Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-9

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
इन्द्र उवाच ।
कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।
कच्चिद्देवानां सुखकामोऽसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥१॥
1. indra uvāca ,
kaccitsukhaṁ svapiṣi tvaṁ bṛhaspate; kaccinmanojñāḥ paricārakāste ,
kacciddevānāṁ sukhakāmo'si vipra; kacciddevāstvāṁ paripālayanti.
बृहस्पतिरुवाच ।
सुखं शयेऽहं शयने महेन्द्र तथा मनोज्ञाः परिचारका मे ।
तथा देवानां सुखकामोऽस्मि शक्र देवाश्च मां सुभृशं पालयन्ति ॥२॥
2. bṛhaspatiruvāca ,
sukhaṁ śaye'haṁ śayane mahendra; tathā manojñāḥ paricārakā me ,
tathā devānāṁ sukhakāmo'smi śakra; devāśca māṁ subhṛśaṁ pālayanti.
इन्द्र उवाच ।
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।
आचक्ष्व मे तद्द्विज यावदेतान्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥३॥
3. indra uvāca ,
kuto duḥkhaṁ mānasaṁ dehajaṁ vā; pāṇḍurvivarṇaśca kutastvamadya ,
ācakṣva me taddvija yāvadetā;nnihanmi sarvāṁstava duḥkhakartṝn.
बृहस्पतिरुवाच ।
मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन ।
तं संवर्तो याजयितेति मे श्रुतं तदिच्छामि न स तं याजयेत ॥४॥
4. bṛhaspatiruvāca ,
maruttamāhurmaghavanyakṣyamāṇaṁ; mahāyajñenottamadakṣiṇena ,
taṁ saṁvarto yājayiteti me śrutaṁ; tadicchāmi na sa taṁ yājayeta.
इन्द्र उवाच ।
सर्वान्कामाननुजातोऽसि विप्र यस्त्वं देवानां मन्त्रयसे पुरोधाः ।
उभौ च ते जन्ममृत्यू व्यतीतौ किं संवर्तस्तव कर्ताद्य विप्र ॥५॥
5. indra uvāca ,
sarvānkāmānanujāto'si vipra; yastvaṁ devānāṁ mantrayase purodhāḥ ,
ubhau ca te janmamṛtyū vyatītau; kiṁ saṁvartastava kartādya vipra.
बृहस्पतिरुवाच ।
देवैः सह त्वमसुरान्संप्रणुद्य जिघांससेऽद्याप्युत सानुबन्धान् ।
यं यं समृद्धं पश्यसि तत्र तत्र दुःखं सपत्नेषु समृद्धभावः ॥६॥
6. bṛhaspatiruvāca ,
devaiḥ saha tvamasurānsaṁpraṇudya; jighāṁsase'dyāpyuta sānubandhān ,
yaṁ yaṁ samṛddhaṁ paśyasi tatra tatra; duḥkhaṁ sapatneṣu samṛddhabhāvaḥ.
अतोऽस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य ।
सर्वोपायैर्मघवन्संनियच्छ संवर्तं वा पार्थिवं वा मरुत्तम् ॥७॥
7. ato'smi devendra vivarṇarūpaḥ; sapatno me vardhate tanniśamya ,
sarvopāyairmaghavansaṁniyaccha; saṁvartaṁ vā pārthivaṁ vā maruttam.
इन्द्र उवाच ।
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।
अयं वै त्वा याजयिता बृहस्पतिस्तथामरं चैव करिष्यतीति ॥८॥
8. indra uvāca ,
ehi gaccha prahito jātavedo; bṛhaspatiṁ paridātuṁ marutte ,
ayaṁ vai tvā yājayitā bṛhaspati;stathāmaraṁ caiva kariṣyatīti.
अग्निरुवाच ।
अयं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते ।
वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥९॥
9. agniruvāca ,
ayaṁ gacchāmi tava śakrādya dūto; bṛhaspatiṁ paridātuṁ marutte ,
vācaṁ satyāṁ puruhūtasya kartuṁ; bṛhaspateścāpacitiṁ cikīrṣuḥ.
व्यास उवाच ।
ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्नन् ।
कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥१०॥
10. vyāsa uvāca ,
tataḥ prāyāddhūmaketurmahātmā; vanaspatīnvīrudhaścāvamṛdnan ,
kāmāddhimānte parivartamānaḥ; kāṣṭhātigo mātariśveva nardan.
मरुत्त उवाच ।
आश्चर्यमद्य पश्यामि रूपिणं वह्निमागतम् ।
आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥११॥
11. marutta uvāca ,
āścaryamadya paśyāmi rūpiṇaṁ vahnimāgatam ,
āsanaṁ salilaṁ pādyaṁ gāṁ copānaya vai mune.
अग्निरुवाच ।
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ ।
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥१२॥
12. agniruvāca ,
āsanaṁ salilaṁ pādyaṁ pratinandāmi te'nagha ,
indreṇa tu samādiṣṭaṁ viddhi māṁ dūtamāgatam.
मरुत्त उवाच ।
कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो ।
कच्चिद्देवाश्चास्य वशे यथावत्तद्ब्रूहि त्वं मम कार्त्स्न्येन देव ॥१३॥
13. marutta uvāca ,
kaccicchrīmāndevarājaḥ sukhī ca; kacciccāsmānprīyate dhūmaketo ,
kacciddevāścāsya vaśe yathāva;ttadbrūhi tvaṁ mama kārtsnyena deva.
अग्निरुवाच ।
शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रीतिं चेच्छत्यजरां वै त्वया सः ।
देवाश्च सर्वे वशगास्तस्य राजन्संदेशं त्वं शृणु मे देवराज्ञः ॥१४॥
14. agniruvāca ,
śakro bhṛśaṁ susukhī pārthivendra; prītiṁ cecchatyajarāṁ vai tvayā saḥ ,
devāśca sarve vaśagāstasya rāja;nsaṁdeśaṁ tvaṁ śṛṇu me devarājñaḥ.
यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते ।
अयं गुरुर्याजयिता नृप त्वां मर्त्यं सन्तममरं त्वां करोतु ॥१५॥
15. yadarthaṁ māṁ prāhiṇottvatsakāśaṁ; bṛhaspatiṁ paridātuṁ marutte ,
ayaṁ gururyājayitā nṛpa tvāṁ; martyaṁ santamamaraṁ tvāṁ karotu.
मरुत्त उवाच ।
संवर्तोऽयं याजयिता द्विजो मे बृहस्पतेरञ्जलिरेष तस्य ।
नासौ देवं याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥१६॥
16. marutta uvāca ,
saṁvarto'yaṁ yājayitā dvijo me; bṛhaspaterañjalireṣa tasya ,
nāsau devaṁ yājayitvā mahendraṁ; martyaṁ santaṁ yājayannadya śobhet.
अग्निरुवाच ।
ये वै लोका देवलोके महान्तः संप्राप्स्यसे तान्देवराजप्रसादात् ।
त्वां चेदसौ याजयेद्वै बृहस्पतिर्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥१७॥
17. agniruvāca ,
ye vai lokā devaloke mahāntaḥ; saṁprāpsyase tāndevarājaprasādāt ,
tvāṁ cedasau yājayedvai bṛhaspati;rnūnaṁ svargaṁ tvaṁ jayeḥ kīrtiyuktaḥ.
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः ।
ते ते जिता देवराज्यं च कृत्स्नं बृहस्पतिश्चेद्याजयेत्त्वां नरेन्द्र ॥१८॥
18. tathā lokā mānuṣā ye ca divyāḥ; prajāpateścāpi ye vai mahāntaḥ ,
te te jitā devarājyaṁ ca kṛtsnaṁ; bṛhaspatiścedyājayettvāṁ narendra.
संवर्त उवाच ।
मास्मानेवं त्वं पुनरागाः कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।
मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक तन्निबोध ॥१९॥
19. saṁvarta uvāca ,
māsmānevaṁ tvaṁ punarāgāḥ kathaṁci;dbṛhaspatiṁ paridātuṁ marutte ,
mā tvāṁ dhakṣye cakṣuṣā dāruṇena; saṁkruddho'haṁ pāvaka tannibodha.
व्यास उवाच ।
ततो देवानगमद्धूमकेतुर्दाहाद्भीतो व्यथितोऽश्वत्थपर्णवत् ।
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः संनिधौ हव्यवाहम् ॥२०॥
20. vyāsa uvāca ,
tato devānagamaddhūmaketu;rdāhādbhīto vyathito'śvatthaparṇavat ,
taṁ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṁnidhau havyavāham.
यत्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।
तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च ॥२१॥
21. yattvaṁ gataḥ prahito jātavedo; bṛhaspatiṁ paridātuṁ marutte ,
tatkiṁ prāha sa nṛpo yakṣyamāṇaḥ; kaccidvacaḥ pratigṛhṇāti tacca.
अग्निरुवाच ।
न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः ।
संवर्तो मां याजयितेत्यभीक्ष्णं पुनः पुनः स मया प्रोच्यमानः ॥२२॥
22. agniruvāca ,
na te vācaṁ rocayate marutto; bṛhaspaterañjaliṁ prāhiṇotsaḥ ,
saṁvarto māṁ yājayitetyabhīkṣṇaṁ; punaḥ punaḥ sa mayā procyamānaḥ.
उवाचेदं मानुषा ये च दिव्याः प्रजापतेर्ये च लोका महान्तः ।
तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः ॥२३॥
23. uvācedaṁ mānuṣā ye ca divyāḥ; prajāpaterye ca lokā mahāntaḥ ,
tāṁścellabheyaṁ saṁvidaṁ tena kṛtvā; tathāpi neccheyamiti pratītaḥ.
इन्द्र उवाच ।
पुनर्भवान्पार्थिवं तं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।
पुनर्यद्युक्तो न करिष्यते वचस्ततो वज्रं संप्रहर्तास्मि तस्मै ॥२४॥
24. indra uvāca ,
punarbhavānpārthivaṁ taṁ sametya; vākyaṁ madīyaṁ prāpaya svārthayuktam ,
punaryadyukto na kariṣyate vaca;stato vajraṁ saṁprahartāsmi tasmai.
अग्निरुवाच ।
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥२५॥
25. agniruvāca ,
gandharvarāḍyātvayaṁ tatra dūto; bibhemyahaṁ vāsava tatra gantum ,
saṁrabdho māmabravīttīkṣṇaroṣaḥ; saṁvarto vākyaṁ caritabrahmacaryaḥ.
यद्यागच्छेः पुनरेवं कथंचिद्बृहस्पतिं परिदातुं मरुत्ते ।
दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र ॥२६॥
26. yadyāgaccheḥ punarevaṁ kathaṁci;dbṛhaspatiṁ paridātuṁ marutte ,
daheyaṁ tvāṁ cakṣuṣā dāruṇena; saṁkruddha ityetadavaihi śakra.
इन्द्र उवाच ।
त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता ।
त्वत्संस्पर्शात्सर्वलोको बिभेत्यश्रद्धेयं वदसे हव्यवाह ॥२७॥
27. indra uvāca ,
tvamevānyāndahase jātavedo; na hi tvadanyo vidyate bhasmakartā ,
tvatsaṁsparśātsarvaloko bibhe;tyaśraddheyaṁ vadase havyavāha.
अग्निरुवाच ।
दिवं देवेन्द्र पृथिवीं चैव सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र ।
एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार ॥२८॥
28. agniruvāca ,
divaṁ devendra pṛthivīṁ caiva sarvāṁ; saṁveṣṭayestvaṁ svabalenaiva śakra ,
evaṁvidhasyeha satastavāsau; kathaṁ vṛtrastridivaṁ prāgjahāra.
इन्द्र उवाच ।
न चण्डिका जङ्गमा नो करेणुर्न वारिसोमं प्रपिबामि वह्ने ।
न दुर्बले वै विसृजामि वज्रं को मेऽसुखाय प्रहरेन्मनुष्यः ॥२९॥
29. indra uvāca ,
na caṇḍikā jaṅgamā no kareṇu;rna vārisomaṁ prapibāmi vahne ,
na durbale vai visṛjāmi vajraṁ; ko me'sukhāya praharenmanuṣyaḥ.
प्रव्राजयेयं कालकेयान्पृथिव्यामपाकर्षं दानवानन्तरिक्षात् ।
दिवः प्रह्रादमवसानमानयं को मेऽसुखाय प्रहरेत मर्त्यः ॥३०॥
30. pravrājayeyaṁ kālakeyānpṛthivyā;mapākarṣaṁ dānavānantarikṣāt ,
divaḥ prahrādamavasānamānayaṁ; ko me'sukhāya prahareta martyaḥ.
अग्निरुवाच ।
यत्र शर्यातिं च्यवनो याजयिष्यन्सहाश्विभ्यां सोममगृह्णदेकः ।
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ताच्छर्यातियज्ञं स्मर तं महेन्द्र ॥३१॥
31. agniruvāca ,
yatra śaryātiṁ cyavano yājayiṣya;nsahāśvibhyāṁ somamagṛhṇadekaḥ ,
taṁ tvaṁ kruddhaḥ pratyaṣedhīḥ purastā;ccharyātiyajñaṁ smara taṁ mahendra.
वज्रं गृहीत्वा च पुरंदर त्वं संप्राहार्षीश्च्यवनस्यातिघोरम् ।
स ते विप्रः सह वज्रेण बाहुमपागृह्णात्तपसा जातमन्युः ॥३२॥
32. vajraṁ gṛhītvā ca puraṁdara tvaṁ; saṁprāhārṣīścyavanasyātighoram ,
sa te vipraḥ saha vajreṇa bāhu;mapāgṛhṇāttapasā jātamanyuḥ.
ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः ।
मदं नामासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥३३॥
33. tato roṣātsarvato ghorarūpaṁ; sapatnaṁ te janayāmāsa bhūyaḥ ,
madaṁ nāmāsuraṁ viśvarūpaṁ; yaṁ tvaṁ dṛṣṭvā cakṣuṣī saṁnyamīlaḥ.
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य ।
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥३४॥
34. hanurekā jagatīsthā tathaikā; divaṁ gatā mahato dānavasya ,
sahasraṁ dantānāṁ śatayojanānāṁ; sutīkṣṇānāṁ ghorarūpaṁ babhūva.
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् ।
स त्वां दन्तान्विदशन्नभ्यधावज्जिघांसया शूलमुद्यम्य घोरम् ॥३५॥
35. vṛttāḥ sthūlā rajatastambhavarṇā; daṁṣṭrāścatasro dve śate yojanānām ,
sa tvāṁ dantānvidaśannabhyadhāva;jjighāṁsayā śūlamudyamya ghoram.
अपश्यस्त्वं तं तदा घोररूपं सर्वे त्वन्ये ददृशुर्दर्शनीयम् ।
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षिमागच्छेथाः शरणं दानवघ्न ॥३६॥
36. apaśyastvaṁ taṁ tadā ghorarūpaṁ; sarve tvanye dadṛśurdarśanīyam ,
yasmādbhītaḥ prāñjalistvaṁ maharṣi;māgacchethāḥ śaraṇaṁ dānavaghna.
क्षत्रादेवं ब्रह्मबलं गरीयो न ब्रह्मतः किंचिदन्यद्गरीयः ।
सोऽहं जानन्ब्रह्मतेजो यथावन्न संवर्तं गन्तुमिच्छामि शक्र ॥३७॥
37. kṣatrādevaṁ brahmabalaṁ garīyo; na brahmataḥ kiṁcidanyadgarīyaḥ ,
so'haṁ jānanbrahmatejo yathāva;nna saṁvartaṁ gantumicchāmi śakra.