Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-28

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् ।
गुणैः समुदितः सर्वैर्वयसा च समन्वितः ।
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥१॥
1. yudhiṣṭhira uvāca ,
prajñāśrutābhyāṁ vṛttena śīlena ca yathā bhavān ,
guṇaiḥ samuditaḥ sarvairvayasā ca samanvitaḥ ,
tasmādbhavantaṁ pṛcchāmi dharmaṁ dharmabhṛtāṁ vara.
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ।
ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥२॥
2. kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama ,
brāhmaṇyaṁ prāpnuyātkena tanme vyākhyātumarhasi.
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥३॥
3. tapasā vā sumahatā karmaṇā vā śrutena vā ,
brāhmaṇyamatha cedicchettanme brūhi pitāmaha.
भीष्म उवाच ।
ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः ।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥४॥
4. bhīṣma uvāca ,
brāhmaṇyaṁ tāta duṣprāpaṁ varṇaiḥ kṣatrādibhistribhiḥ ,
paraṁ hi sarvabhūtānāṁ sthānametadyudhiṣṭhira.
बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः ।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥५॥
5. bahvīstu saṁsaranyonīrjāyamānaḥ punaḥ punaḥ ,
paryāye tāta kasmiṁścidbrāhmaṇo nāma jāyate.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥६॥
6. atrāpyudāharantīmamitihāsaṁ purātanam ,
mataṅgasya ca saṁvādaṁ gardabhyāśca yudhiṣṭhira.
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः ।
मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥७॥
7. dvijāteḥ kasyacittāta tulyavarṇaḥ sutaḥ prabhuḥ ,
mataṅgo nāma nāmnābhūtsarvaiḥ samudito guṇaiḥ.
स यज्ञकारः कौन्तेय पित्रा सृष्टः परंतप ।
प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ॥८॥
8. sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṁtapa ,
prāyādgardabhayuktena rathenehāśugāminā.
स बालं गर्दभं राजन्वहन्तं मातुरन्तिके ।
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥९॥
9. sa bālaṁ gardabhaṁ rājanvahantaṁ māturantike ,
niravidhyatpratodena nāsikāyāṁ punaḥ punaḥ.
तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी ।
उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥१०॥
10. taṁ tu tīvravraṇaṁ dṛṣṭvā gardabhī putragṛddhinī ,
uvāca mā śucaḥ putra caṇḍālastvādhitiṣṭhati.
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते ।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥११॥
11. brāhmaṇe dāruṇaṁ nāsti maitro brāhmaṇa ucyate ,
ācāryaḥ sarvabhūtānāṁ śāstā kiṁ prahariṣyati.
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् ।
स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥१२॥
12. ayaṁ tu pāpaprakṛtirbāle na kurute dayām ,
svayoniṁ mānayatyeṣa bhāvo bhāvaṁ nigacchati.
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः ।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥१३॥
13. etacchrutvā mataṅgastu dāruṇaṁ rāsabhīvacaḥ ,
avatīrya rathāttūrṇaṁ rāsabhīṁ pratyabhāṣata.
ब्रूहि रासभि कल्याणि माता मे येन दूषिता ।
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥१४॥
14. brūhi rāsabhi kalyāṇi mātā me yena dūṣitā ,
kathaṁ māṁ vetsi caṇḍālaṁ kṣipraṁ rāsabhi śaṁsa me.
केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् ।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥१५॥
15. kena jāto'smi caṇḍālo brāhmaṇyaṁ yena me'naśat ,
tattvenaitanmahāprājñe brūhi sarvamaśeṣataḥ.
गर्दभ्युवाच ।
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह ।
जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥१६॥
16. gardabhyuvāca ,
brāhmaṇyāṁ vṛṣalena tvaṁ mattāyāṁ nāpitena ha ,
jātastvamasi caṇḍālo brāhmaṇyaṁ tena te'naśat.
एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति ।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥१७॥
17. evamukto mataṅgastu pratyupāyādgṛhaṁ prati ,
tamāgatamabhiprekṣya pitā vākyamathābravīt.
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि ।
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥१८॥
18. mayā tvaṁ yajñasaṁsiddhau niyukto gurukarmaṇi ,
kasmātpratinivṛtto'si kaccinna kuśalaṁ tava.
मतङ्ग उवाच ।
अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् ।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥१९॥
19. mataṅga uvāca ,
ayoniragryayonirvā yaḥ syātsa kuśalī bhavet ,
kuśalaṁ tu kutastasya yasyeyaṁ jananī pitaḥ.
ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् ।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥२०॥
20. brāhmaṇyāṁ vṛṣalājjātaṁ pitarvedayatīha mām ,
amānuṣī gardabhīyaṁ tasmāttapsye tapo mahat.
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः ।
ततो गत्वा महारण्यमतप्यत महत्तपः ॥२१॥
21. evamuktvā sa pitaraṁ pratasthe kṛtaniścayaḥ ,
tato gatvā mahāraṇyamatapyata mahattapaḥ.
ततः संतापयामास विबुधांस्तपसान्वितः ।
मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥२२॥
22. tataḥ saṁtāpayāmāsa vibudhāṁstapasānvitaḥ ,
mataṅgaḥ susukhaṁ prepsuḥ sthānaṁ sucaritādapi.
तं तथा तपसा युक्तमुवाच हरिवाहनः ।
मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥२३॥
23. taṁ tathā tapasā yuktamuvāca harivāhanaḥ ,
mataṅga tapyase kiṁ tvaṁ bhogānutsṛjya mānuṣān.
वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि ।
यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥२४॥
24. varaṁ dadāni te hanta vṛṇīṣva tvaṁ yadicchasi ,
yaccāpyavāpyamanyatte sarvaṁ prabrūhi māciram.
मतङ्ग उवाच ।
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः ।
गच्छेयं तदवाप्येह वर एष वृतो मया ॥२५॥
25. mataṅga uvāca ,
brāhmaṇyaṁ kāmayāno'hamidamārabdhavāṁstapaḥ ,
gaccheyaṁ tadavāpyeha vara eṣa vṛto mayā.
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः ।
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥२६॥
26. etacchrutvā tu vacanaṁ tamuvāca puraṁdaraḥ ,
brāhmaṇyaṁ prārthayānastvamaprāpyamakṛtātmabhiḥ.
श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते ।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥२७॥
27. śreṣṭhaṁ yatsarvabhūteṣu tapo yannātivartate ,
tadagryaṁ prārthayānastvamacirādvinaśiṣyasi.
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् ।
चण्डालयोनौ जातेन न तत्प्राप्यं कथंचन ॥२८॥
28. devatāsuramartyeṣu yatpavitraṁ paraṁ smṛtam ,
caṇḍālayonau jātena na tatprāpyaṁ kathaṁcana.