महाभारतः
mahābhārataḥ
-
book-7, chapter-1
जनमेजय उवाच ।
तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् ।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥१॥
तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् ।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥१॥
1. janamejaya uvāca ,
tamapratimasattvaujobalavīryaparākramam ,
hataṁ devavrataṁ śrutvā pāñcālyena śikhaṇḍinā.
tamapratimasattvaujobalavīryaparākramam ,
hataṁ devavrataṁ śrutvā pāñcālyena śikhaṇḍinā.
1.
janamejayaḥ uvāca tam apratima-sattva-ojas-bala-vīrya-parākramam
hatam devavratam śrutvā pāñcālyena śikhaṇḍinā
hatam devavratam śrutvā pāñcālyena śikhaṇḍinā
1.
janamejayaḥ uvāca pāñcālyena śikhaṇḍinā hatam tam
apratima-sattva-ojas-bala-vīrya-parākramam devavratam śrutvā
apratima-sattva-ojas-bala-vīrya-parākramam devavratam śrutvā
1.
Janamejaya said: Hearing that Devavrata (Bhīṣma) – who possessed unequalled courage, energy, strength, valor, and prowess – had been killed by Shikhaṇḍī, the son of Pañcāla...
धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः ।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥२॥
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥२॥
2. dhṛtarāṣṭrastadā rājā śokavyākulacetanaḥ ,
kimaceṣṭata viprarṣe hate pitari vīryavān.
kimaceṣṭata viprarṣe hate pitari vīryavān.
2.
dhṛtarāṣṭraḥ tadā rājā śoka-vyākula-cetanaḥ
kim aceṣṭata viprarṣe hate pitari vīryavān
kim aceṣṭata viprarṣe hate pitari vīryavān
2.
viprarṣe tadā hate pitari śoka-vyākula-cetanaḥ
vīryavān rājā dhṛtarāṣṭraḥ kim aceṣṭata
vīryavān rājā dhṛtarāṣṭraḥ kim aceṣṭata
2.
Then, O sage, what did the powerful King Dhritarashtra do, his mind agitated by grief, when his father (Bhīṣma) was killed?
तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः ।
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥३॥
पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥३॥
3. tasya putro hi bhagavanbhīṣmadroṇamukhai rathaiḥ ,
parājitya maheṣvāsānpāṇḍavānrājyamicchati.
parājitya maheṣvāsānpāṇḍavānrājyamicchati.
3.
tasya putraḥ hi bhagavan bhīṣma-droṇa-mukhaiḥ rathaiḥ
parājitya mahā-iṣvāsān pāṇḍavān rājyam icchati
parājitya mahā-iṣvāsān pāṇḍavān rājyam icchati
3.
bhagavan hi tasya putraḥ bhīṣma-droṇa-mukhaiḥ rathaiḥ
mahā-iṣvāsān pāṇḍavān parājitya rājyam icchati
mahā-iṣvāsān pāṇḍavān parājitya rājyam icchati
3.
Indeed, O venerable one (Bhagavan), his son desires the kingdom, having defeated the great archer Pāṇḍavas with charioteers led by Bhīṣma and Droṇa.
तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् ।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥४॥
यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥४॥
4. tasminhate tu bhagavanketau sarvadhanuṣmatām ,
yadaceṣṭata kauravyastanme brūhi dvijottama.
yadaceṣṭata kauravyastanme brūhi dvijottama.
4.
tasmin hate tu bhagavan ketau sarvadhanuṣmatām
yat aceṣṭata kauravyaḥ tat me brūhi dvija-uttama
yat aceṣṭata kauravyaḥ tat me brūhi dvija-uttama
4.
bhagavan dvijottama,
tasmin sarvadhanuṣmatām ketau hate (sati) tu,
kauravyaḥ yat aceṣṭata,
tat me brūhi.
tasmin sarvadhanuṣmatām ketau hate (sati) tu,
kauravyaḥ yat aceṣṭata,
tat me brūhi.
4.
O revered one (bhagavan), best among twice-born ones (dvijottama), tell me what the Kuru prince (kauravya) did then, when that foremost among all archers was slain.
वैशंपायन उवाच ।
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥५॥
निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः ।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः ॥५॥
5. vaiśaṁpāyana uvāca ,
nihataṁ pitaraṁ śrutvā dhṛtarāṣṭro janādhipaḥ ,
lebhe na śāntiṁ kauravyaścintāśokaparāyaṇaḥ.
nihataṁ pitaraṁ śrutvā dhṛtarāṣṭro janādhipaḥ ,
lebhe na śāntiṁ kauravyaścintāśokaparāyaṇaḥ.
5.
vaiśampāyana uvāca nihataṃ pitaram śrutvā dhṛtarāṣṭraḥ
janādhipaḥ lebhe na śāntim kauravyaḥ cintā-śoka-parāyaṇaḥ
janādhipaḥ lebhe na śāntim kauravyaḥ cintā-śoka-parāyaṇaḥ
5.
vaiśampāyana uvāca janādhipaḥ kauravyaḥ dhṛtarāṣṭraḥ nihataṃ pitaram śrutvā cintā-śoka-parāyaṇaḥ (san) śāntim na lebhe.
5.
Vaiśaṃpāyana said: Hearing that his father (Bhishma) was slain, King Dhṛtarāṣṭra, the Kuru prince, became entirely consumed by anxiety and grief, and found no peace.
तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् ।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥६॥
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥६॥
6. tasya cintayato duḥkhamaniśaṁ pārthivasya tat ,
ājagāma viśuddhātmā punargāvalgaṇistadā.
ājagāma viśuddhātmā punargāvalgaṇistadā.
6.
tasya cintayataḥ duḥkham aniśam pārthivasya
tat ājagāma viśuddha-ātmā punar gāvalgaṇiḥ tadā
tat ājagāma viśuddha-ātmā punar gāvalgaṇiḥ tadā
6.
tadā tasya pārthivasya aniśam duḥkham cintayataḥ (sati),
punar viśuddhātmā gāvalgaṇiḥ tat ājagāma.
punar viśuddhātmā gāvalgaṇiḥ tat ājagāma.
6.
While that king was thus continuously grieving and anxious, then again Sañjaya (Gāvalgaṇi), the pure-minded one, arrived.
शिबिरात्संजयं प्राप्तं निशि नागाह्वयं पुरम् ।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥७॥
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥७॥
7. śibirātsaṁjayaṁ prāptaṁ niśi nāgāhvayaṁ puram ,
āmbikeyo mahārāja dhṛtarāṣṭro'nvapṛcchata.
āmbikeyo mahārāja dhṛtarāṣṭro'nvapṛcchata.
7.
śibirāt sañjayam prāptam niśi nāga-āhvayam puram
āmbikeyaḥ mahārāja dhṛtarāṣṭraḥ anvapṛcchat
āmbikeyaḥ mahārāja dhṛtarāṣṭraḥ anvapṛcchat
7.
mahārāja,
āmbikeyaḥ dhṛtarāṣṭraḥ (tasmāt) śibirāt niśi nāgāhvayam puram prāptam sañjayam anvapṛcchat.
āmbikeyaḥ dhṛtarāṣṭraḥ (tasmāt) śibirāt niśi nāgāhvayam puram prāptam sañjayam anvapṛcchat.
7.
O great king (mahārāja), Dhṛtarāṣṭra, son of Ambikā (Āmbikeya), questioned Sañjaya, who had arrived from the camp at night in the city named Nāga.
श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् ।
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥८॥
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा ॥८॥
8. śrutvā bhīṣmasya nidhanamaprahṛṣṭamanā bhṛśam ,
putrāṇāṁ jayamākāṅkṣanvilalāpāturo yathā.
putrāṇāṁ jayamākāṅkṣanvilalāpāturo yathā.
8.
śrutvā bhīṣmasya nidhanam aprahṛṣṭamanāḥ bhṛśam
putrāṇām jayam ākaṅkṣan vilalāpa āturaḥ yathā
putrāṇām jayam ākaṅkṣan vilalāpa āturaḥ yathā
8.
bhīṣmasya nidhanam śrutvā bhṛśam aprahṛṣṭamanāḥ
putrāṇām jayam ākaṅkṣan āturaḥ yathā vilalāpa
putrāṇām jayam ākaṅkṣan āturaḥ yathā vilalāpa
8.
Greatly disheartened upon hearing of Bhishma's death, and still wishing for the victory of his sons, he lamented like one deeply distressed.
धृतराष्ट्र उवाच ।
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् ।
किमकार्षुः परं तात कुरवः कालचोदिताः ॥९॥
संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् ।
किमकार्षुः परं तात कुरवः कालचोदिताः ॥९॥
9. dhṛtarāṣṭra uvāca ,
saṁsādhya tu mahātmānaṁ bhīṣmaṁ bhīmaparākramam ,
kimakārṣuḥ paraṁ tāta kuravaḥ kālacoditāḥ.
saṁsādhya tu mahātmānaṁ bhīṣmaṁ bhīmaparākramam ,
kimakārṣuḥ paraṁ tāta kuravaḥ kālacoditāḥ.
9.
dhṛtarāṣṭraḥ uvāca saṃsādhya tu mahātmānam bhīṣmam
bhīmaparākramam kim akārṣuḥ param tāta kuravaḥ kālacoditāḥ
bhīmaparākramam kim akārṣuḥ param tāta kuravaḥ kālacoditāḥ
9.
dhṛtarāṣṭraḥ uvāca he tāta mahātmānam bhīmaparākramam
bhīṣmam tu saṃsādhya kālacoditāḥ kuravaḥ param kim akārṣuḥ
bhīṣmam tu saṃsādhya kālacoditāḥ kuravaḥ param kim akārṣuḥ
9.
Dhritarashtra said: "My dear son, after the great-souled (mahātman) Bhishma, whose valor was formidable, had been brought down, what did the Kurus, impelled by time (kāla), do then?"
तस्मिन्विनिहते शूरे दुराधर्षे महौजसि ।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥१०॥
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥१०॥
10. tasminvinihate śūre durādharṣe mahaujasi ,
kiṁ nu svitkuravo'kārṣurnimagnāḥ śokasāgare.
kiṁ nu svitkuravo'kārṣurnimagnāḥ śokasāgare.
10.
tasmin vinihate śūre durādharṣe mahojasi kim
nu svit kuravaḥ akārṣuḥ nimagnāḥ śokasāgare
nu svit kuravaḥ akārṣuḥ nimagnāḥ śokasāgare
10.
tasmin śūre durādharṣe mahojasi vinihate sati
nimagnāḥ kuravaḥ śokasāgare kim nu svit akārṣuḥ
nimagnāḥ kuravaḥ śokasāgare kim nu svit akārṣuḥ
10.
When that heroic, invincible, and mighty warrior was slain, what indeed could the Kurus, submerged in an ocean of sorrow, have done?
तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि संजय ।
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥११॥
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् ॥११॥
11. tadudīrṇaṁ mahatsainyaṁ trailokyasyāpi saṁjaya ,
bhayamutpādayettīvraṁ pāṇḍavānāṁ mahātmanām.
bhayamutpādayettīvraṁ pāṇḍavānāṁ mahātmanām.
11.
tat udīrṇam mahat sainyam trailokyasya api saṃjaya
bhayam utpādayet tīvram pāṇḍavānām mahātmanām
bhayam utpādayet tīvram pāṇḍavānām mahātmanām
11.
he saṃjaya tat udīrṇam mahat sainyam trailokyasya api
tīvram bhayam utpādayet (kim uta) mahātmanām pāṇḍavānām
tīvram bhayam utpādayet (kim uta) mahātmanām pāṇḍavānām
11.
O Sanjaya, that great and formidable army would instill intense fear even in the three worlds, and certainly in the great-souled (mahātman) Pandavas.
देवव्रते तु निहते कुरूणामृषभे तदा ।
यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय ॥१२॥
यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय ॥१२॥
12. devavrate tu nihate kurūṇāmṛṣabhe tadā ,
yadakārṣurnṛpatayastanmamācakṣva saṁjaya.
yadakārṣurnṛpatayastanmamācakṣva saṁjaya.
12.
devavrate tu nihate kurūṇām ṛṣabhe tadā yat
akārṣuḥ nṛpatayaḥ tat mama ācakṣva saṃjaya
akārṣuḥ nṛpatayaḥ tat mama ācakṣva saṃjaya
12.
saṃjaya tadā kurūṇām ṛṣabhe devavrate tu
nihate nṛpatayaḥ yat akārṣuḥ tat mama ācakṣva
nihate nṛpatayaḥ yat akārṣuḥ tat mama ācakṣva
12.
Sanjaya, tell me what the kings did then, when Devavrata, the best of the Kurus, was killed.
संजय उवाच ।
शृणु राजन्नेकमना वचनं ब्रुवतो मम ।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥१३॥
शृणु राजन्नेकमना वचनं ब्रुवतो मम ।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥१३॥
13. saṁjaya uvāca ,
śṛṇu rājannekamanā vacanaṁ bruvato mama ,
yatte putrāstadākārṣurhate devavrate mṛdhe.
śṛṇu rājannekamanā vacanaṁ bruvato mama ,
yatte putrāstadākārṣurhate devavrate mṛdhe.
13.
saṃjaya uvāca śṛṇu rājan ekamanāḥ vacanam bruvataḥ
mama yat te putrāḥ tadā akārṣuḥ hate devavrate mṛdhe
mama yat te putrāḥ tadā akārṣuḥ hate devavrate mṛdhe
13.
saṃjaya uvāca rājan ekamanāḥ mama bruvataḥ vacanam
śṛṇu mṛdhe devavrate hate te putrāḥ tadā yat akārṣuḥ
śṛṇu mṛdhe devavrate hate te putrāḥ tadā yat akārṣuḥ
13.
Sanjaya said: O King, listen with full attention to my words about what your sons did then, when Devavrata was killed in battle.
निहते तु तदा भीष्मे राजन्सत्यपराक्रमे ।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥१४॥
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥१४॥
14. nihate tu tadā bhīṣme rājansatyaparākrame ,
tāvakāḥ pāṇḍaveyāśca prādhyāyanta pṛthakpṛthak.
tāvakāḥ pāṇḍaveyāśca prādhyāyanta pṛthakpṛthak.
14.
nihate tu tadā bhīṣme rājan satyaparākrame
tāvakāḥ pāṇḍaveyāḥ ca prādhyāyanta pṛthakpṛthak
tāvakāḥ pāṇḍaveyāḥ ca prādhyāyanta pṛthakpṛthak
14.
rājan tadā satyaparākrame bhīṣme tu nihate
tāvakāḥ ca pāṇḍaveyāḥ pṛthakpṛthak prādhyāyanta
tāvakāḥ ca pāṇḍaveyāḥ pṛthakpṛthak prādhyāyanta
14.
O King, when Bhishma, of true valor, was then killed, your people and the Pandavas both deeply pondered their positions separately.
विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते ।
स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥१५॥
स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥१५॥
15. vismitāśca prahṛṣṭāśca kṣatradharmaṁ niśāmya te ,
svadharmaṁ nindamānāśca praṇipatya mahātmane.
svadharmaṁ nindamānāśca praṇipatya mahātmane.
15.
vismitāḥ ca prahr̥ṣṭāḥ ca kṣatradharmam niśāmya
te svadharmam nindamānāḥ ca praṇipatya mahātmane
te svadharmam nindamānāḥ ca praṇipatya mahātmane
15.
te vismitāḥ ca prahr̥ṣṭāḥ ca kṣatradharmam niśāmya
ca svadharmam nindamānāḥ mahātmane praṇipatya
ca svadharmam nindamānāḥ mahātmane praṇipatya
15.
Both astonished and delighted, they observed the warrior's constitution (kṣatradharma); then, blaming their own intrinsic nature (svadharma), they bowed down to the great soul (mahātman).
शयनं कल्पयामासुर्भीष्मायामिततेजसे ।
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥१६॥
सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥१६॥
16. śayanaṁ kalpayāmāsurbhīṣmāyāmitatejase ,
sopadhānaṁ naravyāghra śaraiḥ saṁnataparvabhiḥ.
sopadhānaṁ naravyāghra śaraiḥ saṁnataparvabhiḥ.
16.
śayanaṃ kalpayāmāsuḥ bhīṣmāya amitatejase
sopadhānaṃ naravyāghra śaraiḥ sannataparvabhiḥ
sopadhānaṃ naravyāghra śaraiḥ sannataparvabhiḥ
16.
amitatejase naravyāghra bhīṣmāya sopadhānaṃ
śayanaṃ sannataparvabhiḥ śaraiḥ kalpayāmāsuḥ
śayanaṃ sannataparvabhiḥ śaraiḥ kalpayāmāsuḥ
16.
They prepared a bed for Bhishma, that tiger among men, of immeasurable energy, a bed complete with a pillow, using arrows with bent shafts.
विधाय रक्षां भीष्माय समाभाष्य परस्परम् ।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥१७॥
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् ॥१७॥
17. vidhāya rakṣāṁ bhīṣmāya samābhāṣya parasparam ,
anumānya ca gāṅgeyaṁ kṛtvā cāpi pradakṣiṇam.
anumānya ca gāṅgeyaṁ kṛtvā cāpi pradakṣiṇam.
17.
vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam
anumānya ca gāṅgeyaṃ kṛtvā ca api pradakṣiṇam
anumānya ca gāṅgeyaṃ kṛtvā ca api pradakṣiṇam
17.
bhīṣmāya rakṣāṃ vidhāya parasparam samābhāṣya
ca gāṅgeyaṃ anumānya ca api pradakṣiṇam kṛtvā
ca gāṅgeyaṃ anumānya ca api pradakṣiṇam kṛtvā
17.
After providing protection for Bhishma, conversing among themselves, taking leave of Gangeya (Bhishma), and also performing a respectful circumambulation.
क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् ।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥१८॥
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥१८॥
18. krodhasaṁraktanayanāḥ samavekṣya parasparam ,
punaryuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ.
punaryuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ.
18.
krodhasaṃraktanayanāḥ samavekṣya parasparam
punaḥ yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ
punaḥ yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ
18.
krodhasaṃraktanayanāḥ kālacoditāḥ kṣatriyāḥ
parasparam samavekṣya punaḥ yuddhāya nirjagmuḥ
parasparam samavekṣya punaḥ yuddhāya nirjagmuḥ
18.
With their eyes reddened by wrath, the Kshatriya warriors, having looked at each other and impelled by the force of time (kāla), again set forth for battle.
ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः ।
तावकानामनीकानि परेषां चापि निर्ययुः ॥१९॥
तावकानामनीकानि परेषां चापि निर्ययुः ॥१९॥
19. tatastūryaninādaiśca bherīṇāṁ ca mahāsvanaiḥ ,
tāvakānāmanīkāni pareṣāṁ cāpi niryayuḥ.
tāvakānāmanīkāni pareṣāṁ cāpi niryayuḥ.
19.
tataḥ tūryaninādaiḥ ca bherīṇāṃ ca mahāsvanaiḥ
tāvakānām anīkāni pareṣāṃ ca api niryayuḥ
tāvakānām anīkāni pareṣāṃ ca api niryayuḥ
19.
tataḥ tūryaninādaiḥ ca bherīṇāṃ ca mahāsvanaiḥ
tāvakānām anīkāni ca api pareṣām niryayuḥ
tāvakānām anīkāni ca api pareṣām niryayuḥ
19.
Then, amidst the sounds of trumpets and the great roars of drums, your armies (Kauravas) and also those of the enemies (the Pāṇḍavas) advanced.
व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते ।
अमर्षवशमापन्नाः कालोपहतचेतसः ॥२०॥
अमर्षवशमापन्नाः कालोपहतचेतसः ॥२०॥
20. vyāvṛtte'hani rājendra patite jāhnavīsute ,
amarṣavaśamāpannāḥ kālopahatacetasaḥ.
amarṣavaśamāpannāḥ kālopahatacetasaḥ.
20.
vyāvṛtte ahani rājendra patite jāhnavīsute
amarṣavaśam āpannāḥ kāla upahata cetasaḥ
amarṣavaśam āpannāḥ kāla upahata cetasaḥ
20.
rājendra vyāvṛtte ahani jāhnavīsute patite
kāla upahata cetasaḥ amarṣavaśam āpannāḥ
kāla upahata cetasaḥ amarṣavaśam āpannāḥ
20.
O king of kings, when the day had ended and the son of Jahnavī (Bhishma) had fallen, their minds clouded by destiny, they became overcome by indignation.
अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः ।
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ॥२१॥
निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः ॥२१॥
21. anādṛtya vacaḥ pathyaṁ gāṅgeyasya mahātmanaḥ ,
niryayurbharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ.
niryayurbharataśreṣṭhāḥ śastrāṇyādāya sarvaśaḥ.
21.
anādṛtya vacaḥ pathyam gāṅgeyasya mahātmanaḥ
niryayuḥ bharataśreṣṭhāḥ śastrāṇi ādāya sarvaśaḥ
niryayuḥ bharataśreṣṭhāḥ śastrāṇi ādāya sarvaśaḥ
21.
bharataśreṣṭhāḥ mahātmanaḥ gāṅgeyasya pathyam
vacaḥ anādṛtya śastrāṇi sarvaśaḥ ādāya niryayuḥ
vacaḥ anādṛtya śastrāṇi sarvaśaḥ ādāya niryayuḥ
21.
Disregarding the beneficial words of the great-souled son of Gangā (Bhishma), the foremost among the Bharatas went forth, fully taking up their weapons.
मोहात्तव सपुत्रस्य वधाच्छांतनवस्य च ।
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ॥२२॥
कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः ॥२२॥
22. mohāttava saputrasya vadhācchāṁtanavasya ca ,
kauravyā mṛtyusādbhūtāḥ sahitāḥ sarvarājabhiḥ.
kauravyā mṛtyusādbhūtāḥ sahitāḥ sarvarājabhiḥ.
22.
mohāt tava saputrasya vadhāt śāntanavasya ca
kauravyāḥ mṛtyusāt bhūtāḥ sahitāḥ sarvarājabhiḥ
kauravyāḥ mṛtyusāt bhūtāḥ sahitāḥ sarvarājabhiḥ
22.
tava saputrasya mohāt ca śāntanavasya vadhāt
kauravyāḥ sarvarājabhiḥ sahitāḥ mṛtyusāt bhūtāḥ
kauravyāḥ sarvarājabhiḥ sahitāḥ mṛtyusāt bhūtāḥ
22.
Due to the delusion (moha) of you, with your sons, and due to the killing of Shantanu's son (Bhishma), the Kauravas, along with all the kings, became subject to death.
अजावय इवागोपा वने श्वापदसंकुले ।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥२३॥
भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥२३॥
23. ajāvaya ivāgopā vane śvāpadasaṁkule ,
bhṛśamudvignamanaso hīnā devavratena te.
bhṛśamudvignamanaso hīnā devavratena te.
23.
ajāvayaḥ iva agopāḥ vane śvāpada saṃkule
bhṛśam udvigna manasaḥ hīnāḥ devavratena te
bhṛśam udvigna manasaḥ hīnāḥ devavratena te
23.
te agopāḥ śvāpadasaṃkule vane ajāvayaḥ iva
bhṛśam udvignamanasaḥ devavratena hīnāḥ
bhṛśam udvignamanasaḥ devavratena hīnāḥ
23.
Like goats and sheep without a shepherd in a forest infested with wild animals, they (the Kauravas), their minds greatly agitated, were devoid of Devavrata (Bhishma).
पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी ।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥२४॥
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना ॥२४॥
24. patite bharataśreṣṭhe babhūva kuruvāhinī ,
dyaurivāpetanakṣatrā hīnaṁ khamiva vāyunā.
dyaurivāpetanakṣatrā hīnaṁ khamiva vāyunā.
24.
patite bharataśreṣṭhe babhūva kuruvāhinī
dyauḥ iva apetanakṣatrā hīnam kham iva vāyunā
dyauḥ iva apetanakṣatrā hīnam kham iva vāyunā
24.
bharataśreṣṭhe patite kuruvāhinī apetanakṣatrā dyauḥ iva,
vāyunā hīnam kham iva babhūva.
vāyunā hīnam kham iva babhūva.
24.
When the foremost of the Bharatas (Bhishma) fell, the Kuru army became like a sky without its constellations, or like space deprived of air.
विपन्नसस्येव मही वाक्चैवासंस्कृता यथा ।
आसुरीव यथा सेना निगृहीते पुरा बलौ ॥२५॥
आसुरीव यथा सेना निगृहीते पुरा बलौ ॥२५॥
25. vipannasasyeva mahī vākcaivāsaṁskṛtā yathā ,
āsurīva yathā senā nigṛhīte purā balau.
āsurīva yathā senā nigṛhīte purā balau.
25.
vipannasasyā iva mahī vāk ca eva asaṃskṛtā
yathā āsurī iva yathā senā nigṛhīte purā balau
yathā āsurī iva yathā senā nigṛhīte purā balau
25.
mahī vipannasasyā iva,
ca eva asaṃskṛtā vāk yathā,
purā balau nigṛhīte āsurī senā yathā iva.
ca eva asaṃskṛtā vāk yathā,
purā balau nigṛhīte āsurī senā yathā iva.
25.
And like an earth whose crops have failed, or like unrefined speech, or like an army of asuras when Bala was captured in ancient times.
विधवेव वरारोहा शुष्कतोयेव निम्नगा ।
वृकैरिव वने रुद्धा पृषती हतयूथपा ॥२६॥
वृकैरिव वने रुद्धा पृषती हतयूथपा ॥२६॥
26. vidhaveva varārohā śuṣkatoyeva nimnagā ,
vṛkairiva vane ruddhā pṛṣatī hatayūthapā.
vṛkairiva vane ruddhā pṛṣatī hatayūthapā.
26.
vidhavā iva varārohā śuṣkatoyā iva nimnagā
vṛkaiḥ iva vane ruddhā pṛṣatī hatayūthapā
vṛkaiḥ iva vane ruddhā pṛṣatī hatayūthapā
26.
varārohā vidhavā iva,
nimnagā śuṣkatoyā iva,
vane vṛkaiḥ iva ruddhā hatayūthapā pṛṣatī.
nimnagā śuṣkatoyā iva,
vane vṛkaiḥ iva ruddhā hatayūthapā pṛṣatī.
26.
The Kuru army became like a beautiful woman widowed, or like a riverbed with dried-up water, or like a spotted deer whose herd-leader has been killed, restrained by wolves in the forest.
स्वाधर्षा हतसिंहेव महती गिरिकन्दरा ।
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥२७॥
भारती भरतश्रेष्ठ पतिते जाह्नवीसुते ॥२७॥
27. svādharṣā hatasiṁheva mahatī girikandarā ,
bhāratī bharataśreṣṭha patite jāhnavīsute.
bhāratī bharataśreṣṭha patite jāhnavīsute.
27.
svādharṣā hatasiṃhā iva mahatī girikandarā
bhāratī bharataśreṣṭha patite jāhnavīsute
bhāratī bharataśreṣṭha patite jāhnavīsute
27.
bharataśreṣṭha,
jāhnavīsute patite,
mahatī bhāratī hatasiṃhā iva girikandarā svādharṣā.
jāhnavīsute patite,
mahatī bhāratī hatasiṃhā iva girikandarā svādharṣā.
27.
O foremost of the Bharatas, when the son of Janhavi (Bhishma) fell, the great Bhārata army became like a mighty mountain cave whose protecting lion has been killed, now easily assailable.
विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे ।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥२८॥
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥२८॥
28. viṣvagvātahatā rugṇā naurivāsīnmahārṇave ,
balibhiḥ pāṇḍavairvīrairlabdhalakṣairbhṛśārditā.
balibhiḥ pāṇḍavairvīrairlabdhalakṣairbhṛśārditā.
28.
viṣvaghāta-hatā rugṇā nauḥ iva āsīt mahā-arṇave
balibhiḥ pāṇḍavaiḥ vīraiḥ labdha-lakṣaiḥ bhṛśārditā
balibhiḥ pāṇḍavaiḥ vīraiḥ labdha-lakṣaiḥ bhṛśārditā
28.
(sā senā) viṣvaghāta-hatā rugṇā nauḥ mahā-arṇave iva
āsīt balibhiḥ vīraiḥ labdha-lakṣaiḥ pāṇḍavaiḥ bhṛśārditā
āsīt balibhiḥ vīraiḥ labdha-lakṣaiḥ pāṇḍavaiḥ bhṛśārditā
28.
The army was greatly tormented, like a damaged ship struck by winds from all directions in the great ocean, by the strong, heroic Pandavas who had achieved their objective.
सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।
विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥२९॥
विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥२९॥
29. sā tadāsīdbhṛśaṁ senā vyākulāśvarathadvipā ,
viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭumābabhau.
viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭumābabhau.
29.
sā tadā āsīt bhṛśam senā vyākula-aśva-ratha-dvipā
viṣaṇṇa-bhūyiṣṭha-narā kṛpaṇā draṣṭum ābabhau
viṣaṇṇa-bhūyiṣṭha-narā kṛpaṇā draṣṭum ābabhau
29.
sā senā tadā bhṛśam vyākula-aśva-ratha-dvipā
viṣaṇṇa-bhūyiṣṭha-narā kṛpaṇā draṣṭum ābabhau āsīt
viṣaṇṇa-bhūyiṣṭha-narā kṛpaṇā draṣṭum ābabhau āsīt
29.
That army then was greatly agitated, with its horses, chariots, and elephants in disarray, and most of its men dejected. It appeared pitiable to behold.
तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः ।
पाताल इव मज्जन्तो हीना देवव्रतेन ते ।
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥३०॥
पाताल इव मज्जन्तो हीना देवव्रतेन ते ।
कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥३०॥
30. tasyāṁ trastā nṛpatayaḥ sainikāśca pṛthagvidhāḥ ,
pātāla iva majjanto hīnā devavratena te ,
karṇaṁ hi kuravo'smārṣuḥ sa hi devavratopamaḥ.
pātāla iva majjanto hīnā devavratena te ,
karṇaṁ hi kuravo'smārṣuḥ sa hi devavratopamaḥ.
30.
tasyām trastāḥ nṛpatayaḥ sainikāḥ ca
pṛthagvidhāḥ pātāle iva majjantaḥ
hīnāḥ devavratena te karṇam hi
kuravaḥ asmārṣuḥ saḥ hi devavratopamaḥ
pṛthagvidhāḥ pātāle iva majjantaḥ
hīnāḥ devavratena te karṇam hi
kuravaḥ asmārṣuḥ saḥ hi devavratopamaḥ
30.
tasyām trastāḥ pṛthagvidhāḥ nṛpatayaḥ
ca sainikāḥ pātāle iva majjantaḥ
devavratena hīnāḥ te kuravaḥ hi
karṇam asmārṣuḥ hi saḥ devavratopamaḥ
ca sainikāḥ pātāle iva majjantaḥ
devavratena hīnāḥ te kuravaḥ hi
karṇam asmārṣuḥ hi saḥ devavratopamaḥ
30.
In that army, frightened kings and soldiers of various kinds, sinking as if into the netherworld, and bereft of Devavrata (Bhīṣma), indeed, those Kurus remembered Karṇa, for he was indeed like Devavrata (Bhīṣma).
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् ।
बन्धुमापद्गतस्येव तमेवोपागमन्मनः ॥३१॥
बन्धुमापद्गतस्येव तमेवोपागमन्मनः ॥३१॥
31. sarvaśastrabhṛtāṁ śreṣṭhaṁ rocamānamivātithim ,
bandhumāpadgatasyeva tamevopāgamanmanaḥ.
bandhumāpadgatasyeva tamevopāgamanmanaḥ.
31.
sarva-śastra-bhṛtām śreṣṭham rocamānam iva atithim
bandhum āpad-gatasya iva tam eva upāgamat manaḥ
bandhum āpad-gatasya iva tam eva upāgamat manaḥ
31.
manaḥ tam eva upāgamat sarva-śastra-bhṛtām śreṣṭham
rocamānam atithim iva āpad-gatasya bandhum iva
rocamānam atithim iva āpad-gatasya bandhum iva
31.
Their minds approached him alone, as one would approach the best among all weapon-bearers, appearing like a shining guest, or a kinsman to one fallen into distress.
चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः ।
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥३२॥
राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥३२॥
32. cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ ,
rādheyaṁ hitamasmākaṁ sūtaputraṁ tanutyajam.
rādheyaṁ hitamasmākaṁ sūtaputraṁ tanutyajam.
32.
cukruśuḥ karṇa karṇa iti tatra bhārata pārthivāḥ
rādheyam hitam asmākam sūtaputram tanutyajam
rādheyam hitam asmākam sūtaputram tanutyajam
32.
bhārata tatra pārthivāḥ rādheyam asmākam hitam
sūtaputram tanutyajam karṇa karṇa iti cukruśuḥ
sūtaputram tanutyajam karṇa karṇa iti cukruśuḥ
32.
O Bhārata, the kings there cried out, 'Karṇa! Karṇa!' concerning Radheya, the son of the charioteer, our benefactor, who was giving up his life.
स हि नायुध्यत तदा दशाहानि महायशाः ।
सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥३३॥
सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥३३॥
33. sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ ,
sāmātyabandhuḥ karṇo vai tamāhvayata māciram.
sāmātyabandhuḥ karṇo vai tamāhvayata māciram.
33.
sa hi na ayudhyata tadā daśāhāni mahāyaśāḥ
sāmātyabandhuḥ karṇaḥ vai tam āhvayata mā ciram
sāmātyabandhuḥ karṇaḥ vai tam āhvayata mā ciram
33.
hi mahāyaśāḥ saḥ tadā daśāhāni na ayudhyata
vai sāmātyabandhuḥ karṇaḥ tam mā ciram āhvayata
vai sāmātyabandhuḥ karṇaḥ tam mā ciram āhvayata
33.
Indeed, that highly renowned one (Karṇa) did not fight then for ten days. Karṇa himself, with his ministers and relatives, indeed urged him (Bhīṣma), 'Do not delay!'
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः ।
रथेषु गण्यमानेषु बलविक्रमशालिषु ।
संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥३४॥
रथेषु गण्यमानेषु बलविक्रमशालिषु ।
संख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः ॥३४॥
34. bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ ,
ratheṣu gaṇyamāneṣu balavikramaśāliṣu ,
saṁkhyāto'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ.
ratheṣu gaṇyamāneṣu balavikramaśāliṣu ,
saṁkhyāto'rdharathaḥ karṇo dviguṇaḥ sannararṣabhaḥ.
34.
bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya
paśyataḥ ratheṣu gaṇyamāneṣu
balavikramaśāliṣu saṃkhyātaḥ ardharathaḥ
karṇaḥ dviguṇaḥ san nararṣabhaḥ
paśyataḥ ratheṣu gaṇyamāneṣu
balavikramaśāliṣu saṃkhyātaḥ ardharathaḥ
karṇaḥ dviguṇaḥ san nararṣabhaḥ
34.
hi nararṣabha sarvakṣatrasya paśyataḥ
bhīṣmeṇa mahābāhuḥ karṇaḥ
balavikramaśāliṣu ratheṣu gaṇyamāneṣu
dviguṇaḥ san ardharathaḥ saṃkhyātaḥ
bhīṣmeṇa mahābāhuḥ karṇaḥ
balavikramaśāliṣu ratheṣu gaṇyamāneṣu
dviguṇaḥ san ardharathaḥ saṃkhyātaḥ
34.
Indeed, as all kṣatriyas looked on, the mighty-armed Karṇa was counted by Bhīṣma as an 'Ardharatha' (half-chariot warrior), even though he was twice as formidable among the charioteers who were being ranked for their strength and valor, O best among men.
रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः ।
पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥३५॥
पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥३५॥
35. rathātirathasaṁkhyāyāṁ yo'graṇīḥ śūrasaṁmataḥ ,
pitṛvittāmbudeveśānapi yo yoddhumutsahet.
pitṛvittāmbudeveśānapi yo yoddhumutsahet.
35.
ratha atiratha saṃkhyāyām yaḥ agraṇīḥ śūrasaṃmataḥ
pitṛ vitta ambudeva īśān api yaḥ yoddhum utsahet
pitṛ vitta ambudeva īśān api yaḥ yoddhum utsahet
35.
yaḥ rathātirathasaṃkhyāyām śūrasaṃmataḥ agraṇīḥ
yaḥ pitṛ vitta ambudeva īśān api yoddhum utsahet
yaḥ pitṛ vitta ambudeva īśān api yoddhum utsahet
35.
He who is the foremost, esteemed by valiant warriors, in the ranking of 'Ratha' (chariot warrior) and 'Atiratha' (great chariot warrior); he who would dare to fight even the ancestral spirits (pitṛs), the god of wealth (Kubera), the god of water (Varuṇa), and the supreme lords (Īśānas).
स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् ।
त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन ॥३६॥
त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन ॥३६॥
36. sa tu tenaiva kopena rājangāṅgeyamuktavān ,
tvayi jīvati kauravya nāhaṁ yotsye kathaṁcana.
tvayi jīvati kauravya nāhaṁ yotsye kathaṁcana.
36.
saḥ tu tena eva kopena rājan gāṅgeyam uktavān
tvayi jīvati kauravya na aham yotsye kathaṃcana
tvayi jīvati kauravya na aham yotsye kathaṃcana
36.
rājan saḥ tu tena eva kopena gāṅgeyam uktavān
kauravya tvayi jīvati aham kathaṃcana na yotsye
kauravya tvayi jīvati aham kathaṃcana na yotsye
36.
But he, O King, spoke to Bhishma (Gāṅgeya) with that very anger: "O scion of Kuru (Kauravya), as long as you are alive, I will not fight at all."
त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥३७॥
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥३७॥
37. tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe ,
duryodhanamanujñāpya vanaṁ yāsyāmi kaurava.
duryodhanamanujñāpya vanaṁ yāsyāmi kaurava.
37.
tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe
duryodhanam anujñāpya vanam yāsyāmi kaurava
duryodhanam anujñāpya vanam yāsyāmi kaurava
37.
kaurava tu tvayā mahāmṛdhe pāṇḍaveyeṣu
nihateṣu duryodhanam anujñāpya vanam yāsyāmi
nihateṣu duryodhanam anujñāpya vanam yāsyāmi
37.
But, O scion of Kuru (Kaurava), after you have slain the Pandavas in the great battle, I will obtain Duryodhana's permission and go to the forest.
पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि ।
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥३८॥
हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥३८॥
38. pāṇḍavairvā hate bhīṣme tvayi svargamupeyuṣi ,
hantāsmyekarathenaiva kṛtsnānyānmanyase rathān.
hantāsmyekarathenaiva kṛtsnānyānmanyase rathān.
38.
pāṇḍavaiḥ vā hate bhīṣme tvayi svargam upeyuṣi hantā
asmi ekarathena eva kṛtsnān anyān manyase rathān
asmi ekarathena eva kṛtsnān anyān manyase rathān
38.
vā bhīṣme pāṇḍavaiḥ hate tvayi svargam upeyuṣi
ekarathena eva kṛtsnān anyān rathān manyase hantā asmi
ekarathena eva kṛtsnān anyān rathān manyase hantā asmi
38.
Or, if you, Bhishma, are killed by the Pandavas and have ascended to heaven, then with my single chariot, I will slay all those whom you consider [to be worthy] warriors.
एवमुक्त्वा महाराज दशाहानि महायशाः ।
नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥३९॥
नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥३९॥
39. evamuktvā mahārāja daśāhāni mahāyaśāḥ ,
nāyudhyata tataḥ karṇaḥ putrasya tava saṁmate.
nāyudhyata tataḥ karṇaḥ putrasya tava saṁmate.
39.
evam uktvā mahārāja daśa ahāni mahāyaśāḥ na
ayudhyata tataḥ karṇaḥ putrasya tava saṃmate
ayudhyata tataḥ karṇaḥ putrasya tava saṃmate
39.
mahārāja evam uktvā,
mahāyaśāḥ karṇaḥ tataḥ putrasya tava saṃmate daśa ahāni na ayudhyata
mahāyaśāḥ karṇaḥ tataḥ putrasya tava saṃmate daśa ahāni na ayudhyata
39.
O great king, having spoken thus, the greatly renowned Karna did not fight for ten days thereafter, with your son's (Duryodhana's) consent.
भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव ।
जघान समरे योधानसंख्येयपराक्रमः ॥४०॥
जघान समरे योधानसंख्येयपराक्रमः ॥४०॥
40. bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva ,
jaghāna samare yodhānasaṁkhyeyaparākramaḥ.
jaghāna samare yodhānasaṁkhyeyaparākramaḥ.
40.
bhīṣmaḥ samara-vikrāntaḥ pāṇḍaveyasya pārthiva
jaghāna samare yodhān asaṅkhyeya-parākramaḥ
jaghāna samare yodhān asaṅkhyeya-parākramaḥ
40.
pārthiva bhīṣmaḥ samara-vikrāntaḥ asaṅkhyeya-parākramaḥ
pāṇḍaveyasya samare yodhān jaghāna
pāṇḍaveyasya samare yodhān jaghāna
40.
O King, Bhishma, mighty in battle and of immeasurable valor, slew the warriors of the Pandavas in combat.
तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि ।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥४१॥
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥४१॥
41. tasmiṁstu nihate śūre satyasaṁdhe mahaujasi ,
tvatsutāḥ karṇamasmārṣustartukāmā iva plavam.
tvatsutāḥ karṇamasmārṣustartukāmā iva plavam.
41.
tasmin tu nihate śūre satya-saṃdhe mahā-ojasi
tvat-sutāḥ karṇam asmārṣuḥ tartu-kāmāḥ iva plavam
tvat-sutāḥ karṇam asmārṣuḥ tartu-kāmāḥ iva plavam
41.
tu tasmin śūre satya-saṃdhe mahā-ojasi nihate
tvat-sutāḥ tartu-kāmāḥ plavam iva karṇam asmārṣuḥ
tvat-sutāḥ tartu-kāmāḥ plavam iva karṇam asmārṣuḥ
41.
But when that hero, true to his vow and of great energy, was slain, your sons remembered Karna, just as those desiring to cross (a body of water) remember a boat.
तावकास्तव पुत्राश्च सहिताः सर्वराजभिः ।
हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥४२॥
हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् ॥४२॥
42. tāvakāstava putrāśca sahitāḥ sarvarājabhiḥ ,
hā karṇa iti cākrandankālo'yamiti cābruvan.
hā karṇa iti cākrandankālo'yamiti cābruvan.
42.
tāvakāḥ tava putrāḥ ca sahitāḥ sarva-rāja-bhiḥ hā
karṇa iti ca ākrandan kālaḥ ayam iti ca abruvan
karṇa iti ca ākrandan kālaḥ ayam iti ca abruvan
42.
tava putrāḥ ca tāvakāḥ sarva-rāja-bhiḥ sahitāḥ hā
karṇa iti ca ākrandan ca ayam kālaḥ iti abruvan
karṇa iti ca ākrandan ca ayam kālaḥ iti abruvan
42.
Your sons and your men, accompanied by all the kings, cried out, 'Alas, Karna!' and said, 'This is the critical time!'
जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥४३॥
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥४३॥
43. jāmadagnyābhyanujñātamastre durvārapauruṣam ,
agamanno manaḥ karṇaṁ bandhumātyayikeṣviva.
agamanno manaḥ karṇaṁ bandhumātyayikeṣviva.
43.
jāmadagnyā abhi-anujñātam astre durvāra-pauruṣam
agaman naḥ manaḥ karṇam bandhum ātyayikeṣu iva
agaman naḥ manaḥ karṇam bandhum ātyayikeṣu iva
43.
naḥ manaḥ astre durvāra-pauruṣam jāmadagnyā
abhi-anujñātam karṇam agaman bandhum ātyayikeṣu iva
abhi-anujñātam karṇam agaman bandhum ātyayikeṣu iva
43.
Our minds turned to Karna, who was sanctioned by Jamadagni's son (Parashurama) in the knowledge of weapons and possessed irresistible might, just as one turns to a kinsman in emergencies.
स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् ।
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥४४॥
त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥४४॥
44. sa hi śakto raṇe rājaṁstrātumasmānmahābhayāt ,
tridaśāniva govindaḥ satataṁ sumahābhayāt.
tridaśāniva govindaḥ satataṁ sumahābhayāt.
44.
sa hi śaktaḥ raṇe rājan trātum asmān mahābhayāt
tridaśān iva govindaḥ satatam sumahābhayāt
tridaśān iva govindaḥ satatam sumahābhayāt
44.
rājan sa hi raṇe asmān mahābhayāt trātum śaktaḥ
iva govindaḥ tridaśān satatam sumahābhayāt
iva govindaḥ tridaśān satatam sumahābhayāt
44.
Indeed, O King, he is capable in battle of protecting us from great fear, just as Govinda (Kṛṣṇa) constantly protects the gods from very great fear.
वैशंपायन उवाच ।
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः ।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥४५॥
तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः ।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् ॥४५॥
45. vaiśaṁpāyana uvāca ,
tathā karṇaṁ yudhi varaṁ kīrtayantaṁ punaḥ punaḥ ,
āśīviṣavaducchvasya dhṛtarāṣṭro'bravīdidam.
tathā karṇaṁ yudhi varaṁ kīrtayantaṁ punaḥ punaḥ ,
āśīviṣavaducchvasya dhṛtarāṣṭro'bravīdidam.
45.
vaiśaṃpāyanaḥ uvāca tathā karṇam yudhi varam kīrtayantam
punaḥ punaḥ āśīviṣavat ucchvasya dhṛtarāṣṭraḥ abravīt idam
punaḥ punaḥ āśīviṣavat ucchvasya dhṛtarāṣṭraḥ abravīt idam
45.
vaiśaṃpāyanaḥ uvāca tathā yudhi varam karṇam punaḥ punaḥ
kīrtayantam āśīviṣavat ucchvasya dhṛtarāṣṭraḥ idam abravīt
kīrtayantam āśīviṣavat ucchvasya dhṛtarāṣṭraḥ idam abravīt
45.
Vaiśampāyana said: As (Sañjaya was) thus repeatedly praising Karṇa, the best in battle, Dhṛtarāṣṭra sighed like a venomous snake and spoke this.
यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा ।
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥४६॥
अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् ॥४६॥
46. yattadvaikartanaṁ karṇamagamadvo manastadā ,
apyapaśyata rādheyaṁ sūtaputraṁ tanutyajam.
apyapaśyata rādheyaṁ sūtaputraṁ tanutyajam.
46.
yat tat vaikartanam karṇam agamat vaḥ manaḥ tadā
api apaśyata rādheyam sūtaputram tanutyajam
api apaśyata rādheyam sūtaputram tanutyajam
46.
yat tadā vaḥ manaḥ vaikartanam karṇam agamat
api rādheyam sūtaputram tanutyajam apaśyata
api rādheyam sūtaputram tanutyajam apaśyata
46.
When your minds were then fixed on Karṇa, the son of Vikartana (Sūrya), did you also see Rādhā's son, the charioteer's son, abandoning his body (dying)?
अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः ।
संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥४७॥
संभ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् ॥४७॥
47. api tanna mṛṣākārṣīdyudhi satyaparākramaḥ ,
saṁbhrāntānāṁ tadārtānāṁ trastānāṁ trāṇamicchatām.
saṁbhrāntānāṁ tadārtānāṁ trastānāṁ trāṇamicchatām.
47.
api tat na mṛṣā akārṣīt yudhi satyaparākramaḥ
saṃbhrāntānām ārtānām trastānām trāṇam icchatām
saṃbhrāntānām ārtānām trastānām trāṇam icchatām
47.
api yudhi satyaparākramaḥ tat na mṛṣā akārṣīt
saṃbhrāntānām ārtānām trastānām trāṇam icchatām
saṃbhrāntānām ārtānām trastānām trāṇam icchatām
47.
Did not that warrior of true valor (Karṇa) in battle make it false (i.e., fail to protect) for those who were bewildered, distressed, frightened, and desiring protection?
अपि तत्पूरयां चक्रे धनुर्धरवरो युधि ।
यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥४८॥
यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् ॥४८॥
48. api tatpūrayāṁ cakre dhanurdharavaro yudhi ,
yattadvinihate bhīṣme kauravāṇāmapāvṛtam.
yattadvinihate bhīṣme kauravāṇāmapāvṛtam.
48.
api tat pūrayām cakre dhanurdhara-varaḥ yudhi
yat tat vinihate bhīṣme kauravāṇām apāvṛtam
yat tat vinihate bhīṣme kauravāṇām apāvṛtam
48.
dhanurdhara-varaḥ api yudhi tat apāvṛtam yat
tat bhīṣme vinihate kauravāṇām pūrayām cakre
tat bhīṣme vinihate kauravāṇām pūrayām cakre
48.
The best of archers (Karna) also filled that gap in battle which had been opened for the Kauravas when Bhishma was slain.
तत्खण्डं पूरयामास परेषामादधद्भयम् ।
कृतवान्मम पुत्राणां जयाशां सफलामपि ॥४९॥
कृतवान्मम पुत्राणां जयाशां सफलामपि ॥४९॥
49. tatkhaṇḍaṁ pūrayāmāsa pareṣāmādadhadbhayam ,
kṛtavānmama putrāṇāṁ jayāśāṁ saphalāmapi.
kṛtavānmama putrāṇāṁ jayāśāṁ saphalāmapi.
49.
tat khaṇḍam pūrayām āsa pareṣām ādadhat bhayam
kṛtavān mama putrāṇām jayāśām saphalām api
kṛtavān mama putrāṇām jayāśām saphalām api
49.
tat khaṇḍam pareṣām bhayam ādadhat pūrayām
āsa mama putrāṇām jayāśām api saphalām kṛtavān
āsa mama putrāṇām jayāśām api saphalām kṛtavān
49.
He (Karna) filled that gap, striking fear into the enemies, and he even made the hope of victory of my (Dhṛtarāṣṭra's) sons successful.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1 (current chapter)
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47