महाभारतः
mahābhārataḥ
-
book-7, chapter-12
संजय उवाच ।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥१॥
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥१॥
1. saṁjaya uvāca ,
tataste sainikāḥ śrutvā taṁ yudhiṣṭhiranigraham ,
siṁhanādaravāṁścakrurbāṇaśaṅkharavaiḥ saha.
tataste sainikāḥ śrutvā taṁ yudhiṣṭhiranigraham ,
siṁhanādaravāṁścakrurbāṇaśaṅkharavaiḥ saha.
1.
saṃjaya uvāca tataḥ te sainikāḥ śrutvā tam yudhiṣṭhiranigraham
siṃhanādaravān cakruḥ bāṇaśaṅkharavaiḥ saha
siṃhanādaravān cakruḥ bāṇaśaṅkharavaiḥ saha
1.
saṃjaya uvāca tataḥ te sainikāḥ tam yudhiṣṭhiranigraham
śrutvā bāṇaśaṅkharavaiḥ saha siṃhanādaravān cakruḥ
śrutvā bāṇaśaṅkharavaiḥ saha siṃhanādaravān cakruḥ
1.
Sañjaya said: Then, upon hearing of Yudhiṣṭhira's capture, those soldiers let out roars like lions, accompanied by the sounds of arrows and conches.
तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत ।
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ॥२॥
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ॥२॥
2. tattu sarvaṁ yathā vṛttaṁ dharmarājena bhārata ,
āptairāśu parijñātaṁ bhāradvājacikīrṣitam.
āptairāśu parijñātaṁ bhāradvājacikīrṣitam.
2.
tat tu sarvam yathā vṛttam dharmarājena bhārata
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
2.
bhārata tat sarvam yathā vṛttam dharmarājena
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
2.
However, O Bhārata, all that had occurred, along with the intention of Droṇa (Bharadvāja), was quickly understood by King of natural law (dharma) Yudhiṣṭhira through his trusted confidants.
ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः ।
अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः ॥३॥
अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः ॥३॥
3. tataḥ sarvānsamānāyya bhrātṝnsainyāṁśca sarvaśaḥ ,
abravīddharmarājastu dhanaṁjayamidaṁ vacaḥ.
abravīddharmarājastu dhanaṁjayamidaṁ vacaḥ.
3.
tataḥ sarvān samānāyya bhrātṝn sainyān ca sarvaśaḥ
abravīt dharmarājaḥ tu dhanañjayam idam vacaḥ
abravīt dharmarājaḥ tu dhanañjayam idam vacaḥ
3.
tataḥ dharmarājaḥ tu sarvān bhrātṝn ca sarvaśaḥ
sainyān samānāyya dhanañjayam idam vacaḥ abravīt
sainyān samānāyya dhanañjayam idam vacaḥ abravīt
3.
Then, having completely summoned all his brothers and armies, Yudhiṣṭhira, the king of righteousness (dharma), spoke these words to Arjuna (Dhanañjaya).
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥४॥
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥४॥
4. śrutaṁ te puruṣavyāghra droṇasyādya cikīrṣitam ,
yathā tanna bhavetsatyaṁ tathā nītirvidhīyatām.
yathā tanna bhavetsatyaṁ tathā nītirvidhīyatām.
4.
śrutam te puruṣavyāghra droṇasya adya cikīrṣitam
yathā tat na bhavet satyam tathā nītiḥ vidhīyatām
yathā tat na bhavet satyam tathā nītiḥ vidhīyatām
4.
puruṣavyāghra,
adya droṇasya cikīrṣitam te śrutam.
yathā tat satyam na bhavet,
tathā nītiḥ vidhīyatām.
adya droṇasya cikīrṣitam te śrutam.
yathā tat satyam na bhavet,
tathā nītiḥ vidhīyatām.
4.
O tiger among men, you have heard today Droṇa's intention. Therefore, let a strategy be implemented so that it does not come true.
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन ।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥५॥
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥५॥
5. sāntaraṁ hi pratijñātaṁ droṇenāmitrakarśana ,
taccāntaramamogheṣau tvayi tena samāhitam.
taccāntaramamogheṣau tvayi tena samāhitam.
5.
sāntaram hi pratijñātam droṇena amitrakarśana
tat ca antaram amogheṣau tvayi tena samāhitam
tat ca antaram amogheṣau tvayi tena samāhitam
5.
amitrakarśana,
sāntaram hi droṇena pratijñātam.
amogheṣau,
tat ca antaram tena tvayi samāhitam.
sāntaram hi droṇena pratijñātam.
amogheṣau,
tat ca antaram tena tvayi samāhitam.
5.
Indeed, a vow (pratijñāta) was made by Droṇa with an exception, O destroyer of foes (amitrakarśana). And that exception, O unfailing archer, has been fixed by him in you.
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥६॥
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥६॥
6. sa tvamadya mahābāho yudhyasva madanantaram ,
yathā duryodhanaḥ kāmaṁ nemaṁ droṇādavāpnuyāt.
yathā duryodhanaḥ kāmaṁ nemaṁ droṇādavāpnuyāt.
6.
saḥ tvam adya mahābāho yudhyasva mat-anantaram
yathā duryodhanaḥ kāmam na imam droṇāt avāpnuyāt
yathā duryodhanaḥ kāmam na imam droṇāt avāpnuyāt
6.
mahābāho,
saḥ tvam adya mat-anantaram yudhyasva.
yathā duryodhanaḥ kāmam droṇāt imam na avāpnuyāt
saḥ tvam adya mat-anantaram yudhyasva.
yathā duryodhanaḥ kāmam droṇāt imam na avāpnuyāt
6.
Therefore, O mighty-armed one (mahābāho), fight today, following me, so that Duryodhana may certainly not obtain this (desired outcome) from Droṇa.
अर्जुन उवाच ।
यथा मे न वधः कार्य आचार्यस्य कथंचन ।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥७॥
यथा मे न वधः कार्य आचार्यस्य कथंचन ।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥७॥
7. arjuna uvāca ,
yathā me na vadhaḥ kārya ācāryasya kathaṁcana ,
tathā tava parityāgo na me rājaṁścikīrṣitaḥ.
yathā me na vadhaḥ kārya ācāryasya kathaṁcana ,
tathā tava parityāgo na me rājaṁścikīrṣitaḥ.
7.
arjuna uvāca yathā me na vadhaḥ kāryaḥ ācāryasya
kathaṃcana tathā tava parityāgaḥ na me rājan cikīrṣitaḥ
kathaṃcana tathā tava parityāgaḥ na me rājan cikīrṣitaḥ
7.
arjuna uvāca rājan yathā me ācāryasya vadhaḥ kathaṃcana
na kāryaḥ tathā tava parityāgaḥ me na cikīrṣitaḥ
na kāryaḥ tathā tava parityāgaḥ me na cikīrṣitaḥ
7.
Arjuna said: "Just as the killing of my teacher (guru) should by no means be carried out by me, similarly, O King, your abandonment is also not intended by me."
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।
प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन ॥८॥
प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन ॥८॥
8. apyevaṁ pāṇḍava prāṇānutsṛjeyamahaṁ yudhi ,
pratīyāṁ nāhamācāryaṁ tvāṁ na jahyāṁ kathaṁcana.
pratīyāṁ nāhamācāryaṁ tvāṁ na jahyāṁ kathaṁcana.
8.
api evam pāṇḍava prāṇān utsṛjeyam aham yudhi
pratīyām na aham ācāryam tvām na jahyām kathaṃcana
pratīyām na aham ācāryam tvām na jahyām kathaṃcana
8.
pāṇḍava api evam aham yudhi prāṇān utsṛjeyam aham
ācāryam na pratīyām tvām ca kathaṃcana na jahyām
ācāryam na pratīyām tvām ca kathaṃcana na jahyām
8.
Even if I were to give up my lives (prāṇān) in battle, O Pāṇḍava, I would not acknowledge that teacher (ācāryam) [Karna], nor would I ever forsake you.
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन ॥९॥
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन ॥९॥
9. tvāṁ nigṛhyāhave rājandhārtarāṣṭro yamicchati ,
na sa taṁ jīvaloke'sminkāmaṁ prāptaḥ kathaṁcana.
na sa taṁ jīvaloke'sminkāmaṁ prāptaḥ kathaṁcana.
9.
tvām nigṛhya āhave rājan dhārtarāṣṭraḥ yam icchati
na saḥ tam jīvaloke asmin kāmam prāptaḥ kathaṃcana
na saḥ tam jīvaloke asmin kāmam prāptaḥ kathaṃcana
9.
rājan dhārtarāṣṭraḥ yam tvām āhave nigṛhya icchati
saḥ tam kāmam asmin jīvaloke kathaṃcana na prāptaḥ
saḥ tam kāmam asmin jīvaloke kathaṃcana na prāptaḥ
9.
O King, that which the son of Dhṛtarāṣṭra (Duryodhana) desires, namely to capture you in battle, he will never achieve that wish in this world by any means.
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥१०॥
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥१०॥
10. prapateddyauḥ sanakṣatrā pṛthivī śakalībhavet ,
na tvāṁ droṇo nigṛhṇīyājjīvamāne mayi dhruvam.
na tvāṁ droṇo nigṛhṇīyājjīvamāne mayi dhruvam.
10.
prapatet dyauḥ sanakṣatrā pṛthivī śakalībhavet
na tvām droṇaḥ nigṛhṇīyāt jīvamāne mayi dhruvam
na tvām droṇaḥ nigṛhṇīyāt jīvamāne mayi dhruvam
10.
api sanakṣatrā dyauḥ prapatet pṛthivī ca śakalībhavet
api mayi jīvamāne droṇaḥ tvām dhruvam na nigṛhṇīyāt
api mayi jīvamāne droṇaḥ tvām dhruvam na nigṛhṇīyāt
10.
Even if the sky (dyauḥ) with its stars were to fall down, and the earth (pṛthivī) were to shatter into pieces, Drona would certainly not be able to capture you while I am alive.
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥११॥
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥११॥
11. yadi tasya raṇe sāhyaṁ kurute vajrabhṛtsvayam ,
devairvā sahito daityairna tvāṁ prāpsyatyasau mṛdhe.
devairvā sahito daityairna tvāṁ prāpsyatyasau mṛdhe.
11.
yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam devaiḥ
vā sahitaḥ daityaiḥ na tvāṃ prāpsyati asau mṛdhe
vā sahitaḥ daityaiḥ na tvāṃ prāpsyati asau mṛdhe
11.
yadi vajrabhṛt svayam devaiḥ vā daityaiḥ sahitaḥ tasya raṇe sāhyaṃ kurute,
asau mṛdhe tvāṃ na prāpsyati
asau mṛdhe tvāṃ na prāpsyati
11.
Even if Indra, the wielder of the vajra, himself provides assistance to him in battle, or if he is accompanied by gods or demons, he will not defeat you in the fight.
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥१२॥
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥१२॥
12. mayi jīvati rājendra na bhayaṁ kartumarhasi ,
droṇādastrabhṛtāṁ śreṣṭhātsarvaśastrabhṛtāmapi.
droṇādastrabhṛtāṁ śreṣṭhātsarvaśastrabhṛtāmapi.
12.
mayi jīvati rājendra na bhayaṃ kartum arhasi
droṇāt astrabhṛtām śreṣṭhāt sarvaśastrabhṛtām api
droṇāt astrabhṛtām śreṣṭhāt sarvaśastrabhṛtām api
12.
rājendra,
mayi jīvati (tvaṃ) droṇāt,
astrabhṛtām api sarvaśastrabhṛtām śreṣṭhāt bhayaṃ kartum na arhasi
mayi jīvati (tvaṃ) droṇāt,
astrabhṛtām api sarvaśastrabhṛtām śreṣṭhāt bhayaṃ kartum na arhasi
12.
As long as I live, O king, you should not fear Drona, who is the foremost among those who wield weapons, indeed, among all who bear arms.
न स्मराम्यनृतां वाचं न स्मरामि पराजयम् ।
न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् ॥१३॥
न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् ॥१३॥
13. na smarāmyanṛtāṁ vācaṁ na smarāmi parājayam ,
na smarāmi pratiśrutya kiṁcidapyanapākṛtam.
na smarāmi pratiśrutya kiṁcidapyanapākṛtam.
13.
na smarāmi anṛtām vācam na smarāmi parājayam
na smarāmi pratiśrutya kiṃcit api anapākṛtam
na smarāmi pratiśrutya kiṃcit api anapākṛtam
13.
(aham) anṛtām vācam na smarāmi,
parājayam na smarāmi,
pratiśrutya kiṃcit api anapākṛtam na smarāmi
parājayam na smarāmi,
pratiśrutya kiṃcit api anapākṛtam na smarāmi
13.
I do not recall ever speaking an untruth. I do not remember ever suffering a defeat. Nor do I recall having made a promise that I left unfulfilled.
संजय उवाच ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥१४॥
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥१४॥
14. saṁjaya uvāca ,
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha ,
prāvādyanta mahārāja pāṇḍavānāṁ niveśane.
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha ,
prāvādyanta mahārāja pāṇḍavānāṁ niveśane.
14.
saṃjaya uvāca tataḥ śaṅkhāḥ ca bheryaḥ ca mṛdaṅgāḥ ca
ānakaiḥ saha prāvādyanta mahārāja pāṇḍavānām niveśane
ānakaiḥ saha prāvādyanta mahārāja pāṇḍavānām niveśane
14.
saṃjaya uvāca: mahārāja,
tataḥ pāṇḍavānām niveśane śaṅkhāḥ ca bheryaḥ ca mṛdaṅgāḥ ca ānakaiḥ saha prāvādyanta
tataḥ pāṇḍavānām niveśane śaṅkhāḥ ca bheryaḥ ca mṛdaṅgāḥ ca ānakaiḥ saha prāvādyanta
14.
Sañjaya said: Then, O great king, conch-shells, kettle-drums, mridangams, and other drums (anakas) were all sounded in the camp of the Pāṇḍavas.
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥१५॥
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥१५॥
15. siṁhanādaśca saṁjajñe pāṇḍavānāṁ mahātmanām ,
dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ.
dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ.
15.
siṃhanādaḥ ca sañjajñe pāṇḍavānām mahātmanām
dhanurjyātalasabdaḥ ca gaganaspr̥k subhairavaḥ
dhanurjyātalasabdaḥ ca gaganaspr̥k subhairavaḥ
15.
mahātmanām pāṇḍavānām siṃhanādaḥ ca sañjajñe
ca gaganaspr̥k subhairavaḥ dhanurjyātalasabdaḥ
ca gaganaspr̥k subhairavaḥ dhanurjyātalasabdaḥ
15.
And a lion's roar arose from the great-souled Pāṇḍavas, accompanied by the immensely terrifying sound of their bowstrings and hand-slaps, which seemed to touch the very sky.
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः ।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥१६॥
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥१६॥
16. taṁ śrutvā śaṅkhanirghoṣaṁ pāṇḍavasya mahātmanaḥ ,
tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire.
tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire.
16.
tam śrutvā śaṅkhanirghoṣam pāṇḍavasya mahātmanaḥ
tvadīyeṣu api anīkeṣu vāditrāṇi abhijaghnire
tvadīyeṣu api anīkeṣu vāditrāṇi abhijaghnire
16.
mahātmanaḥ pāṇḍavasya tam śaṅkhanirghoṣam śrutvā
tvadīyeṣu anīkeṣu api vāditrāṇi abhijaghnire
tvadīyeṣu anīkeṣu api vāditrāṇi abhijaghnire
16.
Upon hearing that conch sound from the great-souled Pāṇḍava (Arjuna), even in your (Dhṛtarāṣṭra's) own armies, the musical instruments began to be played.
ततो व्यूढान्यनीकानि तव तेषां च भारत ।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥१७॥
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥१७॥
17. tato vyūḍhānyanīkāni tava teṣāṁ ca bhārata ,
śanairupeyuranyonyaṁ yotsyamānāni saṁyuge.
śanairupeyuranyonyaṁ yotsyamānāni saṁyuge.
17.
tataḥ vyūḍhāni anīkāni tava teṣām ca bhārata
śanaiḥ upeyuḥ anyonyam yotsyamānāni saṃyuge
śanaiḥ upeyuḥ anyonyam yotsyamānāni saṃyuge
17.
tataḥ bhārata tava ca teṣām vyūḍhāni anīkāni
saṃyuge yotsyamānāni śanaiḥ anyonyam upeyuḥ
saṃyuge yotsyamānāni śanaiḥ anyonyam upeyuḥ
17.
Then, O Bhārata, your armies and theirs, having been meticulously arrayed, slowly advanced towards each other, preparing to engage in combat.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥१८॥
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥१८॥
18. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
pāṇḍavānāṁ kurūṇāṁ ca droṇapāñcālyayorapi.
pāṇḍavānāṁ kurūṇāṁ ca droṇapāñcālyayorapi.
18.
tataḥ pravavr̥te yuddham tumulam lomaharṣaṇam
pāṇḍavānām kurūṇām ca droṇapāñcālyayoḥ api
pāṇḍavānām kurūṇām ca droṇapāñcālyayoḥ api
18.
tataḥ pāṇḍavānām kurūṇām ca droṇapāñcālyayoḥ
api tumulam lomaharṣaṇam yuddham pravavr̥te
api tumulam lomaharṣaṇam yuddham pravavr̥te
18.
Then began a tumultuous and horrifying battle, involving the Pāṇḍavas and the Kurus, and also between Droṇa and Pāñcālya.
यतमानाः प्रयत्नेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥१९॥
न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥१९॥
19. yatamānāḥ prayatnena droṇānīkaviśātane ,
na śekuḥ sṛñjayā rājaṁstaddhi droṇena pālitam.
na śekuḥ sṛñjayā rājaṁstaddhi droṇena pālitam.
19.
yatamānāḥ prayatnena droṇānīkaviśātane na
śekuḥ sṛñjayāḥ rājan tat hi droṇena pālitam
śekuḥ sṛñjayāḥ rājan tat hi droṇena pālitam
19.
rājan sṛñjayāḥ yatamānāḥ prayatnena
droṇānīkaviśātane na śekuḥ hi tat droṇena pālitam
droṇānīkaviśātane na śekuḥ hi tat droṇena pālitam
19.
O King, the Sṛñjayas, despite their efforts to destroy Droṇa's army, were unable to do so, for that (army) was indeed protected by Droṇa.
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥२०॥
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥२०॥
20. tathaiva tava putrasya rathodārāḥ prahāriṇaḥ ,
na śekuḥ pāṇḍavīṁ senāṁ pālyamānāṁ kirīṭinā.
na śekuḥ pāṇḍavīṁ senāṁ pālyamānāṁ kirīṭinā.
20.
tathā eva tava putrasya ratha-udārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
20.
tathā eva tava putrasya ratha-udārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
20.
Likewise, your son's noble charioteers and attackers were unable to overcome the Pandava army, as it was being protected by Kirīṭin (Arjuna).
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥२१॥
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥२१॥
21. āstāṁ te stimite sene rakṣyamāṇe parasparam ,
saṁprasupte yathā naktaṁ vanarājyau supuṣpite.
saṁprasupte yathā naktaṁ vanarājyau supuṣpite.
21.
āstām te stimite sene rakṣyamāṇe parasparam
saṃprasupte yathā naktam vanarājyau supuṣpite
saṃprasupte yathā naktam vanarājyau supuṣpite
21.
te stimite sene parasparam rakṣyamāṇe āstām
yathā naktam supuṣpite vanarājyau saṃprasupte
yathā naktam supuṣpite vanarājyau saṃprasupte
21.
Those two armies remained still, protecting each other, just like two groves in full bloom, deeply asleep at night.
ततो रुक्मरथो राजन्नर्केणेव विराजता ।
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥२२॥
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥२२॥
22. tato rukmaratho rājannarkeṇeva virājatā ,
varūthinā viniṣpatya vyacaratpṛtanāntare.
varūthinā viniṣpatya vyacaratpṛtanāntare.
22.
tataḥ rukmarathaḥ rājan arkeṇa iva virājatā
varūthinā viniṣpatya vyacarat pṛtanā-antare
varūthinā viniṣpatya vyacarat pṛtanā-antare
22.
rājan tataḥ rukmarathaḥ arkeṇa iva virājatā
varūthinā viniṣpatya pṛtanā-antare vyacarat
varūthinā viniṣpatya pṛtanā-antare vyacarat
22.
O King, then Rukmaratha, having sallied forth with a charioteer who shone like the sun, moved about in the midst of the army.
तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः ॥२३॥
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः ॥२३॥
23. tamudyataṁ rathenaikamāśukāriṇamāhave ,
anekamiva saṁtrāsānmenire pāṇḍusṛñjayāḥ.
anekamiva saṁtrāsānmenire pāṇḍusṛñjayāḥ.
23.
tam udyatam rathena ekam āśukāriṇam āhave
anekam iva saṃtrāsāt menire pāṇḍu-sṛñjayāḥ
anekam iva saṃtrāsāt menire pāṇḍu-sṛñjayāḥ
23.
pāṇḍu-sṛñjayāḥ āhave udyatam rathena ekam
āśukāriṇam tam saṃtrāsāt anekam iva menire
āśukāriṇam tam saṃtrāsāt anekam iva menire
23.
In battle, due to terror, the Pāṇḍavas and Sṛñjayas perceived that single warrior, swiftly acting in his chariot and ready for action, as if he were many.
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥२४॥
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥२४॥
24. tena muktāḥ śarā ghorā viceruḥ sarvatodiśam ,
trāsayanto mahārāja pāṇḍaveyasya vāhinīm.
trāsayanto mahārāja pāṇḍaveyasya vāhinīm.
24.
tena muktāḥ śarāḥ ghorāḥ viceruḥ sarvatodiśam
trāsayantaḥ mahārāja pāṇḍaveyasya vāhinīm
trāsayantaḥ mahārāja pāṇḍaveyasya vāhinīm
24.
mahārāja tena muktāḥ ghorāḥ śarāḥ sarvatodiśam
viceruḥ pāṇḍaveyasya vāhinīm trāsayantaḥ
viceruḥ pāṇḍaveyasya vāhinīm trāsayantaḥ
24.
O great king, the terrible arrows released by him roamed in all directions, terrifying the Pāṇḍava army.
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः ।
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥२५॥
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥२५॥
25. madhyaṁ dinamanuprāpto gabhastiśatasaṁvṛtaḥ ,
yathādṛśyata gharmāṁśustathā droṇo'pyadṛśyata.
yathādṛśyata gharmāṁśustathā droṇo'pyadṛśyata.
25.
madhyam dinam anuprāptaḥ gabhasti-śata-saṃvṛtaḥ
yathā adṛśyata gharmāṃśuḥ tathā droṇaḥ api adṛśyata
yathā adṛśyata gharmāṃśuḥ tathā droṇaḥ api adṛśyata
25.
gabhasti-śata-saṃvṛtaḥ gharmāṃśuḥ madhyam dinam
anuprāptaḥ yathā adṛśyata tathā droṇaḥ api adṛśyata
anuprāptaḥ yathā adṛśyata tathā droṇaḥ api adṛśyata
25.
Just as the sun (gharmāṃśuḥ) appeared at midday, surrounded by a hundred rays, so too did Droṇa appear.
न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष ।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥२६॥
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥२६॥
26. na cainaṁ pāṇḍaveyānāṁ kaścicchaknoti māriṣa ,
vīkṣituṁ samare kruddhaṁ mahendramiva dānavāḥ.
vīkṣituṁ samare kruddhaṁ mahendramiva dānavāḥ.
26.
na ca enam pāṇḍaveyānām kaścit śaknoti māriṣa
vīkṣitum samare kruddham mahendram iva dānavāḥ
vīkṣitum samare kruddham mahendram iva dānavāḥ
26.
māriṣa pāṇḍaveyānām kaścit kruddham enam samare vīkṣitum na
ca śaknoti (yathā) dānavāḥ mahendram iva (na śaknuvanti)
ca śaknoti (yathā) dānavāḥ mahendram iva (na śaknuvanti)
26.
O venerable one, no one among the Pāṇḍavas was able to behold him when enraged in battle, just as the Dānavas cannot behold great Indra (Mahendra).
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥२७॥
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥२७॥
27. mohayitvā tataḥ sainyaṁ bhāradvājaḥ pratāpavān ,
dhṛṣṭadyumnabalaṁ tūrṇaṁ vyadhamanniśitaiḥ śaraiḥ.
dhṛṣṭadyumnabalaṁ tūrṇaṁ vyadhamanniśitaiḥ śaraiḥ.
27.
mohayitvā tataḥ sainyam bhāradvājaḥ pratāpavān
dhṛṣṭadyumnabalam tūrṇam vyadhamat niśitaiḥ śaraiḥ
dhṛṣṭadyumnabalam tūrṇam vyadhamat niśitaiḥ śaraiḥ
27.
tataḥ pratāpavān bhāradvājaḥ sainyam mohayitvā
tūrṇam niśitaiḥ śaraiḥ dhṛṣṭadyumnabalam vyadhamat
tūrṇam niśitaiḥ śaraiḥ dhṛṣṭadyumnabalam vyadhamat
27.
Then, the mighty son of Bhāradvāja (Droṇa), having bewildered the army, quickly shattered Dhṛṣṭadyumna's force with sharp arrows.
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥२८॥
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥२८॥
28. sa diśaḥ sarvato ruddhvā saṁvṛtya khamajihmagaiḥ ,
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm.
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm.
28.
sa diśaḥ sarvataḥ ruddhvā saṃvṛtya kham ajihmagaiḥ
pārṣataḥ yatra tatra eva mamṛde pāṇḍuvāhinīm
pārṣataḥ yatra tatra eva mamṛde pāṇḍuvāhinīm
28.
sa ajihmagaiḥ sarvataḥ diśaḥ ruddhvā kham saṃvṛtya
yatra pārṣataḥ tatra eva pāṇḍuvāhinīm mamṛde
yatra pārṣataḥ tatra eva pāṇḍuvāhinīm mamṛde
28.
He (Droṇa), having blocked all directions and completely covered the sky with straight-flying arrows, crushed the Pāṇḍava army precisely where Dhṛṣṭadyumna (pārṣata) was.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12 (current chapter)
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47