Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
स्पृश मां पाणिना भूयः परिष्वज च पाण्डव ।
जीवामीव हि संस्पर्शात्तव राजीवलोचन ॥१॥
1. dhṛtarāṣṭra uvāca ,
spṛśa māṁ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava ,
jīvāmīva hi saṁsparśāttava rājīvalocana.
मूर्धानं च तवाघ्रातुमिच्छामि मनुजाधिप ।
पाणिभ्यां च परिस्प्रष्टुं प्राणा हि न जहुर्मम ॥२॥
2. mūrdhānaṁ ca tavāghrātumicchāmi manujādhipa ,
pāṇibhyāṁ ca parispraṣṭuṁ prāṇā hi na jahurmama.
अष्टमो ह्यद्य कालोऽयमाहारस्य कृतस्य मे ।
येनाहं कुरुशार्दूल न शक्नोमि विचेष्टितुम् ॥३॥
3. aṣṭamo hyadya kālo'yamāhārasya kṛtasya me ,
yenāhaṁ kuruśārdūla na śaknomi viceṣṭitum.
व्यायामश्चायमत्यर्थं कृतस्त्वामभियाचता ।
ततो ग्लानमनास्तात नष्टसंज्ञ इवाभवम् ॥४॥
4. vyāyāmaścāyamatyarthaṁ kṛtastvāmabhiyācatā ,
tato glānamanāstāta naṣṭasaṁjña ivābhavam.
तवामृतसमस्पर्शं हस्तस्पर्शमिमं विभो ।
लब्ध्वा संजीवितोऽस्मीति मन्ये कुरुकुलोद्वह ॥५॥
5. tavāmṛtasamasparśaṁ hastasparśamimaṁ vibho ,
labdhvā saṁjīvito'smīti manye kurukulodvaha.
वैशंपायन उवाच ।
एवमुक्तस्तु कौन्तेयः पित्रा ज्येष्ठेन भारत ।
पस्पर्श सर्वगात्रेषु सौहार्दात्तं शनैस्तदा ॥६॥
6. vaiśaṁpāyana uvāca ,
evamuktastu kaunteyaḥ pitrā jyeṣṭhena bhārata ,
pasparśa sarvagātreṣu sauhārdāttaṁ śanaistadā.
उपलभ्य ततः प्राणान्धृतराष्ट्रो महीपतिः ।
बाहुभ्यां संपरिष्वज्य मूर्ध्न्याजिघ्रत पाण्डवम् ॥७॥
7. upalabhya tataḥ prāṇāndhṛtarāṣṭro mahīpatiḥ ,
bāhubhyāṁ saṁpariṣvajya mūrdhnyājighrata pāṇḍavam.
विदुरादयश्च ते सर्वे रुरुदुर्दुःखिता भृशम् ।
अतिदुःखाच्च राजानं नोचुः किंचन पाण्डवाः ॥८॥
8. vidurādayaśca te sarve rurudurduḥkhitā bhṛśam ,
atiduḥkhācca rājānaṁ nocuḥ kiṁcana pāṇḍavāḥ.
गान्धारी त्वेव धर्मज्ञा मनसोद्वहती भृशम् ।
दुःखान्यवारयद्राजन्मैवमित्येव चाब्रवीत् ॥९॥
9. gāndhārī tveva dharmajñā manasodvahatī bhṛśam ,
duḥkhānyavārayadrājanmaivamityeva cābravīt.
इतरास्तु स्त्रियः सर्वाः कुन्त्या सह सुदुःखिताः ।
नेत्रैरागतविक्लेदैः परिवार्य स्थिताभवन् ॥१०॥
10. itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ ,
netrairāgatavikledaiḥ parivārya sthitābhavan.
अथाब्रवीत्पुनर्वाक्यं धृतराष्ट्रो युधिष्ठिरम् ।
अनुजानीहि मां राजंस्तापस्ये भरतर्षभ ॥११॥
11. athābravītpunarvākyaṁ dhṛtarāṣṭro yudhiṣṭhiram ,
anujānīhi māṁ rājaṁstāpasye bharatarṣabha.
ग्लायते मे मनस्तात भूयो भूयः प्रजल्पतः ।
न मामतः परं पुत्र परिक्लेष्टुमिहार्हसि ॥१२॥
12. glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ ,
na māmataḥ paraṁ putra parikleṣṭumihārhasi.
तस्मिंस्तु कौरवेन्द्रे तं तथा ब्रुवति पाण्डवम् ।
सर्वेषामवरोधानामार्तनादो महानभूत् ॥१३॥
13. tasmiṁstu kauravendre taṁ tathā bruvati pāṇḍavam ,
sarveṣāmavarodhānāmārtanādo mahānabhūt.
दृष्ट्वा कृशं विवर्णं च राजानमतथोचितम् ।
उपवासपरिश्रान्तं त्वगस्थिपरिवारितम् ॥१४॥
14. dṛṣṭvā kṛśaṁ vivarṇaṁ ca rājānamatathocitam ,
upavāsapariśrāntaṁ tvagasthiparivāritam.
धर्मपुत्रः स पितरं परिष्वज्य महाभुजः ।
शोकजं बाष्पमुत्सृज्य पुनर्वचनमब्रवीत् ॥१५॥
15. dharmaputraḥ sa pitaraṁ pariṣvajya mahābhujaḥ ,
śokajaṁ bāṣpamutsṛjya punarvacanamabravīt.
न कामये नरश्रेष्ठ जीवितं पृथिवीं तथा ।
यथा तव प्रियं राजंश्चिकीर्षामि परंतप ॥१६॥
16. na kāmaye naraśreṣṭha jīvitaṁ pṛthivīṁ tathā ,
yathā tava priyaṁ rājaṁścikīrṣāmi paraṁtapa.
यदि त्वहमनुग्राह्यो भवतो दयितोऽपि वा ।
क्रियतां तावदाहारस्ततो वेत्स्यामहे वयम् ॥१७॥
17. yadi tvahamanugrāhyo bhavato dayito'pi vā ,
kriyatāṁ tāvadāhārastato vetsyāmahe vayam.
ततोऽब्रवीन्महातेजा धर्मपुत्रं स पार्थिवः ।
अनुज्ञातस्त्वया पुत्र भुञ्जीयामिति कामये ॥१८॥
18. tato'bravīnmahātejā dharmaputraṁ sa pārthivaḥ ,
anujñātastvayā putra bhuñjīyāmiti kāmaye.
इति ब्रुवति राजेन्द्रे धृतराष्ट्रे युधिष्ठिरम् ।
ऋषिः सत्यवतीपुत्रो व्यासोऽभ्येत्य वचोऽब्रवीत् ॥१९॥
19. iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram ,
ṛṣiḥ satyavatīputro vyāso'bhyetya vaco'bravīt.