महाभारतः
mahābhārataḥ
-
book-5, chapter-42
वैशंपायन उवाच ।
ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत् ।
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥१॥
ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत् ।
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥१॥
1. vaiśaṁpāyana uvāca ,
tato rājā dhṛtarāṣṭro manīṣī; saṁpūjya vākyaṁ vidureritaṁ tat ,
sanatsujātaṁ rahite mahātmā; papraccha buddhiṁ paramāṁ bubhūṣan.
tato rājā dhṛtarāṣṭro manīṣī; saṁpūjya vākyaṁ vidureritaṁ tat ,
sanatsujātaṁ rahite mahātmā; papraccha buddhiṁ paramāṁ bubhūṣan.
1.
vaiśaṃpāyana uvāca tataḥ rājā dhṛtarāṣṭraḥ
manīṣī saṃpūjya vākyam vidureritam
tat sanatsujātam rahite mahātmā
papraccha buddhim paramām bubhūṣan
manīṣī saṃpūjya vākyam vidureritam
tat sanatsujātam rahite mahātmā
papraccha buddhim paramām bubhūṣan
1.
Vaiśampāyana said: Then King Dhṛtarāṣṭra, the wise and great-souled one, having duly revered that speech uttered by Vidura, privately questioned Sanatsujāta, aspiring to attain the highest wisdom.
धृतराष्ट्र उवाच ।
सनत्सुजात यदीदं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम् ।
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥२॥
सनत्सुजात यदीदं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम् ।
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥२॥
2. dhṛtarāṣṭra uvāca ,
sanatsujāta yadīdaṁ śṛṇomi; mṛtyurhi nāstīti tavopadeśam ,
devāsurā hyācaranbrahmacarya;mamṛtyave tatkatarannu satyam.
sanatsujāta yadīdaṁ śṛṇomi; mṛtyurhi nāstīti tavopadeśam ,
devāsurā hyācaranbrahmacarya;mamṛtyave tatkatarannu satyam.
2.
dhṛtarāṣṭra uvāca sanatsujāta yadi
idam śṛṇomi mṛtyuḥ hi na asti iti tava
upadeśam devāsurāḥ hi ācaran
brahmacaryam amṛtyave tat katarat nu satyam
idam śṛṇomi mṛtyuḥ hi na asti iti tava
upadeśam devāsurāḥ hi ācaran
brahmacaryam amṛtyave tat katarat nu satyam
2.
Dhṛtarāṣṭra said: O Sanatsujāta, I hear this teaching from you that death does not exist. But the gods and asuras certainly practiced celibacy (brahmacarya) to attain immortality. So, which of these two is actually the truth?
सनत्सुजात उवाच ।
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥३॥
अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥३॥
3. sanatsujāta uvāca ,
amṛtyuḥ karmaṇā kecinmṛtyurnāstīti cāpare ,
śṛṇu me bruvato rājanyathaitanmā viśaṅkithāḥ.
amṛtyuḥ karmaṇā kecinmṛtyurnāstīti cāpare ,
śṛṇu me bruvato rājanyathaitanmā viśaṅkithāḥ.
3.
sanatsujāta uvāca amṛtyuḥ karmaṇā kecit mṛtyuḥ na asti iti
ca apare śṛṇu me bruvataḥ rājan yathā etat mā viśaṅkithāḥ
ca apare śṛṇu me bruvataḥ rājan yathā etat mā viśaṅkithāḥ
3.
Sanatsujāta said: Some say immortality is achieved through action (karma), while others claim that death simply does not exist. O King, listen to me as I explain this, and do not entertain any doubts.
उभे सत्ये क्षत्रियाद्यप्रवृत्ते मोहो मृत्युः संमतो यः कवीनाम् ।
प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ॥४॥
प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ॥४॥
4. ubhe satye kṣatriyādyapravṛtte; moho mṛtyuḥ saṁmato yaḥ kavīnām ,
pramādaṁ vai mṛtyumahaṁ bravīmi; sadāpramādamamṛtatvaṁ bravīmi.
pramādaṁ vai mṛtyumahaṁ bravīmi; sadāpramādamamṛtatvaṁ bravīmi.
4.
ubhe satye kṣatriya adya pravṛtte
mohaḥ mṛtyuḥ saṃmataḥ yaḥ kavīnām
pramādam vai mṛtyum aham bravīmi
sadā apramādam amṛtatvam bravīmi
mohaḥ mṛtyuḥ saṃmataḥ yaḥ kavīnām
pramādam vai mṛtyum aham bravīmi
sadā apramādam amṛtatvam bravīmi
4.
O Kṣatriya, both these views are currently prevalent. The wise (kavi) consider delusion (moha) to be death. However, I declare heedlessness (pramāda) to be death, and I always declare attentiveness (apramāda) to be immortality.
प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूता भवन्ति ।
न वै मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते ह ॥५॥
न वै मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते ह ॥५॥
5. pramādādvai asurāḥ parābhava;nnapramādādbrahmabhūtā bhavanti ,
na vai mṛtyurvyāghra ivātti jantū;nna hyasya rūpamupalabhyate ha.
na vai mṛtyurvyāghra ivātti jantū;nna hyasya rūpamupalabhyate ha.
5.
pramādāt vai asurāḥ parābhavan
apramādāt brahmabhūtāḥ bhavanti na
vai mṛtyuḥ vyāghra iva atti jantūn
na hi asya rūpam upalabhyate ha
apramādāt brahmabhūtāḥ bhavanti na
vai mṛtyuḥ vyāghra iva atti jantūn
na hi asya rūpam upalabhyate ha
5.
The asuras were vanquished due to heedlessness (pramāda), while through attentiveness (apramāda), beings attain the state of Brahman. Death does not truly devour creatures like a tiger; indeed, its form is not perceived.
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावसन्नममृतं ब्रह्मचर्यम् ।
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥६॥
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥६॥
6. yamaṁ tveke mṛtyumato'nyamāhu;rātmāvasannamamṛtaṁ brahmacaryam ,
pitṛloke rājyamanuśāsti devaḥ; śivaḥ śivānāmaśivo'śivānām.
pitṛloke rājyamanuśāsti devaḥ; śivaḥ śivānāmaśivo'śivānām.
6.
yamam tu eke mṛtyum ataḥ anyam
āhuḥ ātma-avasannam amṛtam brahmacaryam
pitṛloke rājyam anuśāsti
devaḥ śivaḥ śivānām aśivaḥ aśivānām
āhuḥ ātma-avasannam amṛtam brahmacaryam
pitṛloke rājyam anuśāsti
devaḥ śivaḥ śivānām aśivaḥ aśivānām
6.
Some identify Yama as death, but others declare that death is something different: being overwhelmed by one's own self (ātman). They say that immortality is attained through spiritual discipline (brahmacharya). The god Śiva, who is benevolent towards the virtuous and malevolent towards the wicked, rules the kingdom in the world of ancestors (pitṛloka).
आस्यादेष निःसरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः ।
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति ॥७॥
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति ॥७॥
7. āsyādeṣa niḥsarate narāṇāṁ; krodhaḥ pramādo moharūpaśca mṛtyuḥ ,
te mohitāstadvaśe vartamānā; itaḥ pretāstatra punaḥ patanti.
te mohitāstadvaśe vartamānā; itaḥ pretāstatra punaḥ patanti.
7.
āsyāt eṣaḥ niḥsarate narāṇām
krodhaḥ pramādaḥ moha-rūpaḥ ca mṛtyuḥ
te mohitāḥ tat-vaśe vartamānāḥ
itaḥ pretāḥ tatra punaḥ patanti
krodhaḥ pramādaḥ moha-rūpaḥ ca mṛtyuḥ
te mohitāḥ tat-vaśe vartamānāḥ
itaḥ pretāḥ tatra punaḥ patanti
7.
From the mouth of humans issue forth anger, heedlessness, and death, which takes the form of delusion (moha). Those who are thus deluded and remain under their sway, having departed from this world, fall back again into the cycle of rebirth (saṃsāra).
ततस्तं देवा अनु विप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति ।
कर्मोदये कर्मफलानुरागास्तत्रानु यान्ति न तरन्ति मृत्युम् ॥८॥
कर्मोदये कर्मफलानुरागास्तत्रानु यान्ति न तरन्ति मृत्युम् ॥८॥
8. tatastaṁ devā anu viplavante; ato mṛtyurmaraṇākhyāmupaiti ,
karmodaye karmaphalānurāgā;statrānu yānti na taranti mṛtyum.
karmodaye karmaphalānurāgā;statrānu yānti na taranti mṛtyum.
8.
tataḥ tam devāḥ anu viplavante
ataḥ mṛtyuḥ maraṇa-ākhyām upaiti
karma-udaye karma-phala-anurāgāḥ
tatra anu yānti na taranti mṛtyum
ataḥ mṛtyuḥ maraṇa-ākhyām upaiti
karma-udaye karma-phala-anurāgāḥ
tatra anu yānti na taranti mṛtyum
8.
Then, the gods too fall into disorder after him. Hence, death obtains the appellation 'mortality'. Those who, upon the rise of (new) action (karma), are attached to the fruits of their actions (karma-phala), follow that path and do not overcome death.
योऽभिध्यायन्नुत्पतिष्णून्निहन्यादनादरेणाप्रतिबुध्यमानः ।
स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥९॥
स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥९॥
9. yo'bhidhyāyannutpatiṣṇūnnihanyā;danādareṇāpratibudhyamānaḥ ,
sa vai mṛtyurmṛtyurivātti bhūtvā; evaṁ vidvānyo vinihanti kāmān.
sa vai mṛtyurmṛtyurivātti bhūtvā; evaṁ vidvānyo vinihanti kāmān.
9.
yaḥ abhidhyāyan utpatiṣṇūn nihanyāt
anādareṇa apratibudhyamānaḥ saḥ
vai mṛtyuḥ mṛtyuḥ iva atti bhūtvā
evam vidvān yaḥ vinihanti kāmān
anādareṇa apratibudhyamānaḥ saḥ
vai mṛtyuḥ mṛtyuḥ iva atti bhūtvā
evam vidvān yaḥ vinihanti kāmān
9.
Whoever, being unaware (apratibudhyamānaḥ), heedlessly observes and suppresses those desires (kāma) that are prone to arise, that person indeed becomes death and devours like death. In contrast, one who is truly wise completely destroys those desires (kāma).
कामानुसारी पुरुषः कामाननु विनश्यति ।
कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ॥१०॥
कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ॥१०॥
10. kāmānusārī puruṣaḥ kāmānanu vinaśyati ,
kāmānvyudasya dhunute yatkiṁcitpuruṣo rajaḥ.
kāmānvyudasya dhunute yatkiṁcitpuruṣo rajaḥ.
10.
kāmānusārī puruṣaḥ kāmān anu vinaśyati kāmān
vyudasya dhunute yat kiñcit puruṣaḥ rajaḥ
vyudasya dhunute yat kiñcit puruṣaḥ rajaḥ
10.
A person who follows desires perishes along with them. But having cast aside desires, a person shakes off whatever mental impurities (rajas) they possess.
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥११॥
गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥११॥
11. tamo'prakāśo bhūtānāṁ narako'yaṁ pradṛśyate ,
gṛhyanta iva dhāvanti gacchantaḥ śvabhramunmukhāḥ.
gṛhyanta iva dhāvanti gacchantaḥ śvabhramunmukhāḥ.
11.
tamaḥ aprakāśaḥ bhūtānām narakaḥ ayam pradṛśyate
gṛhyante iva dhāvanti gacchantaḥ śvabhram unmukhāḥ
gṛhyante iva dhāvanti gacchantaḥ śvabhram unmukhāḥ
11.
This darkness and absence of light for living beings is perceived as hell. They run as if seized, moving with their faces turned downwards towards a deep pit.
अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् ।
एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥१२॥
एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥१२॥
12. abhidhyā vai prathamaṁ hanti cainaṁ; kāmakrodhau gṛhya cainaṁ tu paścāt ,
ete bālānmṛtyave prāpayanti; dhīrāstu dhairyeṇa taranti mṛtyum.
ete bālānmṛtyave prāpayanti; dhīrāstu dhairyeṇa taranti mṛtyum.
12.
abhidhyā vai prathamam hanti ca enam
kāmakrodhau gṛhya ca enam tu
paścāt ete bālān mṛtyave prāpayanti
dhīrāḥ tu dhairyeṇa taranti mṛtyum
kāmakrodhau gṛhya ca enam tu
paścāt ete bālān mṛtyave prāpayanti
dhīrāḥ tu dhairyeṇa taranti mṛtyum
12.
Indeed, covetousness (abhidhyā) first destroys a person. Then, desire (kāma) and anger (krodha) seize them afterwards. These (three) lead the ignorant to death, but the wise overcome death with fortitude.
अमन्यमानः क्षत्रिय किंचिदन्यन्नाधीयते तार्ण इवास्य व्याघ्रः ।
क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः ॥१३॥
क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः ॥१३॥
13. amanyamānaḥ kṣatriya kiṁcidanya;nnādhīyate tārṇa ivāsya vyāghraḥ ,
krodhāllobhānmohamayāntarātmā; sa vai mṛtyustvaccharīre ya eṣaḥ.
krodhāllobhānmohamayāntarātmā; sa vai mṛtyustvaccharīre ya eṣaḥ.
13.
amanymānaḥ kṣatriya kiñcit anyat na
adhīyate tārṇaḥ iva asya vyāghraḥ
krodhāt lobhāt mohamayāntarātman
saḥ vai mṛtyuḥ tvat śarīre yaḥ eṣaḥ
adhīyate tārṇaḥ iva asya vyāghraḥ
krodhāt lobhāt mohamayāntarātman
saḥ vai mṛtyuḥ tvat śarīre yaḥ eṣaḥ
13.
O Kṣatriya, a person who disregards everything else considers even a tiger to be like a blade of grass. The inner self (antarātman) that consists of anger (krodha), greed, and delusion (moha) - that very thing is death (mṛtyu) within your body.
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः ।
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥१४॥
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥१४॥
14. evaṁ mṛtyuṁ jāyamānaṁ viditvā; jñāne tiṣṭhanna bibhetīha mṛtyoḥ ,
vinaśyate viṣaye tasya mṛtyu;rmṛtyoryathā viṣayaṁ prāpya martyaḥ.
vinaśyate viṣaye tasya mṛtyu;rmṛtyoryathā viṣayaṁ prāpya martyaḥ.
14.
evam mṛtyum jāyamānam viditvā jñāne
tiṣṭhan na bibheti iha mṛtyoḥ
| vinaśyate viṣaye tasya mṛtyuḥ
mṛtyoḥ yathā viṣayam prāpya martyaḥ
tiṣṭhan na bibheti iha mṛtyoḥ
| vinaśyate viṣaye tasya mṛtyuḥ
mṛtyoḥ yathā viṣayam prāpya martyaḥ
14.
Knowing death to be ever-arising, one who abides in true knowledge (jñāna) does not fear death in this world. Indeed, death itself perishes in his domain, just as a mortal perishes upon reaching the domain of death.
धृतराष्ट्र उवाच ।
येऽस्मिन्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति ।
धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् ॥१५॥
येऽस्मिन्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति ।
धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् ॥१५॥
15. dhṛtarāṣṭra uvāca ,
ye'smindharmānnācarantīha keci;ttathā dharmānkecidihācaranti ,
dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam.
ye'smindharmānnācarantīha keci;ttathā dharmānkecidihācaranti ,
dharmaḥ pāpena pratihanyate sma; utāho dharmaḥ pratihanti pāpam.
15.
dhṛtarāṣṭra uvāca | ye asmin dharmān na
ācaranti iha kecit tathā dharmān kecit
iha ācaranti | dharmaḥ pāpena pratihanyate
sma uta āho dharmaḥ pratihanti pāpam
ācaranti iha kecit tathā dharmān kecit
iha ācaranti | dharmaḥ pāpena pratihanyate
sma uta āho dharmaḥ pratihanti pāpam
15.
Dhṛtarāṣṭra said: Some people here do not practice their natural law (dharma), while others do practice it. Is natural law (dharma) suppressed by evil (pāpa), or does natural law (dharma) suppress evil (pāpa)?
सनत्सुजात उवाच ।
उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च ।
धर्मेणाधर्मं प्रणुदतीह विद्वान्धर्मो बलीयानिति तस्य विद्धि ॥१६॥
उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च ।
धर्मेणाधर्मं प्रणुदतीह विद्वान्धर्मो बलीयानिति तस्य विद्धि ॥१६॥
16. sanatsujāta uvāca ,
ubhayameva tatropabhujyate phalaṁ; dharmasyaivetarasya ca ,
dharmeṇādharmaṁ praṇudatīha vidvā;ndharmo balīyāniti tasya viddhi.
ubhayameva tatropabhujyate phalaṁ; dharmasyaivetarasya ca ,
dharmeṇādharmaṁ praṇudatīha vidvā;ndharmo balīyāniti tasya viddhi.
16.
sanatsujāta uvāca | ubhayam eva tatra
upabhujyate phalam dharmasya eva itarasya
ca | dharmeṇa adharmam praṇudati iha
vidvān dharmaḥ balīyān iti tasya viddhi
upabhujyate phalam dharmasya eva itarasya
ca | dharmeṇa adharmam praṇudati iha
vidvān dharmaḥ balīyān iti tasya viddhi
16.
Sanatsujāta said: Indeed, both results are experienced there: that of natural law (dharma) and that of its opposite. A wise person here dispels unrighteousness (adharma) through natural law (dharma); therefore, know that natural law (dharma) is more powerful.
धृतराष्ट्र उवाच ।
यानिमानाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् ।
तेषां परिक्रमान्कथयन्तस्ततोऽन्यान्नैतद्विद्वन्नैव कृतं च कर्म ॥१७॥
यानिमानाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् ।
तेषां परिक्रमान्कथयन्तस्ततोऽन्यान्नैतद्विद्वन्नैव कृतं च कर्म ॥१७॥
17. dhṛtarāṣṭra uvāca ,
yānimānāhuḥ svasya dharmasya lokā;ndvijātīnāṁ puṇyakṛtāṁ sanātanān ,
teṣāṁ parikramānkathayantastato'nyā;nnaitadvidvannaiva kṛtaṁ ca karma.
yānimānāhuḥ svasya dharmasya lokā;ndvijātīnāṁ puṇyakṛtāṁ sanātanān ,
teṣāṁ parikramānkathayantastato'nyā;nnaitadvidvannaiva kṛtaṁ ca karma.
17.
dhṛtarāṣṭra uvāca | yāni imān āhuḥ svasya
dharmasya lokān dvijātīnām puṇyakṛtām
sanātanān | teṣām parikramān kathayantaḥ tataḥ
anyān na etat vidvān na eva kṛtam ca karma
dharmasya lokān dvijātīnām puṇyakṛtām
sanātanān | teṣām parikramān kathayantaḥ tataḥ
anyān na etat vidvān na eva kṛtam ca karma
17.
Dhṛtarāṣṭra said: They speak of these eternal realms (lokān), which are attained by one's own natural law (dharma) and are for the twice-born (dvijāti) who perform meritorious deeds. But merely speaking of their paths, or of other matters, is not something a wise person (vidvān) does, nor is it considered a [meritorious] action (karma).
सनत्सुजात उवाच ।
येषां बले न विस्पर्धा बले बलवतामिव ।
ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥१८॥
येषां बले न विस्पर्धा बले बलवतामिव ।
ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥१८॥
18. sanatsujāta uvāca ,
yeṣāṁ bale na vispardhā bale balavatāmiva ,
te brāhmaṇā itaḥ pretya svargaloke prakāśate.
yeṣāṁ bale na vispardhā bale balavatāmiva ,
te brāhmaṇā itaḥ pretya svargaloke prakāśate.
18.
sanatsujātaḥ uvāca yeṣām bale na vispardhā bale balavatām
iva te brāhmaṇāḥ itaḥ pretya svargaloke prakāśate
iva te brāhmaṇāḥ itaḥ pretya svargaloke prakāśate
18.
Sanatsujāta said: Those brāhmaṇas who do not engage in rivalry with their strength, unlike the competitive strength of the powerful, shine in the heavenly realm (svargaloka) after departing from this world.
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् ।
अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् ॥१९॥
अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् ॥१९॥
19. yatra manyeta bhūyiṣṭhaṁ prāvṛṣīva tṛṇolapam ,
annaṁ pānaṁ ca brāhmaṇastajjīvannānusaṁjvaret.
annaṁ pānaṁ ca brāhmaṇastajjīvannānusaṁjvaret.
19.
yatra manyeta bhūyiṣṭham prāvṛṣi iva tṛṇolapam
annam pānam ca brāhmaṇaḥ tat jīvan na anusaṃjvaret
annam pānam ca brāhmaṇaḥ tat jīvan na anusaṃjvaret
19.
A brāhmaṇa should not become anxious while living on food and drink that he considers as abundant as grass and reeds in the rainy season.
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥२०॥
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥२०॥
20. yatrākathayamānasya prayacchatyaśivaṁ bhayam ,
atiriktamivākurvansa śreyānnetaro janaḥ.
atiriktamivākurvansa śreyānnetaro janaḥ.
20.
yatra akathayamānasya prayacchati aśivam bhayam
atirikktam iva akurvan saḥ śreyān na itaraḥ janaḥ
atirikktam iva akurvan saḥ śreyān na itaraḥ janaḥ
20.
Where inauspicious fear arises for one who does not express his troubles, he who acts as if not doing anything excessive is superior, not others.
यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् ।
ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥२१॥
ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥२१॥
21. yo vākathayamānasya ātmānaṁ nānusaṁjvaret ,
brahmasvaṁ nopabhuñjedvā tadannaṁ saṁmataṁ satām.
brahmasvaṁ nopabhuñjedvā tadannaṁ saṁmataṁ satām.
21.
yaḥ vā akathayamānasya ātmānam na anusaṃjvaret
brahmasvam na upabhuñjet vā tat annam saṃmatam satām
brahmasvam na upabhuñjet vā tat annam saṃmatam satām
21.
Whoever, even without expressing his needs, does not afflict his own self (ātman) with worry, or who does not consume property belonging to a brāhmaṇa (brahmasvam) – food consumed by such a person is approved by the virtuous.
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये ।
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥२२॥
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥२२॥
22. yathā svaṁ vāntamaśnāti śvā vai nityamabhūtaye ,
evaṁ te vāntamaśnanti svavīryasyopajīvanāt.
evaṁ te vāntamaśnanti svavīryasyopajīvanāt.
22.
yathā svam vāntam aśnāti śvā vai nityam abhūtaye
evam te vāntam aśnanti svavīryasya upajīvanāt
evam te vāntam aśnanti svavīryasya upajīvanāt
22.
Just as a dog habitually eats its own vomit, which is always for its detriment, similarly, those people consume their own vomit by subsisting solely on their own power.
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।
ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन ॥२३॥
ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन ॥२३॥
23. nityamajñātacaryā me iti manyeta brāhmaṇaḥ ,
jñātīnāṁ tu vasanmadhye naiva vidyeta kiṁcana.
jñātīnāṁ tu vasanmadhye naiva vidyeta kiṁcana.
23.
nityam ajñātacaryā me iti manyeta brāhmaṇaḥ
jñātīnām tu vasan madhye na eva vidyeta kiñcana
jñātīnām tu vasan madhye na eva vidyeta kiñcana
23.
A brahmin (brāhmaṇa) should always think, 'My conduct is to remain unknown.' However, living among relatives, he should not be known at all.
को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति ।
तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति ॥२४॥
तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति ॥२४॥
24. ko hyevamantarātmānaṁ brāhmaṇo hantumarhati ,
tasmāddhi kiṁcitkṣatriya brahmāvasati paśyati.
tasmāddhi kiṁcitkṣatriya brahmāvasati paśyati.
24.
kaḥ hi evam antarātmanam brāhmaṇaḥ hantum arhati
tasmāt hi kiñcit kṣatriya brahmāvasati paśyati
tasmāt hi kiñcit kṣatriya brahmāvasati paśyati
24.
Indeed, what brahmin (brāhmaṇa) would be able to kill his own inner self (antarātman) in this manner? Therefore, O kṣatriya, he indeed perceives some dwelling place of the ultimate reality (brahman).
अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः ।
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥२५॥
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥२५॥
25. aśrāntaḥ syādanādānātsaṁmato nirupadravaḥ ,
śiṣṭo na śiṣṭavatsa syādbrāhmaṇo brahmavitkaviḥ.
śiṣṭo na śiṣṭavatsa syādbrāhmaṇo brahmavitkaviḥ.
25.
aśrāntaḥ syāt anādānāt saṃmataḥ nirupadravaḥ śiṣṭaḥ
na śiṣṭavat saḥ syāt brāhmaṇaḥ brahmavit kaviḥ
na śiṣṭavat saḥ syāt brāhmaṇaḥ brahmavit kaviḥ
25.
He should be tireless, free from accepting gifts, respected, and free from disturbances. Even if learned, a brahmin (brāhmaṇa) who knows the ultimate reality (brahman) and is a seer (kavi) should not behave merely like a conventional learned person.
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः ।
ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥२६॥
ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥२६॥
26. anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ ,
te durdharṣā duṣprakampyā vidyāttānbrahmaṇastanum.
te durdharṣā duṣprakampyā vidyāttānbrahmaṇastanum.
26.
anāḍhyā mānuṣe vitte āḍhyā vedeṣu ye dvijāḥ te
durdharṣā duṣprakampyā vidyāt tān brahmaṇaḥ tanum
durdharṣā duṣprakampyā vidyāt tān brahmaṇaḥ tanum
26.
Those twice-born (dvijāḥ) who are poor in worldly wealth but rich in the Vedas - know them to be unassailable and unshakable, for they are an embodiment of the ultimate reality (brahman).
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन ।
न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥२७॥
न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥२७॥
27. sarvānsviṣṭakṛto devānvidyādya iha kaścana ,
na samāno brāhmaṇasya yasminprayatate svayam.
na samāno brāhmaṇasya yasminprayatate svayam.
27.
sarvān sviṣṭakṛtaḥ devān vidyāt yaḥ iha kaścana
na samānaḥ brāhmaṇasya yasmin prayatate svayam
na samānaḥ brāhmaṇasya yasmin prayatate svayam
27.
One should know that no one here, whoever it may be - not even all the gods (deva) who perfectly perform Vedic rituals (yajña) - is equal to a Brahmin (brāhmaṇa) who himself strives (for knowledge or natural law).
यमप्रयतमानं तु मानयन्ति स मानितः ।
न मान्यमानो मन्येत नामानादभिसंज्वरेत् ॥२८॥
न मान्यमानो मन्येत नामानादभिसंज्वरेत् ॥२८॥
28. yamaprayatamānaṁ tu mānayanti sa mānitaḥ ,
na mānyamāno manyeta nāmānādabhisaṁjvaret.
na mānyamāno manyeta nāmānādabhisaṁjvaret.
28.
yam aprayatamānam tu mānayanti saḥ mānitaḥ na
mānyamānaḥ manyeta na amānāt abhisaṃjvaret
mānyamānaḥ manyeta na amānāt abhisaṃjvaret
28.
But if they honor someone who is not striving (for knowledge or discipline), that honored person should not consider himself truly honored. Nor should one grieve over dishonor.
विद्वांसो मानयन्तीह इति मन्येत मानितः ।
अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ।
न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥२९॥
अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ।
न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥२९॥
29. vidvāṁso mānayantīha iti manyeta mānitaḥ ,
adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ ,
na mānyaṁ mānayiṣyanti iti manyedamānitaḥ.
adharmaviduṣo mūḍhā lokaśāstraviśāradāḥ ,
na mānyaṁ mānayiṣyanti iti manyedamānitaḥ.
29.
vidvāṃsaḥ mānayanti iha iti manyeta
mānitaḥ adharmaviduṣaḥ mūḍhāḥ
lokaśāstraviśāradāḥ na mānyam
mānayiṣyanti iti manyeta amānitaḥ
mānitaḥ adharmaviduṣaḥ mūḍhāḥ
lokaśāstraviśāradāḥ na mānyam
mānayiṣyanti iti manyeta amānitaḥ
29.
The honored person should think, 'The truly learned (vidvāṃsaḥ) honor me here.' And the dishonored person should think, 'The foolish, who are ignorant of natural law (dharma) and merely skilled in worldly knowledge and conventions, will not honor one who is truly worthy of respect.'
न वै मानं च मौनं च सहितौ चरतः सदा ।
अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥३०॥
अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥३०॥
30. na vai mānaṁ ca maunaṁ ca sahitau carataḥ sadā ,
ayaṁ hi loko mānasya asau mānasya tadviduḥ.
ayaṁ hi loko mānasya asau mānasya tadviduḥ.
30.
na vai mānam ca maunam ca sahitau carataḥ sadā
ayam hi lokaḥ mānasya asau maunasya tat viduḥ
ayam hi lokaḥ mānasya asau maunasya tat viduḥ
30.
Truly, pride (māna) and silence (mauna) never go hand-in-hand. This world belongs to the proud, but the other world belongs to those who understand silence (mauna).
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी ।
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥३१॥
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥३१॥
31. śrīḥ sukhasyeha saṁvāsaḥ sā cāpi paripanthinī ,
brāhmī sudurlabhā śrīrhi prajñāhīnena kṣatriya.
brāhmī sudurlabhā śrīrhi prajñāhīnena kṣatriya.
31.
śrīḥ sukhasya iha saṃvāsaḥ sā ca api paripanthinī
brāhmī sudurlabhā śrīḥ hi prajñāhīnena kṣatriya
brāhmī sudurlabhā śrīḥ hi prajñāhīnena kṣatriya
31.
O Kṣatriya, prosperity (śrī) in this world is an abode of happiness, but that (worldly prosperity) is also an impediment. Indeed, the spiritual (brāhmī) prosperity (śrī) is very difficult for one lacking wisdom (prajñā) to attain.
द्वाराणि तस्या हि वदन्ति सन्तो बहुप्रकाराणि दुरावराणि ।
सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि ॥३२॥
सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि ॥३२॥
32. dvārāṇi tasyā hi vadanti santo; bahuprakārāṇi durāvarāṇi ,
satyārjave hrīrdamaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni.
satyārjave hrīrdamaśaucavidyāḥ; ṣaṇmānamohapratibādhanāni.
32.
dvārāṇi tasyāḥ hi vadanti santaḥ bahuprakārāṇi durāvarāṇi
satyārjave hrīḥ damaśauca vidyāḥ ṣaṇmānamohapratibādhanāni
satyārjave hrīḥ damaśauca vidyāḥ ṣaṇmānamohapratibādhanāni
32.
Indeed, the virtuous (santaḥ) declare that her (spiritual prosperity's) gates are numerous and difficult to obstruct. Truthfulness (satya), straightforwardness (ārjava), modesty (hrī), self-control (dama), purity (śauca), and knowledge (vidyā) are the six means for counteracting pride (māna) and delusion (moha).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42 (current chapter)
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47