Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-68

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् ।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥१॥
1. yudhiṣṭhira uvāca ,
bhūya eva kuruśreṣṭha dānānāṁ vidhimuttamam ,
kathayasva mahāprājña bhūmidānaṁ viśeṣataḥ.
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा ।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥२॥
2. pṛthivīṁ kṣatriyo dadyādbrāhmaṇastāṁ svakarmaṇā ,
vidhivatpratigṛhṇīyānna tvanyo dātumarhati.
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।
वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥३॥
3. sarvavarṇaistu yacchakyaṁ pradātuṁ phalakāṅkṣibhiḥ ,
vede vā yatsamāmnātaṁ tanme vyākhyātumarhasi.
भीष्म उवाच ।
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।
सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥४॥
4. bhīṣma uvāca ,
tulyanāmāni deyāni trīṇi tulyaphalāni ca ,
sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī.
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ॥५॥
5. yo brūyāccāpi śiṣyāya dharmyāṁ brāhmīṁ sarasvatīm ,
pṛthivīgopradānābhyāṁ sa tulyaṁ phalamaśnute.
तथैव गाः प्रशंसन्ति न च देयं ततः परम् ।
संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ।
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥६॥
6. tathaiva gāḥ praśaṁsanti na ca deyaṁ tataḥ param ,
saṁnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira ,
mātaraḥ sarvabhūtānāṁ gāvaḥ sarvasukhapradāḥ.
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥७॥
7. vṛddhimākāṅkṣatā nityaṁ gāvaḥ kāryāḥ pradakṣiṇāḥ ,
maṅgalāyatanaṁ devyastasmātpūjyāḥ sadaiva hi.
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।
पूर्वमेवाक्षरं नान्यदभिधेयं कथंचन ॥८॥
8. pracodanaṁ devakṛtaṁ gavāṁ karmasu vartatām ,
pūrvamevākṣaraṁ nānyadabhidheyaṁ kathaṁcana.
प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः ।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥९॥
9. pracāre vā nipāne vā budho nodvejayeta gāḥ ,
tṛṣitā hyabhivīkṣantyo naraṁ hanyuḥ sabāndhavam.
पितृसद्मानि सततं देवतायतनानि च ।
पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥१०॥
10. pitṛsadmāni satataṁ devatāyatanāni ca ,
pūyante śakṛtā yāsāṁ pūtaṁ kimadhikaṁ tataḥ.
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥११॥
11. grāsamuṣṭiṁ paragave dadyātsaṁvatsaraṁ tu yaḥ ,
akṛtvā svayamāhāraṁ vrataṁ tatsārvakāmikam.
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति ।
नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥१२॥
12. sa hi putrānyaśorthaṁ ca śriyaṁ cāpyadhigacchati ,
nāśayatyaśubhaṁ caiva duḥsvapnaṁ ca vyapohati.
युधिष्ठिर उवाच ।
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् ।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥१३॥
13. yudhiṣṭhira uvāca ,
deyāḥ kiṁlakṣaṇā gāvaḥ kāścāpi parivarjayet ,
kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca.
भीष्म उवाच ।
असद्वृत्ताय पापाय लुब्धायानृतवादिने ।
हव्यकव्यव्यपेताय न देया गौः कथंचन ॥१४॥
14. bhīṣma uvāca ,
asadvṛttāya pāpāya lubdhāyānṛtavādine ,
havyakavyavyapetāya na deyā gauḥ kathaṁcana.
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥१५॥
15. bhikṣave bahuputrāya śrotriyāyāhitāgnaye ,
dattvā daśagavāṁ dātā lokānāpnotyanuttamān.
यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् ।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥१६॥
16. yaṁ caiva dharmaṁ kurute tasya puṇyaphalaṁ ca yat ,
sarvasyaivāṁśabhāgdātā tannimittaṁ pravṛttayaḥ.
यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् ।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥१७॥
17. yaścainamutpādayati yaścainaṁ trāyate bhayāt ,
yaścāsya kurute vṛttiṁ sarve te pitarastrayaḥ.
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥१८॥
18. kalmaṣaṁ guruśuśrūṣā hanti māno mahadyaśaḥ ,
aputratāṁ trayaḥ putrā avṛttiṁ daśa dhenavaḥ.
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य ।
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥१९॥
19. vedāntaniṣṭhasya bahuśrutasya; prajñānatṛptasya jitendriyasya ,
śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṁ priyavādinaśca.
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुर्दान्तश्चातिथेयश्च नित्यम् ।
वृत्तिं विप्रायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः ॥२०॥
20. yaḥ kṣudbhayādvai na vikarma kuryā;nmṛdurdāntaścātitheyaśca nityam ,
vṛttiṁ viprāyātisṛjeta tasmai; yastulyaśīlaśca saputradāraḥ.
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे ।
सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः ॥२१॥
21. śubhe pātre ye guṇā gopradāne; tāvāndoṣo brāhmaṇasvāpahāre ,
sarvāvasthaṁ brāhmaṇasvāpahāro; dārāścaiṣāṁ dūrato varjanīyāḥ.