Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-12

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।
सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह ॥१॥
1. saṁjaya uvāca ,
tataste sainikāḥ śrutvā taṁ yudhiṣṭhiranigraham ,
siṁhanādaravāṁścakrurbāṇaśaṅkharavaiḥ saha.
1. saṃjaya uvāca tataḥ te sainikāḥ śrutvā tam yudhiṣṭhiranigraham
siṃhanādaravān cakruḥ bāṇaśaṅkharavaiḥ saha
1. saṃjaya uvāca tataḥ te sainikāḥ tam yudhiṣṭhiranigraham
śrutvā bāṇaśaṅkharavaiḥ saha siṃhanādaravān cakruḥ
1. Sañjaya said: Then, upon hearing of Yudhiṣṭhira's capture, those soldiers let out roars like lions, accompanied by the sounds of arrows and conches.
तत्तु सर्वं यथा वृत्तं धर्मराजेन भारत ।
आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् ॥२॥
2. tattu sarvaṁ yathā vṛttaṁ dharmarājena bhārata ,
āptairāśu parijñātaṁ bhāradvājacikīrṣitam.
2. tat tu sarvam yathā vṛttam dharmarājena bhārata
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
2. bhārata tat sarvam yathā vṛttam dharmarājena
āptaiḥ āśu parijñātam bhāradvājachikīrṣitam
2. However, O Bhārata, all that had occurred, along with the intention of Droṇa (Bharadvāja), was quickly understood by King of natural law (dharma) Yudhiṣṭhira through his trusted confidants.
ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः ।
अब्रवीद्धर्मराजस्तु धनंजयमिदं वचः ॥३॥
3. tataḥ sarvānsamānāyya bhrātṝnsainyāṁśca sarvaśaḥ ,
abravīddharmarājastu dhanaṁjayamidaṁ vacaḥ.
3. tataḥ sarvān samānāyya bhrātṝn sainyān ca sarvaśaḥ
abravīt dharmarājaḥ tu dhanañjayam idam vacaḥ
3. tataḥ dharmarājaḥ tu sarvān bhrātṝn ca sarvaśaḥ
sainyān samānāyya dhanañjayam idam vacaḥ abravīt
3. Then, having completely summoned all his brothers and armies, Yudhiṣṭhira, the king of righteousness (dharma), spoke these words to Arjuna (Dhanañjaya).
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥४॥
4. śrutaṁ te puruṣavyāghra droṇasyādya cikīrṣitam ,
yathā tanna bhavetsatyaṁ tathā nītirvidhīyatām.
4. śrutam te puruṣavyāghra droṇasya adya cikīrṣitam
yathā tat na bhavet satyam tathā nītiḥ vidhīyatām
4. puruṣavyāghra,
adya droṇasya cikīrṣitam te śrutam.
yathā tat satyam na bhavet,
tathā nītiḥ vidhīyatām.
4. O tiger among men, you have heard today Droṇa's intention. Therefore, let a strategy be implemented so that it does not come true.
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन ।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥५॥
5. sāntaraṁ hi pratijñātaṁ droṇenāmitrakarśana ,
taccāntaramamogheṣau tvayi tena samāhitam.
5. sāntaram hi pratijñātam droṇena amitrakarśana
tat ca antaram amogheṣau tvayi tena samāhitam
5. amitrakarśana,
sāntaram hi droṇena pratijñātam.
amogheṣau,
tat ca antaram tena tvayi samāhitam.
5. Indeed, a vow (pratijñāta) was made by Droṇa with an exception, O destroyer of foes (amitrakarśana). And that exception, O unfailing archer, has been fixed by him in you.
स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥६॥
6. sa tvamadya mahābāho yudhyasva madanantaram ,
yathā duryodhanaḥ kāmaṁ nemaṁ droṇādavāpnuyāt.
6. saḥ tvam adya mahābāho yudhyasva mat-anantaram
yathā duryodhanaḥ kāmam na imam droṇāt avāpnuyāt
6. mahābāho,
saḥ tvam adya mat-anantaram yudhyasva.
yathā duryodhanaḥ kāmam droṇāt imam na avāpnuyāt
6. Therefore, O mighty-armed one (mahābāho), fight today, following me, so that Duryodhana may certainly not obtain this (desired outcome) from Droṇa.
अर्जुन उवाच ।
यथा मे न वधः कार्य आचार्यस्य कथंचन ।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥७॥
7. arjuna uvāca ,
yathā me na vadhaḥ kārya ācāryasya kathaṁcana ,
tathā tava parityāgo na me rājaṁścikīrṣitaḥ.
7. arjuna uvāca yathā me na vadhaḥ kāryaḥ ācāryasya
kathaṃcana tathā tava parityāgaḥ na me rājan cikīrṣitaḥ
7. arjuna uvāca rājan yathā me ācāryasya vadhaḥ kathaṃcana
na kāryaḥ tathā tava parityāgaḥ me na cikīrṣitaḥ
7. Arjuna said: "Just as the killing of my teacher (guru) should by no means be carried out by me, similarly, O King, your abandonment is also not intended by me."
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।
प्रतीयां नाहमाचार्यं त्वां न जह्यां कथंचन ॥८॥
8. apyevaṁ pāṇḍava prāṇānutsṛjeyamahaṁ yudhi ,
pratīyāṁ nāhamācāryaṁ tvāṁ na jahyāṁ kathaṁcana.
8. api evam pāṇḍava prāṇān utsṛjeyam aham yudhi
pratīyām na aham ācāryam tvām na jahyām kathaṃcana
8. pāṇḍava api evam aham yudhi prāṇān utsṛjeyam aham
ācāryam na pratīyām tvām ca kathaṃcana na jahyām
8. Even if I were to give up my lives (prāṇān) in battle, O Pāṇḍava, I would not acknowledge that teacher (ācāryam) [Karna], nor would I ever forsake you.
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।
न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथंचन ॥९॥
9. tvāṁ nigṛhyāhave rājandhārtarāṣṭro yamicchati ,
na sa taṁ jīvaloke'sminkāmaṁ prāptaḥ kathaṁcana.
9. tvām nigṛhya āhave rājan dhārtarāṣṭraḥ yam icchati
na saḥ tam jīvaloke asmin kāmam prāptaḥ kathaṃcana
9. rājan dhārtarāṣṭraḥ yam tvām āhave nigṛhya icchati
saḥ tam kāmam asmin jīvaloke kathaṃcana na prāptaḥ
9. O King, that which the son of Dhṛtarāṣṭra (Duryodhana) desires, namely to capture you in battle, he will never achieve that wish in this world by any means.
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥१०॥
10. prapateddyauḥ sanakṣatrā pṛthivī śakalībhavet ,
na tvāṁ droṇo nigṛhṇīyājjīvamāne mayi dhruvam.
10. prapatet dyauḥ sanakṣatrā pṛthivī śakalībhavet
na tvām droṇaḥ nigṛhṇīyāt jīvamāne mayi dhruvam
10. api sanakṣatrā dyauḥ prapatet pṛthivī ca śakalībhavet
api mayi jīvamāne droṇaḥ tvām dhruvam na nigṛhṇīyāt
10. Even if the sky (dyauḥ) with its stars were to fall down, and the earth (pṛthivī) were to shatter into pieces, Drona would certainly not be able to capture you while I am alive.
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।
देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे ॥११॥
11. yadi tasya raṇe sāhyaṁ kurute vajrabhṛtsvayam ,
devairvā sahito daityairna tvāṁ prāpsyatyasau mṛdhe.
11. yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam devaiḥ
vā sahitaḥ daityaiḥ na tvāṃ prāpsyati asau mṛdhe
11. yadi vajrabhṛt svayam devaiḥ vā daityaiḥ sahitaḥ tasya raṇe sāhyaṃ kurute,
asau mṛdhe tvāṃ na prāpsyati
11. Even if Indra, the wielder of the vajra, himself provides assistance to him in battle, or if he is accompanied by gods or demons, he will not defeat you in the fight.
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥१२॥
12. mayi jīvati rājendra na bhayaṁ kartumarhasi ,
droṇādastrabhṛtāṁ śreṣṭhātsarvaśastrabhṛtāmapi.
12. mayi jīvati rājendra na bhayaṃ kartum arhasi
droṇāt astrabhṛtām śreṣṭhāt sarvaśastrabhṛtām api
12. rājendra,
mayi jīvati (tvaṃ) droṇāt,
astrabhṛtām api sarvaśastrabhṛtām śreṣṭhāt bhayaṃ kartum na arhasi
12. As long as I live, O king, you should not fear Drona, who is the foremost among those who wield weapons, indeed, among all who bear arms.
न स्मराम्यनृतां वाचं न स्मरामि पराजयम् ।
न स्मरामि प्रतिश्रुत्य किंचिदप्यनपाकृतम् ॥१३॥
13. na smarāmyanṛtāṁ vācaṁ na smarāmi parājayam ,
na smarāmi pratiśrutya kiṁcidapyanapākṛtam.
13. na smarāmi anṛtām vācam na smarāmi parājayam
na smarāmi pratiśrutya kiṃcit api anapākṛtam
13. (aham) anṛtām vācam na smarāmi,
parājayam na smarāmi,
pratiśrutya kiṃcit api anapākṛtam na smarāmi
13. I do not recall ever speaking an untruth. I do not remember ever suffering a defeat. Nor do I recall having made a promise that I left unfulfilled.
संजय उवाच ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥१४॥
14. saṁjaya uvāca ,
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha ,
prāvādyanta mahārāja pāṇḍavānāṁ niveśane.
14. saṃjaya uvāca tataḥ śaṅkhāḥ ca bheryaḥ ca mṛdaṅgāḥ ca
ānakaiḥ saha prāvādyanta mahārāja pāṇḍavānām niveśane
14. saṃjaya uvāca: mahārāja,
tataḥ pāṇḍavānām niveśane śaṅkhāḥ ca bheryaḥ ca mṛdaṅgāḥ ca ānakaiḥ saha prāvādyanta
14. Sañjaya said: Then, O great king, conch-shells, kettle-drums, mridangams, and other drums (anakas) were all sounded in the camp of the Pāṇḍavas.
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ।
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥१५॥
15. siṁhanādaśca saṁjajñe pāṇḍavānāṁ mahātmanām ,
dhanurjyātalaśabdaśca gaganaspṛksubhairavaḥ.
15. siṃhanādaḥ ca sañjajñe pāṇḍavānām mahātmanām
dhanurjyātalasabdaḥ ca gaganaspr̥k subhairavaḥ
15. mahātmanām pāṇḍavānām siṃhanādaḥ ca sañjajñe
ca gaganaspr̥k subhairavaḥ dhanurjyātalasabdaḥ
15. And a lion's roar arose from the great-souled Pāṇḍavas, accompanied by the immensely terrifying sound of their bowstrings and hand-slaps, which seemed to touch the very sky.
तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः ।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥१६॥
16. taṁ śrutvā śaṅkhanirghoṣaṁ pāṇḍavasya mahātmanaḥ ,
tvadīyeṣvapyanīkeṣu vāditrāṇyabhijaghnire.
16. tam śrutvā śaṅkhanirghoṣam pāṇḍavasya mahātmanaḥ
tvadīyeṣu api anīkeṣu vāditrāṇi abhijaghnire
16. mahātmanaḥ pāṇḍavasya tam śaṅkhanirghoṣam śrutvā
tvadīyeṣu anīkeṣu api vāditrāṇi abhijaghnire
16. Upon hearing that conch sound from the great-souled Pāṇḍava (Arjuna), even in your (Dhṛtarāṣṭra's) own armies, the musical instruments began to be played.
ततो व्यूढान्यनीकानि तव तेषां च भारत ।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥१७॥
17. tato vyūḍhānyanīkāni tava teṣāṁ ca bhārata ,
śanairupeyuranyonyaṁ yotsyamānāni saṁyuge.
17. tataḥ vyūḍhāni anīkāni tava teṣām ca bhārata
śanaiḥ upeyuḥ anyonyam yotsyamānāni saṃyuge
17. tataḥ bhārata tava ca teṣām vyūḍhāni anīkāni
saṃyuge yotsyamānāni śanaiḥ anyonyam upeyuḥ
17. Then, O Bhārata, your armies and theirs, having been meticulously arrayed, slowly advanced towards each other, preparing to engage in combat.
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥१८॥
18. tataḥ pravavṛte yuddhaṁ tumulaṁ lomaharṣaṇam ,
pāṇḍavānāṁ kurūṇāṁ ca droṇapāñcālyayorapi.
18. tataḥ pravavr̥te yuddham tumulam lomaharṣaṇam
pāṇḍavānām kurūṇām ca droṇapāñcālyayoḥ api
18. tataḥ pāṇḍavānām kurūṇām ca droṇapāñcālyayoḥ
api tumulam lomaharṣaṇam yuddham pravavr̥te
18. Then began a tumultuous and horrifying battle, involving the Pāṇḍavas and the Kurus, and also between Droṇa and Pāñcālya.
यतमानाः प्रयत्नेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् ॥१९॥
19. yatamānāḥ prayatnena droṇānīkaviśātane ,
na śekuḥ sṛñjayā rājaṁstaddhi droṇena pālitam.
19. yatamānāḥ prayatnena droṇānīkaviśātane na
śekuḥ sṛñjayāḥ rājan tat hi droṇena pālitam
19. rājan sṛñjayāḥ yatamānāḥ prayatnena
droṇānīkaviśātane na śekuḥ hi tat droṇena pālitam
19. O King, the Sṛñjayas, despite their efforts to destroy Droṇa's army, were unable to do so, for that (army) was indeed protected by Droṇa.
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना ॥२०॥
20. tathaiva tava putrasya rathodārāḥ prahāriṇaḥ ,
na śekuḥ pāṇḍavīṁ senāṁ pālyamānāṁ kirīṭinā.
20. tathā eva tava putrasya ratha-udārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
20. tathā eva tava putrasya ratha-udārāḥ prahāriṇaḥ
na śekuḥ pāṇḍavīm senām pālyamānām kirīṭinā
20. Likewise, your son's noble charioteers and attackers were unable to overcome the Pandava army, as it was being protected by Kirīṭin (Arjuna).
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।
संप्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥२१॥
21. āstāṁ te stimite sene rakṣyamāṇe parasparam ,
saṁprasupte yathā naktaṁ vanarājyau supuṣpite.
21. āstām te stimite sene rakṣyamāṇe parasparam
saṃprasupte yathā naktam vanarājyau supuṣpite
21. te stimite sene parasparam rakṣyamāṇe āstām
yathā naktam supuṣpite vanarājyau saṃprasupte
21. Those two armies remained still, protecting each other, just like two groves in full bloom, deeply asleep at night.
ततो रुक्मरथो राजन्नर्केणेव विराजता ।
वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे ॥२२॥
22. tato rukmaratho rājannarkeṇeva virājatā ,
varūthinā viniṣpatya vyacaratpṛtanāntare.
22. tataḥ rukmarathaḥ rājan arkeṇa iva virājatā
varūthinā viniṣpatya vyacarat pṛtanā-antare
22. rājan tataḥ rukmarathaḥ arkeṇa iva virājatā
varūthinā viniṣpatya pṛtanā-antare vyacarat
22. O King, then Rukmaratha, having sallied forth with a charioteer who shone like the sun, moved about in the midst of the army.
तमुद्यतं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव संत्रासान्मेनिरे पाण्डुसृञ्जयाः ॥२३॥
23. tamudyataṁ rathenaikamāśukāriṇamāhave ,
anekamiva saṁtrāsānmenire pāṇḍusṛñjayāḥ.
23. tam udyatam rathena ekam āśukāriṇam āhave
anekam iva saṃtrāsāt menire pāṇḍu-sṛñjayāḥ
23. pāṇḍu-sṛñjayāḥ āhave udyatam rathena ekam
āśukāriṇam tam saṃtrāsāt anekam iva menire
23. In battle, due to terror, the Pāṇḍavas and Sṛñjayas perceived that single warrior, swiftly acting in his chariot and ready for action, as if he were many.
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥२४॥
24. tena muktāḥ śarā ghorā viceruḥ sarvatodiśam ,
trāsayanto mahārāja pāṇḍaveyasya vāhinīm.
24. tena muktāḥ śarāḥ ghorāḥ viceruḥ sarvatodiśam
trāsayantaḥ mahārāja pāṇḍaveyasya vāhinīm
24. mahārāja tena muktāḥ ghorāḥ śarāḥ sarvatodiśam
viceruḥ pāṇḍaveyasya vāhinīm trāsayantaḥ
24. O great king, the terrible arrows released by him roamed in all directions, terrifying the Pāṇḍava army.
मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः ।
यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत ॥२५॥
25. madhyaṁ dinamanuprāpto gabhastiśatasaṁvṛtaḥ ,
yathādṛśyata gharmāṁśustathā droṇo'pyadṛśyata.
25. madhyam dinam anuprāptaḥ gabhasti-śata-saṃvṛtaḥ
yathā adṛśyata gharmāṃśuḥ tathā droṇaḥ api adṛśyata
25. gabhasti-śata-saṃvṛtaḥ gharmāṃśuḥ madhyam dinam
anuprāptaḥ yathā adṛśyata tathā droṇaḥ api adṛśyata
25. Just as the sun (gharmāṃśuḥ) appeared at midday, surrounded by a hundred rays, so too did Droṇa appear.
न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष ।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥२६॥
26. na cainaṁ pāṇḍaveyānāṁ kaścicchaknoti māriṣa ,
vīkṣituṁ samare kruddhaṁ mahendramiva dānavāḥ.
26. na ca enam pāṇḍaveyānām kaścit śaknoti māriṣa
vīkṣitum samare kruddham mahendram iva dānavāḥ
26. māriṣa pāṇḍaveyānām kaścit kruddham enam samare vīkṣitum na
ca śaknoti (yathā) dānavāḥ mahendram iva (na śaknuvanti)
26. O venerable one, no one among the Pāṇḍavas was able to behold him when enraged in battle, just as the Dānavas cannot behold great Indra (Mahendra).
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥२७॥
27. mohayitvā tataḥ sainyaṁ bhāradvājaḥ pratāpavān ,
dhṛṣṭadyumnabalaṁ tūrṇaṁ vyadhamanniśitaiḥ śaraiḥ.
27. mohayitvā tataḥ sainyam bhāradvājaḥ pratāpavān
dhṛṣṭadyumnabalam tūrṇam vyadhamat niśitaiḥ śaraiḥ
27. tataḥ pratāpavān bhāradvājaḥ sainyam mohayitvā
tūrṇam niśitaiḥ śaraiḥ dhṛṣṭadyumnabalam vyadhamat
27. Then, the mighty son of Bhāradvāja (Droṇa), having bewildered the army, quickly shattered Dhṛṣṭadyumna's force with sharp arrows.
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।
पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम् ॥२८॥
28. sa diśaḥ sarvato ruddhvā saṁvṛtya khamajihmagaiḥ ,
pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm.
28. sa diśaḥ sarvataḥ ruddhvā saṃvṛtya kham ajihmagaiḥ
pārṣataḥ yatra tatra eva mamṛde pāṇḍuvāhinīm
28. sa ajihmagaiḥ sarvataḥ diśaḥ ruddhvā kham saṃvṛtya
yatra pārṣataḥ tatra eva pāṇḍuvāhinīm mamṛde
28. He (Droṇa), having blocked all directions and completely covered the sky with straight-flying arrows, crushed the Pāṇḍava army precisely where Dhṛṣṭadyumna (pārṣata) was.