महाभारतः
mahābhārataḥ
-
book-6, chapter-88
संजय उवाच ।
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥१॥
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि ।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥१॥
1. saṁjaya uvāca ,
tatastadbāṇavarṣaṁ tu duḥsahaṁ dānavairapi ,
dadhāra yudhi rājendro yathā varṣaṁ mahādvipaḥ.
tatastadbāṇavarṣaṁ tu duḥsahaṁ dānavairapi ,
dadhāra yudhi rājendro yathā varṣaṁ mahādvipaḥ.
1.
saṃjayaḥ uvāca | tataḥ tat bāṇavarṣam tu duḥsaham dānavaiḥ
api | dadhāra yudhi rājendraḥ yathā varṣam mahādvipaḥ
api | dadhāra yudhi rājendraḥ yathā varṣam mahādvipaḥ
1.
saṃjayaḥ uvāca tataḥ yudhi rājendraḥ tu dānavaiḥ api duḥsaham tat bāṇavarṣam (tathā) dadhāra,
yathā mahādvipaḥ varṣam (dadhāra)
yathā mahādvipaḥ varṣam (dadhāra)
1.
Sañjaya said: Then, the king among kings (Duryodhana) endured that shower of arrows, which was unbearable even for demons, in battle, just as a great elephant withstands a downpour.
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥२॥
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥२॥
2. tataḥ krodhasamāviṣṭo niḥśvasanniva pannagaḥ ,
saṁśayaṁ paramaṁ prāptaḥ putraste bharatarṣabha.
saṁśayaṁ paramaṁ prāptaḥ putraste bharatarṣabha.
2.
tataḥ krodhasamāviṣṭaḥ niḥśvasan iva pannagaḥ |
saṃśayam paramam prāptaḥ putraḥ te bharatarṣabha
saṃśayam paramam prāptaḥ putraḥ te bharatarṣabha
2.
tataḥ krodhasamāviṣṭaḥ pannagaḥ iva niḥśvasan te putraḥ,
he bharatarṣabha,
paramam saṃśayam prāptaḥ
he bharatarṣabha,
paramam saṃśayam prāptaḥ
2.
Then, filled with rage, hissing like a serpent, your son (Duryodhana), O best among the Bhāratas, reached an extreme state of uncertainty.
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम् ।
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे ।
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥३॥
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुंगवे ।
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ॥३॥
3. mumoca niśitāṁstīkṣṇānnārācānpañcaviṁśatim ,
te'patansahasā rājaṁstasminrākṣasapuṁgave ,
āśīviṣā iva kruddhāḥ parvate gandhamādane.
te'patansahasā rājaṁstasminrākṣasapuṁgave ,
āśīviṣā iva kruddhāḥ parvate gandhamādane.
3.
mumoca niśitān tīkṣṇān nārācān
pañcaviṃśatim te apatan sahasā rājan
tasmin rākṣasapuṅgave āśīviṣāḥ
iva kruddhāḥ parvate gandhamādane
pañcaviṃśatim te apatan sahasā rājan
tasmin rākṣasapuṅgave āśīviṣāḥ
iva kruddhāḥ parvate gandhamādane
3.
rājan (he) niśitān tīkṣṇān pañcaviṃśatim nārācān mumoca.
te kruddhāḥ āśīviṣāḥ iva gandhamādane parvate (apatan) (tathā) tasmin rākṣasapuṅgave sahasā apatan.
te kruddhāḥ āśīviṣāḥ iva gandhamādane parvate (apatan) (tathā) tasmin rākṣasapuṅgave sahasā apatan.
3.
He released twenty-five sharp, keen arrows. O king, those arrows suddenly fell upon that foremost of Rākṣasas, like enraged venomous snakes on Mount Gandhamādana.
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ।
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।
जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥४॥
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः ।
जग्राह च महाशक्तिं गिरीणामपि दारणीम् ॥४॥
4. sa tairviddhaḥ sravanraktaṁ prabhinna iva kuñjaraḥ ,
dadhre matiṁ vināśāya rājñaḥ sa piśitāśanaḥ ,
jagrāha ca mahāśaktiṁ girīṇāmapi dāraṇīm.
dadhre matiṁ vināśāya rājñaḥ sa piśitāśanaḥ ,
jagrāha ca mahāśaktiṁ girīṇāmapi dāraṇīm.
4.
saḥ taiḥ viddhaḥ sravan raktam
prabhinnaḥ iva kuñjaraḥ dadhre matim
vināśāya rājñaḥ saḥ piśitāśanaḥ jagrāha
ca mahāśaktim girīṇām api dāraṇīm
prabhinnaḥ iva kuñjaraḥ dadhre matim
vināśāya rājñaḥ saḥ piśitāśanaḥ jagrāha
ca mahāśaktim girīṇām api dāraṇīm
4.
taiḥ viddhaḥ,
raktam sravan,
prabhinnaḥ kuñjaraḥ iva,
saḥ piśitāśanaḥ rājñaḥ vināśāya matim dadhre.
ca girīṇām api dāraṇīm mahāśaktim jagrāha.
raktam sravan,
prabhinnaḥ kuñjaraḥ iva,
saḥ piśitāśanaḥ rājñaḥ vināśāya matim dadhre.
ca girīṇām api dāraṇīm mahāśaktim jagrāha.
4.
Pierced by those arrows and dripping blood, that flesh-eating Rākṣasa, like an elephant in rut, resolved to destroy the king. He then seized a mighty spear (śakti), capable of splitting even mountains.
संप्रदीप्तां महोल्काभामशनीं मघवानिव ।
समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥५॥
समुद्यच्छन्महाबाहुर्जिघांसुस्तनयं तव ॥५॥
5. saṁpradīptāṁ maholkābhāmaśanīṁ maghavāniva ,
samudyacchanmahābāhurjighāṁsustanayaṁ tava.
samudyacchanmahābāhurjighāṁsustanayaṁ tava.
5.
sampradīptām maholkābhām aśanīm maghavān iva
samudyacchan mahābāhuḥ jighāṃsuḥ tanayam tava
samudyacchan mahābāhuḥ jighāṃsuḥ tanayam tava
5.
tava tanayam jighāṃsuḥ mahābāhuḥ sampradīptām maholkābhām aśanīm,
maghavān iva,
samudyacchan (āsīt).
maghavān iva,
samudyacchan (āsīt).
5.
The mighty-armed (Rākṣasa), desiring to kill your son, raised that thunderbolt, which was blazing brightly like a great meteor, just as Maghavan (Indra) would.
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥६॥
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥६॥
6. tāmudyatāmabhiprekṣya vaṅgānāmadhipastvaran ,
kuñjaraṁ girisaṁkāśaṁ rākṣasaṁ pratyacodayat.
kuñjaraṁ girisaṁkāśaṁ rākṣasaṁ pratyacodayat.
6.
tām udyatām abhiprekṣya vaṅgānām adhipaḥ tvaran
kuñjaram girisaṃkāśam rākṣasam pratyacodayat
kuñjaram girisaṃkāśam rākṣasam pratyacodayat
6.
vaṅgānām adhipaḥ tvaran tām udyatām abhiprekṣya,
girisaṃkāśam kuñjaram rākṣasam pratyacodayat.
girisaṃkāśam kuñjaram rākṣasam pratyacodayat.
6.
Seeing that (śakti) raised, Bhagadatta, the lord of the Vaṅgas, quickly urged his mountain-like elephant towards the Rākṣasa.
स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ।
रथं च वारयामास कुञ्जरेण सुतस्य ते ॥७॥
यतो दुर्योधनरथस्तं मार्गं प्रत्यपद्यत ।
रथं च वारयामास कुञ्जरेण सुतस्य ते ॥७॥
7. sa nāgapravareṇājau balinā śīghragāminā ,
yato duryodhanarathastaṁ mārgaṁ pratyapadyata ,
rathaṁ ca vārayāmāsa kuñjareṇa sutasya te.
yato duryodhanarathastaṁ mārgaṁ pratyapadyata ,
rathaṁ ca vārayāmāsa kuñjareṇa sutasya te.
7.
saḥ nāgapravareṇa ājau balinā
śīghragāminā yataḥ duryodhanarathaḥ
tam mārgam pratyapadyata ratham ca
vārayāmāsa kuñjareṇa sutasya te
śīghragāminā yataḥ duryodhanarathaḥ
tam mārgam pratyapadyata ratham ca
vārayāmāsa kuñjareṇa sutasya te
7.
saḥ balinā śīghragāminā
nāgapravareṇa ājau te sutasya
duryodhanarathaḥ yataḥ tam mārgam
pratyapadyata ratham ca vārayāmāsa
nāgapravareṇa ājau te sutasya
duryodhanarathaḥ yataḥ tam mārgam
pratyapadyata ratham ca vārayāmāsa
7.
With his mighty, swiftly moving, excellent elephant, he obstructed the path in battle where your son Duryodhana's chariot was proceeding.
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ।
घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥८॥
घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिं तस्मिंश्चिक्षेप वारणे ॥८॥
8. mārgamāvāritaṁ dṛṣṭvā rājñā vaṅgena dhīmatā ,
ghaṭotkaco mahārāja krodhasaṁraktalocanaḥ ,
udyatāṁ tāṁ mahāśaktiṁ tasmiṁścikṣepa vāraṇe.
ghaṭotkaco mahārāja krodhasaṁraktalocanaḥ ,
udyatāṁ tāṁ mahāśaktiṁ tasmiṁścikṣepa vāraṇe.
8.
mārgam āvāritam dṛṣṭvā rājñā vaṅgena
dhīmatā ghaṭotkacaḥ mahārāja
krodhasaṃraktalocanaḥ udyatām tām
mahāśaktim tasmin cikṣepa vāraṇe
dhīmatā ghaṭotkacaḥ mahārāja
krodhasaṃraktalocanaḥ udyatām tām
mahāśaktim tasmin cikṣepa vāraṇe
8.
mahārāja dhīmatā vaṅgena rājñā āvāritam mārgam dṛṣṭvā,
krodhasaṃraktalocanaḥ ghaṭotkacaḥ udyatām tām mahāśaktim tasmin vāraṇe cikṣepa
krodhasaṃraktalocanaḥ ghaṭotkacaḥ udyatām tām mahāśaktim tasmin vāraṇe cikṣepa
8.
O great king, upon seeing the path obstructed by the resolute King of Vanga, Ghaṭotkaca, whose eyes were reddened with rage, hurled that uplifted mighty spear (śakti) at that elephant.
स तयाभिहतो राजंस्तेन बाहुविमुक्तया ।
संजातरुधिरोत्पीडः पपात च ममार च ॥९॥
संजातरुधिरोत्पीडः पपात च ममार च ॥९॥
9. sa tayābhihato rājaṁstena bāhuvimuktayā ,
saṁjātarudhirotpīḍaḥ papāta ca mamāra ca.
saṁjātarudhirotpīḍaḥ papāta ca mamāra ca.
9.
saḥ tayā abhihataḥ rājan tena bāhuvimuktayā
saṃjātarudhirotpīḍaḥ papāta ca mamāra ca
saṃjātarudhirotpīḍaḥ papāta ca mamāra ca
9.
rājan,
saḥ tena bāhuvimuktayā tayā abhihataḥ,
saṃjātarudhirotpīḍaḥ,
ca papāta ca mamāra
saḥ tena bāhuvimuktayā tayā abhihataḥ,
saṃjātarudhirotpīḍaḥ,
ca papāta ca mamāra
9.
O King, that elephant, struck by the great spear (śakti) released from Ghaṭotkaca's arm, fell and died, with a gush of blood streaming forth.
पतत्यथ गजे चापि वङ्गानामीश्वरो बली ।
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥१०॥
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥१०॥
10. patatyatha gaje cāpi vaṅgānāmīśvaro balī ,
javena samabhidrutya jagāma dharaṇītalam.
javena samabhidrutya jagāma dharaṇītalam.
10.
patati atha gaje ca api vaṅgānām īśvaraḥ balī
javena samabhidrutya jagāma dharaṇītalam
javena samabhidrutya jagāma dharaṇītalam
10.
atha gaje patati ca api,
vaṅgānām balī īśvaraḥ javena samabhidrutya dharaṇītalam jagāma
vaṅgānām balī īśvaraḥ javena samabhidrutya dharaṇītalam jagāma
10.
Then, as the elephant was falling, the mighty lord of the Vangas, having swiftly rushed forth, reached the ground.
दुर्योधनोऽपि संप्रेक्ष्य पातितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥११॥
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥११॥
11. duryodhano'pi saṁprekṣya pātitaṁ varavāraṇam ,
prabhagnaṁ ca balaṁ dṛṣṭvā jagāma paramāṁ vyathām.
prabhagnaṁ ca balaṁ dṛṣṭvā jagāma paramāṁ vyathām.
11.
duryodhanaḥ api samprekṣya pātitam varavāraṇam
prabhagnam ca balam dṛṣṭvā jagāma paramām vyathām
prabhagnam ca balam dṛṣṭvā jagāma paramām vyathām
11.
duryodhanaḥ api pātitam varavāraṇam ca prabhagnam
balam samprekṣya dṛṣṭvā paramām vyathām jagāma
balam samprekṣya dṛṣṭvā paramām vyathām jagāma
11.
Even Duryodhana, observing his excellent elephant struck down and seeing his army routed, experienced immense distress.
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चाभिमानिताम् ।
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥१२॥
प्राप्तेऽपक्रमणे राजा तस्थौ गिरिरिवाचलः ॥१२॥
12. kṣatradharmaṁ puraskṛtya ātmanaścābhimānitām ,
prāpte'pakramaṇe rājā tasthau giririvācalaḥ.
prāpte'pakramaṇe rājā tasthau giririvācalaḥ.
12.
kṣatradharmam puraskṛtya ātmanaḥ ca abhimānitām
prāpte apakramaṇe rājā tasthau giriḥ iva acalaḥ
prāpte apakramaṇe rājā tasthau giriḥ iva acalaḥ
12.
rājā kṣatradharmam ca ātmanaḥ abhimānitām puraskṛtya,
apakramaṇe prāpte api,
giriḥ iva acalaḥ tasthau
apakramaṇe prāpte api,
giriḥ iva acalaḥ tasthau
12.
Placing his warrior's code (kṣatradharma) and his personal pride first, the king stood unmoving like a mountain, even when the time for retreat had arrived.
संधाय च शितं बाणं कालाग्निसमतेजसम् ।
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥१३॥
मुमोच परमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥१३॥
13. saṁdhāya ca śitaṁ bāṇaṁ kālāgnisamatejasam ,
mumoca paramakruddhastasminghore niśācare.
mumoca paramakruddhastasminghore niśācare.
13.
sandhāya ca śitam bāṇam kālāgnisamatejasam
mumoca paramakruddhaḥ tasmin ghore niśācare
mumoca paramakruddhaḥ tasmin ghore niśācare
13.
paramakruddhaḥ śitam kālāgnisamatejasam ca
bāṇam sandhāya tasmin ghore niśācare mumoca
bāṇam sandhāya tasmin ghore niśācare mumoca
13.
Supremely enraged, he fixed a keen arrow, whose brilliance was like the fire of universal destruction, and released it at that terrible night-demon.
तमापतन्तं संप्रेक्ष्य बाणमिन्द्राशनिप्रभम् ।
लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥१४॥
लाघवाद्वञ्चयामास महाकायो घटोत्कचः ॥१४॥
14. tamāpatantaṁ saṁprekṣya bāṇamindrāśaniprabham ,
lāghavādvañcayāmāsa mahākāyo ghaṭotkacaḥ.
lāghavādvañcayāmāsa mahākāyo ghaṭotkacaḥ.
14.
tam āpatantam samprekṣya bāṇam indrāśaniprabham
lāghavāt vañcayāmāsa mahākāyaḥ ghaṭotkacaḥ
lāghavāt vañcayāmāsa mahākāyaḥ ghaṭotkacaḥ
14.
mahākāyaḥ ghaṭotkacaḥ tam indrāśaniprabham
āpatantam bāṇam samprekṣya lāghavāt vañcayāmāsa
āpatantam bāṇam samprekṣya lāghavāt vañcayāmāsa
14.
Seeing that approaching arrow, which shone like Indra's thunderbolt, the mighty-bodied Ghatotkacha evaded it with great agility.
भूय एव ननादोग्रः क्रोधसंरक्तलोचनः ।
त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥१५॥
त्रासयन्सर्वभूतानि युगान्ते जलदो यथा ॥१५॥
15. bhūya eva nanādograḥ krodhasaṁraktalocanaḥ ,
trāsayansarvabhūtāni yugānte jalado yathā.
trāsayansarvabhūtāni yugānte jalado yathā.
15.
bhūyaḥ eva nanāda ugraḥ krodha-saṃrakta-locanaḥ
trāsayanta sarva-bhūtāni yuga-ante jaladaḥ yathā
trāsayanta sarva-bhūtāni yuga-ante jaladaḥ yathā
15.
ugraḥ krodha-saṃrakta-locanaḥ bhūyaḥ eva nanāda,
sarva-bhūtāni trāsayanta,
yuga-ante jaladaḥ yathā
sarva-bhūtāni trāsayanta,
yuga-ante jaladaḥ yathā
15.
He roared again, fiercely, his eyes reddened with anger, terrifying all beings, just like a cloud at the end of a cosmic age.
तं श्रुत्वा निनदं घोरं तस्य भीष्मस्य रक्षसः ।
आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् ॥१६॥
आचार्यमुपसंगम्य भीष्मः शांतनवोऽब्रवीत् ॥१६॥
16. taṁ śrutvā ninadaṁ ghoraṁ tasya bhīṣmasya rakṣasaḥ ,
ācāryamupasaṁgamya bhīṣmaḥ śāṁtanavo'bravīt.
ācāryamupasaṁgamya bhīṣmaḥ śāṁtanavo'bravīt.
16.
tam śrutvā ninadaṃ ghoraṃ tasya bhīṣmasya rakṣasaḥ
ācāryam upasaṅgamya bhīṣmaḥ śāntanavaḥ abravīt
ācāryam upasaṅgamya bhīṣmaḥ śāntanavaḥ abravīt
16.
śāntanavaḥ bhīṣmaḥ tasya bhīṣmasya rakṣasaḥ taṃ ghoraṃ ninadaṃ śrutvā,
ācāryam upasaṅgamya abravīt
ācāryam upasaṅgamya abravīt
16.
Having heard that dreadful roar of the rākṣasa, Bhīṣma, the son of Śāntanu, approached the preceptor (Droṇa) and spoke.
यथैष निनदो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥१७॥
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन ह ॥१७॥
17. yathaiṣa ninado ghoraḥ śrūyate rākṣaseritaḥ ,
haiḍimbo yudhyate nūnaṁ rājñā duryodhanena ha.
haiḍimbo yudhyate nūnaṁ rājñā duryodhanena ha.
17.
yathā eṣaḥ ninadaḥ ghoraḥ śrūyate rākṣasa-īritaḥ
haiḍimbaḥ yudhyate nūnam rājñā duryodhanena ha
haiḍimbaḥ yudhyate nūnam rājñā duryodhanena ha
17.
yathā eṣaḥ rākṣasa-īritaḥ ghoraḥ ninadaḥ śrūyate,
nūnam ha haiḍimbaḥ rājñā duryodhanena yudhyate
nūnam ha haiḍimbaḥ rājñā duryodhanena yudhyate
17.
Since this terrible roar, caused by a rākṣasa, is heard, Haiḍimba (Ghaṭotkaca) is certainly fighting King Duryodhana.
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥१८॥
तत्र गच्छत भद्रं वो राजानं परिरक्षत ॥१८॥
18. naiṣa śakyo hi saṁgrāme jetuṁ bhūtena kenacit ,
tatra gacchata bhadraṁ vo rājānaṁ parirakṣata.
tatra gacchata bhadraṁ vo rājānaṁ parirakṣata.
18.
na eṣaḥ śakyaḥ hi saṃgrāme jetum bhūtena kenacit
tatra gacchata bhadram vaḥ rājānam parirakṣata
tatra gacchata bhadram vaḥ rājānam parirakṣata
18.
hi,
eṣaḥ saṃgrāme kenacit bhūtena jetum na śakyaḥ.
tatra gacchata! vaḥ bhadram (astu),
rājānam parirakṣata
eṣaḥ saṃgrāme kenacit bhūtena jetum na śakyaḥ.
tatra gacchata! vaḥ bhadram (astu),
rājānam parirakṣata
18.
Indeed, this one (Haiḍimba) cannot be conquered by any being in battle. Therefore, go there, may auspiciousness be with you, and protect the king!
अभिद्रुतं महाभागं राक्षसेन दुरात्मना ।
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥१९॥
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥१९॥
19. abhidrutaṁ mahābhāgaṁ rākṣasena durātmanā ,
etaddhi paramaṁ kṛtyaṁ sarveṣāṁ naḥ paraṁtapāḥ.
etaddhi paramaṁ kṛtyaṁ sarveṣāṁ naḥ paraṁtapāḥ.
19.
abhidrutam mahābhāgam rākṣasena durātmanā etat
hi paramam kṛtyam sarveṣām naḥ parantapāḥ
hi paramam kṛtyam sarveṣām naḥ parantapāḥ
19.
parantapāḥ naḥ sarveṣām etat hi paramam kṛtyam
durātmanā rākṣasena abhidrutam mahābhāgam
durātmanā rākṣasena abhidrutam mahābhāgam
19.
O tormentors of foes, this is indeed the supreme duty for all of us: (to protect) the noble one who has been attacked by an evil-minded demon.
पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥२०॥
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥२०॥
20. pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ ,
uttamaṁ javamāsthāya prayayuryatra kauravaḥ.
uttamaṁ javamāsthāya prayayuryatra kauravaḥ.
20.
pitāmaha-vacaḥ śrutvā tvaramāṇāḥ mahārathāḥ
uttamam javam āsthāya prayayuḥ yatra kauravaḥ
uttamam javam āsthāya prayayuḥ yatra kauravaḥ
20.
pitāmaha-vacaḥ śrutvā tvaramāṇāḥ mahārathāḥ
uttamam javam āsthāya yatra kauravaḥ prayayuḥ
uttamam javam āsthāya yatra kauravaḥ prayayuḥ
20.
Having heard the words of their grandfather (Bhishma), the great charioteers, hurrying and adopting the utmost speed, went to where the Kaurava (Duryodhana) was.
द्रोणश्च सोमदत्तश्च बाह्लिकश्च जयद्रथः ।
कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥२१॥
कृपो भूरिश्रवाः शल्यश्चित्रसेनो विविंशतिः ॥२१॥
21. droṇaśca somadattaśca bāhlikaśca jayadrathaḥ ,
kṛpo bhūriśravāḥ śalyaścitraseno viviṁśatiḥ.
kṛpo bhūriśravāḥ śalyaścitraseno viviṁśatiḥ.
21.
droṇaḥ ca somadattaḥ ca bāhlikaḥ ca jayadrathaḥ
kṛpaḥ bhūriśravāḥ śalyaḥ citrasenaḥ viviṃśatiḥ
kṛpaḥ bhūriśravāḥ śalyaḥ citrasenaḥ viviṃśatiḥ
21.
droṇaḥ ca somadattaḥ ca bāhlikaḥ ca jayadrathaḥ
kṛpaḥ bhūriśravāḥ śalyaḥ citrasenaḥ viviṃśatiḥ
kṛpaḥ bhūriśravāḥ śalyaḥ citrasenaḥ viviṃśatiḥ
21.
Drona, Somadatta, Bahlika, Jayadratha, Kripa, Bhurishravas, Shalya, Chitrasena, and Vivimshati (were among them).
अश्वत्थामा विकर्णश्च आवन्त्यश्च बृहद्बलः ।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ।
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥२२॥
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ।
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव ॥२२॥
22. aśvatthāmā vikarṇaśca āvantyaśca bṛhadbalaḥ ,
rathāścānekasāhasrā ye teṣāmanuyāyinaḥ ,
abhidrutaṁ parīpsantaḥ putraṁ duryodhanaṁ tava.
rathāścānekasāhasrā ye teṣāmanuyāyinaḥ ,
abhidrutaṁ parīpsantaḥ putraṁ duryodhanaṁ tava.
22.
aśvatthāmā vikarṇaḥ ca āvantyaḥ ca
bṛhadbalaḥ rathāḥ ca aneka-sāhasrāḥ
ye teṣām anuyāyinaḥ abhidrutam
parīpsantaḥ putram duryodhanam tava
bṛhadbalaḥ rathāḥ ca aneka-sāhasrāḥ
ye teṣām anuyāyinaḥ abhidrutam
parīpsantaḥ putram duryodhanam tava
22.
aśvatthāmā vikarṇaḥ ca āvantyaḥ ca
bṛhadbalaḥ ca aneka-sāhasrāḥ ye
teṣām anuyāyinaḥ rathāḥ tava putram
duryodhanam abhidrutam parīpsantaḥ
bṛhadbalaḥ ca aneka-sāhasrāḥ ye
teṣām anuyāyinaḥ rathāḥ tava putram
duryodhanam abhidrutam parīpsantaḥ
22.
Ashwatthama, Vikarna, the king of Avanti, and Brihadbala, along with many thousands of chariots and their followers, (all went) desiring to protect your son, Duryodhana, who had been attacked.
तदनीकमनाधृष्यं पालितं लोकसत्तमैः ।
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥२३॥
आततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
नाकम्पत महाबाहुर्मैनाक इव पर्वतः ॥२३॥
23. tadanīkamanādhṛṣyaṁ pālitaṁ lokasattamaiḥ ,
ātatāyinamāyāntaṁ prekṣya rākṣasasattamaḥ ,
nākampata mahābāhurmaināka iva parvataḥ.
ātatāyinamāyāntaṁ prekṣya rākṣasasattamaḥ ,
nākampata mahābāhurmaināka iva parvataḥ.
23.
tat anīkam anādhṛṣyam pālitam
lokasattamaiḥ ātatāyinam āyāntam
prekṣya rākṣasasattamaḥ na akampata
mahābāhuḥ mainākaḥ iva parvataḥ
lokasattamaiḥ ātatāyinam āyāntam
prekṣya rākṣasasattamaḥ na akampata
mahābāhuḥ mainākaḥ iva parvataḥ
23.
lokasattamaiḥ pālitam anādhṛṣyam tat anīkam ātatāyinam āyāntam prekṣya,
mahābāhuḥ rākṣasasattamaḥ mainākaḥ parvataḥ iva na akampata.
mahābāhuḥ rākṣasasattamaḥ mainākaḥ parvataḥ iva na akampata.
23.
Seeing that invincible army, protected by the best among men, approaching as aggressors, the best of the Rākṣasas, the mighty-armed one, did not tremble, just like Mount Maināka.
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥२४॥
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥२४॥
24. pragṛhya vipulaṁ cāpaṁ jñātibhiḥ parivāritaḥ ,
śūlamudgarahastaiśca nānāpraharaṇairapi.
śūlamudgarahastaiśca nānāpraharaṇairapi.
24.
pragṛhya vipulam cāpam jñātibhiḥ parivāritaḥ
śūlamudgarahastaiḥ ca nānāpraharaṇaiḥ api
śūlamudgarahastaiḥ ca nānāpraharaṇaiḥ api
24.
vipulam cāpam pragṛhya,
jñātibhiḥ parivāritaḥ,
śūlamudgarahastaiḥ ca nānāpraharaṇaiḥ api.
jñātibhiḥ parivāritaḥ,
śūlamudgarahastaiḥ ca nānāpraharaṇaiḥ api.
24.
Taking up a great bow, surrounded by his kinsmen, who were holding spears and maces in their hands, and also various other weapons.
ततः समभवद्युद्धं तुमुलं लोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥२५॥
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥२५॥
25. tataḥ samabhavadyuddhaṁ tumulaṁ lomaharṣaṇam ,
rākṣasānāṁ ca mukhyasya duryodhanabalasya ca.
rākṣasānāṁ ca mukhyasya duryodhanabalasya ca.
25.
tataḥ samabhavat yuddham tumulam lomaharṣaṇam
rākṣasānām ca mukhyasya duryodhanabalasya ca
rākṣasānām ca mukhyasya duryodhanabalasya ca
25.
tataḥ,
rākṣasānām mukhyasya ca duryodhanabalasya ca,
tumulam lomaharṣaṇam yuddham samabhavat.
rākṣasānām mukhyasya ca duryodhanabalasya ca,
tumulam lomaharṣaṇam yuddham samabhavat.
25.
Then a terrible, hair-raising battle took place between the chief of the Rākṣasas and Duryodhana's army.
धनुषां कूजतां शब्दः सर्वतस्तुमुलोऽभवत् ।
अश्रूयत महाराज वंशानां दह्यतामिव ॥२६॥
अश्रूयत महाराज वंशानां दह्यतामिव ॥२६॥
26. dhanuṣāṁ kūjatāṁ śabdaḥ sarvatastumulo'bhavat ,
aśrūyata mahārāja vaṁśānāṁ dahyatāmiva.
aśrūyata mahārāja vaṁśānāṁ dahyatāmiva.
26.
dhanuṣām kūjatām śabdaḥ sarvataḥ tumulaḥ
abhavat aśrūyata mahārāja vaṃśānām dahyatām iva
abhavat aśrūyata mahārāja vaṃśānām dahyatām iva
26.
mahārāja,
dhanuṣām kūjatām tumulaḥ śabdaḥ sarvataḥ abhavat,
vaṃśānām dahyatām iva aśrūyata.
dhanuṣām kūjatām tumulaḥ śabdaḥ sarvataḥ abhavat,
vaṃśānām dahyatām iva aśrūyata.
26.
O great king, the tumultuous sound of twanging bows was heard everywhere, like the crackling of burning bamboos.
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम् ।
शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥२७॥
शब्दः समभवद्राजन्नद्रीणामिव दीर्यताम् ॥२७॥
27. śastrāṇāṁ pātyamānānāṁ kavaceṣu śarīriṇām ,
śabdaḥ samabhavadrājannadrīṇāmiva dīryatām.
śabdaḥ samabhavadrājannadrīṇāmiva dīryatām.
27.
śastrāṇām pātyamānānām kavaceṣu śarīriṇām
śabdaḥ samabhavat rājan adrīṇām iva dīryatām
śabdaḥ samabhavat rājan adrīṇām iva dīryatām
27.
rājan śarīriṇām kavaceṣu pātyamānānām śastrāṇām
śabdaḥ adrīṇām dīryatām iva samabhavat
śabdaḥ adrīṇām dīryatām iva samabhavat
27.
O King, a sound arose as weapons struck the armors of the warriors, a sound like that of mountains being rent apart.
वीरबाहुविसृष्टानां तोमराणां विशां पते ।
रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥२८॥
रूपमासीद्वियत्स्थानां सर्पाणां सर्पतामिव ॥२८॥
28. vīrabāhuvisṛṣṭānāṁ tomarāṇāṁ viśāṁ pate ,
rūpamāsīdviyatsthānāṁ sarpāṇāṁ sarpatāmiva.
rūpamāsīdviyatsthānāṁ sarpāṇāṁ sarpatāmiva.
28.
vīrabāhuvisṛṣṭānām tomarāṇām viśām pate
rūpam āsīt viyatsthānām sarpāṇām sarpatām iva
rūpam āsīt viyatsthānām sarpāṇām sarpatām iva
28.
viśām pate vīrabāhuvisṛṣṭānām tomarāṇām
rūpam viyatsthānām sarpāṇām sarpatām iva āsīt
rūpam viyatsthānām sarpāṇām sarpatām iva āsīt
28.
O lord of the people, the spears released by the mighty arms (of warriors) appeared like serpents gliding through the sky.
ततः परमसंक्रुद्धो विस्फार्य सुमहद्धनुः ।
राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥२९॥
राक्षसेन्द्रो महाबाहुर्विनदन्भैरवं रवम् ॥२९॥
29. tataḥ paramasaṁkruddho visphārya sumahaddhanuḥ ,
rākṣasendro mahābāhurvinadanbhairavaṁ ravam.
rākṣasendro mahābāhurvinadanbhairavaṁ ravam.
29.
tataḥ paramasaṃkruddhaḥ visphārya sumahat dhanuḥ
rākṣasendraḥ mahābāhuḥ vinadat bhairavam ravam
rākṣasendraḥ mahābāhuḥ vinadat bhairavam ravam
29.
tataḥ paramasaṃkruddhaḥ mahābāhuḥ rākṣasendraḥ
sumahat dhanuḥ visphārya bhairavam ravam vinadat
sumahat dhanuḥ visphārya bhairavam ravam vinadat
29.
Then, the mighty-armed lord of the rākṣasas, extremely enraged, stretching his very great bow and uttering a terrible roar...
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥३०॥
सोमदत्तस्य भल्लेन ध्वजमुन्मथ्य चानदत् ॥३०॥
30. ācāryasyārdhacandreṇa kruddhaściccheda kārmukam ,
somadattasya bhallena dhvajamunmathya cānadat.
somadattasya bhallena dhvajamunmathya cānadat.
30.
ācāryasya ardhacandreṇa kruddhaḥ ciccheda kārmukam
somadattasya bhallena dhvajam unmathya ca ānadat
somadattasya bhallena dhvajam unmathya ca ānadat
30.
kruddhaḥ ācāryasya kārmukam ardhacandreṇa ciccheda
ca somadattasya dhvajam bhallena unmathya ānadat
ca somadattasya dhvajam bhallena unmathya ānadat
30.
Enraged, he cut the teacher's (Ācārya's) bow with a crescent-shaped arrow. Then, having torn down Somadatta's banner with a broad-headed arrow, he roared.
बाह्लिकं च त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥३१॥
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥३१॥
31. bāhlikaṁ ca tribhirbāṇairabhyavidhyatstanāntare ,
kṛpamekena vivyādha citrasenaṁ tribhiḥ śaraiḥ.
kṛpamekena vivyādha citrasenaṁ tribhiḥ śaraiḥ.
31.
bāhlikam ca tribhiḥ bāṇaiḥ abhyavidhyat stanāntare
kṛpam ekena vivyādha citrasenam tribhiḥ śaraiḥ
kṛpam ekena vivyādha citrasenam tribhiḥ śaraiḥ
31.
ca bāhlikam tribhiḥ bāṇaiḥ stanāntare abhyavidhyat
kṛpam ekena vivyādha citrasenam tribhiḥ śaraiḥ
kṛpam ekena vivyādha citrasenam tribhiḥ śaraiḥ
31.
He pierced Bahlika in the chest with three arrows, Kripa with one, and Chitrasena with three arrows.
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च ।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ।
न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥३२॥
जत्रुदेशे समासाद्य विकर्णं समताडयत् ।
न्यषीदत्स रथोपस्थे शोणितेन परिप्लुतः ॥३२॥
32. pūrṇāyatavisṛṣṭena samyakpraṇihitena ca ,
jatrudeśe samāsādya vikarṇaṁ samatāḍayat ,
nyaṣīdatsa rathopasthe śoṇitena pariplutaḥ.
jatrudeśe samāsādya vikarṇaṁ samatāḍayat ,
nyaṣīdatsa rathopasthe śoṇitena pariplutaḥ.
32.
pūrṇāyatavisṛṣṭena samyakpraṇihitena
ca jatrudeśe samāsādya
vikarṇam samatāḍayat nyaṣīdat saḥ
rathopasthe śoṇitena pariplutaḥ
ca jatrudeśe samāsādya
vikarṇam samatāḍayat nyaṣīdat saḥ
rathopasthe śoṇitena pariplutaḥ
32.
ca pūrṇāyatavisṛṣṭena samyakpraṇihitena
(śareṇa) jatrudeśe vikarṇam
samāsādya samatāḍayat saḥ śoṇitena
pariplutaḥ rathopasthe nyaṣīdat
(śareṇa) jatrudeśe vikarṇam
samāsādya samatāḍayat saḥ śoṇitena
pariplutaḥ rathopasthe nyaṣīdat
32.
With a fully drawn and well-aimed [arrow], having struck Vikarna in the collarbone region, he made him sink down onto his chariot seat, drenched in blood.
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ।
भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥३३॥
भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु प्राविशन्मेदिनीतलम् ॥३३॥
33. tataḥ punarameyātmā nārācāndaśa pañca ca ,
bhūriśravasi saṁkruddhaḥ prāhiṇodbharatarṣabha ,
te varma bhittvā tasyāśu prāviśanmedinītalam.
bhūriśravasi saṁkruddhaḥ prāhiṇodbharatarṣabha ,
te varma bhittvā tasyāśu prāviśanmedinītalam.
33.
tataḥ punaḥ ameyātmā nārācān daśa
pañca ca bhūriśravasi saṃkruddhaḥ
prāhiṇot bharatarṣabha te varma
bhittvā tasya āśu prāviśan medinītalam
pañca ca bhūriśravasi saṃkruddhaḥ
prāhiṇot bharatarṣabha te varma
bhittvā tasya āśu prāviśan medinītalam
33.
bharatarṣabha tataḥ punaḥ ameyātmā
saṃkruddhaḥ bhūriśravasi daśa ca
pañca nārācān prāhiṇot te tasya
varma bhittvā āśu medinītalam prāviśan
saṃkruddhaḥ bhūriśravasi daśa ca
pañca nārācān prāhiṇot te tasya
varma bhittvā āśu medinītalam prāviśan
33.
Then, the immeasurable-souled one (ātman), O best of Bharatas, enraged, again sent fifteen iron arrows (nārāca) towards Bhurishravas. Quickly, those (arrows) pierced his armor and entered the surface of the earth.
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत् ।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥३४॥
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥३४॥
34. viviṁśateśca drauṇeśca yantārau samatāḍayat ,
tau petatū rathopasthe raśmīnutsṛjya vājinām.
tau petatū rathopasthe raśmīnutsṛjya vājinām.
34.
viviṃśateḥ ca drauṇeḥ ca yantārau samatāḍayat
tau petatuḥ rathopasthe raśmīn utsṛjya vājinām
tau petatuḥ rathopasthe raśmīn utsṛjya vājinām
34.
viviṃśateḥ ca drauṇeḥ ca yantārau samatāḍayat
tau vājinām raśmīn utsṛjya rathopasthe petatuḥ
tau vājinām raśmīn utsṛjya rathopasthe petatuḥ
34.
He struck the charioteers of Vivimshati and Drona's son. Releasing the horses' reins, those two fell onto the floor of their chariots.
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥३५॥
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥३५॥
35. sindhurājño'rdhacandreṇa vārāhaṁ svarṇabhūṣitam ,
unmamātha mahārāja dvitīyenācchinaddhanuḥ.
unmamātha mahārāja dvitīyenācchinaddhanuḥ.
35.
sindhurājñaḥ ardhacandreṇa vārāhaṃ svarṇabhūṣitam
unmamātha mahārāja dvitīyena acchinat dhanuḥ
unmamātha mahārāja dvitīyena acchinat dhanuḥ
35.
mahārāja,
sindhurājñaḥ ardhacandreṇa svarṇabhūṣitam vārāhaṃ unmamātha,
dvitīyena dhanuḥ acchinat.
sindhurājñaḥ ardhacandreṇa svarṇabhūṣitam vārāhaṃ unmamātha,
dvitīyena dhanuḥ acchinat.
35.
O great king, with a crescent-shaped arrow, the king of Sindhu shattered the boar-emblazoned (standard) adorned with gold, and with a second (arrow), he cut off (the opponent's) bow.
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥३६॥
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥३६॥
36. caturbhiratha nārācairāvantyasya mahātmanaḥ ,
jaghāna caturo vāhānkrodhasaṁraktalocanaḥ.
jaghāna caturo vāhānkrodhasaṁraktalocanaḥ.
36.
caturbhiḥ atha nārācaiḥ āvantyasya mahātmanaḥ
jaghāna caturo vāhān krodhasaṃraktalocanaḥ
jaghāna caturo vāhān krodhasaṃraktalocanaḥ
36.
atha krodhasaṃraktalocanaḥ caturbhiḥ nārācaiḥ mahātmanaḥ āvantyasya caturo vāhān jaghāna.
36.
Then, with eyes reddened by fury, he struck down four horses belonging to the great-souled Avanti prince with four iron arrows.
पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३७॥
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ।
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ॥३७॥
37. pūrṇāyatavisṛṣṭena pītena niśitena ca ,
nirbibheda mahārāja rājaputraṁ bṛhadbalam ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
nirbibheda mahārāja rājaputraṁ bṛhadbalam ,
sa gāḍhaviddho vyathito rathopastha upāviśat.
37.
pūrṇāyatavisṛṣṭena pītena niśitena
ca nirbibheda mahārāja
rājaputraṃ bṛhadbalam saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
ca nirbibheda mahārāja
rājaputraṃ bṛhadbalam saḥ gāḍhaviddhaḥ
vyathitaḥ rathopasthe upāviśat
37.
mahārāja,
pūrṇāyatavisṛṣṭena pītena niśitena ca (bāṇena) bṛhadbalam rājaputraṃ nirbibheda.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat.
pūrṇāyatavisṛṣṭena pītena niśitena ca (bāṇena) bṛhadbalam rājaputraṃ nirbibheda.
saḥ gāḍhaviddhaḥ vyathitaḥ rathopasthe upāviśat.
37.
O great king, with a sharp, yellow-fletched arrow shot with full force, he pierced prince Bṛhadbala. Deeply wounded and in pain, Bṛhadbala then sat down on the floor of his chariot.
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ।
चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥३८॥
चिक्षेप निशितांस्तीक्ष्णाञ्शरानाशीविषोपमान् ।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥३८॥
38. bhṛśaṁ krodhena cāviṣṭo rathastho rākṣasādhipaḥ ,
cikṣepa niśitāṁstīkṣṇāñśarānāśīviṣopamān ,
bibhiduste mahārāja śalyaṁ yuddhaviśāradam.
cikṣepa niśitāṁstīkṣṇāñśarānāśīviṣopamān ,
bibhiduste mahārāja śalyaṁ yuddhaviśāradam.
38.
bhṛśaṃ krodhena ca āviṣṭaḥ rathasthaḥ
rākṣasādhipaḥ cikṣepa niśitān
tīkṣṇān śarān āśīviṣopamān bibhiduḥ
te mahārāja śalyaṃ yuddhaviśāradam
rākṣasādhipaḥ cikṣepa niśitān
tīkṣṇān śarān āśīviṣopamān bibhiduḥ
te mahārāja śalyaṃ yuddhaviśāradam
38.
mahārāja,
ca bhṛśaṃ krodhena āviṣṭaḥ rathasthaḥ rākṣasādhipaḥ āśīviṣopamān niśitān tīkṣṇān śarān cikṣepa.
te śarāḥ yuddhaviśāradam śalyaṃ bibhiduḥ.
ca bhṛśaṃ krodhena āviṣṭaḥ rathasthaḥ rākṣasādhipaḥ āśīviṣopamān niśitān tīkṣṇān śarān cikṣepa.
te śarāḥ yuddhaviśāradam śalyaṃ bibhiduḥ.
38.
And greatly overcome by fury, the chief of the rākṣasas, remaining on his chariot, hurled sharp, keen arrows resembling venomous snakes. O great king, those (arrows) pierced Śalya, who was highly skilled in battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88 (current chapter)
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47