महाभारतः
mahābhārataḥ
-
book-12, chapter-217
भीष्म उवाच ।
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् ।
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥१॥
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् ।
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥१॥
1. bhīṣma uvāca ,
punareva tu taṁ śakraḥ prahasannidamabravīt ,
niḥśvasantaṁ yathā nāgaṁ pravyāhārāya bhārata.
punareva tu taṁ śakraḥ prahasannidamabravīt ,
niḥśvasantaṁ yathā nāgaṁ pravyāhārāya bhārata.
1.
bhīṣmaḥ uvāca punaḥ eva tu tam śakraḥ prahasan idam
abravīt niḥśvasantam yathā nāgam pravyāhārāya bhārata
abravīt niḥśvasantam yathā nāgam pravyāhārāya bhārata
1.
bhīṣmaḥ uvāca bhārata śakraḥ punaḥ eva tu prahasan
niḥśvasantam nāgam yathā tam idam abravīt pravyāhārāya
niḥśvasantam nāgam yathā tam idam abravīt pravyāhārāya
1.
Bhishma said: Then, laughing, Shakra (Indra) spoke this to him, who was hissing like a serpent, to prompt a response, O Bhārata.
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥२॥
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥२॥
2. yattadyānasahasreṇa jñātibhiḥ parivāritaḥ ,
lokānpratāpayansarvānyāsyasmānavitarkayan.
lokānpratāpayansarvānyāsyasmānavitarkayan.
2.
yat tat yāna-sahasreṇa jñātibhiḥ parivāritaḥ
lokān pratāpayan sarvān yāsyaḥ asmān avitarkayan
lokān pratāpayan sarvān yāsyaḥ asmān avitarkayan
2.
yat tat yāna-sahasreṇa jñātibhiḥ parivāritaḥ
sarvān lokān pratāpayan asmān avitarkayan yāsyaḥ
sarvān lokān pratāpayan asmān avitarkayan yāsyaḥ
2.
You who, surrounded by thousands of chariots and your kinsmen, would previously torment all the worlds, going forth completely disregarding us...
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले ।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥३॥
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥३॥
3. dṛṣṭvā sukṛpaṇāṁ cemāmavasthāmātmano bale ,
jñātimitraparityaktaḥ śocasyāho na śocasi.
jñātimitraparityaktaḥ śocasyāho na śocasi.
3.
dṛṣṭvā sukṛpaṇām ca imām avasthām ātmanaḥ bale
jñāti-mitra-parityaktaḥ śocasi aho na śocasi
jñāti-mitra-parityaktaḥ śocasi aho na śocasi
3.
dṛṣṭvā ca imām ātmanaḥ bale sukṛpaṇām avasthām jñāti-mitra-parityaktaḥ,
aho śocasi na śocasi?
aho śocasi na śocasi?
3.
Having seen this extremely pitiable condition of your own being (ātman), despite your [former] might, abandoned by kinsmen and friends, do you lament, alas, or do you not lament?
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥४॥
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥४॥
4. prītiṁ prāpyātulāṁ pūrvaṁ lokāṁścātmavaśe sthitān ,
vinipātamimaṁ cādya śocasyāho na śocasi.
vinipātamimaṁ cādya śocasyāho na śocasi.
4.
prītim prāpya atulām pūrvam lokān ca ātma-vaśe
sthitān vinipātam imam ca adya śocasi aho na śocasi
sthitān vinipātam imam ca adya śocasi aho na śocasi
4.
pūrvam atulām prītim ca ātma-vaśe sthitān lokān prāpya,
adya ca imam vinipātam (dṛṣṭvā),
aho śocasi na śocasi?
adya ca imam vinipātam (dṛṣṭvā),
aho śocasi na śocasi?
4.
Having formerly attained immeasurable pleasure and worlds situated under your control, and [now experiencing] this downfall today, do you lament, alas, or do you not lament?
बलिरुवाच ।
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥५॥
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥५॥
5. baliruvāca ,
anityamupalakṣyedaṁ kālaparyāyamātmanaḥ ,
tasmācchakra na śocāmi sarvaṁ hyevedamantavat.
anityamupalakṣyedaṁ kālaparyāyamātmanaḥ ,
tasmācchakra na śocāmi sarvaṁ hyevedamantavat.
5.
baliḥ uvāca anityam upalakṣya idam kālaparyāyam ātmanaḥ
tasmāt śakra na śocāmi sarvam hi eva idam antavat
tasmāt śakra na śocāmi sarvam hi eva idam antavat
5.
baliḥ uvāca he śakra idam ātmanaḥ kālaparyāyam anityam
upalakṣya tasmāt na śocāmi hi idam sarvam eva antavat
upalakṣya tasmāt na śocāmi hi idam sarvam eva antavat
5.
Bali said: "Perceiving this impermanent nature of the individual self (ātman), which is subject to the transformations of time, I therefore do not grieve, O Śakra, for indeed all this is transient and has an end."
अन्तवन्त इमे देहा भूतानाममराधिप ।
तेन शक्र न शोचामि नापराधादिदं मम ॥६॥
तेन शक्र न शोचामि नापराधादिदं मम ॥६॥
6. antavanta ime dehā bhūtānāmamarādhipa ,
tena śakra na śocāmi nāparādhādidaṁ mama.
tena śakra na śocāmi nāparādhādidaṁ mama.
6.
antavantaḥ ime dehāḥ bhūtānām amarādhipa
tena śakra na śocāmi na aparādhāt idam mama
tena śakra na śocāmi na aparādhāt idam mama
6.
he amarādhipa ime dehāḥ bhūtānām antavantaḥ
tena he śakra na śocāmi idam mama aparādhāt na
tena he śakra na śocāmi idam mama aparādhāt na
6.
These bodies of all beings are impermanent (antavat), O lord of immortals. Therefore, O Śakra, I do not grieve, for this situation is not due to any fault of mine.
जीवितं च शरीरं च प्रेत्य वै सह जायते ।
उभे सह विवर्धेते उभे सह विनश्यतः ॥७॥
उभे सह विवर्धेते उभे सह विनश्यतः ॥७॥
7. jīvitaṁ ca śarīraṁ ca pretya vai saha jāyate ,
ubhe saha vivardhete ubhe saha vinaśyataḥ.
ubhe saha vivardhete ubhe saha vinaśyataḥ.
7.
jīvitam ca śarīram ca pretya vai saha jāyate
ubhe saha vivardhete ubhe saha vinaśyataḥ
ubhe saha vivardhete ubhe saha vinaśyataḥ
7.
jīvitam ca śarīram ca pretya vai saha jāyate
ubhe saha vivardhete ubhe saha vinaśyataḥ
ubhe saha vivardhete ubhe saha vinaśyataḥ
7.
Life and the body are born together, indeed, after (the soul's) transition from a previous existence (saṃsāra). Both grow together, and both perish together.
तदीदृशमिदं भावमवशः प्राप्य केवलम् ।
यद्येवमभिजानामि का व्यथा मे विजानतः ॥८॥
यद्येवमभिजानामि का व्यथा मे विजानतः ॥८॥
8. tadīdṛśamidaṁ bhāvamavaśaḥ prāpya kevalam ,
yadyevamabhijānāmi kā vyathā me vijānataḥ.
yadyevamabhijānāmi kā vyathā me vijānataḥ.
8.
tat īdṛśam idam bhāvam avaśaḥ prāpya kevalam
yadi evam abhijānāmi kā vyathā me vijānataḥ
yadi evam abhijānāmi kā vyathā me vijānataḥ
8.
tat avaśaḥ kevalam īdṛśam idam bhāvam prāpya
yadi evam abhijānāmi me vijānataḥ kā vyathā
yadi evam abhijānāmi me vijānataḥ kā vyathā
8.
Therefore, having attained this kind of existence, merely as a helpless being, if I understand it thus, what distress can there be for me, who possesses this knowledge?
भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥९॥
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥९॥
9. bhūtānāṁ nidhanaṁ niṣṭhā srotasāmiva sāgaraḥ ,
naitatsamyagvijānanto narā muhyanti vajrabhṛt.
naitatsamyagvijānanto narā muhyanti vajrabhṛt.
9.
bhūtānām nidhanam niṣṭhā srotasām iva sāgaraḥ na
etat samyak vijānantaḥ narāḥ muhyanti vajrabhṛt
etat samyak vijānantaḥ narāḥ muhyanti vajrabhṛt
9.
vajrabhṛt bhūtānām nidhanam niṣṭhā srotasām sāgaraḥ
iva etat samyak na vijānantaḥ narāḥ muhyanti
iva etat samyak na vijānantaḥ narāḥ muhyanti
9.
O Vajrabhr̥t, for all beings, the end and ultimate goal is like the ocean for rivers. People who do not understand this correctly become deluded.
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥१०॥
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥१०॥
10. ye tvevaṁ nābhijānanti rajomohaparāyaṇāḥ ,
te kṛcchraṁ prāpya sīdanti buddhiryeṣāṁ praṇaśyati.
te kṛcchraṁ prāpya sīdanti buddhiryeṣāṁ praṇaśyati.
10.
ye tu evam na abhijānanti rajaḥmohapārāyaṇāḥ te
kṛcchram prāpya sīdanti buddhiḥ yeṣām praṇaśyati
kṛcchram prāpya sīdanti buddhiḥ yeṣām praṇaśyati
10.
ye tu evam na abhijānanti rajaḥmohapārāyaṇāḥ te
kṛcchram prāpya sīdanti yeṣām buddhiḥ praṇaśyati
kṛcchram prāpya sīdanti yeṣām buddhiḥ praṇaśyati
10.
But those who do not understand this, being devoted to passion and delusion, they attain distress and suffer, for their intelligence is destroyed.
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् ।
विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥११॥
विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥११॥
11. buddhilābhe hi puruṣaḥ sarvaṁ nudati kilbiṣam ,
vipāpmā labhate sattvaṁ sattvasthaḥ saṁprasīdati.
vipāpmā labhate sattvaṁ sattvasthaḥ saṁprasīdati.
11.
buddhilābhe hi puruṣaḥ sarvam nudati kilbiṣam
vipāpmā labhate sattvam sattvasthaḥ samprasīdati
vipāpmā labhate sattvam sattvasthaḥ samprasīdati
11.
hi buddhilābhe puruṣaḥ sarvam kilbiṣam nudati
vipāpmā sattvam labhate sattvasthaḥ samprasīdati
vipāpmā sattvam labhate sattvasthaḥ samprasīdati
11.
Indeed, upon the attainment of intelligence, a person (puruṣa) repels all sin. Free from sin, he gains purity (sattva), and established in purity, he becomes perfectly tranquil.
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥१२॥
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥१२॥
12. tatastu ye nivartante jāyante vā punaḥ punaḥ ,
kṛpaṇāḥ paritapyante te'narthaiḥ paricoditāḥ.
kṛpaṇāḥ paritapyante te'narthaiḥ paricoditāḥ.
12.
tataḥ tu ye nivartante jāyante vā punaḥ punaḥ
kṛpaṇāḥ paritapyante te anarthaiḥ paricoditāḥ
kṛpaṇāḥ paritapyante te anarthaiḥ paricoditāḥ
12.
tataḥ tu ye nivartante vā punaḥ punaḥ jāyante
te kṛpaṇāḥ anarthaiḥ paricoditāḥ paritapyante
te kṛpaṇāḥ anarthaiḥ paricoditāḥ paritapyante
12.
But those who turn away from that state, or who are born again and again (saṃsāra), are wretched and tormented by misfortunes, driven by them.
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।
सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥१३॥
सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥१३॥
13. arthasiddhimanarthaṁ ca jīvitaṁ maraṇaṁ tathā ,
sukhaduḥkhaphalaṁ caiva na dveṣmi na ca kāmaye.
sukhaduḥkhaphalaṁ caiva na dveṣmi na ca kāmaye.
13.
arthasiddhim anartham ca jīvitam maraṇam tathā
sukhaduḥkhaphalam ca eva na dveṣmi na ca kāmaye
sukhaduḥkhaphalam ca eva na dveṣmi na ca kāmaye
13.
arthasiddhim anartham ca jīvitam maraṇam tathā
sukhaduḥkhaphalam ca eva na dveṣmi ca na kāmaye
sukhaduḥkhaphalam ca eva na dveṣmi ca na kāmaye
13.
I feel no aversion towards, nor do I long for, success (arthasiddhi) and misfortune (anartha), life and death, or the outcomes of joy and sorrow.
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥१४॥
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥१४॥
14. hataṁ hanti hato hyeva yo naro hanti kaṁcana ,
ubhau tau na vijānīto yaśca hanti hataśca yaḥ.
ubhau tau na vijānīto yaśca hanti hataśca yaḥ.
14.
hatam hanti hataḥ hi eva yaḥ naraḥ hanti kaṃcana
ubhau tau na vijānītaḥ yaḥ ca hanti hataḥ ca yaḥ
ubhau tau na vijānītaḥ yaḥ ca hanti hataḥ ca yaḥ
14.
yaḥ naraḥ kaṃcana hanti,
saḥ (implied) hatam hanti hataḥ hi eva.
yaḥ ca hanti yaḥ ca hataḥ tau ubhau na vijānītaḥ
saḥ (implied) hatam hanti hataḥ hi eva.
yaḥ ca hanti yaḥ ca hataḥ tau ubhau na vijānītaḥ
14.
The man (nara) who slays anyone merely slays one who is already slain. Both of them—the one who slays and the one who is killed—do not truly comprehend.
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥१५॥
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥१५॥
15. hatvā jitvā ca maghavanyaḥ kaścitpuruṣāyate ,
akartā hyeva bhavati kartā tveva karoti tat.
akartā hyeva bhavati kartā tveva karoti tat.
15.
hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate
akartā hi eva bhavati kartā tu eva karoti tat
akartā hi eva bhavati kartā tu eva karoti tat
15.
maghavan,
yaḥ kaścit hatvā ca jitvā ca puruṣāyate,
saḥ (implied) hi eva akartā bhavati.
kartā tu eva tat karoti.
yaḥ kaścit hatvā ca jitvā ca puruṣāyate,
saḥ (implied) hi eva akartā bhavati.
kartā tu eva tat karoti.
15.
O Maghavan, whoever, having killed and conquered, acts like a powerful man (puruṣa) or hero, is indeed not the true agent. It is the actual agent (karma) that performs that.
को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥१६॥
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥१६॥
16. ko hi lokasya kurute vināśaprabhavāvubhau ,
kṛtaṁ hi tatkṛtenaiva kartā tasyāpi cāparaḥ.
kṛtaṁ hi tatkṛtenaiva kartā tasyāpi cāparaḥ.
16.
kaḥ hi lokasya kurute vināśaprabhavau ubhau
kṛtam hi tat kṛtena eva kartā tasya api ca aparaḥ
kṛtam hi tat kṛtena eva kartā tasya api ca aparaḥ
16.
kaḥ hi lokasya ubhau vināśaprabhavau kurute? hi kṛtam tat kṛtena eva (bhavati).
tasya api ca aparaḥ kartā (asti).
tasya api ca aparaḥ kartā (asti).
16.
Who, indeed, for this world (loka) brings about both its destruction and its origin? For that which is accomplished arises solely through its own prior action (karma). And yet, there is another agent even for that.
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
एतद्योनीनि भूतानि तत्र का परिदेवना ॥१७॥
एतद्योनीनि भूतानि तत्र का परिदेवना ॥१७॥
17. pṛthivī vāyurākāśamāpo jyotiśca pañcamam ,
etadyonīni bhūtāni tatra kā paridevanā.
etadyonīni bhūtāni tatra kā paridevanā.
17.
pṛthivī vāyuḥ ākāśam āpaḥ jyotiḥ ca pañcamam
etat-yonīni bhūtāni tatra kā paridevanā
etat-yonīni bhūtāni tatra kā paridevanā
17.
bhūtāni etat-yonīni pṛthivī vāyuḥ ākāśam
āpaḥ ca pañcamam jyotiḥ tatra kā paridevanā
āpaḥ ca pañcamam jyotiḥ tatra kā paridevanā
17.
Earth, air, ether, water, and light as the fifth—all beings have these as their source. Therefore, what cause for lamentation is there?
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥१८॥
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥१८॥
18. mahāvidyo'lpavidyaśca balavāndurbalaśca yaḥ ,
darśanīyo virūpaśca subhago durbhagaśca yaḥ.
darśanīyo virūpaśca subhago durbhagaśca yaḥ.
18.
mahāvidyaḥ alpavidyaḥ ca balavān durbalaḥ ca yaḥ
darśanīyaḥ virūpaḥ ca subhagaḥ durbhagaḥ ca yaḥ
darśanīyaḥ virūpaḥ ca subhagaḥ durbhagaḥ ca yaḥ
18.
yaḥ mahāvidyaḥ ca alpavidyaḥ ca yaḥ balavān ca durbalaḥ ca
yaḥ darśanīyaḥ ca virūpaḥ ca yaḥ subhagaḥ ca durbhagaḥ ca
yaḥ darśanīyaḥ ca virūpaḥ ca yaḥ subhagaḥ ca durbhagaḥ ca
18.
He who is greatly learned and he who is little learned; he who is strong and he who is weak; he who is handsome and he who is ugly; he who is fortunate and he who is unfortunate (is all subject to Time).
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा ।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥१९॥
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥१९॥
19. sarvaṁ kālaḥ samādatte gambhīraḥ svena tejasā ,
tasminkālavaśaṁ prāpte kā vyathā me vijānataḥ.
tasminkālavaśaṁ prāpte kā vyathā me vijānataḥ.
19.
sarvam kālaḥ samādatte gambhīraḥ svena tejasā
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
19.
kālaḥ gambhīraḥ svena tejasā sarvam samādatte
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
19.
Time (kāla), profound in its own power, absorbs everything. When everything falls under the sway of this Time (kāla), what sorrow can there be for me, who understands this?
दग्धमेवानुदहति हतमेवानुहन्ति च ।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥२०॥
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥२०॥
20. dagdhamevānudahati hatamevānuhanti ca ,
naśyate naṣṭamevāgre labdhavyaṁ labhate naraḥ.
naśyate naṣṭamevāgre labdhavyaṁ labhate naraḥ.
20.
dagdham eva anudahati hatam eva anuhanti ca
naśyate naṣṭam eva agre labdhavyam labhate naraḥ
naśyate naṣṭam eva agre labdhavyam labhate naraḥ
20.
dagdham eva anudahati ca hatam eva anuhanti
naṣṭam eva agre naśyate naraḥ labdhavyam labhate
naṣṭam eva agre naśyate naraḥ labdhavyam labhate
20.
It (fate/time) burns what is already burnt, and it strikes what is already struck. What is already destined to be destroyed is destroyed first. A person (or humanity) only obtains that which is meant to be obtained.
नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते ।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥२१॥
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥२१॥
21. nāsya dvīpaḥ kutaḥ pāraṁ nāvāraḥ saṁpradṛśyate ,
nāntamasya prapaśyāmi vidherdivyasya cintayan.
nāntamasya prapaśyāmi vidherdivyasya cintayan.
21.
na asya dvīpaḥ kutaḥ pāram na avāraḥ saṃpradṛśyate
na antam asya prapaśyāmi vidheḥ divyasya cintayan
na antam asya prapaśyāmi vidheḥ divyasya cintayan
21.
asya dvīpaḥ na kutaḥ pāram na avāraḥ saṃpradṛśyate
cintayan asya divyasya vidheḥ antam na prapaśyāmi
cintayan asya divyasya vidheḥ antam na prapaśyāmi
21.
There is no refuge (dvīpaḥ) for this, nor is its end or beginning clearly visible. Pondering this divine destiny (vidhi), I do not perceive its limit.
यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥२२॥
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥२२॥
22. yadi me paśyataḥ kālo bhūtāni na vināśayet ,
syānme harṣaśca darpaśca krodhaścaiva śacīpate.
syānme harṣaśca darpaśca krodhaścaiva śacīpate.
22.
yadi me paśyataḥ kālaḥ bhūtāni na vināśayet syāt
me harṣaḥ ca darpaḥ ca krodhaḥ ca eva śacīpate
me harṣaḥ ca darpaḥ ca krodhaḥ ca eva śacīpate
22.
śacīpate yadi me paśyataḥ kālaḥ bhūtāni na vināśayet
(tadā) me harṣaḥ ca darpaḥ ca krodhaḥ ca eva syāt
(tadā) me harṣaḥ ca darpaḥ ca krodhaḥ ca eva syāt
22.
If Time (Kāla), as I watch, were not to destroy beings, then I would experience joy, pride, and indeed, anger, O lord of Śacī.
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे ।
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ॥२३॥
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ॥२३॥
23. tuṣabhakṣaṁ tu māṁ jñātvā praviviktajane gṛhe ,
bibhrataṁ gārdabhaṁ rūpamādiśya parigarhase.
bibhrataṁ gārdabhaṁ rūpamādiśya parigarhase.
23.
tuṣabhakṣam tu mām jñātvā praviviktajane gṛhe
bibhratam gārdabham rūpam ādiśya parigarhase
bibhratam gārdabham rūpam ādiśya parigarhase
23.
tu praviviktajane gṛhe tuṣabhakṣam gārdabham
rūpam bibhratam mām jñātvā ādiśya parigarhase
rūpam bibhratam mām jñātvā ādiśya parigarhase
23.
But having recognized me as one who subsists on chaff (tuṣabhakṣam), and who has assumed the form of a donkey in a secluded house, you condemn me by labeling me as such.
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः ।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥२४॥
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥२४॥
24. icchannahaṁ vikuryāṁ hi rūpāṇi bahudhātmanaḥ ,
vibhīṣaṇāni yānīkṣya palāyethāstvameva me.
vibhīṣaṇāni yānīkṣya palāyethāstvameva me.
24.
icchan aham vikuryām hi rūpāṇi bahudhā ātmanaḥ
vibhīṣaṇāni yāni īkṣya palāyethāḥ tvam eva me
vibhīṣaṇāni yāni īkṣya palāyethāḥ tvam eva me
24.
hi icchan aham ātmanaḥ bahudhā vibhīṣaṇāni rūpāṇi
vikuryām yāni īkṣya tvam eva me palāyethāḥ
vikuryām yāni īkṣya tvam eva me palāyethāḥ
24.
Indeed, if I wished, I could assume manifold terrifying forms of my self (ātman), upon seeing which, you yourself would flee from me.
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥२५॥
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥२५॥
25. kālaḥ sarvaṁ samādatte kālaḥ sarvaṁ prayacchati ,
kālena vidhṛtaṁ sarvaṁ mā kṛthāḥ śakra pauruṣam.
kālena vidhṛtaṁ sarvaṁ mā kṛthāḥ śakra pauruṣam.
25.
kālaḥ sarvam samādatte kālaḥ sarvam prayacchati
kālena vidhṛtam sarvam mā kṛthāḥ śakra pauruṣam
kālena vidhṛtam sarvam mā kṛthāḥ śakra pauruṣam
25.
śakra kālaḥ sarvam samādatte kālaḥ sarvam prayacchati
sarvam kālena vidhṛtam (asti) mā pauruṣam kṛthāḥ
sarvam kālena vidhṛtam (asti) mā pauruṣam kṛthāḥ
25.
Time seizes everything; Time also bestows everything. Indeed, everything is upheld by Time. Therefore, O Śakra, do not place too much reliance on (your own) human effort.
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर ।
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥२६॥
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥२६॥
26. purā sarvaṁ pravyathate mayi kruddhe puraṁdara ,
avaimi tvasya lokasya dharmaṁ śakra sanātanam.
avaimi tvasya lokasya dharmaṁ śakra sanātanam.
26.
purā sarvam pravyathate mayi kruddhe purandara
avaimi tu asya lokasya dharmam śakra sanātanam
avaimi tu asya lokasya dharmam śakra sanātanam
26.
purandara mayi kruddhe purā sarvam pravyathate.
śakra tu (aham) asya lokasya sanātanam dharmam avaimi.
śakra tu (aham) asya lokasya sanātanam dharmam avaimi.
26.
O Purandara, in the past, everything trembled when I became angry. But, O Śakra, I understand the eternal natural law (dharma) of this world.
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः ।
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥२७॥
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥२७॥
27. tvamapyevamapekṣasva mātmanā vismayaṁ gamaḥ ,
prabhavaśca prabhāvaśca nātmasaṁsthaḥ kadācana.
prabhavaśca prabhāvaśca nātmasaṁsthaḥ kadācana.
27.
tvam api evam apekṣasva mā ātmanā vismayam gamaḥ
prabhavaḥ ca prabhāvaḥ ca na ātmasaṃsthaḥ kadācana
prabhavaḥ ca prabhāvaḥ ca na ātmasaṃsthaḥ kadācana
27.
tvam api evam apekṣasva.
ātmanā vismayam mā gamaḥ.
ca prabhavaḥ ca prabhāvaḥ kadācana ātmasaṃsthaḥ na.
ātmanā vismayam mā gamaḥ.
ca prabhavaḥ ca prabhāvaḥ kadācana ātmasaṃsthaḥ na.
27.
You, too, should reflect in this manner. Do not become conceited due to your own self. For neither origin (prabhava) nor power (prabhāva) ever resides solely within oneself.
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा ।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥२८॥
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥२८॥
28. kaumārameva te cittaṁ tathaivādya yathā purā ,
samavekṣasva maghavanbuddhiṁ vindasva naiṣṭhikīm.
samavekṣasva maghavanbuddhiṁ vindasva naiṣṭhikīm.
28.
kaumāram eva te cittam tathā eva adya yathā purā
samavekṣasva maghavan buddhim vindasva naiṣṭhikīm
samavekṣasva maghavan buddhim vindasva naiṣṭhikīm
28.
maghavan,
te cittam adya kaumāram eva,
yathā purā (āsīt),
tathā eva(ataḥ) samavekṣasva (ca) naiṣṭhikīm buddhim vindasva।
te cittam adya kaumāram eva,
yathā purā (āsīt),
tathā eva(ataḥ) samavekṣasva (ca) naiṣṭhikīm buddhim vindasva।
28.
Your mind (citta) is still childish today, just as it was before. Therefore, O Maghavan, reflect deeply and acquire a resolute understanding.
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥२९॥
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥२९॥
29. devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ ,
āsansarve mama vaśe tatsarvaṁ vettha vāsava.
āsansarve mama vaśe tatsarvaṁ vettha vāsava.
29.
devāḥ manuṣyāḥ pitaraḥ gandharvoragarākṣasāḥ
āsan sarve mama vaśe tat sarvam vettha vāsava
āsan sarve mama vaśe tat sarvam vettha vāsava
29.
vāsava vettha tat sarvam devāḥ manuṣyāḥ pitaraḥ
gandharvoragarākṣasāḥ sarve mama vaśe āsan
gandharvoragarākṣasāḥ sarve mama vaśe āsan
29.
Gods, humans, ancestors, Gandharvas, serpents (uragas), and demons (rakṣasas) – all of them were under my control. You know all of that, O Vasava.
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥३०॥
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥३०॥
30. namastasyai diśe'pyastu yasyāṁ vairocano baliḥ ,
iti māmabhyapadyanta buddhimātsaryamohitāḥ.
iti māmabhyapadyanta buddhimātsaryamohitāḥ.
30.
namaḥ tasyai diśe api astu yasyām vairocanaḥ
baliḥ iti mām abhyapadyanta buddhimātsaryamohitāḥ
baliḥ iti mām abhyapadyanta buddhimātsaryamohitāḥ
30.
tasyai diśe api namaḥ astu yasyām vairocanaḥ
baliḥ iti buddhimātsaryamohitāḥ mām abhyapadyanta
baliḥ iti buddhimātsaryamohitāḥ mām abhyapadyanta
30.
May there also be salutations to that direction in which Bali, son of Virochana, (resides). Thus, those deluded by intellectual envy (buddhimātsarya) approached me, saying this.
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥३१॥
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥३१॥
31. nāhaṁ tadanuśocāmi nātmabhraṁśaṁ śacīpate ,
evaṁ me niścitā buddhiḥ śāstustiṣṭhāmyahaṁ vaśe.
evaṁ me niścitā buddhiḥ śāstustiṣṭhāmyahaṁ vaśe.
31.
na aham tat anuśocāmi na ātmanbhraṃśam śacīpate
evam me niścitā buddhiḥ śāstuḥ tiṣṭhāmi aham vaśe
evam me niścitā buddhiḥ śāstuḥ tiṣṭhāmi aham vaśe
31.
śacīpate aham tat na anuśocāmi na ātmanbhraṃśam
evam me buddhiḥ niścitā aham śāstuḥ vaśe tiṣṭhāmi
evam me buddhiḥ niścitā aham śāstuḥ vaśe tiṣṭhāmi
31.
O husband of Shachi (Śacīpati), I do not lament that, nor the destruction of my inner self (ātman). My resolve (buddhi) is thus firm: I remain under the control of the master.
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३२॥
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३२॥
32. dṛśyate hi kule jāto darśanīyaḥ pratāpavān ,
duḥkhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
duḥkhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
32.
dṛśyate hi kule jātaḥ darśanīyaḥ pratāpavān
duḥkham jīvansahāmātyaḥ bhavitavyam hi tat tathā
duḥkham jīvansahāmātyaḥ bhavitavyam hi tat tathā
32.
hi kule jātaḥ darśanīyaḥ pratāpavān jīvansahāmātyaḥ
duḥkham dṛśyate hi tat tathā bhavitavyam
duḥkham dṛśyate hi tat tathā bhavitavyam
32.
Indeed, it is observed that a person, born in a good family, handsome and powerful, lives a life of sorrow even with their ministers. For indeed, it must be so.
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३३॥
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३३॥
33. dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate ,
sukhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
sukhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
33.
dauṣkuleyaḥ tathā mūḍhaḥ durjātaḥ śakra dṛśyate |
sukham jīvan saha-āmātyaḥ bhavitavyam hi tat tathā
sukham jīvan saha-āmātyaḥ bhavitavyam hi tat tathā
33.
śakra,
dauṣkuleyaḥ,
mūḍhaḥ,
durjātaḥ,
tathā,
dṛśyate.
hi,
tat,
tathā,
sukham jīvan,
saha-āmātyaḥ,
bhavitavyam.
dauṣkuleyaḥ,
mūḍhaḥ,
durjātaḥ,
tathā,
dṛśyate.
hi,
tat,
tathā,
sukham jīvan,
saha-āmātyaḥ,
bhavitavyam.
33.
O Indra, a person of low lineage, foolish, and ill-born, is seen (to be so), yet lives happily with advisors. Indeed, that is how it must be.
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते ।
अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥३४॥
अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥३४॥
34. kalyāṇī rūpasaṁpannā durbhagā śakra dṛśyate ,
alakṣaṇā virūpā ca subhagā śakra dṛśyate.
alakṣaṇā virūpā ca subhagā śakra dṛśyate.
34.
kalyāṇī rūpa-sampannā durbhagā śakra dṛśyate
| alakṣaṇā virūpā ca subhagā śakra dṛśyate
| alakṣaṇā virūpā ca subhagā śakra dṛśyate
34.
śakra,
kalyāṇī,
rūpa-sampannā,
durbhagā,
dṛśyate.
ca,
śakra,
alakṣaṇā,
virūpā,
subhagā,
dṛśyate.
kalyāṇī,
rūpa-sampannā,
durbhagā,
dṛśyate.
ca,
śakra,
alakṣaṇā,
virūpā,
subhagā,
dṛśyate.
34.
O Indra, a beautiful woman endowed with charm is seen to be unfortunate. And O Indra, a woman without auspicious marks and ugly is seen to be fortunate.
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥३५॥
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥३५॥
35. naitadasmatkṛtaṁ śakra naitacchakra tvayā kṛtam ,
yattvamevaṁgato vajrinyadvāpyevaṁgatā vayam.
yattvamevaṁgato vajrinyadvāpyevaṁgatā vayam.
35.
na etat asmat-kṛtam śakra na etat śakra tvayā kṛtam |
yat tvam evam-gataḥ vajrin yat vā api evam-gatā vayam
yat tvam evam-gataḥ vajrin yat vā api evam-gatā vayam
35.
śakra,
etat,
na,
asmat-kṛtam.
śakra,
etat,
na,
tvayā,
kṛtam.
vajrin,
yat,
tvam,
evam-gataḥ,
yat,
vā,
api,
vayam,
evam-gatā.
etat,
na,
asmat-kṛtam.
śakra,
etat,
na,
tvayā,
kṛtam.
vajrin,
yat,
tvam,
evam-gataḥ,
yat,
vā,
api,
vayam,
evam-gatā.
35.
O Indra, this is not done by us, nor, O Indra, is this done by you. O wielder of the thunderbolt (vajrin), that you have become thus, or that we too have become thus (is not due to anyone's action).
न कर्म तव नान्येषां कुतो मम शतक्रतो ।
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥३६॥
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥३६॥
36. na karma tava nānyeṣāṁ kuto mama śatakrato ,
ṛddhirvāpyatha vā narddhiḥ paryāyakṛtameva tat.
ṛddhirvāpyatha vā narddhiḥ paryāyakṛtameva tat.
36.
na karma tava na anyeṣām kutaḥ mama śatakrato |
ṛddhiḥ vā api atha vā na ṛddhiḥ paryāya-kṛtam eva tat
ṛddhiḥ vā api atha vā na ṛddhiḥ paryāya-kṛtam eva tat
36.
śatakrato,
karma,
tava,
na,
anyeṣām,
na,
kutaḥ,
mama.
ṛddhiḥ,
vā,
api,
atha,
vā,
na ṛddhiḥ,
tat,
eva,
paryāya-kṛtam.
karma,
tava,
na,
anyeṣām,
na,
kutaḥ,
mama.
ṛddhiḥ,
vā,
api,
atha,
vā,
na ṛddhiḥ,
tat,
eva,
paryāya-kṛtam.
36.
O Indra (śatakrato), neither is prosperity (ṛddhi) or misfortune due to your actions (karma), nor to others', certainly not to mine. That is simply a matter of turns, indeed.
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् ।
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ॥३७॥
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ॥३७॥
37. paśyāmi tvā virājantaṁ devarājamavasthitam ,
śrīmantaṁ dyutimantaṁ ca garjantaṁ ca mamopari.
śrīmantaṁ dyutimantaṁ ca garjantaṁ ca mamopari.
37.
paśyāmi tvā virājantam devarājam avasthitam
śrīmantaṃ dyutimantam ca garjantam ca mama upari
śrīmantaṃ dyutimantam ca garjantam ca mama upari
37.
aham tvā devarājam avasthitam virājantam śrīmantaṃ
dyutimantam ca mama upari garjantam ca paśyāmi
dyutimantam ca mama upari garjantam ca paśyāmi
37.
I see you, resplendent and standing as the king of the gods, glorious, radiant, and thundering above me.
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् ।
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥३८॥
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥३८॥
38. etaccaivaṁ na cetkālo māmākramya sthito bhavet ,
pātayeyamahaṁ tvādya savajramapi muṣṭinā.
pātayeyamahaṁ tvādya savajramapi muṣṭinā.
38.
etat ca evam na cet kālaḥ mām ākramya sthitaḥ
bhavet pātayeyam aham tvā adya savajram api muṣṭinā
bhavet pātayeyam aham tvā adya savajram api muṣṭinā
38.
cet kālaḥ evam mām ākramya sthitaḥ na bhavet
aham adya tvā savajram api muṣṭinā pātayeyam
aham adya tvā savajram api muṣṭinā pātayeyam
38.
If it were not that Time (kāla) has thus come upon me and stands over me, I would strike you down today with my fist, even along with your thunderbolt.
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।
कालः स्थापयते सर्वं कालः पचति वै तथा ॥३९॥
कालः स्थापयते सर्वं कालः पचति वै तथा ॥३९॥
39. na tu vikramakālo'yaṁ kṣamākālo'yamāgataḥ ,
kālaḥ sthāpayate sarvaṁ kālaḥ pacati vai tathā.
kālaḥ sthāpayate sarvaṁ kālaḥ pacati vai tathā.
39.
na tu vikramakālaḥ ayam kṣamākālaḥ ayam āgataḥ
kālaḥ sthāpayate sarvam kālaḥ pacati vai tathā
kālaḥ sthāpayate sarvam kālaḥ pacati vai tathā
39.
ayam vikramakālaḥ na tu ayam kṣamākālaḥ āgataḥ
kālaḥ sarvam sthāpayate kālaḥ vai tathā pacati
kālaḥ sarvam sthāpayate kālaḥ vai tathā pacati
39.
This is not, however, a time for valor; rather, a time for forgiveness has arrived. Time (kāla) establishes all things, and Time (kāla) certainly brings them to fruition in that manner.
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥४०॥
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥४०॥
40. māṁ cedabhyāgataḥ kālo dānaveśvaramūrjitam ,
garjantaṁ pratapantaṁ ca kamanyaṁ nāgamiṣyati.
garjantaṁ pratapantaṁ ca kamanyaṁ nāgamiṣyati.
40.
mām cet abhyāgataḥ kālaḥ dānaveśvaram ūrjitam
garjantam pratapantam ca kam anyam na āgamiṣyati
garjantam pratapantam ca kam anyam na āgamiṣyati
40.
cet kālaḥ mām dānaveśvaram ūrjitam garjantam ca
pratapantam abhyāgataḥ kam anyam na āgamiṣyati
pratapantam abhyāgataḥ kam anyam na āgamiṣyati
40.
If Time (kāla) has approached me, the mighty lord of the Dānavas, who is roaring and blazing, then whom else will it not come to?
द्वादशानां हि भवतामादित्यानां महात्मनाम् ।
तेजांस्येकेन सर्वेषां देवराज हृतानि मे ॥४१॥
तेजांस्येकेन सर्वेषां देवराज हृतानि मे ॥४१॥
41. dvādaśānāṁ hi bhavatāmādityānāṁ mahātmanām ,
tejāṁsyekena sarveṣāṁ devarāja hṛtāni me.
tejāṁsyekena sarveṣāṁ devarāja hṛtāni me.
41.
dvādaśānām hi bhavatām ādityānām mahātmanām
tejāṃsi ekena sarveṣām devarāja hṛtāni me
tejāṃsi ekena sarveṣām devarāja hṛtāni me
41.
devarāja hi bhavatām dvādaśānām mahātmanām
ādityānām sarveṣām tejāṃsi ekena me hṛtāni
ādityānām sarveṣām tejāṃsi ekena me hṛtāni
41.
O king of gods, the splendors of all twelve of your great-souled Adityas have indeed been taken from me by just one individual.
अहमेवोद्वहाम्यापो विसृजामि च वासव ।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥४२॥
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥४२॥
42. ahamevodvahāmyāpo visṛjāmi ca vāsava ,
tapāmi caiva trailokyaṁ vidyotāmyahameva ca.
tapāmi caiva trailokyaṁ vidyotāmyahameva ca.
42.
aham eva udvahāmi āpaḥ visṛjāmi ca vāsava
tapāmi ca eva trailokyam vidyotāmi aham eva ca
tapāmi ca eva trailokyam vidyotāmi aham eva ca
42.
vāsava aham eva āpaḥ udvahāmi ca visṛjāmi ca
eva trailokyam tapāmi ca aham eva vidyotāmi
eva trailokyam tapāmi ca aham eva vidyotāmi
42.
O Vasava, it is I alone who carries the waters and releases them. And indeed, I heat the three worlds, and I alone illuminate them.
संरक्षामि विलुम्पामि ददाम्यहमथाददे ।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥४३॥
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥४३॥
43. saṁrakṣāmi vilumpāmi dadāmyahamathādade ,
saṁyacchāmi niyacchāmi lokeṣu prabhurīśvaraḥ.
saṁyacchāmi niyacchāmi lokeṣu prabhurīśvaraḥ.
43.
saṃrakṣāmi vilumpāmi dadāmi aham atha ādade
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
43.
aham saṃrakṣāmi vilumpāmi dadāmi atha ādade
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
43.
I protect and I destroy; I give, and then I take away. I restrain and I control within all the worlds, for I am the lord and supreme controller.
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥४४॥
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥४४॥
44. tadadya vinivṛttaṁ me prabhutvamamarādhipa ,
kālasainyāvagāḍhasya sarvaṁ na pratibhāti me.
kālasainyāvagāḍhasya sarvaṁ na pratibhāti me.
44.
tat adya vinivṛttam me prabhutvam amarādhipa
kālasainyāvagāḍhasya sarvam na pratibhāti me
kālasainyāvagāḍhasya sarvam na pratibhāti me
44.
amarādhipa adya tat me prabhutvam vinivṛttam
kālasainyāvagāḍhasya me sarvam na pratibhāti
kālasainyāvagāḍhasya me sarvam na pratibhāti
44.
O lord of immortals, that lordship of mine has now ceased. For one enveloped by the army of time, nothing else appears to me.
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥४५॥
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥४५॥
45. nāhaṁ kartā na caiva tvaṁ nānyaḥ kartā śacīpate ,
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā.
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā.
45.
na aham kartā na ca eva tvam na anyaḥ kartā śacīpate
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā
45.
śacīpate śakra na aham kartā na tvam eva ca na
anyaḥ kartā hi lokāḥ paryāyeṇa yadṛcchayā bhujyante
anyaḥ kartā hi lokāḥ paryāyeṇa yadṛcchayā bhujyante
45.
O Lord of Śacī (Indra), neither am I the doer, nor are you, nor is anyone else. Indeed, O Śakra, the worlds are experienced in cycles, spontaneously.
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् ।
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥४६॥
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥४६॥
46. māsārdhamāsaveśmānamahorātrābhisaṁvṛtam ,
ṛtudvāraṁ varṣamukhamāhurvedavido janāḥ.
ṛtudvāraṁ varṣamukhamāhurvedavido janāḥ.
46.
māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam
ṛtudvāram varṣamukham āhuḥ vedavidaḥ janāḥ
ṛtudvāram varṣamukham āhuḥ vedavidaḥ janāḥ
46.
janāḥ vedavidaḥ āhuḥ māsārdhamāsaveśmānam
ahorātrābhisaṃvṛtam ṛtudvāram varṣamukham
ahorātrābhisaṃvṛtam ṛtudvāram varṣamukham
46.
Those who know the Vedas declare it to be a dwelling composed of months and fortnights, encompassed by days and nights, with the seasons as its door, and the rainy season as its commencement.
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया ।
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥४७॥
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥४७॥
47. āhuḥ sarvamidaṁ cintyaṁ janāḥ kecinmanīṣayā ,
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā.
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā.
47.
āhuḥ sarvam idam cintyam janāḥ kecit manīṣayā
asyāḥ pañca eva cintāyāḥ paryeṣyāmi ca pañcadhā
asyāḥ pañca eva cintāyāḥ paryeṣyāmi ca pañcadhā
47.
kecit janāḥ manīṣayā āhuḥ idam sarvam cintyam ca
aham asyāḥ cintāyāḥ pañca eva pañcadhā paryeṣyāmi
aham asyāḥ cintāyāḥ pañca eva pañcadhā paryeṣyāmi
47.
Some people, through their intellect, declare all this to be worthy of contemplation. And I shall explore these five considerations in five ways.
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।
अनादिनिधनं चाहुरक्षरं परमेव च ॥४८॥
अनादिनिधनं चाहुरक्षरं परमेव च ॥४८॥
48. gambhīraṁ gahanaṁ brahma mahattoyārṇavaṁ yathā ,
anādinidhanaṁ cāhurakṣaraṁ parameva ca.
anādinidhanaṁ cāhurakṣaraṁ parameva ca.
48.
gambhīram gahanam brahma mahattoyārṇavam yathā
anādinidhanam ca āhuḥ akṣaram param eva ca
anādinidhanam ca āhuḥ akṣaram param eva ca
48.
brahma gambhīram gahanam yathā mahattoyārṇavam
ca āhuḥ anādinidhanam akṣaram param eva ca
ca āhuḥ anādinidhanam akṣaram param eva ca
48.
Brahman is profound and unfathomable, like a vast ocean. They also declare it (brahman) to be without beginning or end, imperishable, and indeed supreme.
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् ।
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥४९॥
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥४९॥
49. sattveṣu liṅgamāveśya naliṅgamapi tatsvayam ,
manyante dhruvamevainaṁ ye narāstattvadarśinaḥ.
manyante dhruvamevainaṁ ye narāstattvadarśinaḥ.
49.
sattveṣu liṅgam āveśya na liṅgam api tat svayam
manyante dhruvam eva enam ye narāḥ tattvadarśinaḥ
manyante dhruvam eva enam ye narāḥ tattvadarśinaḥ
49.
ye narāḥ tattvadarśinaḥ enam dhruvam eva manyante
tat svayam sattveṣu liṅgam āveśya api na liṅgam
tat svayam sattveṣu liṅgam āveśya api na liṅgam
49.
Though it [the ultimate reality] projects a distinguishing characteristic (liṅga) into beings, that [reality] itself is without such distinguishing marks. Those individuals who perceive the true reality (tattva) consider this [reality] to be eternal.
भूतानां तु विपर्यासं मन्यते गतवानिति ।
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥५०॥
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥५०॥
50. bhūtānāṁ tu viparyāsaṁ manyate gatavāniti ,
na hyetāvadbhavedgamyaṁ na yasmātprakṛteḥ paraḥ.
na hyetāvadbhavedgamyaṁ na yasmātprakṛteḥ paraḥ.
50.
bhūtānām tu viparyāsam manyate gatavān iti na hi
etāvat bhavet gamyam na yasmāt prakṛteḥ paraḥ
etāvat bhavet gamyam na yasmāt prakṛteḥ paraḥ
50.
tu manyate bhūtānām viparyāsam iti gatavān.
hi na etāvat gamyam bhavet.
na,
yasmāt prakṛteḥ paraḥ
hi na etāvat gamyam bhavet.
na,
yasmāt prakṛteḥ paraḥ
50.
But one erroneously perceives the transformation (viparyāsa) of beings, believing that [the true self, puruṣa] has ceased to exist. Indeed, such a cessation is not what should be understood or sought. No, for [the true self, puruṣa] is beyond (paraḥ) nature (prakṛti).
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि ।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ।
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥५१॥
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ।
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥५१॥
51. gatiṁ hi sarvabhūtānāmagatvā kva gamiṣyasi ,
yo dhāvatā na hātavyastiṣṭhannapi na hīyate ,
tamindriyāṇi sarvāṇi nānupaśyanti pañcadhā.
yo dhāvatā na hātavyastiṣṭhannapi na hīyate ,
tamindriyāṇi sarvāṇi nānupaśyanti pañcadhā.
51.
gatim hi sarvabhūtānām agatvā kva
gamiṣyasi yaḥ dhāvatā na hātavyaḥ
tiṣṭhan api na hīyate tam indriyāṇi
sarvāṇi na anupaśyanti pañcadhā
gamiṣyasi yaḥ dhāvatā na hātavyaḥ
tiṣṭhan api na hīyate tam indriyāṇi
sarvāṇi na anupaśyanti pañcadhā
51.
hi agatvā sarvabhūtānām gatim kva gamiṣyasi? yaḥ dhāvatā na hātavyaḥ api tiṣṭhan na hīyate.
sarvāṇi indriyāṇi tam pañcadhā na anupaśyanti.
sarvāṇi indriyāṇi tam pañcadhā na anupaśyanti.
51.
Indeed, without having grasped the ultimate state (gati) of all beings, where will you go? That [ātman], which cannot be abandoned even by one who is running, and which is not diminished even by one standing still—all the senses fail to perceive it through any of their five faculties.
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ।
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥५२॥
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥५२॥
52. āhuścainaṁ kecidagniṁ kecidāhuḥ prajāpatim ,
ṛtumāsārdhamāsāṁśca divasāṁstu kṣaṇāṁstathā.
ṛtumāsārdhamāsāṁśca divasāṁstu kṣaṇāṁstathā.
52.
āhuḥ ca enam kecit agnim kecit āhuḥ prajāpatim
ṛtu māsa ardhamāsān ca divasān tu kṣaṇān tathā
ṛtu māsa ardhamāsān ca divasān tu kṣaṇān tathā
52.
ca kecit enam agnim āhuḥ,
kecit prajāpatim āhuḥ,
ca ṛtu māsa ardhamāsān tu divasān tathā kṣaṇān [ca āhuḥ].
kecit prajāpatim āhuḥ,
ca ṛtu māsa ardhamāsān tu divasān tathā kṣaṇān [ca āhuḥ].
52.
Some call this [ultimate reality] Agni, while others refer to it as Prajāpati. Still others [understand it as] seasons, months, half-months, days, and even moments.
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ।
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।
तं कालमवजानीहि यस्य सर्वमिदं वशे ॥५३॥
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।
तं कालमवजानीहि यस्य सर्वमिदं वशे ॥५३॥
53. pūrvāhṇamaparāhṇaṁ ca madhyāhnamapi cāpare ,
muhūrtamapi caivāhurekaṁ santamanekadhā ,
taṁ kālamavajānīhi yasya sarvamidaṁ vaśe.
muhūrtamapi caivāhurekaṁ santamanekadhā ,
taṁ kālamavajānīhi yasya sarvamidaṁ vaśe.
53.
pūrvāhṇam aparāhṇam ca madhyāhṇam
api ca apare muhūrtam api ca eva
āhuḥ ekam santam anekadhā tam
kālam avajānīhi yasya sarvam idam vaśe
api ca apare muhūrtam api ca eva
āhuḥ ekam santam anekadhā tam
kālam avajānīhi yasya sarvam idam vaśe
53.
apare pūrvāhṇam aparāhṇam ca madhyāhṇam api ca muhūrtam api ca ekam santam anekadhā eva āhuḥ yasya idam sarvam vaśe,
tam kālam avajānīhi
tam kālam avajānīhi
53.
Others speak of morning, afternoon, and midday, and even a single moment (muhūrta), as being one (kāla) time existing in many forms. Understand that (kāla) time, under whose control all this exists.
बहूनीन्द्रसहस्राणि समतीतानि वासव ।
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥५४॥
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥५४॥
54. bahūnīndrasahasrāṇi samatītāni vāsava ,
balavīryopapannāni yathaiva tvaṁ śacīpate.
balavīryopapannāni yathaiva tvaṁ śacīpate.
54.
bahūni indrasahasrāṇi samatītāni vāsava
balavīryopapannāni yathā eva tvam śacīpate
balavīryopapannāni yathā eva tvam śacīpate
54.
vāsava śacīpate,
tvām yathā eva balavīryopapannāni bahūni indrasahasrāṇi samatītāni
tvām yathā eva balavīryopapannāni bahūni indrasahasrāṇi samatītāni
54.
O Vāsava, O husband of Śacī, many thousands of Indras, endowed with strength and valor just like you, have passed away.
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् ।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥५५॥
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥५५॥
55. tvāmapyatibalaṁ śakraṁ devarājaṁ balotkaṭam ,
prāpte kāle mahāvīryaḥ kālaḥ saṁśamayiṣyati.
prāpte kāle mahāvīryaḥ kālaḥ saṁśamayiṣyati.
55.
tvām api atibalam śakram devarājam balotkaṭam
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayisyati
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayisyati
55.
mahāvīryaḥ kālaḥ prāpte kāle tvām api atibalam
śakram devarājam balotkaṭam saṃśamayisyati
śakram devarājam balotkaṭam saṃśamayisyati
55.
Even you, Śakra (Indra), who are extremely powerful, the king of gods, and overflowing with might, will be subdued by immensely potent (kāla) Time when its appointed hour arrives.
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥५६॥
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥५६॥
56. ya idaṁ sarvamādatte tasmācchakra sthiro bhava ,
mayā tvayā ca pūrvaiśca na sa śakyo'tivartitum.
mayā tvayā ca pūrvaiśca na sa śakyo'tivartitum.
56.
yaḥ idam sarvam ādatte tasmāt śakra sthiraḥ bhava
mayā tvayā ca pūrvaiḥ ca na saḥ śakyaḥ ativartitum
mayā tvayā ca pūrvaiḥ ca na saḥ śakyaḥ ativartitum
56.
śakra,
yaḥ idam sarvam ādatte tasmāt sthiraḥ bhava saḥ mayā tvayā ca pūrvaiḥ ca na śakyaḥ ativartitum
yaḥ idam sarvam ādatte tasmāt sthiraḥ bhava saḥ mayā tvayā ca pūrvaiḥ ca na śakyaḥ ativartitum
56.
Therefore, O Śakra (Indra), be steadfast, for he (kāla) Time is the one who seizes all this. Neither by me, nor by you, nor by the ancients can he be overcome.
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् ।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥५७॥
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥५७॥
57. yāmetāṁ prāpya jānīṣe rājaśriyamanuttamām ,
sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati.
sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati.
57.
yām etām prāpya jānīṣe rājaśriyam anuttamām sthitā
mayi iti tat mithyā na eṣā hi ekatra tiṣṭhati
mayi iti tat mithyā na eṣā hi ekatra tiṣṭhati
57.
yām etām anuttamām rājaśriyam prāpya mayi sthitā
iti jānīṣe tat mithyā hi eṣā ekatra na tiṣṭhati
iti jānīṣe tat mithyā hi eṣā ekatra na tiṣṭhati
57.
The unsurpassed royal splendor (śrī) which you have obtained and believe to be residing solely in you – that is false, for she certainly does not remain in one place.
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥५८॥
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥५८॥
58. sthitā hīndrasahasreṣu tvadviśiṣṭatameṣviyam ,
māṁ ca lolā parityajya tvāmagādvibudhādhipa.
māṁ ca lolā parityajya tvāmagādvibudhādhipa.
58.
sthitā hi indrasahasreṣu tvat viśiṣṭatameṣu iyam
mām ca lolā parityajya tvām agāt vibudhādhipa
mām ca lolā parityajya tvām agāt vibudhādhipa
58.
vibudhādhipa hi iyam lolā tvat viśiṣṭatameṣu
indrasahasreṣu sthitā mām ca parityajya tvām agāt
indrasahasreṣu sthitā mām ca parityajya tvām agāt
58.
O lord of gods (vibudhādhipa), this fickle (śrī) indeed resided in thousands of Indras who were far more distinguished than you. Having abandoned me, she then came to you.
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि ।
त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥५९॥
त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥५९॥
59. maivaṁ śakra punaḥ kārṣīḥ śānto bhavitumarhasi ,
tvāmapyevaṁgataṁ tyaktvā kṣipramanyaṁ gamiṣyati.
tvāmapyevaṁgataṁ tyaktvā kṣipramanyaṁ gamiṣyati.
59.
mā evam śakra punaḥ kārṣīḥ śāntaḥ bhavitum arhasi
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
59.
śakra punaḥ evam mā kārṣīḥ śāntaḥ bhavitum arhasi
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
59.
O Śakra (Indra), do not act this way again; you should remain calm. For having abandoned even you when you are in such a state, she will quickly go to another.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217 (current chapter)
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47