महाभारतः
mahābhārataḥ
-
book-5, chapter-142
वैशंपायन उवाच ।
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते ।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥१॥
असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते ।
अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavāngate ,
abhigamya pṛthāṁ kṣattā śanaiḥ śocannivābravīt.
asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavāngate ,
abhigamya pṛthāṁ kṣattā śanaiḥ śocannivābravīt.
1.
vaiśampāyana uvāca asiddha anunaye kṛṣṇe kurubhyaḥ pāṇḍavān
gate abhigamya pṛthām kṣattā śanaiḥ śocan iva abravīt
gate abhigamya pṛthām kṣattā śanaiḥ śocan iva abravīt
1.
vaiśampāyana uvāca kṛṣṇe kurubhyaḥ pāṇḍavān gate asiddha
anunaye kṣattā pṛthām abhigamya śanaiḥ śocan iva abravīt
anunaye kṣattā pṛthām abhigamya śanaiḥ śocan iva abravīt
1.
Vaiśampāyana said: When Kṛṣṇa returned to the Pāṇḍavas, his entreaty (anunaya) to the Kurus having been unsuccessful, Vidura (kṣattā) approached Pṛthā (Kuntī) and spoke slowly, as if grieving.
जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे ।
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ॥२॥
क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ॥२॥
2. jānāsi me jīvaputre bhāvaṁ nityamanugrahe ,
krośato na ca gṛhṇīte vacanaṁ me suyodhanaḥ.
krośato na ca gṛhṇīte vacanaṁ me suyodhanaḥ.
2.
jānāsi me jīvaputre bhāvaṃ nityam anugrahe
krośataḥ na ca gṛhṇīte vacanaṃ me suyodhanaḥ
krośataḥ na ca gṛhṇīte vacanaṃ me suyodhanaḥ
2.
jīvaputre me nityam anugrahe bhāvaṃ jānāsi
ca krośataḥ me vacanaṃ suyodhanaḥ na gṛhṇīte
ca krośataḥ me vacanaṃ suyodhanaḥ na gṛhṇīte
2.
O you whose sons are alive (jīvaputre) (Kuntī), you know my constant disposition (bhāva) of kindness (anugraha). Yet, Suyodhana (Duryodhana) does not heed my words, even as I cry out.
उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः ।
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥३॥
भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ॥३॥
3. upapanno hyasau rājā cedipāñcālakekayaiḥ ,
bhīmārjunābhyāṁ kṛṣṇena yuyudhānayamairapi.
bhīmārjunābhyāṁ kṛṣṇena yuyudhānayamairapi.
3.
upapannaḥ hi asau rājā cedipāñcālakekayaiḥ
bhīmārjunābhyām kṛṣṇena yuyudhānayamaiḥ api
bhīmārjunābhyām kṛṣṇena yuyudhānayamaiḥ api
3.
hi asau rājā cedipāñcālakekayaiḥ bhīmārjunābhyām
kṛṣṇena yuyudhānayamaiḥ api upapannaḥ
kṛṣṇena yuyudhānayamaiḥ api upapannaḥ
3.
Indeed, this king (Yudhiṣṭhira) is well-supported by the Cedis, Pañcālas, and Kekayas, as well as by Bhīma and Arjuna, by Kṛṣṇa, and by Yuyudhāna (Sātyaki) and the twin sons of Mādrī (the Yamas, i.e., Nakula and Sahadeva).
उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः ।
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥४॥
काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ॥४॥
4. upaplavye niviṣṭo'pi dharmameva yudhiṣṭhiraḥ ,
kāṅkṣate jñātisauhārdādbalavāndurbalo yathā.
kāṅkṣate jñātisauhārdādbalavāndurbalo yathā.
4.
upaplavyāye niviṣṭaḥ api dharmam eva yudhiṣṭhiraḥ
kāṅkṣate jñātisauhārdāt balavān durbalaḥ yathā
kāṅkṣate jñātisauhārdāt balavān durbalaḥ yathā
4.
yudhiṣṭhiraḥ upaplavyāye niviṣṭaḥ api jñātisauhārdāt
balavān durbalaḥ yathā dharmam eva kāṅkṣate
balavān durbalaḥ yathā dharmam eva kāṅkṣate
4.
Even though Yudhiṣṭhira is situated in Upaplāvya, he desires only what is righteous (dharma), out of love for his kinsmen, acting as if he were weak despite being powerful.
राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति ।
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥५॥
मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ॥५॥
5. rājā tu dhṛtarāṣṭro'yaṁ vayovṛddho na śāmyati ,
mattaḥ putramadenaiva vidharme pathi vartate.
mattaḥ putramadenaiva vidharme pathi vartate.
5.
rājā tu dhṛtarāṣṭraḥ ayam vayovṛddhaḥ na śāmyati
mattaḥ putramadena eva vidharme pathi vartate
mattaḥ putramadena eva vidharme pathi vartate
5.
ayam rājā dhṛtarāṣṭraḥ vayovṛddhaḥ tu putramadena eva mattaḥ (san) na śāmyati,
(saḥ) vidharme pathi vartate.
(saḥ) vidharme pathi vartate.
5.
But this King Dhritarashtra, despite his old age, does not become peaceful. Intoxicated by the arrogance of his sons, he is acting on a path contrary to natural law (dharma).
जयद्रथस्य कर्णस्य तथा दुःशासनस्य च ।
सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ॥६॥
सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ॥६॥
6. jayadrathasya karṇasya tathā duḥśāsanasya ca ,
saubalasya ca durbuddhyā mithobhedaḥ pravartate.
saubalasya ca durbuddhyā mithobhedaḥ pravartate.
6.
jayadrathasya karṇasya tathā duḥśāsanasya ca
saubalasya ca durbuddhyā mithaḥbhedaḥ pravartate
saubalasya ca durbuddhyā mithaḥbhedaḥ pravartate
6.
jayadrathasya karṇasya tathā duḥśāsanasya ca saubalasya ca durbuddhyā mithaḥbhedaḥ pravartate.
6.
Mutual discord is arising among Jayadratha, Karna, Duhshasana, and Saubala's son (Shakuni) due to their evil intentions.
अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् ।
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥७॥
येषां तेषामयं धर्मः सानुबन्धो भविष्यति ॥७॥
7. adharmeṇa hi dharmiṣṭhaṁ hṛtaṁ vai rājyamīdṛśam ,
yeṣāṁ teṣāmayaṁ dharmaḥ sānubandho bhaviṣyati.
yeṣāṁ teṣāmayaṁ dharmaḥ sānubandho bhaviṣyati.
7.
adharmeṇa hi dharmiṣṭham hṛtam vai rājyam īdṛśam
yeṣām teṣām ayam dharmaḥ sānubandhaḥ bhaviṣyati
yeṣām teṣām ayam dharmaḥ sānubandhaḥ bhaviṣyati
7.
hi vai īdṛśam dharmiṣṭham rājyam adharmeṇa hṛtam.
yeṣām (rājaḥ hṛtam),
teṣām ayam sānubandhaḥ dharmaḥ bhaviṣyati.
yeṣām (rājaḥ hṛtam),
teṣām ayam sānubandhaḥ dharmaḥ bhaviṣyati.
7.
Indeed, such a righteous kingdom has been forcibly taken by actions contrary to natural law (dharma). For those (who took it), this very natural law (dharma) will bring consequences.
ह्रियमाणे बलाद्धर्मे कुरुभिः को न संज्वरेत् ।
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥८॥
असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ॥८॥
8. hriyamāṇe balāddharme kurubhiḥ ko na saṁjvaret ,
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ.
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ.
8.
hriyamāṇe balāt dharme kurubhiḥ kaḥ na saṃjvaret
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ
asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ
8.
kurubhiḥ dharme balāt hriyamāṇe (sati) kaḥ na saṃjvaret? asāmnā keśave yāte (sati),
pāṇḍavāḥ samudyokṣyanti.
pāṇḍavāḥ samudyokṣyanti.
8.
Who would not be deeply distressed when natural law (dharma) is being forcibly violated by the Kurus? Now that Krishna (Keśava) has departed without achieving reconciliation, the Pandavas will surely prepare for battle.
ततः कुरूणामनयो भविता वीरनाशनः ।
चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥९॥
चिन्तयन्न लभे निद्रामहःसु च निशासु च ॥९॥
9. tataḥ kurūṇāmanayo bhavitā vīranāśanaḥ ,
cintayanna labhe nidrāmahaḥsu ca niśāsu ca.
cintayanna labhe nidrāmahaḥsu ca niśāsu ca.
9.
tataḥ kurūṇām anayaḥ bhavitā vīranāśanaḥ
cintayan na labhe nidrām ahaḥsu ca niśāsu ca
cintayan na labhe nidrām ahaḥsu ca niśāsu ca
9.
tataḥ kurūṇām anayaḥ vīranāśanaḥ bhavitā
cintayan ahaḥsu ca niśāsu ca nidrām na labhe
cintayan ahaḥsu ca niśāsu ca nidrām na labhe
9.
Then, this misconduct of the Kurus will become the destroyer of heroes. Contemplating this, I find no sleep, neither by day nor by night.
श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् ।
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ॥१०॥
अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ॥१०॥
10. śrutvā tu kuntī tadvākyamarthakāmena bhāṣitam ,
aniṣṭanantī duḥkhārtā manasā vimamarśa ha.
aniṣṭanantī duḥkhārtā manasā vimamarśa ha.
10.
śrutvā tu kuntī tat vākyam arthakāmena bhāṣitam
aniṣṭanantī duḥkhārtā manasā vimamarśa ha
aniṣṭanantī duḥkhārtā manasā vimamarśa ha
10.
kuntī tu arthakāmena bhāṣitam tat vākyam śrutvā
aniṣṭanantī duḥkhārtā manasā vimamarśa ha
aniṣṭanantī duḥkhārtā manasā vimamarśa ha
10.
Having heard that speech spoken by the benevolent (arthakāmena) Vidura, Kunti, foreseeing the undesirable outcome, and afflicted by sorrow, indeed pondered over it with her mind.
धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः ।
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ॥११॥
वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ॥११॥
11. dhigastvarthaṁ yatkṛte'yaṁ mahāñjñātivadhe kṣayaḥ ,
vartsyate suhṛdāṁ hyeṣāṁ yuddhe'sminvai parābhavaḥ.
vartsyate suhṛdāṁ hyeṣāṁ yuddhe'sminvai parābhavaḥ.
11.
dhik astu artham yatkṛte ayam mahān jñātivadhe kṣayaḥ
vartsyate suhṛdām hi eṣām yuddhe asmin vai parābhavaḥ
vartsyate suhṛdām hi eṣām yuddhe asmin vai parābhavaḥ
11.
dhik artham astu yatkṛte ayam mahān jñātivadhe kṣayaḥ
vartsyate hi eṣām suhṛdām asmin yuddhe vai parābhavaḥ
vartsyate hi eṣām suhṛdām asmin yuddhe vai parābhavaḥ
11.
Woe to this pursuit of wealth (artha), for the sake of which this great destruction, the slaughter of kinsmen, will come to pass. Indeed, in this very battle, defeat will befall these friends.
पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः ।
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ॥१२॥
भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ॥१२॥
12. pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ ,
bhāratairyadi yotsyanti kiṁ nu duḥkhamataḥ param.
bhāratairyadi yotsyanti kiṁ nu duḥkhamataḥ param.
12.
pāṇḍavāḥ ca cedipāñcālāḥ yādavāḥ ca samāgatāḥ
bhārataiḥ yadi yotsyanti kim nu duḥkham ataḥ param
bhārataiḥ yadi yotsyanti kim nu duḥkham ataḥ param
12.
yadi pāṇḍavāḥ ca cedipāñcālāḥ ca yādavāḥ samāgatāḥ
bhārataiḥ yotsyanti ataḥ param kim nu duḥkham
bhārataiḥ yotsyanti ataḥ param kim nu duḥkham
12.
If the Pāṇḍavas, along with the Cedis, the Pāñcālas, and the Yādavas, having gathered, will fight against the Bhāratas, what sorrow (duḥkha) indeed could be greater than this?
पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् ।
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ॥१३॥
अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ॥१३॥
13. paśye doṣaṁ dhruvaṁ yuddhe tathā yuddhe parābhavam ,
adhanasya mṛtaṁ śreyo na hi jñātikṣaye jayaḥ.
adhanasya mṛtaṁ śreyo na hi jñātikṣaye jayaḥ.
13.
paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam
adhanasya mṛtaṃ śreyaḥ na hi jñātīkṣaye jayaḥ
adhanasya mṛtaṃ śreyaḥ na hi jñātīkṣaye jayaḥ
13.
paśye dhruvaṃ doṣaṃ yuddhe tathā yuddhe parābhavam
adhanasya mṛtaṃ śreyaḥ hi jñātīkṣaye jayaḥ na
adhanasya mṛtaṃ śreyaḥ hi jñātīkṣaye jayaḥ na
13.
I would surely perceive the inherent flaw in war, as well as the certainty of defeat. Death is preferable for one deprived of wealth. Indeed, there is no victory in the destruction of one's relatives.
पितामहः शांतनव आचार्यश्च युधां पतिः ।
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥१४॥
कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ॥१४॥
14. pitāmahaḥ śāṁtanava ācāryaśca yudhāṁ patiḥ ,
karṇaśca dhārtarāṣṭrārthaṁ vardhayanti bhayaṁ mama.
karṇaśca dhārtarāṣṭrārthaṁ vardhayanti bhayaṁ mama.
14.
pitāmahaḥ śāntanavaḥ ācāryaḥ ca yudhāṃ patiḥ karṇaḥ
ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama
ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama
14.
pitāmahaḥ śāntanavaḥ ācāryaḥ ca yudhāṃ patiḥ karṇaḥ
ca dhārtarāṣṭrārthaṃ mama bhayaṃ vardhayanti
ca dhārtarāṣṭrārthaṃ mama bhayaṃ vardhayanti
14.
Grandfather Bhīṣma, the son of Śantanu, and the preceptor (ācārya) who is the lord of warriors, and Karṇa - they all increase my fear for the sake of Dhṛtarāṣṭra's sons.
नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् ।
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ॥१५॥
पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ॥१५॥
15. nācāryaḥ kāmavāñśiṣyairdroṇo yudhyeta jātu cit ,
pāṇḍaveṣu kathaṁ hārdaṁ kuryānna ca pitāmahaḥ.
pāṇḍaveṣu kathaṁ hārdaṁ kuryānna ca pitāmahaḥ.
15.
na ācāryaḥ kāmavān śiṣyaiḥ droṇaḥ yudhyeta jātu
cit pāṇḍaveṣu kathaṃ hārdaṃ kuryāt na ca pitāmahaḥ
cit pāṇḍaveṣu kathaṃ hārdaṃ kuryāt na ca pitāmahaḥ
15.
ācāryaḥ droṇaḥ kāmavān śiṣyaiḥ jātu cit na yudhyeta
kathaṃ pāṇḍaveṣu hārdaṃ na kuryāt ca pitāmahaḥ na
kathaṃ pāṇḍaveṣu hārdaṃ na kuryāt ca pitāmahaḥ na
15.
The preceptor Droṇa would certainly never fight his pupils with malicious intent. How could he not hold affection (hārda) for the Pāṇḍavas? And neither could the grandfather (Bhīṣma).
अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः ।
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥१६॥
मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ॥१६॥
16. ayaṁ tveko vṛthādṛṣṭirdhārtarāṣṭrasya durmateḥ ,
mohānuvartī satataṁ pāpo dveṣṭi ca pāṇḍavān.
mohānuvartī satataṁ pāpo dveṣṭi ca pāṇḍavān.
16.
ayaṃ tu ekaḥ vṛthādṛṣṭiḥ dhārtarāṣṭrasya durmateḥ
mohānuvartī satataṃ pāpaḥ dveṣṭi ca pāṇḍavān
mohānuvartī satataṃ pāpaḥ dveṣṭi ca pāṇḍavān
16.
ayaṃ tu ekaḥ dhārtarāṣṭrasya durmateḥ vṛthādṛṣṭiḥ
mohānuvartī satataṃ pāpaḥ ca pāṇḍavān dveṣṭi
mohānuvartī satataṃ pāpaḥ ca pāṇḍavān dveṣṭi
16.
But this one, the evil-minded son of Dhṛtarāṣṭra, whose vision is futile, constantly follows delusion (moha), and being sinful, he also hates the Pāṇḍavas.
महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः ।
कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् ॥१७॥
कर्णः सदा पाण्डवानां तन्मे दहति सांप्रतम् ॥१७॥
17. mahatyanarthe nirbandhī balavāṁśca viśeṣataḥ ,
karṇaḥ sadā pāṇḍavānāṁ tanme dahati sāṁpratam.
karṇaḥ sadā pāṇḍavānāṁ tanme dahati sāṁpratam.
17.
mahati anarthe nirbandhī balavān ca viśeṣataḥ
karṇaḥ sadā pāṇḍavānām tat me dahati sāṃpratam
karṇaḥ sadā pāṇḍavānām tat me dahati sāṃpratam
17.
karṇaḥ pāṇḍavānām mahati anarthe balavān ca
viśeṣataḥ nirbandhī sadā tat me sāṃpratam dahati
viśeṣataḥ nirbandhī sadā tat me sāṃpratam dahati
17.
Karna's great and particularly strong commitment to causing misfortune (anartha) for the Pāṇḍavas always torments me at present.
आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति ।
प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥१८॥
प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ॥१८॥
18. āśaṁse tvadya karṇasya mano'haṁ pāṇḍavānprati ,
prasādayitumāsādya darśayantī yathātatham.
prasādayitumāsādya darśayantī yathātatham.
18.
āśaṃse tu adya karṇasya manaḥ aham pāṇḍavān
prati prasādayitum āsādya darśayantī yathātatham
prati prasādayitum āsādya darśayantī yathātatham
18.
aham adya tu karṇasya manaḥ pāṇḍavān prati
prasādayitum āsādya yathātatham darśayantī āśaṃse
prasādayitum āsādya yathātatham darśayantī āśaṃse
18.
But today, I hope, having approached Karna and shown him the truth, to appease his mind regarding the Pāṇḍavas.
तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ ।
आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ॥१९॥
आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ॥१९॥
19. toṣito bhagavānyatra durvāsā me varaṁ dadau ,
āhvānaṁ devasaṁyuktaṁ vasantyāḥ pitṛveśmani.
āhvānaṁ devasaṁyuktaṁ vasantyāḥ pitṛveśmani.
19.
toṣitaḥ bhagavān yatra durvāsā me varam dadau
āhvānam deva-saṃyuktam vasantyāḥ pitṛ-veśmani
āhvānam deva-saṃyuktam vasantyāḥ pitṛ-veśmani
19.
yatra bhagavān durvāsā toṣitaḥ pitṛ-veśmani
vasantyāḥ me deva-saṃyuktam āhvānam varam dadau
vasantyāḥ me deva-saṃyuktam āhvānam varam dadau
19.
It was when the revered sage Durvāsā, being pleased, granted me a boon while I was residing in my father's house – the power to summon (āhvāna) a deity (deva-saṃyukta).
साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता ।
चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥२०॥
चिन्तयन्ती बहुविधं हृदयेन विदूयता ॥२०॥
20. sāhamantaḥpure rājñaḥ kuntibhojapuraskṛtā ,
cintayantī bahuvidhaṁ hṛdayena vidūyatā.
cintayantī bahuvidhaṁ hṛdayena vidūyatā.
20.
sā aham antaḥ-pure rājñaḥ kuntibhoja-puraskṛtā
cintayantī bahuvidham hṛdayena vidūyatā
cintayantī bahuvidham hṛdayena vidūyatā
20.
sā aham rājñaḥ antaḥ-pure kuntibhoja-puraskṛtā
vidūyatā hṛdayena bahuvidham cintayantī
vidūyatā hṛdayena bahuvidham cintayantī
20.
I, that same person, protected by King Kuntibhoja, was in the inner apartments of the king, pondering many things with a pained heart.
बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् ।
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥२१॥
स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ॥२१॥
21. balābalaṁ ca mantrāṇāṁ brāhmaṇasya ca vāgbalam ,
strībhāvādbālabhāvācca cintayantī punaḥ punaḥ.
strībhāvādbālabhāvācca cintayantī punaḥ punaḥ.
21.
balābalam ca mantrāṇām brāhmaṇasya ca vāgbalam
strībhāvāt bālabhāvāt ca cintayantī punaḥ punaḥ
strībhāvāt bālabhāvāt ca cintayantī punaḥ punaḥ
21.
strībhāvāt bālabhāvāt ca punaḥ punaḥ cintayantī
mantrāṇām balābalam ca brāhmaṇasya vāgbalam ca
mantrāṇām balābalam ca brāhmaṇasya vāgbalam ca
21.
Thinking again and again about the varying efficacy (balābalam) of the sacred invocations (mantras) and the Brahmin's power of speech, considering her state as both a woman and still a child.
धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा ।
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ॥२२॥
दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ॥२२॥
22. dhātryā viśrabdhayā guptā sakhījanavṛtā tadā ,
doṣaṁ pariharantī ca pituścāritrarakṣiṇī.
doṣaṁ pariharantī ca pituścāritrarakṣiṇī.
22.
dhātryā viśrabdhayā guptā sakhījanavṛtā tadā
doṣam pariharantī ca pituḥ cāritrarakṣiṇī
doṣam pariharantī ca pituḥ cāritrarakṣiṇī
22.
tadā viśrabdhayā dhātryā guptā sakhījanavṛtā
doṣam pariharantī ca pituḥ cāritrarakṣiṇī
doṣam pariharantī ca pituḥ cāritrarakṣiṇī
22.
At that time, protected by her trustworthy nurse and surrounded by her female companions, she was avoiding any wrongdoing and protecting her father's reputation.
कथं नु सुकृतं मे स्यान्नापराधवती कथम् ।
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥२३॥
भवेयमिति संचिन्त्य ब्राह्मणं तं नमस्य च ॥२३॥
23. kathaṁ nu sukṛtaṁ me syānnāparādhavatī katham ,
bhaveyamiti saṁcintya brāhmaṇaṁ taṁ namasya ca.
bhaveyamiti saṁcintya brāhmaṇaṁ taṁ namasya ca.
23.
katham nu sukṛtam me syāt na aparādhavatī katham
bhaveyam iti saṃcintya brāhmaṇam tam namasya ca
bhaveyam iti saṃcintya brāhmaṇam tam namasya ca
23.
katham nu me sukṛtam syāt,
katham ca na aparādhavatī bhaveyam iti saṃcintya,
tam brāhmaṇam namasya ca
katham ca na aparādhavatī bhaveyam iti saṃcintya,
tam brāhmaṇam namasya ca
23.
Considering, 'How indeed can a good deed (sukṛtam) be mine, and how can I not be guilty?', and having paid homage to that Brahmin...
कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा ।
कन्या सती देवमर्कमासादयमहं ततः ॥२४॥
कन्या सती देवमर्कमासादयमहं ततः ॥२४॥
24. kautūhalāttu taṁ labdhvā bāliśyādācaraṁ tadā ,
kanyā satī devamarkamāsādayamahaṁ tataḥ.
kanyā satī devamarkamāsādayamahaṁ tataḥ.
24.
kautūhalāt tu tam labdhvā bāliśyāt ācaram tadā
kanyā satī devam arkam āsādayam aham tataḥ
kanyā satī devam arkam āsādayam aham tataḥ
24.
tu tadā aham kautūhalāt bāliśyāt tam labdhvā ācaram.
tataḥ kanyā satī devam arkam āsādayam
tataḥ kanyā satī devam arkam āsādayam
24.
Indeed, out of curiosity (kautūhala) and childishness, having received that (mantra), I then put it into practice. As a maiden, I subsequently invoked the sun god (arka).
योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः ।
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥२५॥
कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ॥२५॥
25. yo'sau kānīnagarbho me putravatparivartitaḥ ,
kasmānna kuryādvacanaṁ pathyaṁ bhrātṛhitaṁ tathā.
kasmānna kuryādvacanaṁ pathyaṁ bhrātṛhitaṁ tathā.
25.
yaḥ asau kānīnagarbhaḥ me putravat parivartitaḥ
kasmāt na kuryāt vacanam pathyam bhrātṛhitam tathā
kasmāt na kuryāt vacanam pathyam bhrātṛhitam tathā
25.
me kānīnagarbhaḥ yaḥ asau putravat parivartitaḥ,
kasmāt na bhrātṛhitam pathyam vacanam tathā kuryāt?
kasmāt na bhrātṛhitam pathyam vacanam tathā kuryāt?
25.
Why would he, my son born of a maiden (Kārṇa), who was raised as a son, not heed my beneficial advice, which is also for the welfare of his brothers?
इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् ।
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ॥२६॥
कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ॥२६॥
26. iti kuntī viniścitya kāryaṁ niścitamuttamam ,
kāryārthamabhiniryāya yayau bhāgīrathīṁ prati.
kāryārthamabhiniryāya yayau bhāgīrathīṁ prati.
26.
iti kuntī viniścitya kāryam niścitam uttamam
kāryārtham abhiniryāya yayau bhāgīrathīm prati
kāryārtham abhiniryāya yayau bhāgīrathīm prati
26.
iti kuntī uttamam niścitam kāryam viniścitya,
kāryārtham abhiniryāya,
bhāgīrathīm prati yayau.
kāryārtham abhiniryāya,
bhāgīrathīm prati yayau.
26.
Having thus firmly resolved upon this excellent and definite course of action, Kuntī set out for that purpose and went towards the Bhagirathī (Ganga river).
आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः ।
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ॥२७॥
गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ॥२७॥
27. ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ ,
gaṅgātīre pṛthāśṛṇvadupādhyayananisvanam.
gaṅgātīre pṛthāśṛṇvadupādhyayananisvanam.
27.
ātmajasya tataḥ tasya ghṛṇinaḥ satyasaṅginaḥ
gaṅgātīre pṛthā aśṛṇvat upādhyayananisvanam
gaṅgātīre pṛthā aśṛṇvat upādhyayananisvanam
27.
tataḥ gaṅgātīre pṛthā tasya ātmajasya ghṛṇinaḥ satyasaṅginaḥ upādhyayananisvanam aśṛṇvat.
27.
Then, on the bank of the Ganga, Pṛthā (Kuntī) heard the sound of her own compassionate and truth-adhering son (Kārṇa) reciting sacred texts.
प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः ।
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥२८॥
जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ॥२८॥
28. prāṅmukhasyordhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ ,
japyāvasānaṁ kāryārthaṁ pratīkṣantī tapasvinī.
japyāvasānaṁ kāryārthaṁ pratīkṣantī tapasvinī.
28.
prāṅmukhasya ūrdhvabāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ
japyāvasānam kāryārtham pratīkṣantī tapasvinī
japyāvasānam kāryārtham pratīkṣantī tapasvinī
28.
sā tapasvinī prāṅmukhasya ūrdhvabāhoḥ (tasya) pṛṣṭhataḥ,
kāryārtham japyāvasānam pratīkṣantī,
paryatiṣṭhata.
kāryārtham japyāvasānam pratīkṣantī,
paryatiṣṭhata.
28.
She, the ascetic woman (Kuntī), stood behind him, who was facing east with arms raised, waiting for the completion of his sacred recitation (japa) for the purpose of her mission.
अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि ।
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥२९॥
कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ॥२९॥
29. atiṣṭhatsūryatāpārtā karṇasyottaravāsasi ,
kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī.
kauravyapatnī vārṣṇeyī padmamāleva śuṣyatī.
29.
atiṣṭhat sūryatāpa-ārtā karṇasya uttaravāsasi
kauravyapatnī vārṣṇeyī padmamālā iva śuṣyatī
kauravyapatnī vārṣṇeyī padmamālā iva śuṣyatī
29.
sūryatāpa-ārtā kauravyapatnī vārṣṇeyī padmamālā
iva śuṣyatī karṇasya uttaravāsasi atiṣṭhat
iva śuṣyatī karṇasya uttaravāsasi atiṣṭhat
29.
Afflicted by the sun's heat, Kunti, the Vārṣṇeyī, and wife of a Kuru, stood on Karna's upper garment, withering like a lotus garland.
आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः ।
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।
यथान्यायं महातेजा मानी धर्मभृतां वरः ॥३०॥
दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ।
यथान्यायं महातेजा मानी धर्मभृतां वरः ॥३०॥
30. ā pṛṣṭhatāpājjaptvā sa parivṛtya yatavrataḥ ,
dṛṣṭvā kuntīmupātiṣṭhadabhivādya kṛtāñjaliḥ ,
yathānyāyaṁ mahātejā mānī dharmabhṛtāṁ varaḥ.
dṛṣṭvā kuntīmupātiṣṭhadabhivādya kṛtāñjaliḥ ,
yathānyāyaṁ mahātejā mānī dharmabhṛtāṁ varaḥ.
30.
ā pṛṣṭhatāpāt japtvā sa parivṛtya
yatavrataḥ dṛṣṭvā kuntīm upātiṣṭhat
abhivādya kṛtāñjaliḥ yathānyāyaṃ
mahātejā mānī dharmabhṛtām varaḥ
yatavrataḥ dṛṣṭvā kuntīm upātiṣṭhat
abhivādya kṛtāñjaliḥ yathānyāyaṃ
mahātejā mānī dharmabhṛtām varaḥ
30.
sa mahātejā mānī dharmabhṛtām varaḥ
yatavrataḥ pṛṣṭhatāpāt ā japtvā
parivṛtya kuntīm dṛṣṭvā yathānyāyaṃ
abhivādya kṛtāñjaliḥ upātiṣṭhat
yatavrataḥ pṛṣṭhatāpāt ā japtvā
parivṛtya kuntīm dṛṣṭvā yathānyāyaṃ
abhivādya kṛtāñjaliḥ upātiṣṭhat
30.
Having chanted until his back was warmed by the sun, that disciplined (yatavrata) and honorable man, Karna, who was greatly lustrous and the best among those who uphold natural law (dharma), turned around. Upon seeing Kunti, he approached her and saluted her with folded hands, as was customary.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142 (current chapter)
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47