महाभारतः
mahābhārataḥ
-
book-5, chapter-174
भीष्म उवाच ।
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ॥१॥
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ॥१॥
1. bhīṣma uvāca ,
tataste tāpasāḥ sarve kāryavanto'bhavaṁstadā ,
tāṁ kanyāṁ cintayanto vai kiṁ kāryamiti dharmiṇaḥ.
tataste tāpasāḥ sarve kāryavanto'bhavaṁstadā ,
tāṁ kanyāṁ cintayanto vai kiṁ kāryamiti dharmiṇaḥ.
1.
bhīṣma uvāca | tataḥ te tāpasāḥ sarve kāryavantaḥ abhavan
tadā | tām kanyām cintayantaḥ vai kim kāryam iti dharmiṇaḥ
tadā | tām kanyām cintayantaḥ vai kim kāryam iti dharmiṇaḥ
1.
bhīṣma uvāca tadā tataḥ sarve te dharmiṇaḥ tāpasāḥ tām
kanyām cintayantaḥ kim kāryam iti vai kāryavantaḥ abhavan
kanyām cintayantaḥ kim kāryam iti vai kāryavantaḥ abhavan
1.
Bhishma said: Then all those righteous (dharma) ascetics became concerned, pondering what should be done about that girl.
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ॥२॥
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ॥२॥
2. kecidāhuḥ piturveśma nīyatāmiti tāpasāḥ ,
kecidasmadupālambhe matiṁ cakrurdvijottamāḥ.
kecidasmadupālambhe matiṁ cakrurdvijottamāḥ.
2.
kecit āhuḥ pituḥ veśma nīyatām iti tāpasāḥ |
kecit asmat upālambhe matim cakruḥ dvija uttamāḥ
kecit asmat upālambhe matim cakruḥ dvija uttamāḥ
2.
kecit tāpasāḥ pituḥ veśma nīyatām iti āhuḥ
kecit dvija uttamāḥ asmat upālambhe matim cakruḥ
kecit dvija uttamāḥ asmat upālambhe matim cakruḥ
2.
Some ascetics said, "Let her be taken to her father's house." Others, the most excellent among the twice-born (dvija), focused their minds on reproaching us.
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे ।
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥३॥
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥३॥
3. kecicchālvapatiṁ gatvā niyojyamiti menire ,
neti kecidvyavasyanti pratyākhyātā hi tena sā.
neti kecidvyavasyanti pratyākhyātā hi tena sā.
3.
kecit śālva patim gatvā niyojyam iti menire | na
iti kecit vyavasyanti pratyākhyātā hi tena sā
iti kecit vyavasyanti pratyākhyātā hi tena sā
3.
kecit śālva patim gatvā niyojyam iti menire hi
tena sā pratyākhyātā iti kecit na vyavasyanti
tena sā pratyākhyātā iti kecit na vyavasyanti
3.
Some considered: "One should go to the king of Śālva and entrust her to him." But others decided against this, for she had already been rejected by him.
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः ।
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ॥४॥
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ॥४॥
4. evaṁ gate kiṁ nu śakyaṁ bhadre kartuṁ manīṣibhiḥ ,
punarūcuśca te sarve tāpasāḥ saṁśitavratāḥ.
punarūcuśca te sarve tāpasāḥ saṁśitavratāḥ.
4.
evam gate kim nu śakyam bhadre kartum manīṣibhiḥ
| punaḥ ūcuḥ ca te sarve tāpasāḥ saṃśitavratāḥ
| punaḥ ūcuḥ ca te sarve tāpasāḥ saṃśitavratāḥ
4.
bhadre,
evam gate,
manīṣibhiḥ kim nu kartum śakyam? ca punaḥ te sarve saṃśitavratāḥ tāpasāḥ ūcuḥ
evam gate,
manīṣibhiḥ kim nu kartum śakyam? ca punaḥ te sarve saṃśitavratāḥ tāpasāḥ ūcuḥ
4.
When matters have reached this point, dear girl (bhadre), what can the wise ones possibly do?" And again, all those ascetics, who were firm in their vows, spoke.
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः ।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥५॥
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥५॥
5. alaṁ pravrajiteneha bhadre śṛṇu hitaṁ vacaḥ ,
ito gacchasva bhadraṁ te pitureva niveśanam.
ito gacchasva bhadraṁ te pitureva niveśanam.
5.
alam pravrajitena iha bhadre śṛṇu hitam vacaḥ
itaḥ gacchasva bhadram te pituḥ eva niveśanam
itaḥ gacchasva bhadram te pituḥ eva niveśanam
5.
bhadre iha pravrajitena alam hitam vacaḥ śṛṇu
itaḥ pituḥ eva niveśanam gacchasva te bhadram
itaḥ pituḥ eva niveśanam gacchasva te bhadram
5.
O gentle lady, enough with this life of a renunciant (pravrajyā) here. Listen to this beneficial advice: Go from here to your father's own home; may good fortune be with you.
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् ।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ।
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ॥६॥
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ।
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ॥६॥
6. pratipatsyati rājā sa pitā te yadanantaram ,
tatra vatsyasi kalyāṇi sukhaṁ sarvaguṇānvitā ,
na ca te'nyā gatirnyāyyā bhavedbhadre yathā pitā.
tatra vatsyasi kalyāṇi sukhaṁ sarvaguṇānvitā ,
na ca te'nyā gatirnyāyyā bhavedbhadre yathā pitā.
6.
pratipatsyati rājā sa pitā te yat
anantaram tatra vatsyasi kalyāṇi sukham
sarvaguṇānvitā na ca te anyā
gatiḥ nyāyyā bhavet bhadre yathā pitā
anantaram tatra vatsyasi kalyāṇi sukham
sarvaguṇānvitā na ca te anyā
gatiḥ nyāyyā bhavet bhadre yathā pitā
6.
sa rājā te pitā yat anantaram
pratipatsyati tatra kalyāṇi sarvaguṇānvitā
sukham vatsyasi ca bhadre te pitā
yathā anyā gatiḥ nyāyyā na bhavet
pratipatsyati tatra kalyāṇi sarvaguṇānvitā
sukham vatsyasi ca bhadre te pitā
yathā anyā gatiḥ nyāyyā na bhavet
6.
Your father, that king, will manage what comes next. There, O auspicious lady, endowed with all virtues, you will live happily. For you, O gentle lady, no other path (gati) would be as fitting or proper as that of your father.
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ।
गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥७॥
गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥७॥
7. patirvāpi gatirnāryāḥ pitā vā varavarṇini ,
gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ.
gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ.
7.
patiḥ vā api gatiḥ nāryāḥ pitā vā varavarṇini
gatiḥ patiḥ samasthāyāḥ viṣame tu pitā gatiḥ
gatiḥ patiḥ samasthāyāḥ viṣame tu pitā gatiḥ
7.
varavarṇini nāryāḥ patiḥ vā api pitā vā gatiḥ
samasthāyāḥ patiḥ gatiḥ tu viṣame pitā gatiḥ
samasthāyāḥ patiḥ gatiḥ tu viṣame pitā gatiḥ
7.
O lady of excellent complexion (varavarṇinī), for a woman (nārī), her husband (pati) or her father is her refuge (gati). The husband is the refuge for one in a normal situation, but in a difficult one, the father is the refuge.
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥८॥
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥८॥
8. pravrajyā hi suduḥkheyaṁ sukumāryā viśeṣataḥ ,
rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini.
rājaputryāḥ prakṛtyā ca kumāryāstava bhāmini.
8.
pravrajyā hi suduḥkhā iyam sukumāryā viśeṣataḥ
rājaputryāḥ prakṛtyā ca kumāryāḥ tava bhāmini
rājaputryāḥ prakṛtyā ca kumāryāḥ tava bhāmini
8.
bhāmini iyam pravrajyā hi suduḥkhā viśeṣataḥ
sukumāryā ca prakṛtyā tava rājaputryāḥ kumāryāḥ
sukumāryā ca prakṛtyā tava rājaputryāḥ kumāryāḥ
8.
Indeed, this renunciation (pravrajyā) is exceedingly difficult, especially for a delicate person. And for you, O passionate lady (bhāminī), by your intrinsic nature (prakṛti) as a princess and a maiden, it is particularly so.
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥९॥
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥९॥
9. bhadre doṣā hi vidyante bahavo varavarṇini ,
āśrame vai vasantyāste na bhaveyuḥ piturgṛhe.
āśrame vai vasantyāste na bhaveyuḥ piturgṛhe.
9.
bhadre doṣāḥ hi vidyante bahavaḥ varavarṇini
āśrame vai vasantyāḥ te na bhaveyuḥ pituḥ gṛhe
āśrame vai vasantyāḥ te na bhaveyuḥ pituḥ gṛhe
9.
bhadre varavarṇini,
āśrame vasantyāḥ te hi bahavaḥ doṣāḥ vidyante; (te doṣāḥ) pituḥ gṛhe na bhaveyuḥ.
āśrame vasantyāḥ te hi bahavaḥ doṣāḥ vidyante; (te doṣāḥ) pituḥ gṛhe na bhaveyuḥ.
9.
O gentle lady, O beautiful one, many drawbacks indeed exist for you while dwelling in this hermitage. Such difficulties would not be present in your father's house.
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् ।
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥१०॥
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने ।
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः ॥१०॥
10. tatastu te'bruvanvākyaṁ brāhmaṇāstāṁ tapasvinīm ,
tvāmihaikākinīṁ dṛṣṭvā nirjane gahane vane ,
prārthayiṣyanti rājendrāstasmānmaivaṁ manaḥ kṛthāḥ.
tvāmihaikākinīṁ dṛṣṭvā nirjane gahane vane ,
prārthayiṣyanti rājendrāstasmānmaivaṁ manaḥ kṛthāḥ.
10.
tataḥ tu te abruvan vākyam brāhmaṇāḥ
tām tapasvinīm tvām iha ekākinīm dṛṣṭvā
nirjane gahane vane prārthayiṣyanti
rājendrāḥ tasmāt mā evam manaḥ kṛthāḥ
tām tapasvinīm tvām iha ekākinīm dṛṣṭvā
nirjane gahane vane prārthayiṣyanti
rājendrāḥ tasmāt mā evam manaḥ kṛthāḥ
10.
tataḥ tu te brāhmaṇāḥ tām tapasvinīm vākyam abruvan: iha nirjane gahane vane tvām ekākinīm dṛṣṭvā rājendrāḥ prārthayiṣyanti.
tasmāt manaḥ evam mā kṛthāḥ.
tasmāt manaḥ evam mā kṛthāḥ.
10.
Then the brahmins said to that female ascetic: 'Seeing you alone here in this desolate, dense forest, powerful kings will seek you (in marriage). Therefore, do not set your heart on such a life.'
अम्बोवाच ।
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् ।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥११॥
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् ।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥११॥
11. ambovāca ,
na śakyaṁ kāśinagarīṁ punargantuṁ piturgṛhān ,
avajñātā bhaviṣyāmi bāndhavānāṁ na saṁśayaḥ.
na śakyaṁ kāśinagarīṁ punargantuṁ piturgṛhān ,
avajñātā bhaviṣyāmi bāndhavānāṁ na saṁśayaḥ.
11.
ambā uvāca na śakyam kāśīnagarīm punaḥ gantum pituḥ
gṛhān avajñātā bhaviṣyāmi bāndhavānām na saṃśayaḥ
gṛhān avajñātā bhaviṣyāmi bāndhavānām na saṃśayaḥ
11.
ambā uvāca: pituḥ gṛhān kāśīnagarīm punaḥ gantum na śakyam (asti).
bāndhavānām (dvārā) avajñātā bhaviṣyāmi,
(atra) na saṃśayaḥ.
bāndhavānām (dvārā) avajñātā bhaviṣyāmi,
(atra) na saṃśayaḥ.
11.
Amba said: 'It is not possible for me to return to the city of Kashi, to my father's home. I will certainly be disgraced by my relatives, there is no doubt about it.'
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः ।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ।
तपस्तप्तुमभीप्सामि तापसैः परिपालिता ॥१२॥
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ।
तपस्तप्तुमभीप्सामि तापसैः परिपालिता ॥१२॥
12. uṣitā hyanyathā bālye piturveśmani tāpasāḥ ,
nāhaṁ gamiṣye bhadraṁ vastatra yatra pitā mama ,
tapastaptumabhīpsāmi tāpasaiḥ paripālitā.
nāhaṁ gamiṣye bhadraṁ vastatra yatra pitā mama ,
tapastaptumabhīpsāmi tāpasaiḥ paripālitā.
12.
uṣitā hi anyathā bālye pituḥ veśmani
tāpasāḥ na aham gamiṣye bhadram
vaḥ tatra yatra pitā mama tapaḥ
taptum abhīpsāmi tāpasaiḥ paripālitā
tāpasāḥ na aham gamiṣye bhadram
vaḥ tatra yatra pitā mama tapaḥ
taptum abhīpsāmi tāpasaiḥ paripālitā
12.
(ahaṃ hi) bālye pituḥ veśmani anyathā uṣitā.
tāpasāḥ,
yatra mama pitā (asti) tatra ahaṃ na gamiṣye.
vaḥ bhadram (astu)! tāpasaiḥ paripālitā (sati) tapaḥ taptum abhīpsāmi.
tāpasāḥ,
yatra mama pitā (asti) tatra ahaṃ na gamiṣye.
vaḥ bhadram (astu)! tāpasaiḥ paripālitā (sati) tapaḥ taptum abhīpsāmi.
12.
Amba (continues): 'For I have indeed spent my childhood differently in my father's house. O ascetics, I will not go there, where my father resides. May all be well with you! I desire to undertake (tapas) austerities, protected by other ascetics.'
यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥१३॥
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥१३॥
13. yathā pare'pi me loke na syādevaṁ mahātyayaḥ ,
daurbhāgyaṁ brāhmaṇaśreṣṭhāstasmāttapsyāmyahaṁ tapaḥ.
daurbhāgyaṁ brāhmaṇaśreṣṭhāstasmāttapsyāmyahaṁ tapaḥ.
13.
yathā pare api me loke na syāt evam mahātyayaḥ
daurbhāgyaṃ brāhmaṇaśreṣṭhāḥ tasmāt tapsyāmi aham tapaḥ
daurbhāgyaṃ brāhmaṇaśreṣṭhāḥ tasmāt tapsyāmi aham tapaḥ
13.
brāhmaṇaśreṣṭhāḥ me loke pare api evam mahātyayaḥ
daurbhāgyaṃ na syāt yathā tasmāt aham tapaḥ tapsyāmi
daurbhāgyaṃ na syāt yathā tasmāt aham tapaḥ tapsyāmi
13.
O best among brahmins, so that such a great calamity and misfortune may not befall me even in the next world, therefore I shall perform austerity (tapas).
भीष्म उवाच ।
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा ।
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥१४॥
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा ।
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥१४॥
14. bhīṣma uvāca ,
ityevaṁ teṣu vipreṣu cintayatsu tathā tathā ,
rājarṣistadvanaṁ prāptastapasvī hotravāhanaḥ.
ityevaṁ teṣu vipreṣu cintayatsu tathā tathā ,
rājarṣistadvanaṁ prāptastapasvī hotravāhanaḥ.
14.
bhīṣmaḥ uvāca iti evam teṣu vipreṣu cintayatsu tathā
tathā rājarṣiḥ tat vanaṃ prāptaḥ tapasvī hotravāhanaḥ
tathā rājarṣiḥ tat vanaṃ prāptaḥ tapasvī hotravāhanaḥ
14.
bhīṣmaḥ uvāca iti evam teṣu vipreṣu tathā tathā cintayatsu
rājarṣiḥ tapasvī hotravāhanaḥ tat vanaṃ prāptaḥ
rājarṣiḥ tapasvī hotravāhanaḥ tat vanaṃ prāptaḥ
14.
Bhishma said: While those brahmins were pondering in various ways, the royal sage (rājarṣi) Hotravahana, an ascetic (tapasvī), arrived at that forest.
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥१५॥
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥१५॥
15. tataste tāpasāḥ sarve pūjayanti sma taṁ nṛpam ,
pūjābhiḥ svāgatādyābhirāsanenodakena ca.
pūjābhiḥ svāgatādyābhirāsanenodakena ca.
15.
tataḥ te tāpasāḥ sarve pūjayanti sma tam nṛpam
pūjābhiḥ svāgatādyābhiḥ āsanena udakena ca
pūjābhiḥ svāgatādyābhiḥ āsanena udakena ca
15.
tataḥ te sarve tāpasāḥ tam nṛpam svāgatādyābhiḥ
pūjābhiḥ āsanena udakena ca pūjayanti sma
pūjābhiḥ āsanena udakena ca pūjayanti sma
15.
Then, all those ascetics honored that king with various forms of worship (pūjā), beginning with a welcome (svāgata), and with a seat and water.
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः ।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥१६॥
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥१६॥
16. tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ ,
punareva kathāṁ cakruḥ kanyāṁ prati vanaukasaḥ.
punareva kathāṁ cakruḥ kanyāṁ prati vanaukasaḥ.
16.
tasya upaviṣṭasya tataḥ viśrāntasya upaśṛṇvataḥ
punaḥ eva kathām cakruḥ kanyām prati vanaukasaḥ
punaḥ eva kathām cakruḥ kanyām prati vanaukasaḥ
16.
tataḥ tasya upaviṣṭasya viśrāntasya upaśṛṇvataḥ
vanaukasaḥ kanyām prati punaḥ eva kathām cakruḥ
vanaukasaḥ kanyām prati punaḥ eva kathām cakruḥ
16.
Then, as he sat down, rested, and listened, the forest dwellers (vanaukasaḥ) again recounted the story concerning the maiden.
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत ।
स वेपमान उत्थाय मातुरस्याः पिता तदा ।
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ॥१७॥
स वेपमान उत्थाय मातुरस्याः पिता तदा ।
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ॥१७॥
17. ambāyāstāṁ kathāṁ śrutvā kāśirājñaśca bhārata ,
sa vepamāna utthāya māturasyāḥ pitā tadā ,
tāṁ kanyāmaṅkamāropya paryāśvāsayata prabho.
sa vepamāna utthāya māturasyāḥ pitā tadā ,
tāṁ kanyāmaṅkamāropya paryāśvāsayata prabho.
17.
ambāyāḥ tām kathām śrutvā kāśirājñaḥ
ca bhārata saḥ vepamānaḥ utthāya
mātuḥ asyāḥ pitā tadā tām kanyām
aṅkam āropya paryāśvāsayata prabho
ca bhārata saḥ vepamānaḥ utthāya
mātuḥ asyāḥ pitā tadā tām kanyām
aṅkam āropya paryāśvāsayata prabho
17.
bhārata prabho asyāḥ mātuḥ pitā
kāśirājñaḥ ca ambāyāḥ tām kathām śrutvā
tadā saḥ vepamānaḥ utthāya tām
kanyām aṅkam āropya paryāśvāsayata
kāśirājñaḥ ca ambāyāḥ tām kathām śrutvā
tadā saḥ vepamānaḥ utthāya tām
kanyām aṅkam āropya paryāśvāsayata
17.
O Bhārata, after hearing that story of Ambā concerning the king of Kāśi, her mother's father, trembling, then rose. O Lord, he placed his daughter on his lap and consoled her.
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥१८॥
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥१८॥
18. sa tāmapṛcchatkārtsnyena vyasanotpattimāditaḥ ,
sā ca tasmai yathāvṛttaṁ vistareṇa nyavedayat.
sā ca tasmai yathāvṛttaṁ vistareṇa nyavedayat.
18.
saḥ tām apṛcchat kārtsnyena vyasanotpattim āditaḥ
sā ca tasmai yathāvṛttam vistareṇa nyavedayat
sā ca tasmai yathāvṛttam vistareṇa nyavedayat
18.
saḥ tām āditaḥ kārtsnyena vyasanotpattim apṛcchat
ca sā tasmai yathāvṛttam vistareṇa nyavedayat
ca sā tasmai yathāvṛttam vistareṇa nyavedayat
18.
He questioned her thoroughly, asking about the origin of her misfortune from the very beginning. And she, in turn, narrated to him in detail exactly what had happened.
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः ।
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥१९॥
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥१९॥
19. tataḥ sa rājarṣirabhūdduḥkhaśokasamanvitaḥ ,
kāryaṁ ca pratipede tanmanasā sumahātapāḥ.
kāryaṁ ca pratipede tanmanasā sumahātapāḥ.
19.
tataḥ saḥ rājarṣiḥ abhūt duḥkhaśokasammanvitaḥ
kāryam ca pratipede tat manasā sumahātapāḥ
kāryam ca pratipede tat manasā sumahātapāḥ
19.
tataḥ saḥ rājarṣiḥ duḥkhaśokasammanvitaḥ abhūt
ca sumahātapāḥ tat kāryam manasā pratipede
ca sumahātapāḥ tat kāryam manasā pratipede
19.
Then that royal sage became filled with sorrow and grief. And that ascetic of great austerity (tapas) took up that task with his mind.
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥२०॥
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥२०॥
20. abravīdvepamānaśca kanyāmārtāṁ suduḥkhitaḥ ,
mā gāḥ pitṛgṛhaṁ bhadre mātuste janako hyaham.
mā gāḥ pitṛgṛhaṁ bhadre mātuste janako hyaham.
20.
abravīt vepamānaḥ ca kanyām ārtām suduḥkhitaḥ mā
gāḥ pitṛgṛham bhadre mātuḥ te janakaḥ hi aham
gāḥ pitṛgṛham bhadre mātuḥ te janakaḥ hi aham
20.
ca vepamānaḥ suduḥkhitaḥ (saḥ) ārtām kanyām abravīt: "bhadre,
pitṛgṛham mā gāḥ hi aham te mātuḥ janakaḥ"
pitṛgṛham mā gāḥ hi aham te mātuḥ janakaḥ"
20.
And, trembling and deeply grieved, he spoke to his distressed daughter (Ambā): 'O gentle one, do not go to your father's house; for I am indeed your mother's father.'
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके ।
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि ॥२१॥
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि ॥२१॥
21. duḥkhaṁ chetsyāmi te'haṁ vai mayi vartasva putrike ,
paryāptaṁ te manaḥ putri yadevaṁ pariśuṣyasi.
paryāptaṁ te manaḥ putri yadevaṁ pariśuṣyasi.
21.
duḥkham chetsyāmi te aham vai mayi vartasva putrike
paryāptam te manaḥ putri yat evam pariśuṣyasi
paryāptam te manaḥ putri yat evam pariśuṣyasi
21.
putrike aham vai te duḥkham chetsyāmi.
putri te manaḥ yat evam pariśuṣyasi,
tat paryāptam.
mayi vartasva.
putri te manaḥ yat evam pariśuṣyasi,
tat paryāptam.
mayi vartasva.
21.
O dear daughter, I will certainly put an end to your sorrow. O daughter, your mind is distressed enough that you are withering away like this. Therefore, turn to me.
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।
रामस्तव महद्दुःखं शोकं चापनयिष्यति ।
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ॥२२॥
रामस्तव महद्दुःखं शोकं चापनयिष्यति ।
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ॥२२॥
22. gaccha madvacanādrāmaṁ jāmadagnyaṁ tapasvinam ,
rāmastava mahadduḥkhaṁ śokaṁ cāpanayiṣyati ,
haniṣyati raṇe bhīṣmaṁ na kariṣyati cedvacaḥ.
rāmastava mahadduḥkhaṁ śokaṁ cāpanayiṣyati ,
haniṣyati raṇe bhīṣmaṁ na kariṣyati cedvacaḥ.
22.
gaccha mat vacanāt rāmam jāmadagnyam
tapasvinam rāmaḥ tava mahat duḥkham
śokam ca apanayisyati haniṣyati
raṇe bhīṣmam na kariṣyati cet vacaḥ
tapasvinam rāmaḥ tava mahat duḥkham
śokam ca apanayisyati haniṣyati
raṇe bhīṣmam na kariṣyati cet vacaḥ
22.
tvam mat vacanāt jāmadagnyam tapasvinam rāmam gaccha.
rāmaḥ tava mahat duḥkham śokam ca apanayiṣyati.
cet saḥ vacaḥ na kariṣyati tadā saḥ raṇe bhīṣmam haniṣyati.
rāmaḥ tava mahat duḥkham śokam ca apanayiṣyati.
cet saḥ vacaḥ na kariṣyati tadā saḥ raṇe bhīṣmam haniṣyati.
22.
Go, according to my word, to Rāma (Paraśurāma), the ascetic, the son of Jamadagni. Rāma will remove your great sorrow and grief. If (Bhīṣma) does not comply with (Rāma's) command, then (Rāma) will kill Bhīṣma in battle.
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ।
प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥२३॥
प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥२३॥
23. taṁ gaccha bhārgavaśreṣṭhaṁ kālāgnisamatejasam ,
pratiṣṭhāpayitā sa tvāṁ same pathi mahātapāḥ.
pratiṣṭhāpayitā sa tvāṁ same pathi mahātapāḥ.
23.
tam gaccha bhārgavaśreṣṭham kālāgnisamatejasam
pratiṣṭhāpayitā saḥ tvām same pathi mahātapāḥ
pratiṣṭhāpayitā saḥ tvām same pathi mahātapāḥ
23.
tvam tam bhārgavaśreṣṭham kālāgnisamatejasam gaccha.
saḥ mahātapāḥ tvām same pathi pratiṣṭhāpayitā.
saḥ mahātapāḥ tvām same pathi pratiṣṭhāpayitā.
23.
Go to him, the foremost of the Bhārgavas (Paraśurāma), whose splendor is like the destructive fire of time. That great ascetic (tapasvin) will establish you on the right path.
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ।
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ॥२४॥
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ॥२४॥
24. tatastu sasvaraṁ bāṣpamutsṛjantī punaḥ punaḥ ,
abravītpitaraṁ mātuḥ sā tadā hotravāhanam.
abravītpitaraṁ mātuḥ sā tadā hotravāhanam.
24.
tataḥ tu sasvaram bāṣpam utsṛjantī punaḥ punaḥ
abravīt pitaram mātuḥ sā tadā hotravāhanam
abravīt pitaram mātuḥ sā tadā hotravāhanam
24.
tataḥ tu sā tadā punaḥ punaḥ sasvaram bāṣpam utsṛjantī mātuḥ pitaram hotravāhanam abravīt.
24.
Then, she, repeatedly shedding noisy tears, addressed her maternal grandfather, Hotravāhana.
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ।
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ॥२५॥
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ॥२५॥
25. abhivādayitvā śirasā gamiṣye tava śāsanāt ,
api nāmādya paśyeyamāryaṁ taṁ lokaviśrutam.
api nāmādya paśyeyamāryaṁ taṁ lokaviśrutam.
25.
abhivādayitvā śirasā gamiṣye tava śāsanāt
api nāma adya paśyeyam āryam tam lokaviśrutam
api nāma adya paśyeyam āryam tam lokaviśrutam
25.
śirasā abhivādayitvā tava śāsanāt gamiṣye
api nāma adya lokaviśrutam tam āryam paśyeyam
api nāma adya lokaviśrutam tam āryam paśyeyam
25.
After bowing my head in salutation, I will depart at your command. Oh, if only I could see that noble, world-renowned person today!
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः ।
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ॥२६॥
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ॥२६॥
26. kathaṁ ca tīvraṁ duḥkhaṁ me haniṣyati sa bhārgavaḥ ,
etadicchāmyahaṁ śrotumatha yāsyāmi tatra vai.
etadicchāmyahaṁ śrotumatha yāsyāmi tatra vai.
26.
katham ca tīvram duḥkham me haniṣyati saḥ bhārgavaḥ
etat icchāmi aham śrotum atha yāsyāmi tatra vai
etat icchāmi aham śrotum atha yāsyāmi tatra vai
26.
ca saḥ bhārgavaḥ me tīvram duḥkham katham haniṣyati
aham etat śrotum icchāmi atha vai tatra yāsyāmi
aham etat śrotum icchāmi atha vai tatra yāsyāmi
26.
And how will that descendant of Bhṛgu (Bhārgava) alleviate my intense suffering? I wish to hear this, and only then will I go there.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174 (current chapter)
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47