Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-267

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं देवलस्यासितस्य च ॥१॥
1. bhīṣma uvāca ,
atraivodāharantīmamitihāsaṁ purātanam ,
nāradasya ca saṁvādaṁ devalasyāsitasya ca.
1. bhīṣmaḥ uvāca atra eva udāharanti imam itihāsam
purātanam nāradasya ca saṃvādam devalasya asitasya ca
1. bhīṣmaḥ uvāca atra eva imam purātanam itihāsam nāradasya
ca devalasya ca asitasya ca saṃvādam udāharanti
1. Bhishma said: "In this very context, they narrate this ancient historical account (itihāsam): the dialogue between Narada, Devala, and Asita."
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः ।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥२॥
2. āsīnaṁ devalaṁ vṛddhaṁ buddhvā buddhimatāṁ varaḥ ,
nāradaḥ paripapraccha bhūtānāṁ prabhavāpyayam.
2. āsīnam devalam vṛddham buddhvā buddhimatām varaḥ
nāradaḥ paripapraccha bhūtānām prabhavāpyayam
2. buddhimatām varaḥ nāradaḥ āsīnam vṛddham devalam
buddhvā bhūtānām prabhavāpyayam paripapraccha
2. Recognizing the aged Devala who was seated, Narada, the foremost among the wise, inquired about the origin and dissolution of all beings.
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥३॥
3. kutaḥ sṛṣṭamidaṁ viśvaṁ brahmansthāvarajaṅgamam ,
pralaye ca kamabhyeti tadbhavānprabravītu me.
3. kutaḥ sṛṣṭam idam viśvam brahman sthāvara-jaṅgamam
pralaye ca kam abhyeti tat bhavān prabravītu me
3. brahman idam sthāvara-jaṅgamam viśvam kutaḥ sṛṣṭam
ca pralaye kam abhyeti tat bhavān me prabravītu
3. O Brahman, from where was this universe, consisting of both moving and unmoving beings, created? And into whom does it merge at the time of dissolution? Please, venerable sir, explain that to me.
असित उवाच ।
येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥४॥
4. asita uvāca ,
yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ ,
mahābhūtāni pañceti tānyāhurbhūtacintakāḥ.
4. asitaḥ uvāca yebhyaḥ sṛjati bhūtāni kālaḥ bhāva-pracoditaḥ
mahābhūtāni pañca iti tāni āhuḥ bhūta-cintakāḥ
4. asitaḥ uvāca bhūta-cintakāḥ tāni pañca mahābhūtāni iti āhuḥ,
yebhyaḥ kālaḥ bhāva-pracoditaḥ bhūtāni sṛjati.
4. Asita said: Those from whom Time, impelled by its inherent nature (bhāva), creates all beings—these five great elements (mahābhūtāni)—are what the thinkers on elements (bhūtacintakāḥ) refer to.
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥५॥
5. tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ ,
etebhyo yaḥ paraṁ brūyādasadbrūyādasaṁśayam.
5. tebhyaḥ sṛjati bhūtāni kālaḥ ātma-pracoditaḥ
etebhyaḥ yaḥ param brūyāt asat brūyāt asaṃśayam
5. kālaḥ ātma-pracoditaḥ tebhyaḥ bhūtāni sṛjati yaḥ etebhyaḥ param brūyāt,
(saḥ) asaṃśayam asat brūyāt.
5. Time, impelled by the self (ātman), creates beings from these (elements). Whoever would speak of something superior to or beyond these (elements) would, without doubt, speak falsely.
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥६॥
6. viddhi nārada pañcaitāñśāśvatānacalāndhruvān ,
mahatastejaso rāśīnkālaṣaṣṭhānsvabhāvataḥ.
6. viddhi nārada pañca etān śāśvatān acalān dhruvān
mahataḥ tejasaḥ rāśīn kāla-ṣaṣṭhān svabhāvataḥ
6. nārada,
etān pañca śāśvatān acalān dhruvān mahataḥ tejasaḥ rāśīn svabhāvataḥ kāla-ṣaṣṭhān viddhi.
6. O Nārada, know these five (elements) to be eternal, unmoving, and constant—great masses of energy (tejas) that are naturally accompanied by Time as the sixth.
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥७॥
7. āpaścaivāntarikṣaṁ ca pṛthivī vāyupāvakau ,
asiddhiḥ parametebhyo bhūtebhyo muktasaṁśayam.
7. āpaḥ ca eva antarikṣam ca pṛthivī vāyupāvakau
asiddhiḥ param etebhyaḥ bhūtebhyaḥ mukta-saṃśayam
7. āpaḥ ca eva antarikṣam ca pṛthivī vāyupāvakau (ca santi) mukta-saṃśayam etebhyaḥ bhūtebhyaḥ param asiddhiḥ (asti).
7. Water, indeed ether, earth, air, and fire (these are the elements). Without doubt, there is no higher attainment beyond these (bhūtas) elements.
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः ॥८॥
8. nopapattyā na vā yuktyā tvasadbrūyādasaṁśayam ,
vettha tānabhinirvṛttānṣaḍete yasya rāśayaḥ.
8. na upapattyā na vā yuktyā tu asat brūyāt asaṃśayam
| vettha tān abhinirvṛttān ṣaṭ ete yasya rāśayaḥ
8. yasya ete ṣaṭ rāśayaḥ abhinirvṛttān tān vettha na
upapattyā na vā yuktyā tu asat asaṃśayam brūyāt
8. One should certainly not speak falsely, whether through logical argument or mere reasoning. You indeed know those six categories that have manifested.
पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ ॥९॥
9. pañcaiva tāni kālaśca bhāvābhāvau ca kevalau ,
aṣṭau bhūtāni bhūtānāṁ śāśvatāni bhavāpyayau.
9. pañca eva tāni kālaḥ ca bhāvābhāvau ca kevalau
| aṣṭau bhūtāni bhūtānām śāśvatāni bhavāpyayau
9. tāni pañca eva kālaḥ ca kevalau bhāvābhāvau ca
bhūtānām aṣṭau bhūtāni śāśvatāni bhavāpyayau
9. There are indeed five (fundamental principles), and also time, and pure existence and non-existence. The eight elements (bhūtāni) pertaining to all beings are eternal, as are their creation and dissolution (bhavāpyaya).
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा ॥१०॥
10. abhāvādbhāviteṣveva tebhyaśca prabhavantyapi ,
vinaṣṭo'pi ca tānyeva janturbhavati pañcadhā.
10. abhāvāt bhāviteṣu eva tebhyaḥ ca prabhavanti api
| vinaṣṭaḥ api ca tāni eva jantuḥ bhavati pañcadhā
10. api abhavāt bhāviteṣu eva tebhyaḥ ca prabhavanti
jantuḥ vinaṣṭaḥ api ca tāni eva pañcadhā bhavati
10. Furthermore, things arise from non-existence and from those very things already manifested. And even when destroyed, a living being (jantu) becomes those very five elements (pañcadhā).
तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम् ।
सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम् ॥११॥
11. tasya bhūmimayo dehaḥ śrotramākāśasaṁbhavam ,
sūryaścakṣurasurvāyuradbhyastu khalu śoṇitam.
11. tasya bhūmimayaḥ dehaḥ śrotram ākāśasaṃbhavam |
sūryaḥ cakṣuḥ asuḥ vāyuḥ adbhyaḥ tu khalu śoṇitam
11. tasya dehaḥ bhūmimayaḥ śrotram ākāśasaṃbhavam
sūryaḥ cakṣuḥ asuḥ vāyuḥ tu khalu śoṇitam adbhyaḥ
11. His body is made of earth. The ear (or sense of hearing) originates from space. The sun (is associated with) the eye (or sense of sight), and breath (asu) is from air (vāyu). Indeed, blood (śoṇita) originates from water.
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी ।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥१२॥
12. cakṣuṣī nāsikākarṇau tvagjihveti ca pañcamī ,
indriyāṇīndriyārthānāṁ jñānāni kavayo viduḥ.
12. cakṣuṣī nāsikākarṇau tvagjihve iti ca pañcamī
indriyāṇi indriyārthānām jñānāni kavayaḥ viduḥ
12. kavayaḥ cakṣuṣī nāsikākarṇau tvagjihve iti ca
pañcamī indriyāṇi indriyārthānām jñānāni viduḥ
12. The wise ones (kavayaḥ) know that the eyes, the nose and ears, and the skin and tongue—these (together making up) five senses (indriyāṇi)—are the means of knowledge (jñānāni) for their respective sense-objects.
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा ॥१३॥
13. darśanaṁ śravaṇaṁ ghrāṇaṁ sparśanaṁ rasanaṁ tathā ,
upapattyā guṇānviddhi pañca pañcasu pañcadhā.
13. darśanam śravaṇam ghrāṇam sparśanam rasanam tathā
upapattyā guṇān viddhi pañca pañcasu pañcadhā
13. tathā darśanam śravaṇam ghrāṇam sparśanam rasanam
(iti) pañca guṇān upapattyā pañcasu pañcadhā viddhi
13. By careful reasoning (upapattyā), understand that these five qualities—seeing, hearing, smelling, touching, and tasting—manifest in five distinct ways across the five senses.
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः ।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥१४॥
14. rūpaṁ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ ,
indriyairupalabhyante pañcadhā pañca pañcabhiḥ.
14. rūpam gandhaḥ rasaḥ sparśaḥ śabdaḥ ca eva atha tat
guṇāḥ indriyaiḥ upalabhyante pañcadhā pañca pañcabhiḥ
14. rūpam gandhaḥ rasaḥ sparśaḥ ca eva atha śabdaḥ tat guṇāḥ (santi).
pañcabhiḥ indriyaiḥ pañcadhā pañca upalabhyante.
14. Form, smell, taste, touch, and sound—these are their specific qualities (tadguṇāḥ). They are perceived in five distinct ways by the five senses (indriyaiḥ).
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान् ।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥१५॥
15. rūpaṁ gandhaṁ rasaṁ sparśaṁ śabdaṁ caitāṁstu tadguṇān ,
indriyāṇi na budhyante kṣetrajñastaistu budhyate.
15. rūpam gandham rasam sparśam śabdam ca etān tu tat guṇān
indriyāṇi na budhyante kṣetrajñaḥ taiḥ tu budhyate
15. indriyāṇi rūpam gandham rasam sparśam śabdam ca etān tu tat guṇān na budhyante.
tu kṣetrajñaḥ taiḥ budhyate.
15. The senses (indriyāṇi) themselves do not perceive these qualities (tadguṇān) of form, smell, taste, touch, and sound. Rather, it is the knower of the field (kṣetrajñaḥ) who understands them through the senses.
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः ।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥१६॥
16. cittamindriyasaṁghātātparaṁ tasmātparaṁ manaḥ ,
manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ.
16. cittam indriyasaṃghātāt param tasmāt param manaḥ
manasaḥ tu parā buddhiḥ kṣetrajñaḥ buddhitaḥ paraḥ
16. cittam indriyasaṃghātāt param tasmāt manaḥ param
manasaḥ tu buddhiḥ parā buddhitaḥ kṣetrajñaḥ paraḥ
16. The mind (citta) is superior to the aggregate of the senses. Superior to that (mind) is the sensory mind (manas). But the intellect (buddhi) is superior to the sensory mind. The knower of the field (kṣetrajña) is superior to the intellect.
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् ।
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ।
इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति ॥१७॥
17. pūrvaṁ cetayate janturindriyairviṣayānpṛthak ,
vicārya manasā paścādatha buddhyā vyavasyati ,
indriyairupalabdhārthānsarvānyastvadhyavasyati.
17. pūrvam cetayate jantuḥ indriyaiḥ viṣayān
pṛthak | vicārya manasā paścāt atha
buddhyā vyavasyati | indriyaiḥ
upalabdhaarthān sarvān yaḥ tu adhyavasyati
17. pūrvam jantuḥ indriyaiḥ viṣayān pṛthak
cetayate paścāt manasā vicārya atha
buddhyā vyavasyati tu yaḥ indriyaiḥ
upalabdhaarthān sarvān adhyavasyati
17. First, a living being (jantu) perceives objects distinctly through the senses. Afterwards, having deliberated with the sensory mind (manas), it then decides with the intellect (buddhi). And it is such a one who thoroughly comprehends all things perceived by the senses.
चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम् ।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥१८॥
18. cittamindriyasaṁghātaṁ mano buddhiṁ tathāṣṭamīm ,
aṣṭau jñānendriyāṇyāhuretānyadhyātmacintakāḥ.
18. cittam indriyasaṃghātam manaḥ buddhim tathā aṣṭamīm
| aṣṭau jñānendriyāṇi āhuḥ etāni adhyātmacintakāḥ
18. adhyātmacintakāḥ etāni cittam indriyasaṃghātam
manaḥ buddhim tathā aṣṭamīm aṣṭau jñānendriyāṇi āhuḥ
18. Spiritual thinkers (adhyātmacintakāḥ) declare these to be the eight cognitive senses (jñānendriyāṇi): consciousness (citta), the aggregate of senses, the sensory mind (manas), and the intellect (buddhi), with consciousness (citta) being counted as the eighth.
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम् ।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥१९॥
19. pāṇipādaṁ ca pāyuśca mehanaṁ pañcamaṁ mukham ,
iti saṁśabdyamānāni śṛṇu karmendriyāṇyapi.
19. pāṇipādam ca pāyuḥ ca mehanam pañcamam mukham
| iti saṃśabdyamānāni śṛṇu karmendriyāṇi api
19. api śṛṇu iti saṃśabdyamānāni karmendriyāṇi
pāṇipādam ca pāyuḥ ca mehanam pañcamam mukham
19. Now listen also to the organs of action (karmendriyāṇi) which are referred to as: hands, feet, the organ of excretion (pāyu), the organ of generation (mehanam), and the mouth as the fifth.
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥२०॥
20. jalpanābhyavahārārthaṁ mukhamindriyamucyate ,
gamanendriyaṁ tathā pādau karmaṇaḥ karaṇe karau.
20. jalpana-abhyavahāra-artham mukham indriyam ucyate
tathā gamana-indriyam pādau karmaṇaḥ karaṇe karau
20. mukham jalpana-abhyavahāra-artham indriyam ucyate
tathā pādau gamana-indriyam karau karmaṇaḥ karaṇe
20. The mouth is called an organ (indriya) for speaking and eating. Similarly, the feet are organs for walking, and the hands are for performing actions (karma).
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके ॥२१॥
21. pāyūpasthau visargārthamindriye tulyakarmaṇī ,
visarge ca purīṣasya visarge cābhikāmike.
21. pāyu-upasthau visarga-artham indriye tulya-karmaṇī
visarge ca purīṣasya visarge ca abhikāmike
21. pāyu-upasthau visarga-artham indriye tulya-karmaṇī
ca purīṣasya visarge ca abhikāmike visarge
21. The anus and genitals are two organs (indriya) with similar functions (karma) for excretion: for the excretion of feces and for sexual emission.
बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम् ।
ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया ॥२२॥
22. balaṁ ṣaṣṭhaṁ ṣaḍetāni vācā samyagyathāgamam ,
jñānaceṣṭendriyaguṇāḥ sarve saṁśabditā mayā.
22. balam ṣaṣṭham ṣaṭ etāni vācā samyak yathā-āgamam
jñāna-ceṣṭa-indriya-guṇāḥ sarve saṃśabditā mayā
22. balam ṣaṣṭham etāni ṣaṭ vācā samyak yathā-āgamam
sarve jñāna-ceṣṭa-indriya-guṇāḥ mayā saṃśabditāḥ
22. Strength is the sixth. These six (faculties), along with speech (vāc), are all the qualities of the organs (indriya) of knowledge (jñāna) and action, and have been properly declared by me according to tradition (āgama).
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः ॥२३॥
23. indriyāṇāṁ svakarmabhyaḥ śramāduparamo yadā ,
bhavatīndriyasaṁnyāsādatha svapiti vai naraḥ.
23. indriyāṇām sva-karmabhyaḥ śramāt uparamaḥ yadā
bhavati indriya-saṃnyāsāt atha svapiti vai naraḥ
23. yadā indriyāṇām sva-karmabhyaḥ śramāt uparamaḥ
bhavati atha indriya-saṃnyāsāt naraḥ vai svapiti
23. When there is a cessation of the organs (indriya) from their natural actions (karma) due to fatigue, then a person (nara) sleeps, due to the withdrawal (saṃnyāsa) of the organs.
इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि ।
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ॥२४॥
24. indriyāṇāṁ vyuparame mano'nuparataṁ yadi ,
sevate viṣayāneva tadvidyātsvapnadarśanam.
24. indriyāṇām vyuparame manaḥ anuparatam yadi
sevate viṣayān eva tat vidyāt svapnadarśanam
24. yadi indriyāṇām vyuparame manaḥ anuparatam viṣayān eva sevate,
tat svapnadarśanam vidyāt.
24. If the mind (manas) remains active even when the senses have ceased their functions, and it continues to experience sense objects, one should understand that state to be a dream.
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः ।
कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा ॥२५॥
25. sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ ,
karmayuktānpraśaṁsanti sāttvikānitarāṁstathā.
25. sāttvikāḥ ca eva ye bhāvāḥ tathā rājasatāmasāḥ
karmayuktān praśaṃsanti sāttvikān itarān tathā
25. ye sāttvikāḥ ca eva bhāvāḥ tathā rājasatāmasāḥ (santi),
(janaḥ) karmayuktān sāttvikān tathā itarān praśaṃsanti.
25. Those qualities (bhāvas) which are sattvic, as well as the rajasic and tamasic ones, lead to the praise of individuals dedicated to action (karma), both the sattvic among them and the others.
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।
सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः ॥२६॥
26. ānandaḥ karmaṇāṁ siddhiḥ pratipattiḥ parā gatiḥ ,
sāttvikasya nimittāni bhāvānsaṁśrayate smṛtiḥ.
26. ānandaḥ karmaṇām siddhiḥ pratipattiḥ parā gatiḥ
sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ
26. ānandaḥ,
karmaṇām siddhiḥ,
pratipattiḥ,
(ca) parā gatiḥ sāttvikasya nimittāni (bhavanti).
smṛtiḥ (ca) bhāvān saṃśrayate.
26. Bliss, the accomplishment of actions (karma), right understanding, and the supreme state are the distinguishing characteristics of a sattvic person. Memory (smṛti) relies on these states (bhāvas).
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः ।
भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः ॥२७॥
27. jantuṣvekatameṣvevaṁ bhāvā ye vidhimāsthitāḥ ,
bhāvayorīpsitaṁ nityaṁ pratyakṣagamanaṁ dvayoḥ.
27. jantuṣu ekatameṣu evam bhāvāḥ ye vidhim āsthitāḥ
bhāvayoḥ īpsitam nityam pratyakṣagamanam dvayoḥ
27. evam jantuṣu ekatameṣu ye bhāvāḥ vidhim āsthitāḥ (santi),
(tatra) bhāvayoḥ nityam īpsitam dvayoḥ pratyakṣagamanam (bhavati).
27. Among certain living beings, those states (bhāvas) that are established according to a specific method manifest in this way. For the two (related) states, the perpetually desired outcome is their direct experience.
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥२८॥
28. indriyāṇi ca bhāvāśca guṇāḥ saptadaśa smṛtāḥ ,
teṣāmaṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ.
28. indriyāṇi ca bhāvāḥ ca guṇāḥ saptadaśa smṛtāḥ
teṣām aṣṭādaśaḥ dehī yaḥ śarīre saḥ śāśvataḥ
28. indriyāṇi ca bhāvāḥ ca saptadaśa guṇāḥ smṛtāḥ
teṣām aṣṭādaśaḥ dehī yaḥ śarīre saḥ śāśvataḥ
28. The senses and the subtle principles are considered to be seventeen constituents. Among them, the eighteenth is the embodied self (ātman), who, residing in the body, is eternal.
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥२९॥
29. atha vā saśarīrāste guṇāḥ sarve śarīriṇām ,
saṁśritāstadviyoge hi saśarīrā na santi te.
29. atha vā saśarīrāḥ te guṇāḥ sarve śarīriṇām
saṃśritāḥ tatviyoge hi saśarīrāḥ na santi te
29. atha vā sarve te saśarīrāḥ guṇāḥ śarīriṇām
saṃśritāḥ hi tatviyoge te saśarīrāḥ na santi
29. Alternatively, all those constituents are connected to a body for embodied beings; they are dependent (on the body). Indeed, upon the dissolution of that connection, they (the constituents) no longer exist as embodied.
अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम् ।
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ।
ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः ॥३०॥
30. atha vā saṁnipāto'yaṁ śarīraṁ pāñcabhautikam ,
ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām ,
ūṣmaṇā saha viṁśo vā saṁghātaḥ pāñcabhautikaḥ.
30. atha vā saṃnipātaḥ ayam śarīram
pāñcabhautikam ekaḥ ca daśa ca aṣṭau
ca guṇāḥ saha śarīriṇām ūṣmaṇā saha
viṃśaḥ vā saṅghātaḥ pāñcabhautikaḥ
30. atha vā ayam saṃnipātaḥ śarīram
pāñcabhautikam ekaḥ ca daśa ca aṣṭau
ca guṇāḥ śarīriṇām saha vā ūṣmaṇā
saha viṃśaḥ pāñcabhautikaḥ saṅghātaḥ
30. Alternatively, this body is an aggregate composed of the five great elements. For embodied beings, the constituents are enumerated as one (mind), ten (senses), and eight (the primal nature (prakṛti), intellect, ego, and the five subtle elements). Or, the entire aggregate of the five great elements, together with vital heat, forms the twentieth principle.
महान्संधारयत्येतच्छरीरं वायुना सह ।
तस्यास्य भावयुक्तस्य निमित्तं देहभेदने ॥३१॥
31. mahānsaṁdhārayatyetaccharīraṁ vāyunā saha ,
tasyāsya bhāvayuktasya nimittaṁ dehabhedane.
31. mahān saṃdhārayati etat śarīram vāyunā saha
tasya asya bhāvayuktasya nimittam dehabhedane
31. mahān vāyunā saha etat śarīram saṃdhārayati
tasya asya bhāvayuktasya dehabhedane nimittam
31. The great vital principle (prāṇa), along with other vital airs, sustains this body. For this embodied being, who is endowed with various principles (bhāvas), there is a reason for the body's eventual dissolution.
यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा ।
पुण्यपापविनाशान्ते पुण्यपापसमीरितम् ।
देहं विशति कालेन ततोऽयं कर्मसंभवम् ॥३२॥
32. yathaivotpadyate kiṁcitpañcatvaṁ gacchate tathā ,
puṇyapāpavināśānte puṇyapāpasamīritam ,
dehaṁ viśati kālena tato'yaṁ karmasaṁbhavam.
32. yathā eva utpadyate kiñcit pañcatvaṃ
gacchate tathā puṇyapāpavināśānte
puṇyapāpasamīritam dehaṃ viśati
kālena tataḥ ayaṃ karmasaṃbhavam
32. yathā eva kiñcit utpadyate tathā
pañcatvaṃ gacchate puṇyapāpavināśānte
puṇyapāpasamīritam ayaṃ kālena dehaṃ
viśati tataḥ ayaṃ karmasaṃbhavam
32. Just as anything comes into being, so too it eventually dissolves into the five elements. When the effects of merits and demerits are exhausted, the individual, over time, enters a new body. Thus, this new existence is born from past actions (karma), being impelled by those very merits and demerits.
हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।
कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥३३॥
33. hitvā hitvā hyayaṁ praiti dehāddehaṁ kṛtāśrayaḥ ,
kālasaṁcoditaḥ kṣetrī viśīrṇādvā gṛhādgṛham.
33. hitvā hitvā hi ayaṃ praiti dehāt dehaṃ kṛtāśrayaḥ
kālasaṃcoditaḥ kṣetrī viśīrṇāt vā gṛhāt gṛham
33. ayaṃ kṣetrī hi kṛtāśrayaḥ kālasaṃcoditaḥ hitvā
hitvā dehāt dehaṃ praiti viśīrṇāt gṛhāt vā gṛham
33. This embodied soul (kṣetrī), abandoning body after body, moves from one physical form to another, ever sustained by its accumulated actions (karma). Like one urged by time moving from a dilapidated house to a new one, so too does this embodied being.
तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।
कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः ॥३४॥
34. tatra naivānutapyante prājñā niścitaniścayāḥ ,
kṛpaṇāstvanutapyante janāḥ saṁbandhimāninaḥ.
34. tatra na eva anutapyante prājñāḥ niścitaniscayāḥ
kṛpaṇāḥ tu anutapyante janāḥ sambandhimāninaḥ
34. tatra niścitaniscayāḥ prājñāḥ na eva anutapyante
kṛpaṇāḥ sambandhimāninaḥ janāḥ tu anutapyante
34. In such a state (referring to transmigration), the discerning individuals (prājñāḥ), whose convictions are firm, do not lament. However, the unenlightened (kṛpaṇāḥ) people, who mistakenly consider relationships as permanent, do indeed lament.
न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक् ॥३५॥
35. na hyayaṁ kasyacitkaścinnāsya kaścana vidyate ,
bhavatyeko hyayaṁ nityaṁ śarīre sukhaduḥkhabhāk.
35. na hi ayaṃ kasyacit kaścit na asya kaścana vidyate
bhavati ekaḥ hi ayaṃ nityaṃ śarīre sukhaduḥkhabhāk
35. ayaṃ hi kasyacit kaścit na.
na asya kaścana vidyate.
ayaṃ hi ekaḥ nityaṃ śarīre sukhaduḥkhabhāk bhavati.
35. Indeed, this embodied self (ayam) does not belong to anyone, nor does anyone belong to it. This self (ayam) perpetually remains solitary within the body, experiencing both joy and sorrow.
नैव संजायते जन्तुर्न च जातु विपद्यते ।
याति देहमयं भुक्त्वा कदाचित्परमां गतिम् ॥३६॥
36. naiva saṁjāyate janturna ca jātu vipadyate ,
yāti dehamayaṁ bhuktvā kadācitparamāṁ gatim.
36. na eva saṃjāyate jantuḥ na ca jātu vipadyate
yāti dehamayam bhuktvā kadācit paramām gatim
36. jantuḥ na eva saṃjāyate ca na jātu vipadyate
dehamayam bhuktvā kadācit paramām gatim yāti
36. The embodied being (jantu) is neither born nor does it ever perish. Having experienced this body-bound existence, it sometimes achieves the supreme state.
पुण्यपापमयं देहं क्षपयन्कर्मसंचयात् ।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥३७॥
37. puṇyapāpamayaṁ dehaṁ kṣapayankarmasaṁcayāt ,
kṣīṇadehaḥ punardehī brahmatvamupagacchati.
37. puṇyapāpamayam deham kṣapayan karmasaṃcayāt
kṣīṇadehaḥ punar dehī brahmatvam upagacchati
37. dehī puṇyapāpamayam deham karmasaṃcayāt kṣapayan
kṣīṇadehaḥ punar brahmatvam upagacchati
37. The embodied being (dehī), exhausting the body – which is characterized by merit and demerit – through the depletion of its accumulated actions (karma), and thus having a body worn out, again attains the nature of Brahman (brahman).
पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते ।
तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम् ॥३८॥
38. puṇyapāpakṣayārthaṁ ca sāṁkhyaṁ jñānaṁ vidhīyate ,
tatkṣaye hyasya paśyanti brahmabhāve parāṁ gatim.
38. puṇyapāpakṣayārtham ca sāṃkhyam jñānam vidhīyate
tatkṣaye hi asya paśyanti brahmabhāve paramām gatim
38. ca puṇyapāpakṣayārtham sāṃkhyam jñānam vidhīyate hi
tatkṣaye asya brahmabhāve paramām gatim paśyanti
38. And for the purpose of exhausting both merit and demerit, Sāṃkhya knowledge (jñāna) is enjoined. Indeed, upon the cessation of these, they perceive for this (soul) the supreme state within the realization of Brahman (brahman).