Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-57

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः ।
हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम् ॥१॥
1. yudhiṣṭhira uvāca ,
muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ ,
hīnāṁ pārthivasaṁghātaiḥ śrīmadbhiḥ pṛthivīmimām.
प्राप्य राज्यानि शतशो महीं जित्वापि भारत ।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥२॥
2. prāpya rājyāni śataśo mahīṁ jitvāpi bhārata ,
koṭiśaḥ puruṣānhatvā paritapye pitāmaha.
का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति ।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥३॥
3. kā nu tāsāṁ varastrīṇāmavasthādya bhaviṣyati ,
yā hīnāḥ patibhiḥ putrairmātulairbhrātṛbhistathā.
वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च ।
अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः ॥४॥
4. vayaṁ hi tāngurūnhatvā jñātīṁśca suhṛdo'pi ca ,
avākśīrṣāḥ patiṣyāmo narake nātra saṁśayaḥ.
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत ।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥५॥
5. śarīraṁ yoktumicchāmi tapasogreṇa bhārata ,
upadiṣṭamihecchāmi tattvato'haṁ viśāṁ pate.
वैशंपायन उवाच ।
युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः ।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥६॥
6. vaiśaṁpāyana uvāca ,
yudhiṣṭhirasya tadvākyaṁ śrutvā bhīṣmo mahāmanāḥ ,
parīkṣya nipuṇaṁ buddhyā yudhiṣṭhiramabhāṣata.
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि ।
या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥७॥
7. rahasyamadbhutaṁ caiva śṛṇu vakṣyāmi yattvayi ,
yā gatiḥ prāpyate yena pretyabhāveṣu bhārata.
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ।
आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥८॥
8. tapasā prāpyate svargastapasā prāpyate yaśaḥ ,
āyuḥprakarṣo bhogāśca labhyante tapasā vibho.
ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च ।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥९॥
9. jñānaṁ vijñānamārogyaṁ rūpaṁ saṁpattathaiva ca ,
saubhāgyaṁ caiva tapasā prāpyate bharatarṣabha.
धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति ।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥१०॥
10. dhanaṁ prāpnoti tapasā maunaṁ jñānaṁ prayacchati ,
upabhogāṁstu dānena brahmacaryeṇa jīvitam.
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले ।
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥११॥
11. ahiṁsāyāḥ phalaṁ rūpaṁ dīkṣāyā janma vai kule ,
phalamūlāśināṁ rājyaṁ svargaḥ parṇāśināṁ bhavet.
पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः ।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन संततिः ॥१२॥
12. payobhakṣo divaṁ yāti snānena draviṇādhikaḥ ,
guruśuśrūṣayā vidyā nityaśrāddhena saṁtatiḥ.
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् ।
स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥१३॥
13. gavāḍhyaḥ śākadīkṣābhiḥ svargamāhustṛṇāśanāt ,
striyastriṣavaṇasnānādvāyuṁ pītvā kratuṁ labhet.
नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्द्विजः ।
मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥१४॥
14. nityasnāyī bhaveddakṣaḥ saṁdhye tu dve japandvijaḥ ,
maruṁ sādhayato rājyaṁ nākapṛṣṭhamanāśake.
स्थण्डिले शयमानानां गृहाणि शयनानि च ।
चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥१५॥
15. sthaṇḍile śayamānānāṁ gṛhāṇi śayanāni ca ,
cīravalkalavāsobhirvāsāṁsyābharaṇāni ca.
शय्यासनानि यानानि योगयुक्ते तपोधने ।
अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥१६॥
16. śayyāsanāni yānāni yogayukte tapodhane ,
agnipraveśe niyataṁ brahmaloko vidhīyate.
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति ।
आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥१७॥
17. rasānāṁ pratisaṁhārātsaubhāgyamiha vindati ,
āmiṣapratisaṁhārātprajāsyāyuṣmatī bhavet.
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् ।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥१८॥
18. udavāsaṁ vasedyastu sa narādhipatirbhavet ,
satyavādī naraśreṣṭha daivataiḥ saha modate.
कीर्तिर्भवति दानेन तथारोग्यमहिंसया ।
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥१९॥
19. kīrtirbhavati dānena tathārogyamahiṁsayā ,
dvijaśuśrūṣayā rājyaṁ dvijatvaṁ vāpi puṣkalam.
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती ।
अन्नपानप्रदानेन तृप्यते कामभोगतः ॥२०॥
20. pānīyasya pradānena kīrtirbhavati śāśvatī ,
annapānapradānena tṛpyate kāmabhogataḥ.
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते ।
देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥२१॥
21. sāntvadaḥ sarvabhūtānāṁ sarvaśokairvimucyate ,
devaśuśrūṣayā rājyaṁ divyaṁ rūpaṁ niyacchati.
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः ।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥२२॥
22. dīpālokapradānena cakṣuṣmānbhavate naraḥ ,
prekṣaṇīyapradānena smṛtiṁ medhāṁ ca vindati.
गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला ।
केशश्मश्रून्धारयतामग्र्या भवति संततिः ॥२३॥
23. gandhamālyanivṛttyā tu kīrtirbhavati puṣkalā ,
keśaśmaśrūndhārayatāmagryā bhavati saṁtatiḥ.
उपवासं च दीक्षां च अभिषेकं च पार्थिव ।
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥२४॥
24. upavāsaṁ ca dīkṣāṁ ca abhiṣekaṁ ca pārthiva ,
kṛtvā dvādaśa varṣāṇi vīrasthānādviśiṣyate.
दासीदासमलंकारान्क्षेत्राणि च गृहाणि च ।
ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥२५॥
25. dāsīdāsamalaṁkārānkṣetrāṇi ca gṛhāṇi ca ,
brahmadeyāṁ sutāṁ dattvā prāpnoti manujarṣabha.
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत ।
लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥२६॥
26. kratubhiścopavāsaiśca tridivaṁ yāti bhārata ,
labhate ca ciraṁ sthānaṁ balipuṣpaprado naraḥ.
सुवर्णशृङ्गैस्तु विभूषितानां गवां सहस्रस्य नरः प्रदाता ।
प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्मुनिदेवसंघाः ॥२७॥
27. suvarṇaśṛṅgaistu vibhūṣitānāṁ; gavāṁ sahasrasya naraḥ pradātā ,
prāpnoti puṇyaṁ divi devaloka;mityevamāhurmunidevasaṁghāḥ.
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ।
तैस्तैर्गुणैः कामदुघास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥२८॥
28. prayacchate yaḥ kapilāṁ sacailāṁ; kāṁsyopadohāṁ kanakāgraśṛṅgīm ,
taistairguṇaiḥ kāmadughāsya bhūtvā; naraṁ pradātāramupaiti sā gauḥ.
यावन्ति लोमानि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ।
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥२९॥
29. yāvanti lomāni bhavanti dhenvā;stāvatphalaṁ prāpnute gopradātā ,
putrāṁśca pautrāṁśca kulaṁ ca sarva;māsaptamaṁ tārayate paratra.
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम् ।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥३०॥
30. sadakṣiṇāṁ kāñcanacāruśṛṅgīṁ; kāṁsyopadohāṁ draviṇottarīyām ,
dhenuṁ tilānāṁ dadato dvijāya; lokā vasūnāṁ sulabhā bhavanti.
स्वकर्मभिर्मानवं संनिबद्धं तीव्रान्धकारे नरके पतन्तम् ।
महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥३१॥
31. svakarmabhirmānavaṁ saṁnibaddhaṁ; tīvrāndhakāre narake patantam ,
mahārṇave nauriva vāyuyuktā; dānaṁ gavāṁ tārayate paratra.
यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे ।
ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरंदरस्य ॥३२॥
32. yo brahmadeyāṁ tu dadāti kanyāṁ; bhūmipradānaṁ ca karoti vipre ,
dadāti cānnaṁ vidhivacca yaśca; sa lokamāpnoti puraṁdarasya.
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय ।
स्वाध्यायचारित्रगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥३३॥
33. naiveśikaṁ sarvaguṇopapannaṁ; dadāti vai yastu naro dvijāya ,
svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu.
धुर्यप्रदानेन गवां तथाश्वैर्लोकानवाप्नोति नरो वसूनाम् ।
स्वर्गाय चाहुर्हि हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥३४॥
34. dhuryapradānena gavāṁ tathāśvai;rlokānavāpnoti naro vasūnām ,
svargāya cāhurhi hiraṇyadānaṁ; tato viśiṣṭaṁ kanakapradānam.
छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसंप्रदाने ।
वस्त्रप्रदानेन फलं सुरूपं गन्धप्रदाने सुरभिर्नरः स्यात् ॥३५॥
35. chatrapradānena gṛhaṁ variṣṭhaṁ; yānaṁ tathopānahasaṁpradāne ,
vastrapradānena phalaṁ surūpaṁ; gandhapradāne surabhirnaraḥ syāt.
पुष्पोपगं वाथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय ।
स स्त्रीसमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै ॥३६॥
36. puṣpopagaṁ vātha phalopagaṁ vā; yaḥ pādapaṁ sparśayate dvijāya ,
sa strīsamṛddhaṁ bahuratnapūrṇaṁ; labhatyayatnopagataṁ gṛhaṁ vai.
भक्षान्नपानीयरसप्रदाता सर्वानवाप्नोति रसान्प्रकामम् ।
प्रतिश्रयाच्छादनसंप्रदाता प्राप्नोति तानेव न संशयोऽत्र ॥३७॥
37. bhakṣānnapānīyarasapradātā; sarvānavāpnoti rasānprakāmam ,
pratiśrayācchādanasaṁpradātā; prāpnoti tāneva na saṁśayo'tra.
स्रग्धूपगन्धान्यनुलेपनानि स्नानानि माल्यानि च मानवो यः ।
दद्याद्द्विजेभ्यः स भवेदरोगस्तथाभिरूपश्च नरेन्द्रलोके ॥३८॥
38. sragdhūpagandhānyanulepanāni; snānāni mālyāni ca mānavo yaḥ ,
dadyāddvijebhyaḥ sa bhavedaroga;stathābhirūpaśca narendraloke.
बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय ।
पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥३९॥
39. bījairaśūnyaṁ śayanairupetaṁ; dadyādgṛhaṁ yaḥ puruṣo dvijāya ,
puṇyābhirāmaṁ bahuratnapūrṇaṁ; labhatyadhiṣṭhānavaraṁ sa rājan.
सुगन्धचित्रास्तरणोपपन्नं दद्यान्नरो यः शयनं द्विजाय ।
रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥४०॥
40. sugandhacitrāstaraṇopapannaṁ; dadyānnaro yaḥ śayanaṁ dvijāya ,
rūpānvitāṁ pakṣavatīṁ manojñāṁ; bhāryāmayatnopagatāṁ labhetsaḥ.
पितामहस्यानुचरो वीरशायी भवेन्नरः ।
नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥४१॥
41. pitāmahasyānucaro vīraśāyī bhavennaraḥ ,
nādhikaṁ vidyate tasmādityāhuḥ paramarṣayaḥ.
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः ।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥४२॥
42. vaiśaṁpāyana uvāca ,
tasya tadvacanaṁ śrutvā prītātmā kurunandanaḥ ,
nāśrame'rocayadvāsaṁ vīramārgābhikāṅkṣayā.
ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ ।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥४३॥
43. tato yudhiṣṭhiraḥ prāha pāṇḍavānbharatarṣabha ,
pitāmahasya yadvākyaṁ tadvo rocatviti prabhuḥ.
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी ।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥४४॥
44. tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī ,
yudhiṣṭhirasya tadvākyaṁ bāḍhamityabhyapūjayan.