महाभारतः
mahābhārataḥ
-
book-7, chapter-119
धृतराष्ट्र उवाच ।
अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥१॥
अजितो द्रोणराधेयविकर्णकृतवर्मभिः ।
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥१॥
1. dhṛtarāṣṭra uvāca ,
ajito droṇarādheyavikarṇakṛtavarmabhiḥ ,
tīrṇaḥ sainyārṇavaṁ vīraḥ pratiśrutya yudhiṣṭhire.
ajito droṇarādheyavikarṇakṛtavarmabhiḥ ,
tīrṇaḥ sainyārṇavaṁ vīraḥ pratiśrutya yudhiṣṭhire.
1.
dhṛtarāṣṭraḥ uvāca ajitaḥ droṇarādheyavikaraṇakṛtavarmabhiḥ
tīrṇaḥ sainyārṇavam vīraḥ pratiśrutya yudhiṣṭhire
tīrṇaḥ sainyārṇavam vīraḥ pratiśrutya yudhiṣṭhire
1.
dhṛtarāṣṭraḥ uvāca vīraḥ droṇarādheyavikaraṇakṛtavarmabhiḥ
ajitaḥ sainyārṇavam tīrṇaḥ yudhiṣṭhire pratiśrutya
ajitaḥ sainyārṇavam tīrṇaḥ yudhiṣṭhire pratiśrutya
1.
Dhṛtarāṣṭra said: "That hero, who was unconquered by Droṇa, the son of Rādhā (Karṇa), Vikaṇṇa, and Kṛtavarman, and who had traversed the ocean of armies after making a promise to Yudhiṣṭhira - "
स कथं कौरवेयेण समरेष्वनिवारितः ।
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥२॥
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥२॥
2. sa kathaṁ kauraveyeṇa samareṣvanivāritaḥ ,
nigṛhya bhūriśravasā balādbhuvi nipātitaḥ.
nigṛhya bhūriśravasā balādbhuvi nipātitaḥ.
2.
saḥ katham kauraveyeṇa samareṣu anivāritaḥ
nigṛhya bhūriśravasā balāt bhuvi nipātitaḥ
nigṛhya bhūriśravasā balāt bhuvi nipātitaḥ
2.
saḥ katham kauraveyeṇa samareṣu anivāritaḥ
bhūriśravasā nigṛhya balāt bhuvi nipātitaḥ
bhūriśravasā nigṛhya balāt bhuvi nipātitaḥ
2.
- how was he, unhindered by the Kauravas in battles, then seized by Bhuriśravas and forcibly thrown to the ground?
संजय उवाच ।
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥३॥
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा ।
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥३॥
3. saṁjaya uvāca ,
śṛṇu rājannihotpattiṁ śaineyasya yathā purā ,
yathā ca bhūriśravaso yatra te saṁśayo nṛpa.
śṛṇu rājannihotpattiṁ śaineyasya yathā purā ,
yathā ca bhūriśravaso yatra te saṁśayo nṛpa.
3.
sañjayaḥ uvāca śṛṇu rājan iha utpattim śaineyasya yathā
purā yathā ca bhūriśravasaḥ yatra te saṃśayaḥ nṛpa
purā yathā ca bhūriśravasaḥ yatra te saṃśayaḥ nṛpa
3.
sañjayaḥ uvāca rājan nṛpa iha śṛṇu śaineyasya
yathā purā ca bhūriśravasaḥ yathā yatra te saṃśayaḥ
yathā purā ca bhūriśravasaḥ yathā yatra te saṃśayaḥ
3.
Sañjaya said: "O king, listen here to the circumstances of Śaineya (Sātyaki) as they occurred previously, and similarly for Bhuriśravas, regarding which you have doubt, O monarch."
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ।
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥४॥
बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥४॥
4. atreḥ putro'bhavatsomaḥ somasya tu budhaḥ smṛtaḥ ,
budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ.
budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ.
4.
atreḥ putraḥ abhavat somaḥ somasya tu budhaḥ smṛtaḥ
budhasya āsīt mahendrābhaḥ putraḥ ekaḥ purūravāḥ
budhasya āsīt mahendrābhaḥ putraḥ ekaḥ purūravāḥ
4.
atreḥ putraḥ somaḥ abhavat somasya tu budhaḥ smṛtaḥ
budhasya ekaḥ mahendrābhaḥ putraḥ purūravāḥ āsīt
budhasya ekaḥ mahendrābhaḥ putraḥ purūravāḥ āsīt
4.
From Atri, the son Soma was born. Of Soma, Budha is traditionally known [as his son]. And of Budha, there was one son, Pururavas, who was splendid like Mahendra (Indra).
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः ।
नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥५॥
नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥५॥
5. purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ ,
nahuṣasya yayātistu rājarṣirdevasaṁmitaḥ.
nahuṣasya yayātistu rājarṣirdevasaṁmitaḥ.
5.
purūravasaḥ āyus tu āyuṣaḥ nahuṣaḥ smṛtaḥ
nahuṣasya yayātiḥ tu rājarṣiḥ devasam̐mitaḥ
nahuṣasya yayātiḥ tu rājarṣiḥ devasam̐mitaḥ
5.
purūravasaḥ tu āyus āyuṣaḥ nahuṣaḥ smṛtaḥ
nahuṣasya tu yayātiḥ rājarṣiḥ devasam̐mitaḥ
nahuṣasya tu yayātiḥ rājarṣiḥ devasam̐mitaḥ
5.
Purūravas had a son named Āyus, and from Āyus, Nahuṣa is remembered. From Nahuṣa, however, came Yayāti, a royal sage (rājarṣi) who was equal to a god.
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ।
यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥६॥
यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥६॥
6. yayāterdevayānyāṁ tu yadurjyeṣṭho'bhavatsutaḥ ,
yadorabhūdanvavāye devamīḍha iti śrutaḥ.
yadorabhūdanvavāye devamīḍha iti śrutaḥ.
6.
yayāteḥ devayānyām tu yaduḥ jyeṣṭhaḥ abhavat
sutaḥ yadoḥ abhūt anvavāye devamīḍhaḥ iti śrutaḥ
sutaḥ yadoḥ abhūt anvavāye devamīḍhaḥ iti śrutaḥ
6.
yayāteḥ devayānyām tu jyeṣṭhaḥ sutaḥ yaduḥ
abhavat yadoḥ anvavāye devamīḍhaḥ iti śrutaḥ abhūt
abhavat yadoḥ anvavāye devamīḍhaḥ iti śrutaḥ abhūt
6.
From Devayānī, Yayāti's eldest son, Yadu, was born. In Yadu's lineage, one known as Devamīḍha appeared.
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः ।
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥७॥
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥७॥
7. yādavastasya ca sutaḥ śūrastrailokyasaṁmataḥ ,
śūrasya śaurirnṛvaro vasudevo mahāyaśāḥ.
śūrasya śaurirnṛvaro vasudevo mahāyaśāḥ.
7.
yādavaḥ tasya ca sutaḥ śūraḥ trailokyasam̐mataḥ
śūrasya śauriḥ nṛvaraḥ vasudevaḥ mahāyaśāḥ
śūrasya śauriḥ nṛvaraḥ vasudevaḥ mahāyaśāḥ
7.
ca tasya yādavaḥ sutaḥ śūraḥ trailokyasam̐mataḥ
śūrasya śauriḥ nṛvaraḥ vasudevaḥ mahāyaśāḥ
śūrasya śauriḥ nṛvaraḥ vasudevaḥ mahāyaśāḥ
7.
And his (Devamīḍha's) son was Śūra, a Yādava, who was respected by all three worlds. From Śūra came Śauri, who was the eminent Vasudeva, a man of great renown.
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि ।
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥८॥
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥८॥
8. dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi ,
tadvīryaścāpi tatraiva kule śinirabhūnnṛpaḥ.
tadvīryaścāpi tatraiva kule śinirabhūnnṛpaḥ.
8.
dhanuṣi anavaraḥ śūraḥ kārtavīryasamaḥ yudhi
tatvīryaḥ ca api tatra eva kule śiniḥ abhūt nṛpaḥ
tatvīryaḥ ca api tatra eva kule śiniḥ abhūt nṛpaḥ
8.
dhanuṣi śūraḥ anavaraḥ yudhi kārtavīryasamaḥ ca
api tatra eva kule tatvīryaḥ śiniḥ nṛpaḥ abhūt
api tatra eva kule tatvīryaḥ śiniḥ nṛpaḥ abhūt
8.
Śūra was unsurpassed in archery and equal to Kārtavīrya in battle. Also, in that very same lineage, King Śini appeared, possessing similar valor.
एतस्मिन्नेव काले तु देवकस्य महात्मनः ।
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥९॥
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥९॥
9. etasminneva kāle tu devakasya mahātmanaḥ ,
duhituḥ svayaṁvare rājansarvakṣatrasamāgame.
duhituḥ svayaṁvare rājansarvakṣatrasamāgame.
9.
etasmin eva kāle tu devakasya mahātmanaḥ
duhituḥ svayaṃvare rājan sarvakṣatrasamāgame
duhituḥ svayaṃvare rājan sarvakṣatrasamāgame
9.
rājan etasmin eva kāle tu mahātmanaḥ devakasya
duhituḥ svayaṃvare sarvakṣatrasamāgame
duhituḥ svayaṃvare sarvakṣatrasamāgame
9.
O king, at this very time, during the self-choice (svayaṃvara) ceremony of the daughter of the great-souled (ātman) Devaka, there was an assembly of all Kṣatriyas.
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान् ।
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥१०॥
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥१०॥
10. tatra vai devakīṁ devīṁ vasudevārthamāptavān ,
nirjitya pārthivānsarvānrathamāropayacchiniḥ.
nirjitya pārthivānsarvānrathamāropayacchiniḥ.
10.
tatra vai devakīm devīm vasudevārtham āptavān
nirjitya pārthivān sarvān ratham āropayat śiniḥ
nirjitya pārthivān sarvān ratham āropayat śiniḥ
10.
tatra vai śiniḥ sarvān pārthivān nirjitya
vasudevārtham devīm devakīm āptavān ratham āropayat
vasudevārtham devīm devakīm āptavān ratham āropayat
10.
There, indeed, having defeated all the kings, Śini obtained the divine Devakī for Vasudeva and then placed her on his chariot.
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः ।
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥११॥
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥११॥
11. tāṁ dṛṣṭvā devakīṁ śaure rathasthāṁ puruṣarṣabhaḥ ,
nāmṛṣyata mahātejāḥ somadattaḥ śinernṛpa.
nāmṛṣyata mahātejāḥ somadattaḥ śinernṛpa.
11.
tām dṛṣṭvā devakīm śaure rathasthām puruṣarṣabhaḥ
na amṛṣyata mahātejāḥ somadattaḥ śineḥ nṛpa
na amṛṣyata mahātejāḥ somadattaḥ śineḥ nṛpa
11.
nṛpa śaure rathasthām tām devakīm dṛṣṭvā mahātejāḥ
puruṣarṣabhaḥ somadattaḥ śineḥ na amṛṣyata
puruṣarṣabhaḥ somadattaḥ śineḥ na amṛṣyata
11.
O king, upon seeing Devakī, the one destined for Śauri (Vasudeva), mounted on the chariot, the greatly energetic Somadatta, a foremost among men (puruṣa), did not tolerate (this act by) Śini.
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् ।
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥१२॥
बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥१२॥
12. tayoryuddhamabhūdrājandinārdhaṁ citramadbhutam ,
bāhuyuddhaṁ subalinoḥ śakraprahrādayoriva.
bāhuyuddhaṁ subalinoḥ śakraprahrādayoriva.
12.
tayoḥ yuddham abhūt rājan dinārdham citram adbhutam
bāhuyuddham subalinoḥ śakrapralhrādayoḥ iva
bāhuyuddham subalinoḥ śakrapralhrādayoḥ iva
12.
rājan tayoḥ dinārdham citram adbhutam bāhuyuddham
yuddham abhūt subalinoḥ śakrapralhrādayoḥ iva
yuddham abhūt subalinoḥ śakrapralhrādayoḥ iva
12.
O king, an astonishing and marvelous battle occurred between those two, lasting for half a day, a hand-to-hand combat between two exceedingly powerful individuals, just like that between Indra and Prahlāda.
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः ।
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥१३॥
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥१३॥
13. śininā somadattastu prasahya bhuvi pātitaḥ ,
asimudyamya keśeṣu pragṛhya ca padā hataḥ.
asimudyamya keśeṣu pragṛhya ca padā hataḥ.
13.
śininā tu somadattaḥ prasahya bhuvi pātitaḥ
| asim udyamya keśeṣu pragṛhya ca padā hataḥ
| asim udyamya keśeṣu pragṛhya ca padā hataḥ
13.
śininā tu somadattaḥ prasahya bhuvi pātitaḥ
(saḥ) asim udyamya keśeṣu pragṛhya ca padā hataḥ
(saḥ) asim udyamya keśeṣu pragṛhya ca padā hataḥ
13.
Śini's grandson forcibly threw Somadatta to the ground. Seizing him by the hair and raising his sword, he then struck him with his foot.
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः ।
कृपया च पुनस्तेन जीवेति स विसर्जितः ॥१४॥
कृपया च पुनस्तेन जीवेति स विसर्जितः ॥१४॥
14. madhye rājasahasrāṇāṁ prekṣakāṇāṁ samantataḥ ,
kṛpayā ca punastena jīveti sa visarjitaḥ.
kṛpayā ca punastena jīveti sa visarjitaḥ.
14.
madhye rāja-sahasrāṇām prekṣakāṇām samantataḥ
| kṛpayā ca punaḥ tena jīva iti saḥ visarjitaḥ
| kṛpayā ca punaḥ tena jīva iti saḥ visarjitaḥ
14.
rāja-sahasrāṇām prekṣakāṇām samantataḥ madhye
tena ca punaḥ kṛpayā "jīva" iti saḥ visarjitaḥ
tena ca punaḥ kṛpayā "jīva" iti saḥ visarjitaḥ
14.
Amidst thousands of kings and onlookers all around, Śini's grandson, out of compassion, released him (Somadatta) again, saying, 'Live!'
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष ।
प्रसादयन्महादेवममर्षवशमास्थितः ॥१५॥
प्रसादयन्महादेवममर्षवशमास्थितः ॥१५॥
15. tadavasthaḥ kṛtastena somadatto'tha māriṣa ,
prasādayanmahādevamamarṣavaśamāsthitaḥ.
prasādayanmahādevamamarṣavaśamāsthitaḥ.
15.
tat avasthaḥ kṛtaḥ tena somadattaḥ atha māriṣa
| prasādayan mahādevam amarṣa-vaśam āsthitaḥ
| prasādayan mahādevam amarṣa-vaśam āsthitaḥ
15.
māriṣa! atha tena kṛtaḥ tat-avasthaḥ somadattaḥ,
amarṣa-vaśam āsthitaḥ,
mahādevam prasādayan
amarṣa-vaśam āsthitaḥ,
mahādevam prasādayan
15.
O respectable one, Somadatta, thus left in that condition by him, then, having resorted to the power of indignation, began propitiating Mahadeva.
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः ।
वरेण छन्दयामास स तु वव्रे वरं नृपः ॥१६॥
वरेण छन्दयामास स तु वव्रे वरं नृपः ॥१६॥
16. tasya tuṣṭo mahādevo varāṇāṁ varadaḥ prabhuḥ ,
vareṇa chandayāmāsa sa tu vavre varaṁ nṛpaḥ.
vareṇa chandayāmāsa sa tu vavre varaṁ nṛpaḥ.
16.
tasya tuṣṭaḥ mahādevaḥ varāṇām varadaḥ prabhuḥ
| vareṇa chandayām āsa saḥ tu vavre varam nṛpaḥ
| vareṇa chandayām āsa saḥ tu vavre varam nṛpaḥ
16.
tasya tuṣṭaḥ varāṇām varadaḥ prabhuḥ mahādevaḥ
vareṇa chandayām āsa saḥ nṛpaḥ tu varam vavre
vareṇa chandayām āsa saḥ nṛpaḥ tu varam vavre
16.
Mahadeva, the lord and bestower of boons, being pleased with him, offered a boon. But that king (Somadatta) then chose a boon.
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम् ।
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥१७॥
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥१७॥
17. putramicchāmi bhagavanyo nihanyācchineḥ sutam ,
madhye rājasahasrāṇāṁ padā hanyācca saṁyuge.
madhye rājasahasrāṇāṁ padā hanyācca saṁyuge.
17.
putram icchāmi bhagavan yaḥ nihanyāt śineḥ sutam
madhye rājasahasrāṇām padā hanyāt ca saṃyuge
madhye rājasahasrāṇām padā hanyāt ca saṃyuge
17.
bhagavan putram icchāmi yaḥ śineḥ sutam nihanyāt
ca rājasahasrāṇām madhye saṃyuge padā hanyāt
ca rājasahasrāṇām madhye saṃyuge padā hanyāt
17.
O Worshipful One, I desire a son who would kill the son of Śini, and in battle, would trample him with his foot amidst thousands of kings.
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव ।
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥१८॥
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥१८॥
18. tasya tadvacanaṁ śrutvā somadattasya pārthiva ,
evamastviti tatroktvā sa devo'ntaradhīyata.
evamastviti tatroktvā sa devo'ntaradhīyata.
18.
tasya tat vacanam śrutvā somadattasya pārthiva
evam astu iti tatra uktvā saḥ devaḥ antaradhīyata
evam astu iti tatra uktvā saḥ devaḥ antaradhīyata
18.
pārthiva somadattasya tat vacanam śrutvā saḥ
devaḥ tatra evam astu iti uktvā antaradhīyata
devaḥ tatra evam astu iti uktvā antaradhīyata
18.
O King, having heard that speech of Somadatta, that deity, having said 'So be it' there, disappeared.
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ।
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥१९॥
न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥१९॥
19. sa tena varadānena labdhavānbhūridakṣiṇam ,
nyapātayacca samare saumadattiḥ śineḥ sutam.
nyapātayacca samare saumadattiḥ śineḥ sutam.
19.
saḥ tena varadānena labdhavān bhūridakṣiṇam
nyapātayat ca samare saumadattiḥ śineḥ sutam
nyapātayat ca samare saumadattiḥ śineḥ sutam
19.
saḥ tena varadānena bhūridakṣiṇam labdhavān
ca samare saumadattiḥ śineḥ sutam nyapātayat
ca samare saumadattiḥ śineḥ sutam nyapātayat
19.
He (Somadatta), by that boon, obtained Bhūridakṣiṇa; and Somadatti, in battle, struck down Śini's son.
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि ।
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥२०॥
न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥२०॥
20. etatte kathitaṁ rājanyanmāṁ tvaṁ paripṛcchasi ,
na hi śakyā raṇe jetuṁ sātvatā manujarṣabha.
na hi śakyā raṇe jetuṁ sātvatā manujarṣabha.
20.
etat te kathitam rājan yat mām tvam paripṛcchasi
na hi śakyā raṇe jetum sātvatā manujarṣabha
na hi śakyā raṇe jetum sātvatā manujarṣabha
20.
rājan manujarṣabha,
yat tvam mām paripṛcchasi,
etat te kathitam.
hi raṇe sātvatā jetum na śakyā.
yat tvam mām paripṛcchasi,
etat te kathitam.
hi raṇe sātvatā jetum na śakyā.
20.
O King, O best of men, this which you ask me has been told to you. Indeed, it is not possible to conquer in battle against the Sātvata (Satyaki).
लब्धलक्ष्याश्च संग्रामे बहवश्चित्रयोधिनः ।
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥२१॥
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ।
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥२१॥
21. labdhalakṣyāśca saṁgrāme bahavaścitrayodhinaḥ ,
devadānavagandharvānvijetāro hyavismitāḥ ,
svavīryavijaye yuktā naite paraparigrahāḥ.
devadānavagandharvānvijetāro hyavismitāḥ ,
svavīryavijaye yuktā naite paraparigrahāḥ.
21.
labdhalakṣyāḥ ca saṃgrāme bahavaḥ
citrayodhinaḥ devadānavagandharvān
vijetāraḥ hi avismitāḥ svavīryavijaye
yuktāḥ na ete paraparigrahāḥ
citrayodhinaḥ devadānavagandharvān
vijetāraḥ hi avismitāḥ svavīryavijaye
yuktāḥ na ete paraparigrahāḥ
21.
ete bahavaḥ citrayodhinaḥ saṃgrāme
labdhalakṣyāḥ ca hi avismitāḥ
devadānavagandharvān vijetāraḥ
svavīryavijaye yuktāḥ na paraparigrahāḥ
labdhalakṣyāḥ ca hi avismitāḥ
devadānavagandharvān vijetāraḥ
svavīryavijaye yuktāḥ na paraparigrahāḥ
21.
Many of them are skillful fighters who have achieved their targets in battle, indeed undaunted conquerors of gods, demons, and Gandharvas. They are dedicated to victory achieved by their own strength; these men are not dependent on others.
न तुल्यं वृष्णिभिरिह दृश्यते किंचन प्रभो ।
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥२२॥
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥२२॥
22. na tulyaṁ vṛṣṇibhiriha dṛśyate kiṁcana prabho ,
bhūtaṁ bhavyaṁ bhaviṣyacca balena bharatarṣabha.
bhūtaṁ bhavyaṁ bhaviṣyacca balena bharatarṣabha.
22.
na tulyam vṛṣṇibhiḥ iha dṛśyate kiṃcana prabho
bhūtam bhavyam bhaviṣyat ca balena bharatarṣabha
bhūtam bhavyam bhaviṣyat ca balena bharatarṣabha
22.
prabho bharatarṣabha iha balena bhūtam bhavyam
bhaviṣyat ca vṛṣṇibhiḥ tulyam kiṃcana na dṛśyate
bhaviṣyat ca vṛṣṇibhiḥ tulyam kiṃcana na dṛśyate
22.
O lord, O best among the Bharatas, nothing in strength, whether past, present, or future, is seen here that is equal to the Vrishnis.
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ।
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥२३॥
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।
जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥२३॥
23. na jñātimavamanyante vṛddhānāṁ śāsane ratāḥ ,
na devāsuragandharvā na yakṣoragarākṣasāḥ ,
jetāro vṛṣṇivīrāṇāṁ na punarmānuṣā raṇe.
na devāsuragandharvā na yakṣoragarākṣasāḥ ,
jetāro vṛṣṇivīrāṇāṁ na punarmānuṣā raṇe.
23.
na jñātim avamanyante vṛddhānām
śāsane ratāḥ na devāsuragandharvāḥ
na yakṣoragarākṣasāḥ jetāraḥ
vṛṣṇivīrāṇām na punaḥ mānuṣāḥ raṇe
śāsane ratāḥ na devāsuragandharvāḥ
na yakṣoragarākṣasāḥ jetāraḥ
vṛṣṇivīrāṇām na punaḥ mānuṣāḥ raṇe
23.
vṛddhānām śāsane ratāḥ (te) jñātim
na avamanyante devāsuragandharvāḥ
na yakṣoragarākṣasāḥ na punaḥ
mānuṣāḥ ca raṇe vṛṣṇivīrāṇām jetāraḥ na
na avamanyante devāsuragandharvāḥ
na yakṣoragarākṣasāḥ na punaḥ
mānuṣāḥ ca raṇe vṛṣṇivīrāṇām jetāraḥ na
23.
They do not disrespect their kinsmen, being devoted to the commands of their elders. Neither gods, demons, or Gandharvas, nor Yakshas, Uragas, or Rakshasas can conquer the Vrishni heroes; how much less so mere humans in battle.
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः ।
एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ॥२४॥
एतेषां रक्षितारश्च ये स्युः कस्यांचिदापदि ॥२४॥
24. brahmadravye gurudravye jñātidravye'pyahiṁsakāḥ ,
eteṣāṁ rakṣitāraśca ye syuḥ kasyāṁcidāpadi.
eteṣāṁ rakṣitāraśca ye syuḥ kasyāṁcidāpadi.
24.
brahmadravye gurudravye jñātidravye api ahiṃsakāḥ
eteṣām rakṣitāraḥ ca ye syuḥ kasyāṃcit āpadi
eteṣām rakṣitāraḥ ca ye syuḥ kasyāṃcit āpadi
24.
(te) brahmadravye gurudravye jñātidravye api
ahiṃsakāḥ ca eteṣām ye rakṣitāraḥ syuḥ kasyāṃcit āpadi
ahiṃsakāḥ ca eteṣām ye rakṣitāraḥ syuḥ kasyāṃcit āpadi
24.
They are non-violent regarding the property of Brahmins, preceptors (guru), and kinsmen. And they are also the protectors of these (properties) in any calamity.
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः ।
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥२५॥
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥२५॥
25. arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ ,
samarthānnāvamanyante dīnānabhyuddharanti ca.
samarthānnāvamanyante dīnānabhyuddharanti ca.
25.
arthavantaḥ na ca utsiktāḥ brahmaṇyāḥ satyavādinaḥ
samarthān na avamanyante dīnān abhyuddharanti ca
samarthān na avamanyante dīnān abhyuddharanti ca
25.
arthavantaḥ ca na utsiktāḥ brahmaṇyāḥ satyavādinaḥ
samarthān na avamanyante ca dīnān abhyuddharanti
samarthān na avamanyante ca dīnān abhyuddharanti
25.
They are wealthy but not arrogant; they are devoted to sacred knowledge (brahmaṇyāḥ) and truthful. They do not disrespect the capable and they uplift the distressed.
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः ।
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥२६॥
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥२६॥
26. nityaṁ devaparā dāntā dātāraścāvikatthanāḥ ,
tena vṛṣṇipravīrāṇāṁ cakraṁ na pratihanyate.
tena vṛṣṇipravīrāṇāṁ cakraṁ na pratihanyate.
26.
nityam devaparāḥ dāntāḥ dātāraḥ ca avikatthanaḥ
tena vṛṣṇipravīrāṇām cakram na pratihanyate
tena vṛṣṇipravīrāṇām cakram na pratihanyate
26.
nityam devaparāḥ dāntāḥ dātāraḥ ca avikatthanaḥ
tena vṛṣṇipravīrāṇām cakram na pratihanyate
tena vṛṣṇipravīrāṇām cakram na pratihanyate
26.
They are constantly devoted to the gods, self-controlled, generous donors, and not boastful. For this reason, the dominion of the heroes among the Vṛṣṇis is never obstructed.
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् ।
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥२७॥
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥२७॥
27. api meruṁ vahetkaścittaredvā makarālayam ,
na tu vṛṣṇipravīrāṇāṁ sametyāntaṁ vrajennṛpa.
na tu vṛṣṇipravīrāṇāṁ sametyāntaṁ vrajennṛpa.
27.
api merum vahet kaścit taret vā makarālayam na
tu vṛṣṇipravīrāṇām sametya antam vrajet nṛpa
tu vṛṣṇipravīrāṇām sametya antam vrajet nṛpa
27.
nṛpa kaścit api merum vahet vā makarālayam
taret tu vṛṣṇipravīrāṇām sametya antam na vrajet
taret tu vṛṣṇipravīrāṇām sametya antam na vrajet
27.
O King, someone might even carry Mount Meru or cross the ocean, but they would not reach the end (anta) of the Vṛṣṇi heroes, having come into conflict with them.
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो ।
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥२८॥
कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥२८॥
28. etatte sarvamākhyātaṁ yatra te saṁśayo vibho ,
kururāja naraśreṣṭha tava hyapanayo mahān.
kururāja naraśreṣṭha tava hyapanayo mahān.
28.
etat te sarvam ākhyātam yatra te saṃśayaḥ vibho
kururāja naraśreṣṭha tava hi apanayaḥ mahān
kururāja naraśreṣṭha tava hi apanayaḥ mahān
28.
vibho kururāja naraśreṣṭha yatra te saṃśayaḥ
etat sarvam te ākhyātam hi tava mahān apanayaḥ
etat sarvam te ākhyātam hi tava mahān apanayaḥ
28.
O mighty lord (vibho), O King of Kurus (kururāja), O best among men (naraśreṣṭha), all this has been recounted to you, concerning which you had doubt. Indeed, your transgression (apanaya) is great.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119 (current chapter)
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47