca eva viśām pate
kauravāṇām ca sarveṣām ācāryasya ca saṃnidhau
39. viśām pate pāṇḍuputrāṇām ca eva tava pramukhe
ca sarveṣām kauravāṇām ca ācāryasya saṃnidhau
39. in the presence of the sons of Pāṇḍu, and indeed in your presence, O lord of men, and in the presence of all the Kauravas and the preceptor.
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥४०॥
40. vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṁ narakaṁ gatāḥ ,
patimanyaṁ vṛṇīṣveti tasyedaṁ phalamāgatam.
40. vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
patim anyaṃ vṛṇīṣva iti tasya idaṃ phalam āgatam
40. kṛṣṇe,
pāṇḍavāḥ vinaṣṭāḥ,
śāśvataṃ narakaṃ gatāḥ,
anyaṃ patim vṛṇīṣva iti tasya idaṃ phalam āgatam
40. O Draupadī, [they told you,] 'The Pāṇḍavas are destroyed; they have gone to eternal hell. Choose another husband!' This very consequence has now arrived for that [insult].
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम् ।
पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥४१॥
41. yatsma tāṁ paruṣāṇyāhuḥ sabhāmānāyya draupadīm ,
pāṇḍavānugradhanuṣaḥ krodhayantastavātmajāḥ.
41. yat sma tām paruṣāṇi āhuḥ sabhām ānāyya draupadīm
pāṇḍavān ugradhanuṣaḥ krodhayantaḥ tava ātmajāḥ
41. yat sma tava ātmajāḥ draupadīm sabhām ānāyya tām paruṣāṇi āhuḥ,
ugradhanuṣaḥ pāṇḍavān krodhayantaḥ
41. Because your sons, having brought Draupadī into the assembly, spoke harsh words to her, thereby enraging the Pāṇḍavas, who wielded fierce bows.
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् ।
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥४२॥
42. taṁ bhīmasenaḥ krodhāgniṁ trayodaśa samāḥ sthitam ,
visṛjaṁstava putrāṇāmantaṁ gacchati kaurava.
42. tam bhīmasenaḥ krodhāgnim trayodaśa samāḥ sthitam
visṛjan tava putrāṇām antam gacchati kaurava
42. kaurava,
bhīmasenaḥ trayodaśa samāḥ sthitam tam krodhāgnim visṛjan tava putrāṇām antam gacchati
42. O Kaurava, Bhīmasena is now releasing that fire of wrath which has remained [within him] for thirteen years, thereby bringing about the end of your sons.
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ।
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥४३॥
43. vilapaṁśca bahu kṣattā śamaṁ nālabhata tvayi ,
saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam ,
hato vikarṇo rājendra citrasenaśca vīryavān.
43. vilapan ca bahu kṣattā śamam na
alabhat tvayi sa-putraḥ bharataśreṣṭha
tasya bhuṅkṣva phalodayam hataḥ
vikarṇaḥ rājendra citrasenaḥ ca vīryavān
43. ca kṣattā bahu vilapan tvayi śamam na alabhat.
bharataśreṣṭha,
saputraḥ tasya phalodayam bhuṅkṣva.
rājendra,
vikarṇaḥ ca vīryavān citrasenaḥ ca hataḥ
43. And Vidura, lamenting greatly, could not obtain peace from you. O best of the Bhāratas, you, along with your sons, must now experience the unfolding of that consequence. Vikarṇa has been slain, O king, and the powerful Citrasena too.
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान् ।
यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ।
पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥४४॥
44. pravarānātmajānāṁ te sutāṁścānyānmahārathān ,
yānyāṁśca dadṛśe bhīmaścakṣurviṣayamāgatān ,
putrāṁstava mahābāho tvarayā tāñjaghāna ha.
44. pravarān ātmajānām te sutān ca anyān
mahārathān | yān yān ca dadṛśe
bhīmaḥ cakṣuḥ viṣayam āgatān | putrān
tava mahābāho tvarayā tān jaghāna ha
44. mahābāho te pravarān ātmajānām ca anyān mahārathān ca yān yān tava putrān cakṣuḥ viṣayam āgatān bhīmaḥ dadṛśe,
tān tvarayā ha jaghāna.
44. O mighty-armed one (mahābāho), Bhīma swiftly slew your foremost sons and other great charioteers, indeed all of your sons whom he saw entering his field of vision.
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् ।
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥४५॥
45. tvatkṛte hyahamadrākṣaṁ dahyamānāṁ varūthinīm ,
sahasraśaḥ śarairmuktaiḥ pāṇḍavena vṛṣeṇa ca.
45. tvatkṛte hi aham adrākṣam dahyamānām varūthinīm
| sahasraśaḥ śaraiḥ muktaiḥ pāṇḍaveṇa vṛṣeṇa ca
45. hi tvatkṛte aham pāṇḍavena vṛṣeṇa ca sahasraśaḥ muktaiḥ śaraiḥ dahyamānām varūthinīm adrākṣam.
45. Indeed, it was for your sake that I saw our army (varūthinī) being incinerated by thousands of arrows released by the Pāṇḍava, the Bull (Arjuna).