Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-92

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।
तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥१॥
1. yudhiṣṭhira uvāca ,
na vai nirguṇamātmānaṁ manye devarṣisattama ,
tathāsmi duḥkhasaṁtapto yathā nānyo mahīpatiḥ.
1. yudhiṣṭhiraḥ uvāca na vai nirguṇam ātmānam manye devarṣisattama
tathā asmi duḥkhasaṃtaptaḥ yathā na anyaḥ mahīpatiḥ
1. Yudhishthira said: 'O best of divine sages, I certainly do not consider myself to be devoid of virtues (ātman). Yet, I am so tormented by sorrow just as no other king (mahīpati) is.'
परांश्च निर्गुणान्मन्ये न च धर्मरतानपि ।
ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ॥२॥
2. parāṁśca nirguṇānmanye na ca dharmaratānapi ,
te ca lomaśa loke'sminnṛdhyante kena ketunā.
2. parān ca nirguṇān manye na ca dharmaratān api
te ca lomaśa loke asmin ṛdhyante kena ketunā
2. And I consider others to be devoid of virtues, not even devoted to natural law (dharma). Yet, O Lomaśa, by what mark do they prosper in this world?
लोमश उवाच ।
नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन ।
यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ॥३॥
3. lomaśa uvāca ,
nātra duḥkhaṁ tvayā rājankāryaṁ pārtha kathaṁcana ,
yadadharmeṇa vardherannadharmarucayo janāḥ.
3. lomaśaḥ uvāca na atra duḥkham tvayā rājan kāryam pārtha
kathaṃcana yat adharmeṇa vardheran adharmarucayaḥ janāḥ
3. Lomasa said: 'O King, O son of Pṛthā, you should not feel any sorrow here in any way, because people whose inclination is towards unrighteousness (adharma) may indeed prosper through unrighteousness (adharma).'
वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥४॥
4. vardhatyadharmeṇa narastato bhadrāṇi paśyati ,
tataḥ sapatnāñjayati samūlastu vinaśyati.
4. vardhati adharmeṇa naraḥ tataḥ bhadrāṇi paśyati
tataḥ sapatnān jayati samūlaḥ tu vinaśyati
4. A man prospers through unrighteousness (adharma) and then experiences good fortunes. Then he conquers his rivals, but ultimately he is destroyed root and branch.
मया हि दृष्टा दैतेया दानवाश्च महीपते ।
वर्धमाना ह्यधर्मेण क्षयं चोपगताः पुनः ॥५॥
5. mayā hi dṛṣṭā daiteyā dānavāśca mahīpate ,
vardhamānā hyadharmeṇa kṣayaṁ copagatāḥ punaḥ.
5. mayā hi dṛṣṭā daiteyāḥ dānavāḥ ca mahīpate
vardhamānāḥ hi adharmeṇa kṣayam ca upagatāḥ punaḥ
5. Indeed, O King, I have seen the Daityas and Dānavas who, though flourishing through unrighteousness (adharma), were again brought to destruction.
पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।
अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥६॥
6. purā devayuge caiva dṛṣṭaṁ sarvaṁ mayā vibho ,
arocayansurā dharmaṁ dharmaṁ tatyajire'surāḥ.
6. purā devayuge ca eva dṛṣṭam sarvam mayā vibho
arocayan surāḥ dharmam dharmam tatyajire asurāḥ
6. O powerful one, I have witnessed all of this even in ancient times, during the age of the gods. The gods found delight in (natural law) dharma, whereas the asuras abandoned (natural law) dharma.
तीर्थानि देवा विविशुर्नाविशन्भारतासुराः ।
तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥७॥
7. tīrthāni devā viviśurnāviśanbhāratāsurāḥ ,
tānadharmakṛto darpaḥ pūrvameva samāviśat.
7. tīrthāni devāḥ viviśuḥ na aviśan bhārata asurāḥ
tān adharmakṛtaḥ darpaḥ pūrvam eva samāviśat
7. The gods entered the sacred bathing places, but the Asuras did not, O Bhārata. For those who acted contrary to natural law (dharma), pride (darpa) had already taken hold of them.
दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।
क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥८॥
8. darpānmānaḥ samabhavanmānātkrodho vyajāyata ,
krodhādahrīstato'lajjā vṛttaṁ teṣāṁ tato'naśat.
8. darpāt mānaḥ samabhavat mānāt krodhaḥ vyajāyata
krodhāt ahrīḥ tataḥ alajjā vṛttam teṣām tataḥ anaśat
8. From pride (darpa), conceit arose; from conceit, anger (krodha) was born. From anger (krodha), shamelessness appeared, and then impudence. Consequently, their conduct was ruined.
तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् ।
क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ।
लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥९॥
9. tānalajjāngatahrīkānhīnavṛttānvṛthāvratān ,
kṣamā lakṣmīśca dharmaśca nacirātprajahustataḥ ,
lakṣmīstu devānagamadalakṣmīrasurānnṛpa.
9. tān alajjān gatahrīkān hīnavṛttān
vṛthāvratān kṣamā lakṣmīḥ ca dharmaḥ
ca nacirāt prajahuḥ tataḥ lakṣmīḥ
tu devān agamat alakṣmīḥ asurān nṛpa
9. Patience, prosperity (lakṣmī), and natural law (dharma) quickly abandoned those who were shameless, devoid of modesty, had poor conduct, and whose vows were useless. Prosperity (lakṣmī) went to the gods, O king, while misfortune (alakṣmī) went to the Asuras.
तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः ।
दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥१०॥
10. tānalakṣmīsamāviṣṭāndarpopahatacetasaḥ ,
daiteyāndānavāṁścaiva kalirapyāviśattataḥ.
10. tān alakṣmīsamāviṣṭān darpopahatacetasaḥ
daiteyān dānavān ca eva kaliḥ api āviśat tataḥ
10. Then the age of quarrel (Kali) also entered those Daityas and Dānavas who were overcome by misfortune (alakṣmī) and whose minds were afflicted by pride (darpa).
तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा ।
दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥११॥
11. tānalakṣmīsamāviṣṭāndānavānkalinā tathā ,
darpābhibhūtānkaunteya kriyāhīnānacetasaḥ.
11. tān alakṣmīsamāviṣṭān dānavān kalinā tathā
darpābhibhūtān kāunteya kriyāhīnān acetasaḥ
11. O son of Kunti (Kāunteya), those Dānavas (demons), afflicted by misfortune (alakṣmī) and by Kali, overcome by arrogance, devoid of proper actions, and senseless...
मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत ।
निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥१२॥
12. mānābhibhūtānacirādvināśaḥ pratyapadyata ,
niryaśasyāstato daityāḥ kṛtsnaśo vilayaṁ gatāḥ.
12. mānābhibhūtān acirāt vināśaḥ pratyapadyata
niryaśasyāḥ tataḥ daityāḥ kṛtsnaśaḥ vilayaṃ gatāḥ
12. For those overcome by pride, destruction quickly ensued. Thereafter, those inglorious Daityas (demons) completely met their dissolution.
देवास्तु सागरांश्चैव सरितश्च सरांसि च ।
अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥१३॥
13. devāstu sāgarāṁścaiva saritaśca sarāṁsi ca ,
abhyagacchandharmaśīlāḥ puṇyānyāyatanāni ca.
13. devāḥ tu sāgarān ca eva saritaḥ ca sarāṃsi ca
abhyagacchan dharmaśīlāḥ puṇyāni āyatanāni ca
13. But the virtuous (dharma-śīla) gods approached the oceans, the rivers, the lakes, and also the sacred places (āyatana).
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव ।
प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥१४॥
14. tapobhiḥ kratubhirdānairāśīrvādaiśca pāṇḍava ,
prajahuḥ sarvapāpāni śreyaśca pratipedire.
14. tapobhiḥ kratubhiḥ dānaiḥ āśīrvādaiḥ ca pāṇḍava
prajahuḥ sarvapāpāni śreyaḥ ca pratipedire
14. O Pāṇḍava, by means of austerities (tapas), sacrifices, gifts (dāna), and blessings, they abandoned all sins and attained supreme welfare.
एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः ।
तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥१५॥
15. evaṁ hi dānavantaśca kriyāvantaśca sarvaśaḥ ,
tīrthānyagacchanvibudhāstenāpurbhūtimuttamām.
15. evam hi dānavantaḥ ca kriyāvantaḥ ca sarvaśaḥ
tīrthāni agacchan vibudhāḥ tena āpuḥ bhūtim uttamām
15. Indeed, in this way, those who possessed generosity (dāna) and performed rituals, the wise ones, went to the holy places (tīrtha) and thereby attained excellent prosperity.
तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः ।
पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥१६॥
16. tathā tvamapi rājendra snātvā tīrtheṣu sānujaḥ ,
punarvetsyasi tāṁ lakṣmīmeṣa panthāḥ sanātanaḥ.
16. tathā tvam api rājendra snātvā tīrtheṣu sa-anujaḥ
punaḥ vetsyasi tām lakṣmīm eṣaḥ panthāḥ sanātanaḥ
16. Similarly, O King (rājendra), you too, after bathing in the holy places (tīrtha) with your younger brother, will regain that fortune (lakṣmī). This is the eternal (sanātana) path.
यथैव हि नृगो राजा शिबिरौशीनरो यथा ।
भगीरथो वसुमना गयः पूरुः पुरूरवाः ॥१७॥
17. yathaiva hi nṛgo rājā śibirauśīnaro yathā ,
bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ.
17. yathā eva hi nṛgaḥ rājā śibiḥ auśīnaraḥ yathā
bhagīrathaḥ vasumanāḥ gayaḥ pūruḥ purūravāḥ
17. Just as King Nṛga, and as Śibi, the descendant of Uśīnara; so too Bhagīratha, Vasumanas, Gaya, Pūru, and Purūravas.
चरमाणास्तपो नित्यं स्पर्शनादम्भसश्च ते ।
तीर्थाभिगमनात्पूता दर्शनाच्च महात्मनाम् ॥१८॥
18. caramāṇāstapo nityaṁ sparśanādambhasaśca te ,
tīrthābhigamanātpūtā darśanācca mahātmanām.
18. caramāṇāḥ tapaḥ nityam sparśanāt ambhasaḥ ca te
tīrthābhigamanāt pūtāḥ darśanāt ca mahātmanām
18. Those kings, constantly practicing austerity (tapas), were purified by the touch of water, by visiting holy places (tīrtha), and by seeing great souls (mahātman).
अलभन्त यशः पुण्यं धनानि च विशां पते ।
तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥१९॥
19. alabhanta yaśaḥ puṇyaṁ dhanāni ca viśāṁ pate ,
tathā tvamapi rājendra labdhāsi vipulāṁ śriyam.
19. alabhannta yaśaḥ puṇyam dhanāni ca viśām pate
tathā tvam api rājendra labdhā asi vipulām śriyam
19. O lord of the people, they obtained sacred renown and riches. Similarly, O great king, you also will attain great prosperity.
यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः ।
मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥२०॥
20. yathā cekṣvākuracaratsaputrajanabāndhavaḥ ,
mucukundo'tha māndhātā maruttaśca mahīpatiḥ.
20. yathā ca ikṣvākuḥ acarat saputrajanabāndhavaḥ
mucukundaḥ atha māndhātā maruttaḥ ca mahīpatiḥ
20. Just as Ikṣvāku, along with his sons, people, and relatives, lived; and Mucukunda, then Māndhātā, and King Marutta also lived.
कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् ।
देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ॥२१॥
21. kīrtiṁ puṇyāmavindanta yathā devāstapobalāt ,
devarṣayaśca kārtsnyena tathā tvamapi vetsyase.
21. kīrtim puṇyām avindanta yathā devāḥ tapobalāt
devarṣayaḥ ca kārtsnyena tathā tvam api vetsyase
21. Just as the gods obtained sacred renown through the power of their asceticism (tapas), and the divine sages (devarṣis) did so completely; similarly, you too will achieve (it).
धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः ।
नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ॥२२॥
22. dhārtarāṣṭrāstu darpeṇa mohena ca vaśīkṛtāḥ ,
nacirādvinaśiṣyanti daityā iva na saṁśayaḥ.
22. dhārtarāṣṭrāḥ tu darpeṇa mohena ca vaśīkṛtāḥ
nacirāt vinaśiṣyanti daityāḥ iva na saṃśayaḥ
22. But the sons of Dhṛtarāṣṭra, overcome by arrogance and delusion, will perish before long, just like demons; there is no doubt about it.