Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-11, chapter-21

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
गान्धार्युवाच ।
एष वैकर्तनः शेते महेष्वासो महारथः ।
ज्वलितानलवत्संख्ये संशान्तः पार्थतेजसा ॥१॥
1. gāndhāryuvāca ,
eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ ,
jvalitānalavatsaṁkhye saṁśāntaḥ pārthatejasā.
1. gāndhāriḥ uvāca eṣaḥ vaikartanaḥ śete maheṣvāsaḥ
mahārathaḥ jvalitānalavat saṃkhye saṃśāntaḥ pārtatejasā
1. gāndhāriḥ uvāca eṣaḥ vaikartanaḥ maheṣvāsaḥ mahārathaḥ
saṃkhye jvalitānalavat pārtatejasā saṃśāntaḥ śete
1. Gandhari said: 'This Karna (Vaikartana), a great archer and mighty warrior, who was like a blazing fire in battle, now lies extinguished by Arjuna's (Partha) valor.'
पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् ।
शोणितौघपरीताङ्गं शयानं पतितं भुवि ॥२॥
2. paśya vaikartanaṁ karṇaṁ nihatyātirathānbahūn ,
śoṇitaughaparītāṅgaṁ śayānaṁ patitaṁ bhuvi.
2. paśya vaikartanaṃ karṇaṃ nihatya atirathān
bahūn śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi
2. paśya vaikartanaṃ karṇaṃ bahūn atirathān nihatya
śoṇitaughaparītāṅgaṃ bhuvi patitaṃ śayānaṃ
2. Behold Karna (Vaikartana), who, after striking down many supreme warriors, now lies fallen on the earth, his body completely covered in streams of blood.
अमर्षी दीर्घरोषश्च महेष्वासो महारथः ।
रणे विनिहतः शेते शूरो गाण्डीवधन्वना ॥३॥
3. amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ ,
raṇe vinihataḥ śete śūro gāṇḍīvadhanvanā.
3. amarṣī dīrgharoṣaḥ ca maheṣvāsaḥ mahārathaḥ
raṇe vinihataḥ śete śūraḥ gāṇḍīvadhanvanā
3. amarṣī dīrgharoṣaḥ ca maheṣvāsaḥ mahārathaḥ
śūraḥ gāṇḍīvadhanvanā raṇe vinihataḥ śete
3. That impatient, long-resentful one, the great archer, the mighty warrior - that hero - now lies slain in battle by Arjuna (the wielder of the Gandiva bow).
यं स्म पाण्डवसंत्रासान्मम पुत्रा महारथाः ।
प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् ॥४॥
4. yaṁ sma pāṇḍavasaṁtrāsānmama putrā mahārathāḥ ,
prāyudhyanta puraskṛtya mātaṅgā iva yūthapam.
4. yam sma pāṇḍava-saṃtrāsāt mama putrāḥ mahārathāḥ
prāyudhyanta puraskṛtya mātaṅgāḥ iva yūthapam
4. mama mahārathāḥ putrāḥ pāṇḍava-saṃtrāsāt yam
puraskṛtya mātaṅgāḥ iva yūthapam sma prāyudhyanta
4. My great warrior sons, out of fear of the Pandavas, fought, placing him at their front, just like elephants follow their herd leader.
शार्दूलमिव सिंहेन समरे सव्यसाचिना ।
मातङ्गमिव मत्तेन मातङ्गेन निपातितम् ॥५॥
5. śārdūlamiva siṁhena samare savyasācinā ,
mātaṅgamiva mattena mātaṅgena nipātitam.
5. śārdūlam iva siṃhena samare savyasācinā
mātaṅgam iva mattena mātaṅgena nipātitam
5. samare savyasācinā siṃhena śārdūlam iva
mattena mātaṅgena mātaṅgam iva nipātitam
5. He was struck down in battle by Savyasācin (Arjuna), just as a tiger is felled by a lion, or an elephant by a mad elephant.
समेताः पुरुषव्याघ्र निहतं शूरमाहवे ।
प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते ॥६॥
6. sametāḥ puruṣavyāghra nihataṁ śūramāhave ,
prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate.
6. sametāḥ puruṣavyāghra nihatam śūram āhave
prakīrṇa-mūrdhajāḥ patnyaḥ rudatyaḥ paryupāsate
6. puruṣavyāghra āhave nihatam śūram prakīrṇa-mūrdhajāḥ
rudatyaḥ sametāḥ patnyaḥ paryupāsate
6. O tiger among men! His wives, with disheveled hair and weeping, are attending upon the hero slain in battle.
उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः ।
त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत ॥७॥
7. udvignaḥ satataṁ yasmāddharmarājo yudhiṣṭhiraḥ ,
trayodaśa samā nidrāṁ cintayannādhyagacchata.
7. udvignaḥ satatam yasmāt dharmarājaḥ yudhiṣṭhiraḥ
trayodaśa samāḥ nidrām cintayan na adhyagacchat
7. yasmāt dharmarājaḥ yudhiṣṭhiraḥ satatam udvignaḥ
trayodaśa samāḥ cintayan nidrām na adhyagacchat
7. Because of whom, Yudhiṣṭhira, the King of Righteousness (dharma), was constantly agitated; for thirteen years, reflecting, he could not obtain sleep.
अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव ।
युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः ॥८॥
8. anādhṛṣyaḥ parairyuddhe śatrubhirmaghavāniva ,
yugāntāgnirivārciṣmānhimavāniva ca sthiraḥ.
8. anādhṛṣyaḥ paraiḥ yuddhe śatrubhiḥ maghavān iva
yugāntāgniḥ iva arciṣmān himavān iva ca sthiraḥ
8. paraiḥ śatrubhiḥ yuddhe maghavān iva anādhṛṣyaḥ
yugāntāgniḥ iva arciṣmān ca himavān iva sthiraḥ
8. He is unassailable by foes in battle, like Indra (maghavān). He is radiant like the fire at the end of an eon, and as firm as the Himalayas.
स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव ।
भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः ॥९॥
9. sa bhūtvā śaraṇaṁ vīro dhārtarāṣṭrasya mādhava ,
bhūmau vinihataḥ śete vātarugṇa iva drumaḥ.
9. sa bhūtvā śaraṇam vīraḥ dhārtarāṣṭrasya mādhava
bhūmau vinihataḥ śete vātarugṇaḥ iva drumaḥ
9. mādhava dhārtarāṣṭrasya śaraṇam bhūtvā vīraḥ
saḥ bhūmau vātarugṇaḥ iva drumaḥ vinihataḥ śete
9. O Mādhava (mādhava), that hero, who had become the refuge of Dhṛtarāṣṭra's son, now lies slain on the ground like a tree shattered by the wind.
पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् ।
लालप्यमानाः करुणं रुदतीं पतितां भुवि ॥१०॥
10. paśya karṇasya patnīṁ tvaṁ vṛṣasenasya mātaram ,
lālapyamānāḥ karuṇaṁ rudatīṁ patitāṁ bhuvi.
10. paśya karṇasya patnīm tvam vṛṣasenasya mātaram
lālapyamānāḥ karuṇam rudatīm patitām bhuvi
10. tvam paśya karṇasya patnīm vṛṣasenasya mātaram
bhuvi patitām karuṇam lālapyamānāḥ rudatīm
10. Behold, you, Karṇa's wife, the mother of Vṛṣasena, who lies fallen on the ground, weeping and lamenting piteously.
आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरा ते ।
ततः शरेणापहृतं शिरस्ते धनंजयेनाहवे शत्रुमध्ये ॥११॥
11. ācāryaśāpo'nugato dhruvaṁ tvāṁ; yadagrasaccakramiyaṁ dharā te ,
tataḥ śareṇāpahṛtaṁ śiraste; dhanaṁjayenāhave śatrumadhye.
11. ācāryaśāpaḥ anugataḥ dhruvam tvām
yat agrasat cakram iyam dharā
te tataḥ śareṇa apahṛtam śiraḥ te
dhanaṃjayena āhave śatrumadhye
11. dhruvam ācāryaśāpaḥ tvām anugataḥ
yat iyam dharā te cakram agrasat
tataḥ āhave śatrumadhye
dhanaṃjayena te śiraḥ śareṇa apahṛtam
11. Surely, the guru's (ācārya) curse (śāpa) has befallen you, because this earth swallowed your chariot wheel. Thereafter, your head was severed by Dhanaṃjaya (Arjuna) in battle, amidst your enemies.
अहो धिगेषा पतिता विसंज्ञा समीक्ष्य जाम्बूनदबद्धनिष्कम् ।
कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता ॥१२॥
12. aho dhigeṣā patitā visaṁjñā; samīkṣya jāmbūnadabaddhaniṣkam ,
karṇaṁ mahābāhumadīnasattvaṁ; suṣeṇamātā rudatī bhṛśārtā.
12. aho dhik eṣā patitā visaṃjñā samīkṣya jāmbūnanadabaddhaniṣkam
karṇam mahābāhum adīnasattvam suṣeṇamātā rudatī bhṛśārtā
12. suṣeṇamātā bhṛśārtā rudatī eṣā adīnasattvam mahābāhum
jāmbūnanadabaddhaniṣkam karṇam samīkṣya visaṃjñā patitā aho dhik
12. Ah, alas! How disgraceful! Susheṇa's mother, utterly distraught and weeping intensely, has fallen unconscious upon seeing Karṇa - the mighty-armed hero of indomitable spirit - wearing his necklace of refined gold.
अल्पावशेषो हि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः ।
द्रष्टुं न संप्रीतिकरः शशीव कृष्णश्य पक्षस्य चतुर्दशाहे ॥१३॥
13. alpāvaśeṣo hi kṛto mahātmā; śarīrabhakṣaiḥ paribhakṣayadbhiḥ ,
draṣṭuṁ na saṁprītikaraḥ śaśīva; kṛṣṇaśya pakṣasya caturdaśāhe.
13. alpaavaśeṣaḥ hi kṛtaḥ mahātmā
śarīrabhakṣaiḥ paribhakṣayadbhīḥ
draṣṭum na samprītikaḥ śaśī iva
kṛṣṇasya pakṣasya caturdaśa ahe
13. hi śarīrabhakṣaiḥ paribhakṣayadbhīḥ
mahātmā alpaavaśeṣaḥ kṛtaḥ
kṛṣṇasya pakṣasya caturdaśa ahe
śaśī iva draṣṭum na samprītikaḥ
13. Indeed, the great soul (ātman) (Karṇa) has been left with very little, devoured by those (predators) that consumed his body parts. He is not pleasant to behold, just like the moon on the fourteenth day of the dark fortnight.
सावर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा ।
कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता ॥१४॥
14. sāvartamānā patitā pṛthivyā;mutthāya dīnā punareva caiṣā ,
karṇasya vaktraṁ parijighramāṇā; rorūyate putravadhābhitaptā.
14. sā āvartamānā patitā pṛthivyām utthāya dīnā punaḥ eva ca eṣā
karṇasya vaktram parijighramāṇā rorūyate putravadhābhitaptā
14. sā āvartamānā patitā punaḥ ca eva eṣā dīnā utthāya karṇasya
vaktram parijighramāṇā putravadhābhitaptā rorūyate
14. She, rolling on the ground, fell, and then this distressed woman rose again. Smelling Karṇa's face, she wails loudly, consumed by grief over her son's death.