Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-217

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् ।
निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥१॥
1. bhīṣma uvāca ,
punareva tu taṁ śakraḥ prahasannidamabravīt ,
niḥśvasantaṁ yathā nāgaṁ pravyāhārāya bhārata.
1. bhīṣmaḥ uvāca punaḥ eva tu tam śakraḥ prahasan idam
abravīt niḥśvasantam yathā nāgam pravyāhārāya bhārata
1. bhīṣmaḥ uvāca bhārata śakraḥ punaḥ eva tu prahasan
niḥśvasantam nāgam yathā tam idam abravīt pravyāhārāya
1. Bhishma said: Then, laughing, Shakra (Indra) spoke this to him, who was hissing like a serpent, to prompt a response, O Bhārata.
यत्तद्यानसहस्रेण ज्ञातिभिः परिवारितः ।
लोकान्प्रतापयन्सर्वान्यास्यस्मानवितर्कयन् ॥२॥
2. yattadyānasahasreṇa jñātibhiḥ parivāritaḥ ,
lokānpratāpayansarvānyāsyasmānavitarkayan.
2. yat tat yāna-sahasreṇa jñātibhiḥ parivāritaḥ
lokān pratāpayan sarvān yāsyaḥ asmān avitarkayan
2. yat tat yāna-sahasreṇa jñātibhiḥ parivāritaḥ
sarvān lokān pratāpayan asmān avitarkayan yāsyaḥ
2. You who, surrounded by thousands of chariots and your kinsmen, would previously torment all the worlds, going forth completely disregarding us...
दृष्ट्वा सुकृपणां चेमामवस्थामात्मनो बले ।
ज्ञातिमित्रपरित्यक्तः शोचस्याहो न शोचसि ॥३॥
3. dṛṣṭvā sukṛpaṇāṁ cemāmavasthāmātmano bale ,
jñātimitraparityaktaḥ śocasyāho na śocasi.
3. dṛṣṭvā sukṛpaṇām ca imām avasthām ātmanaḥ bale
jñāti-mitra-parityaktaḥ śocasi aho na śocasi
3. dṛṣṭvā ca imām ātmanaḥ bale sukṛpaṇām avasthām jñāti-mitra-parityaktaḥ,
aho śocasi na śocasi?
3. Having seen this extremely pitiable condition of your own being (ātman), despite your [former] might, abandoned by kinsmen and friends, do you lament, alas, or do you not lament?
प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।
विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥४॥
4. prītiṁ prāpyātulāṁ pūrvaṁ lokāṁścātmavaśe sthitān ,
vinipātamimaṁ cādya śocasyāho na śocasi.
4. prītim prāpya atulām pūrvam lokān ca ātma-vaśe
sthitān vinipātam imam ca adya śocasi aho na śocasi
4. pūrvam atulām prītim ca ātma-vaśe sthitān lokān prāpya,
adya ca imam vinipātam (dṛṣṭvā),
aho śocasi na śocasi?
4. Having formerly attained immeasurable pleasure and worlds situated under your control, and [now experiencing] this downfall today, do you lament, alas, or do you not lament?
बलिरुवाच ।
अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः ।
तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥५॥
5. baliruvāca ,
anityamupalakṣyedaṁ kālaparyāyamātmanaḥ ,
tasmācchakra na śocāmi sarvaṁ hyevedamantavat.
5. baliḥ uvāca anityam upalakṣya idam kālaparyāyam ātmanaḥ
tasmāt śakra na śocāmi sarvam hi eva idam antavat
5. baliḥ uvāca he śakra idam ātmanaḥ kālaparyāyam anityam
upalakṣya tasmāt na śocāmi hi idam sarvam eva antavat
5. Bali said: "Perceiving this impermanent nature of the individual self (ātman), which is subject to the transformations of time, I therefore do not grieve, O Śakra, for indeed all this is transient and has an end."
अन्तवन्त इमे देहा भूतानाममराधिप ।
तेन शक्र न शोचामि नापराधादिदं मम ॥६॥
6. antavanta ime dehā bhūtānāmamarādhipa ,
tena śakra na śocāmi nāparādhādidaṁ mama.
6. antavantaḥ ime dehāḥ bhūtānām amarādhipa
tena śakra na śocāmi na aparādhāt idam mama
6. he amarādhipa ime dehāḥ bhūtānām antavantaḥ
tena he śakra na śocāmi idam mama aparādhāt na
6. These bodies of all beings are impermanent (antavat), O lord of immortals. Therefore, O Śakra, I do not grieve, for this situation is not due to any fault of mine.
जीवितं च शरीरं च प्रेत्य वै सह जायते ।
उभे सह विवर्धेते उभे सह विनश्यतः ॥७॥
7. jīvitaṁ ca śarīraṁ ca pretya vai saha jāyate ,
ubhe saha vivardhete ubhe saha vinaśyataḥ.
7. jīvitam ca śarīram ca pretya vai saha jāyate
ubhe saha vivardhete ubhe saha vinaśyataḥ
7. jīvitam ca śarīram ca pretya vai saha jāyate
ubhe saha vivardhete ubhe saha vinaśyataḥ
7. Life and the body are born together, indeed, after (the soul's) transition from a previous existence (saṃsāra). Both grow together, and both perish together.
तदीदृशमिदं भावमवशः प्राप्य केवलम् ।
यद्येवमभिजानामि का व्यथा मे विजानतः ॥८॥
8. tadīdṛśamidaṁ bhāvamavaśaḥ prāpya kevalam ,
yadyevamabhijānāmi kā vyathā me vijānataḥ.
8. tat īdṛśam idam bhāvam avaśaḥ prāpya kevalam
yadi evam abhijānāmi kā vyathā me vijānataḥ
8. tat avaśaḥ kevalam īdṛśam idam bhāvam prāpya
yadi evam abhijānāmi me vijānataḥ kā vyathā
8. Therefore, having attained this kind of existence, merely as a helpless being, if I understand it thus, what distress can there be for me, who possesses this knowledge?
भूतानां निधनं निष्ठा स्रोतसामिव सागरः ।
नैतत्सम्यग्विजानन्तो नरा मुह्यन्ति वज्रभृत् ॥९॥
9. bhūtānāṁ nidhanaṁ niṣṭhā srotasāmiva sāgaraḥ ,
naitatsamyagvijānanto narā muhyanti vajrabhṛt.
9. bhūtānām nidhanam niṣṭhā srotasām iva sāgaraḥ na
etat samyak vijānantaḥ narāḥ muhyanti vajrabhṛt
9. vajrabhṛt bhūtānām nidhanam niṣṭhā srotasām sāgaraḥ
iva etat samyak na vijānantaḥ narāḥ muhyanti
9. O Vajrabhr̥t, for all beings, the end and ultimate goal is like the ocean for rivers. People who do not understand this correctly become deluded.
ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।
ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥१०॥
10. ye tvevaṁ nābhijānanti rajomohaparāyaṇāḥ ,
te kṛcchraṁ prāpya sīdanti buddhiryeṣāṁ praṇaśyati.
10. ye tu evam na abhijānanti rajaḥmohapārāyaṇāḥ te
kṛcchram prāpya sīdanti buddhiḥ yeṣām praṇaśyati
10. ye tu evam na abhijānanti rajaḥmohapārāyaṇāḥ te
kṛcchram prāpya sīdanti yeṣām buddhiḥ praṇaśyati
10. But those who do not understand this, being devoted to passion and delusion, they attain distress and suffer, for their intelligence is destroyed.
बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् ।
विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥११॥
11. buddhilābhe hi puruṣaḥ sarvaṁ nudati kilbiṣam ,
vipāpmā labhate sattvaṁ sattvasthaḥ saṁprasīdati.
11. buddhilābhe hi puruṣaḥ sarvam nudati kilbiṣam
vipāpmā labhate sattvam sattvasthaḥ samprasīdati
11. hi buddhilābhe puruṣaḥ sarvam kilbiṣam nudati
vipāpmā sattvam labhate sattvasthaḥ samprasīdati
11. Indeed, upon the attainment of intelligence, a person (puruṣa) repels all sin. Free from sin, he gains purity (sattva), and established in purity, he becomes perfectly tranquil.
ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।
कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥१२॥
12. tatastu ye nivartante jāyante vā punaḥ punaḥ ,
kṛpaṇāḥ paritapyante te'narthaiḥ paricoditāḥ.
12. tataḥ tu ye nivartante jāyante vā punaḥ punaḥ
kṛpaṇāḥ paritapyante te anarthaiḥ paricoditāḥ
12. tataḥ tu ye nivartante vā punaḥ punaḥ jāyante
te kṛpaṇāḥ anarthaiḥ paricoditāḥ paritapyante
12. But those who turn away from that state, or who are born again and again (saṃsāra), are wretched and tormented by misfortunes, driven by them.
अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।
सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥१३॥
13. arthasiddhimanarthaṁ ca jīvitaṁ maraṇaṁ tathā ,
sukhaduḥkhaphalaṁ caiva na dveṣmi na ca kāmaye.
13. arthasiddhim anartham ca jīvitam maraṇam tathā
sukhaduḥkhaphalam ca eva na dveṣmi na ca kāmaye
13. arthasiddhim anartham ca jīvitam maraṇam tathā
sukhaduḥkhaphalam ca eva na dveṣmi ca na kāmaye
13. I feel no aversion towards, nor do I long for, success (arthasiddhi) and misfortune (anartha), life and death, or the outcomes of joy and sorrow.
हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।
उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥१४॥
14. hataṁ hanti hato hyeva yo naro hanti kaṁcana ,
ubhau tau na vijānīto yaśca hanti hataśca yaḥ.
14. hatam hanti hataḥ hi eva yaḥ naraḥ hanti kaṃcana
ubhau tau na vijānītaḥ yaḥ ca hanti hataḥ ca yaḥ
14. yaḥ naraḥ kaṃcana hanti,
saḥ (implied) hatam hanti hataḥ hi eva.
yaḥ ca hanti yaḥ ca hataḥ tau ubhau na vijānītaḥ
14. The man (nara) who slays anyone merely slays one who is already slain. Both of them—the one who slays and the one who is killed—do not truly comprehend.
हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।
अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥१५॥
15. hatvā jitvā ca maghavanyaḥ kaścitpuruṣāyate ,
akartā hyeva bhavati kartā tveva karoti tat.
15. hatvā jitvā ca maghavan yaḥ kaścit puruṣāyate
akartā hi eva bhavati kartā tu eva karoti tat
15. maghavan,
yaḥ kaścit hatvā ca jitvā ca puruṣāyate,
saḥ (implied) hi eva akartā bhavati.
kartā tu eva tat karoti.
15. O Maghavan, whoever, having killed and conquered, acts like a powerful man (puruṣa) or hero, is indeed not the true agent. It is the actual agent (karma) that performs that.
को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।
कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥१६॥
16. ko hi lokasya kurute vināśaprabhavāvubhau ,
kṛtaṁ hi tatkṛtenaiva kartā tasyāpi cāparaḥ.
16. kaḥ hi lokasya kurute vināśaprabhavau ubhau
kṛtam hi tat kṛtena eva kartā tasya api ca aparaḥ
16. kaḥ hi lokasya ubhau vināśaprabhavau kurute? hi kṛtam tat kṛtena eva (bhavati).
tasya api ca aparaḥ kartā (asti).
16. Who, indeed, for this world (loka) brings about both its destruction and its origin? For that which is accomplished arises solely through its own prior action (karma). And yet, there is another agent even for that.
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
एतद्योनीनि भूतानि तत्र का परिदेवना ॥१७॥
17. pṛthivī vāyurākāśamāpo jyotiśca pañcamam ,
etadyonīni bhūtāni tatra kā paridevanā.
17. pṛthivī vāyuḥ ākāśam āpaḥ jyotiḥ ca pañcamam
etat-yonīni bhūtāni tatra kā paridevanā
17. bhūtāni etat-yonīni pṛthivī vāyuḥ ākāśam
āpaḥ ca pañcamam jyotiḥ tatra kā paridevanā
17. Earth, air, ether, water, and light as the fifth—all beings have these as their source. Therefore, what cause for lamentation is there?
महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।
दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥१८॥
18. mahāvidyo'lpavidyaśca balavāndurbalaśca yaḥ ,
darśanīyo virūpaśca subhago durbhagaśca yaḥ.
18. mahāvidyaḥ alpavidyaḥ ca balavān durbalaḥ ca yaḥ
darśanīyaḥ virūpaḥ ca subhagaḥ durbhagaḥ ca yaḥ
18. yaḥ mahāvidyaḥ ca alpavidyaḥ ca yaḥ balavān ca durbalaḥ ca
yaḥ darśanīyaḥ ca virūpaḥ ca yaḥ subhagaḥ ca durbhagaḥ ca
18. He who is greatly learned and he who is little learned; he who is strong and he who is weak; he who is handsome and he who is ugly; he who is fortunate and he who is unfortunate (is all subject to Time).
सर्वं कालः समादत्ते गम्भीरः स्वेन तेजसा ।
तस्मिन्कालवशं प्राप्ते का व्यथा मे विजानतः ॥१९॥
19. sarvaṁ kālaḥ samādatte gambhīraḥ svena tejasā ,
tasminkālavaśaṁ prāpte kā vyathā me vijānataḥ.
19. sarvam kālaḥ samādatte gambhīraḥ svena tejasā
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
19. kālaḥ gambhīraḥ svena tejasā sarvam samādatte
tasmin kālavaśam prāpte kā vyathā me vijānataḥ
19. Time (kāla), profound in its own power, absorbs everything. When everything falls under the sway of this Time (kāla), what sorrow can there be for me, who understands this?
दग्धमेवानुदहति हतमेवानुहन्ति च ।
नश्यते नष्टमेवाग्रे लब्धव्यं लभते नरः ॥२०॥
20. dagdhamevānudahati hatamevānuhanti ca ,
naśyate naṣṭamevāgre labdhavyaṁ labhate naraḥ.
20. dagdham eva anudahati hatam eva anuhanti ca
naśyate naṣṭam eva agre labdhavyam labhate naraḥ
20. dagdham eva anudahati ca hatam eva anuhanti
naṣṭam eva agre naśyate naraḥ labdhavyam labhate
20. It (fate/time) burns what is already burnt, and it strikes what is already struck. What is already destined to be destroyed is destroyed first. A person (or humanity) only obtains that which is meant to be obtained.
नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते ।
नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥२१॥
21. nāsya dvīpaḥ kutaḥ pāraṁ nāvāraḥ saṁpradṛśyate ,
nāntamasya prapaśyāmi vidherdivyasya cintayan.
21. na asya dvīpaḥ kutaḥ pāram na avāraḥ saṃpradṛśyate
na antam asya prapaśyāmi vidheḥ divyasya cintayan
21. asya dvīpaḥ na kutaḥ pāram na avāraḥ saṃpradṛśyate
cintayan asya divyasya vidheḥ antam na prapaśyāmi
21. There is no refuge (dvīpaḥ) for this, nor is its end or beginning clearly visible. Pondering this divine destiny (vidhi), I do not perceive its limit.
यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।
स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥२२॥
22. yadi me paśyataḥ kālo bhūtāni na vināśayet ,
syānme harṣaśca darpaśca krodhaścaiva śacīpate.
22. yadi me paśyataḥ kālaḥ bhūtāni na vināśayet syāt
me harṣaḥ ca darpaḥ ca krodhaḥ ca eva śacīpate
22. śacīpate yadi me paśyataḥ kālaḥ bhūtāni na vināśayet
(tadā) me harṣaḥ ca darpaḥ ca krodhaḥ ca eva syāt
22. If Time (Kāla), as I watch, were not to destroy beings, then I would experience joy, pride, and indeed, anger, O lord of Śacī.
तुषभक्षं तु मां ज्ञात्वा प्रविविक्तजने गृहे ।
बिभ्रतं गार्दभं रूपमादिश्य परिगर्हसे ॥२३॥
23. tuṣabhakṣaṁ tu māṁ jñātvā praviviktajane gṛhe ,
bibhrataṁ gārdabhaṁ rūpamādiśya parigarhase.
23. tuṣabhakṣam tu mām jñātvā praviviktajane gṛhe
bibhratam gārdabham rūpam ādiśya parigarhase
23. tu praviviktajane gṛhe tuṣabhakṣam gārdabham
rūpam bibhratam mām jñātvā ādiśya parigarhase
23. But having recognized me as one who subsists on chaff (tuṣabhakṣam), and who has assumed the form of a donkey in a secluded house, you condemn me by labeling me as such.
इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः ।
विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥२४॥
24. icchannahaṁ vikuryāṁ hi rūpāṇi bahudhātmanaḥ ,
vibhīṣaṇāni yānīkṣya palāyethāstvameva me.
24. icchan aham vikuryām hi rūpāṇi bahudhā ātmanaḥ
vibhīṣaṇāni yāni īkṣya palāyethāḥ tvam eva me
24. hi icchan aham ātmanaḥ bahudhā vibhīṣaṇāni rūpāṇi
vikuryām yāni īkṣya tvam eva me palāyethāḥ
24. Indeed, if I wished, I could assume manifold terrifying forms of my self (ātman), upon seeing which, you yourself would flee from me.
कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।
कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥२५॥
25. kālaḥ sarvaṁ samādatte kālaḥ sarvaṁ prayacchati ,
kālena vidhṛtaṁ sarvaṁ mā kṛthāḥ śakra pauruṣam.
25. kālaḥ sarvam samādatte kālaḥ sarvam prayacchati
kālena vidhṛtam sarvam mā kṛthāḥ śakra pauruṣam
25. śakra kālaḥ sarvam samādatte kālaḥ sarvam prayacchati
sarvam kālena vidhṛtam (asti) mā pauruṣam kṛthāḥ
25. Time seizes everything; Time also bestows everything. Indeed, everything is upheld by Time. Therefore, O Śakra, do not place too much reliance on (your own) human effort.
पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर ।
अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥२६॥
26. purā sarvaṁ pravyathate mayi kruddhe puraṁdara ,
avaimi tvasya lokasya dharmaṁ śakra sanātanam.
26. purā sarvam pravyathate mayi kruddhe purandara
avaimi tu asya lokasya dharmam śakra sanātanam
26. purandara mayi kruddhe purā sarvam pravyathate.
śakra tu (aham) asya lokasya sanātanam dharmam avaimi.
26. O Purandara, in the past, everything trembled when I became angry. But, O Śakra, I understand the eternal natural law (dharma) of this world.
त्वमप्येवमपेक्षस्व मात्मना विस्मयं गमः ।
प्रभवश्च प्रभावश्च नात्मसंस्थः कदाचन ॥२७॥
27. tvamapyevamapekṣasva mātmanā vismayaṁ gamaḥ ,
prabhavaśca prabhāvaśca nātmasaṁsthaḥ kadācana.
27. tvam api evam apekṣasva mā ātmanā vismayam gamaḥ
prabhavaḥ ca prabhāvaḥ ca na ātmasaṃsthaḥ kadācana
27. tvam api evam apekṣasva.
ātmanā vismayam mā gamaḥ.
ca prabhavaḥ ca prabhāvaḥ kadācana ātmasaṃsthaḥ na.
27. You, too, should reflect in this manner. Do not become conceited due to your own self. For neither origin (prabhava) nor power (prabhāva) ever resides solely within oneself.
कौमारमेव ते चित्तं तथैवाद्य यथा पुरा ।
समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥२८॥
28. kaumārameva te cittaṁ tathaivādya yathā purā ,
samavekṣasva maghavanbuddhiṁ vindasva naiṣṭhikīm.
28. kaumāram eva te cittam tathā eva adya yathā purā
samavekṣasva maghavan buddhim vindasva naiṣṭhikīm
28. maghavan,
te cittam adya kaumāram eva,
yathā purā (āsīt),
tathā eva(ataḥ) samavekṣasva (ca) naiṣṭhikīm buddhim vindasva।
28. Your mind (citta) is still childish today, just as it was before. Therefore, O Maghavan, reflect deeply and acquire a resolute understanding.
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।
आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥२९॥
29. devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ ,
āsansarve mama vaśe tatsarvaṁ vettha vāsava.
29. devāḥ manuṣyāḥ pitaraḥ gandharvoragarākṣasāḥ
āsan sarve mama vaśe tat sarvam vettha vāsava
29. vāsava vettha tat sarvam devāḥ manuṣyāḥ pitaraḥ
gandharvoragarākṣasāḥ sarve mama vaśe āsan
29. Gods, humans, ancestors, Gandharvas, serpents (uragas), and demons (rakṣasas) – all of them were under my control. You know all of that, O Vasava.
नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।
इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥३०॥
30. namastasyai diśe'pyastu yasyāṁ vairocano baliḥ ,
iti māmabhyapadyanta buddhimātsaryamohitāḥ.
30. namaḥ tasyai diśe api astu yasyām vairocanaḥ
baliḥ iti mām abhyapadyanta buddhimātsaryamohitāḥ
30. tasyai diśe api namaḥ astu yasyām vairocanaḥ
baliḥ iti buddhimātsaryamohitāḥ mām abhyapadyanta
30. May there also be salutations to that direction in which Bali, son of Virochana, (resides). Thus, those deluded by intellectual envy (buddhimātsarya) approached me, saying this.
नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।
एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥३१॥
31. nāhaṁ tadanuśocāmi nātmabhraṁśaṁ śacīpate ,
evaṁ me niścitā buddhiḥ śāstustiṣṭhāmyahaṁ vaśe.
31. na aham tat anuśocāmi na ātmanbhraṃśam śacīpate
evam me niścitā buddhiḥ śāstuḥ tiṣṭhāmi aham vaśe
31. śacīpate aham tat na anuśocāmi na ātmanbhraṃśam
evam me buddhiḥ niścitā aham śāstuḥ vaśe tiṣṭhāmi
31. O husband of Shachi (Śacīpati), I do not lament that, nor the destruction of my inner self (ātman). My resolve (buddhi) is thus firm: I remain under the control of the master.
दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।
दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३२॥
32. dṛśyate hi kule jāto darśanīyaḥ pratāpavān ,
duḥkhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
32. dṛśyate hi kule jātaḥ darśanīyaḥ pratāpavān
duḥkham jīvansahāmātyaḥ bhavitavyam hi tat tathā
32. hi kule jātaḥ darśanīyaḥ pratāpavān jīvansahāmātyaḥ
duḥkham dṛśyate hi tat tathā bhavitavyam
32. Indeed, it is observed that a person, born in a good family, handsome and powerful, lives a life of sorrow even with their ministers. For indeed, it must be so.
दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।
सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥३३॥
33. dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate ,
sukhaṁ jīvansahāmātyo bhavitavyaṁ hi tattathā.
33. dauṣkuleyaḥ tathā mūḍhaḥ durjātaḥ śakra dṛśyate |
sukham jīvan saha-āmātyaḥ bhavitavyam hi tat tathā
33. śakra,
dauṣkuleyaḥ,
mūḍhaḥ,
durjātaḥ,
tathā,
dṛśyate.
hi,
tat,
tathā,
sukham jīvan,
saha-āmātyaḥ,
bhavitavyam.
33. O Indra, a person of low lineage, foolish, and ill-born, is seen (to be so), yet lives happily with advisors. Indeed, that is how it must be.
कल्याणी रूपसंपन्ना दुर्भगा शक्र दृश्यते ।
अलक्षणा विरूपा च सुभगा शक्र दृश्यते ॥३४॥
34. kalyāṇī rūpasaṁpannā durbhagā śakra dṛśyate ,
alakṣaṇā virūpā ca subhagā śakra dṛśyate.
34. kalyāṇī rūpa-sampannā durbhagā śakra dṛśyate
| alakṣaṇā virūpā ca subhagā śakra dṛśyate
34. śakra,
kalyāṇī,
rūpa-sampannā,
durbhagā,
dṛśyate.
ca,
śakra,
alakṣaṇā,
virūpā,
subhagā,
dṛśyate.
34. O Indra, a beautiful woman endowed with charm is seen to be unfortunate. And O Indra, a woman without auspicious marks and ugly is seen to be fortunate.
नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम् ।
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम् ॥३५॥
35. naitadasmatkṛtaṁ śakra naitacchakra tvayā kṛtam ,
yattvamevaṁgato vajrinyadvāpyevaṁgatā vayam.
35. na etat asmat-kṛtam śakra na etat śakra tvayā kṛtam |
yat tvam evam-gataḥ vajrin yat vā api evam-gatā vayam
35. śakra,
etat,
na,
asmat-kṛtam.
śakra,
etat,
na,
tvayā,
kṛtam.
vajrin,
yat,
tvam,
evam-gataḥ,
yat,
vā,
api,
vayam,
evam-gatā.
35. O Indra, this is not done by us, nor, O Indra, is this done by you. O wielder of the thunderbolt (vajrin), that you have become thus, or that we too have become thus (is not due to anyone's action).
न कर्म तव नान्येषां कुतो मम शतक्रतो ।
ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥३६॥
36. na karma tava nānyeṣāṁ kuto mama śatakrato ,
ṛddhirvāpyatha vā narddhiḥ paryāyakṛtameva tat.
36. na karma tava na anyeṣām kutaḥ mama śatakrato |
ṛddhiḥ vā api atha vā na ṛddhiḥ paryāya-kṛtam eva tat
36. śatakrato,
karma,
tava,
na,
anyeṣām,
na,
kutaḥ,
mama.
ṛddhiḥ,
vā,
api,
atha,
vā,
na ṛddhiḥ,
tat,
eva,
paryāya-kṛtam.
36. O Indra (śatakrato), neither is prosperity (ṛddhi) or misfortune due to your actions (karma), nor to others', certainly not to mine. That is simply a matter of turns, indeed.
पश्यामि त्वा विराजन्तं देवराजमवस्थितम् ।
श्रीमन्तं द्युतिमन्तं च गर्जन्तं च ममोपरि ॥३७॥
37. paśyāmi tvā virājantaṁ devarājamavasthitam ,
śrīmantaṁ dyutimantaṁ ca garjantaṁ ca mamopari.
37. paśyāmi tvā virājantam devarājam avasthitam
śrīmantaṃ dyutimantam ca garjantam ca mama upari
37. aham tvā devarājam avasthitam virājantam śrīmantaṃ
dyutimantam ca mama upari garjantam ca paśyāmi
37. I see you, resplendent and standing as the king of the gods, glorious, radiant, and thundering above me.
एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् ।
पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥३८॥
38. etaccaivaṁ na cetkālo māmākramya sthito bhavet ,
pātayeyamahaṁ tvādya savajramapi muṣṭinā.
38. etat ca evam na cet kālaḥ mām ākramya sthitaḥ
bhavet pātayeyam aham tvā adya savajram api muṣṭinā
38. cet kālaḥ evam mām ākramya sthitaḥ na bhavet
aham adya tvā savajram api muṣṭinā pātayeyam
38. If it were not that Time (kāla) has thus come upon me and stands over me, I would strike you down today with my fist, even along with your thunderbolt.
न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।
कालः स्थापयते सर्वं कालः पचति वै तथा ॥३९॥
39. na tu vikramakālo'yaṁ kṣamākālo'yamāgataḥ ,
kālaḥ sthāpayate sarvaṁ kālaḥ pacati vai tathā.
39. na tu vikramakālaḥ ayam kṣamākālaḥ ayam āgataḥ
kālaḥ sthāpayate sarvam kālaḥ pacati vai tathā
39. ayam vikramakālaḥ na tu ayam kṣamākālaḥ āgataḥ
kālaḥ sarvam sthāpayate kālaḥ vai tathā pacati
39. This is not, however, a time for valor; rather, a time for forgiveness has arrived. Time (kāla) establishes all things, and Time (kāla) certainly brings them to fruition in that manner.
मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।
गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥४०॥
40. māṁ cedabhyāgataḥ kālo dānaveśvaramūrjitam ,
garjantaṁ pratapantaṁ ca kamanyaṁ nāgamiṣyati.
40. mām cet abhyāgataḥ kālaḥ dānaveśvaram ūrjitam
garjantam pratapantam ca kam anyam na āgamiṣyati
40. cet kālaḥ mām dānaveśvaram ūrjitam garjantam ca
pratapantam abhyāgataḥ kam anyam na āgamiṣyati
40. If Time (kāla) has approached me, the mighty lord of the Dānavas, who is roaring and blazing, then whom else will it not come to?
द्वादशानां हि भवतामादित्यानां महात्मनाम् ।
तेजांस्येकेन सर्वेषां देवराज हृतानि मे ॥४१॥
41. dvādaśānāṁ hi bhavatāmādityānāṁ mahātmanām ,
tejāṁsyekena sarveṣāṁ devarāja hṛtāni me.
41. dvādaśānām hi bhavatām ādityānām mahātmanām
tejāṃsi ekena sarveṣām devarāja hṛtāni me
41. devarāja hi bhavatām dvādaśānām mahātmanām
ādityānām sarveṣām tejāṃsi ekena me hṛtāni
41. O king of gods, the splendors of all twelve of your great-souled Adityas have indeed been taken from me by just one individual.
अहमेवोद्वहाम्यापो विसृजामि च वासव ।
तपामि चैव त्रैलोक्यं विद्योताम्यहमेव च ॥४२॥
42. ahamevodvahāmyāpo visṛjāmi ca vāsava ,
tapāmi caiva trailokyaṁ vidyotāmyahameva ca.
42. aham eva udvahāmi āpaḥ visṛjāmi ca vāsava
tapāmi ca eva trailokyam vidyotāmi aham eva ca
42. vāsava aham eva āpaḥ udvahāmi ca visṛjāmi ca
eva trailokyam tapāmi ca aham eva vidyotāmi
42. O Vasava, it is I alone who carries the waters and releases them. And indeed, I heat the three worlds, and I alone illuminate them.
संरक्षामि विलुम्पामि ददाम्यहमथाददे ।
संयच्छामि नियच्छामि लोकेषु प्रभुरीश्वरः ॥४३॥
43. saṁrakṣāmi vilumpāmi dadāmyahamathādade ,
saṁyacchāmi niyacchāmi lokeṣu prabhurīśvaraḥ.
43. saṃrakṣāmi vilumpāmi dadāmi aham atha ādade
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
43. aham saṃrakṣāmi vilumpāmi dadāmi atha ādade
saṃyacchāmi niyacchāmi lokeṣu prabhuḥ īśvaraḥ
43. I protect and I destroy; I give, and then I take away. I restrain and I control within all the worlds, for I am the lord and supreme controller.
तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।
कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥४४॥
44. tadadya vinivṛttaṁ me prabhutvamamarādhipa ,
kālasainyāvagāḍhasya sarvaṁ na pratibhāti me.
44. tat adya vinivṛttam me prabhutvam amarādhipa
kālasainyāvagāḍhasya sarvam na pratibhāti me
44. amarādhipa adya tat me prabhutvam vinivṛttam
kālasainyāvagāḍhasya me sarvam na pratibhāti
44. O lord of immortals, that lordship of mine has now ceased. For one enveloped by the army of time, nothing else appears to me.
नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।
पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥४५॥
45. nāhaṁ kartā na caiva tvaṁ nānyaḥ kartā śacīpate ,
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā.
45. na aham kartā na ca eva tvam na anyaḥ kartā śacīpate
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā
45. śacīpate śakra na aham kartā na tvam eva ca na
anyaḥ kartā hi lokāḥ paryāyeṇa yadṛcchayā bhujyante
45. O Lord of Śacī (Indra), neither am I the doer, nor are you, nor is anyone else. Indeed, O Śakra, the worlds are experienced in cycles, spontaneously.
मासार्धमासवेश्मानमहोरात्राभिसंवृतम् ।
ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥४६॥
46. māsārdhamāsaveśmānamahorātrābhisaṁvṛtam ,
ṛtudvāraṁ varṣamukhamāhurvedavido janāḥ.
46. māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam
ṛtudvāram varṣamukham āhuḥ vedavidaḥ janāḥ
46. janāḥ vedavidaḥ āhuḥ māsārdhamāsaveśmānam
ahorātrābhisaṃvṛtam ṛtudvāram varṣamukham
46. Those who know the Vedas declare it to be a dwelling composed of months and fortnights, encompassed by days and nights, with the seasons as its door, and the rainy season as its commencement.
आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया ।
अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥४७॥
47. āhuḥ sarvamidaṁ cintyaṁ janāḥ kecinmanīṣayā ,
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā.
47. āhuḥ sarvam idam cintyam janāḥ kecit manīṣayā
asyāḥ pañca eva cintāyāḥ paryeṣyāmi ca pañcadhā
47. kecit janāḥ manīṣayā āhuḥ idam sarvam cintyam ca
aham asyāḥ cintāyāḥ pañca eva pañcadhā paryeṣyāmi
47. Some people, through their intellect, declare all this to be worthy of contemplation. And I shall explore these five considerations in five ways.
गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।
अनादिनिधनं चाहुरक्षरं परमेव च ॥४८॥
48. gambhīraṁ gahanaṁ brahma mahattoyārṇavaṁ yathā ,
anādinidhanaṁ cāhurakṣaraṁ parameva ca.
48. gambhīram gahanam brahma mahattoyārṇavam yathā
anādinidhanam ca āhuḥ akṣaram param eva ca
48. brahma gambhīram gahanam yathā mahattoyārṇavam
ca āhuḥ anādinidhanam akṣaram param eva ca
48. Brahman is profound and unfathomable, like a vast ocean. They also declare it (brahman) to be without beginning or end, imperishable, and indeed supreme.
सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् ।
मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥४९॥
49. sattveṣu liṅgamāveśya naliṅgamapi tatsvayam ,
manyante dhruvamevainaṁ ye narāstattvadarśinaḥ.
49. sattveṣu liṅgam āveśya na liṅgam api tat svayam
manyante dhruvam eva enam ye narāḥ tattvadarśinaḥ
49. ye narāḥ tattvadarśinaḥ enam dhruvam eva manyante
tat svayam sattveṣu liṅgam āveśya api na liṅgam
49. Though it [the ultimate reality] projects a distinguishing characteristic (liṅga) into beings, that [reality] itself is without such distinguishing marks. Those individuals who perceive the true reality (tattva) consider this [reality] to be eternal.
भूतानां तु विपर्यासं मन्यते गतवानिति ।
न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥५०॥
50. bhūtānāṁ tu viparyāsaṁ manyate gatavāniti ,
na hyetāvadbhavedgamyaṁ na yasmātprakṛteḥ paraḥ.
50. bhūtānām tu viparyāsam manyate gatavān iti na hi
etāvat bhavet gamyam na yasmāt prakṛteḥ paraḥ
50. tu manyate bhūtānām viparyāsam iti gatavān.
hi na etāvat gamyam bhavet.
na,
yasmāt prakṛteḥ paraḥ
50. But one erroneously perceives the transformation (viparyāsa) of beings, believing that [the true self, puruṣa] has ceased to exist. Indeed, such a cessation is not what should be understood or sought. No, for [the true self, puruṣa] is beyond (paraḥ) nature (prakṛti).
गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि ।
यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ।
तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥५१॥
51. gatiṁ hi sarvabhūtānāmagatvā kva gamiṣyasi ,
yo dhāvatā na hātavyastiṣṭhannapi na hīyate ,
tamindriyāṇi sarvāṇi nānupaśyanti pañcadhā.
51. gatim hi sarvabhūtānām agatvā kva
gamiṣyasi yaḥ dhāvatā na hātavyaḥ
tiṣṭhan api na hīyate tam indriyāṇi
sarvāṇi na anupaśyanti pañcadhā
51. hi agatvā sarvabhūtānām gatim kva gamiṣyasi? yaḥ dhāvatā na hātavyaḥ api tiṣṭhan na hīyate.
sarvāṇi indriyāṇi tam pañcadhā na anupaśyanti.
51. Indeed, without having grasped the ultimate state (gati) of all beings, where will you go? That [ātman], which cannot be abandoned even by one who is running, and which is not diminished even by one standing still—all the senses fail to perceive it through any of their five faculties.
आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ।
ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥५२॥
52. āhuścainaṁ kecidagniṁ kecidāhuḥ prajāpatim ,
ṛtumāsārdhamāsāṁśca divasāṁstu kṣaṇāṁstathā.
52. āhuḥ ca enam kecit agnim kecit āhuḥ prajāpatim
ṛtu māsa ardhamāsān ca divasān tu kṣaṇān tathā
52. ca kecit enam agnim āhuḥ,
kecit prajāpatim āhuḥ,
ca ṛtu māsa ardhamāsān tu divasān tathā kṣaṇān [ca āhuḥ].
52. Some call this [ultimate reality] Agni, while others refer to it as Prajāpati. Still others [understand it as] seasons, months, half-months, days, and even moments.
पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ।
मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।
तं कालमवजानीहि यस्य सर्वमिदं वशे ॥५३॥
53. pūrvāhṇamaparāhṇaṁ ca madhyāhnamapi cāpare ,
muhūrtamapi caivāhurekaṁ santamanekadhā ,
taṁ kālamavajānīhi yasya sarvamidaṁ vaśe.
53. pūrvāhṇam aparāhṇam ca madhyāhṇam
api ca apare muhūrtam api ca eva
āhuḥ ekam santam anekadhā tam
kālam avajānīhi yasya sarvam idam vaśe
53. apare pūrvāhṇam aparāhṇam ca madhyāhṇam api ca muhūrtam api ca ekam santam anekadhā eva āhuḥ yasya idam sarvam vaśe,
tam kālam avajānīhi
53. Others speak of morning, afternoon, and midday, and even a single moment (muhūrta), as being one (kāla) time existing in many forms. Understand that (kāla) time, under whose control all this exists.
बहूनीन्द्रसहस्राणि समतीतानि वासव ।
बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥५४॥
54. bahūnīndrasahasrāṇi samatītāni vāsava ,
balavīryopapannāni yathaiva tvaṁ śacīpate.
54. bahūni indrasahasrāṇi samatītāni vāsava
balavīryopapannāni yathā eva tvam śacīpate
54. vāsava śacīpate,
tvām yathā eva balavīryopapannāni bahūni indrasahasrāṇi samatītāni
54. O Vāsava, O husband of Śacī, many thousands of Indras, endowed with strength and valor just like you, have passed away.
त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् ।
प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥५५॥
55. tvāmapyatibalaṁ śakraṁ devarājaṁ balotkaṭam ,
prāpte kāle mahāvīryaḥ kālaḥ saṁśamayiṣyati.
55. tvām api atibalam śakram devarājam balotkaṭam
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayisyati
55. mahāvīryaḥ kālaḥ prāpte kāle tvām api atibalam
śakram devarājam balotkaṭam saṃśamayisyati
55. Even you, Śakra (Indra), who are extremely powerful, the king of gods, and overflowing with might, will be subdued by immensely potent (kāla) Time when its appointed hour arrives.
य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।
मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥५६॥
56. ya idaṁ sarvamādatte tasmācchakra sthiro bhava ,
mayā tvayā ca pūrvaiśca na sa śakyo'tivartitum.
56. yaḥ idam sarvam ādatte tasmāt śakra sthiraḥ bhava
mayā tvayā ca pūrvaiḥ ca na saḥ śakyaḥ ativartitum
56. śakra,
yaḥ idam sarvam ādatte tasmāt sthiraḥ bhava saḥ mayā tvayā ca pūrvaiḥ ca na śakyaḥ ativartitum
56. Therefore, O Śakra (Indra), be steadfast, for he (kāla) Time is the one who seizes all this. Neither by me, nor by you, nor by the ancients can he be overcome.
यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् ।
स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥५७॥
57. yāmetāṁ prāpya jānīṣe rājaśriyamanuttamām ,
sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati.
57. yām etām prāpya jānīṣe rājaśriyam anuttamām sthitā
mayi iti tat mithyā na eṣā hi ekatra tiṣṭhati
57. yām etām anuttamām rājaśriyam prāpya mayi sthitā
iti jānīṣe tat mithyā hi eṣā ekatra na tiṣṭhati
57. The unsurpassed royal splendor (śrī) which you have obtained and believe to be residing solely in you – that is false, for she certainly does not remain in one place.
स्थिता हीन्द्रसहस्रेषु त्वद्विशिष्टतमेष्वियम् ।
मां च लोला परित्यज्य त्वामगाद्विबुधाधिप ॥५८॥
58. sthitā hīndrasahasreṣu tvadviśiṣṭatameṣviyam ,
māṁ ca lolā parityajya tvāmagādvibudhādhipa.
58. sthitā hi indrasahasreṣu tvat viśiṣṭatameṣu iyam
mām ca lolā parityajya tvām agāt vibudhādhipa
58. vibudhādhipa hi iyam lolā tvat viśiṣṭatameṣu
indrasahasreṣu sthitā mām ca parityajya tvām agāt
58. O lord of gods (vibudhādhipa), this fickle (śrī) indeed resided in thousands of Indras who were far more distinguished than you. Having abandoned me, she then came to you.
मैवं शक्र पुनः कार्षीः शान्तो भवितुमर्हसि ।
त्वामप्येवंगतं त्यक्त्वा क्षिप्रमन्यं गमिष्यति ॥५९॥
59. maivaṁ śakra punaḥ kārṣīḥ śānto bhavitumarhasi ,
tvāmapyevaṁgataṁ tyaktvā kṣipramanyaṁ gamiṣyati.
59. mā evam śakra punaḥ kārṣīḥ śāntaḥ bhavitum arhasi
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
59. śakra punaḥ evam mā kārṣīḥ śāntaḥ bhavitum arhasi
tvām api evaṃgatam tyaktvā kṣipram anyam gamiṣyati
59. O Śakra (Indra), do not act this way again; you should remain calm. For having abandoned even you when you are in such a state, she will quickly go to another.