महाभारतः
mahābhārataḥ
-
book-7, chapter-75
संजय उवाच ।
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥१॥
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥१॥
1. saṁjaya uvāca ,
salile janite tasminkaunteyena mahātmanā ,
nivārite dviṣatsainye kṛte ca śaraveśmani.
salile janite tasminkaunteyena mahātmanā ,
nivārite dviṣatsainye kṛte ca śaraveśmani.
1.
saṃjaya uvāca salile janite tasmin kaunteyena
mahātmanā nivārite dviṣatsainye kṛte ca śaraveśmani
mahātmanā nivārite dviṣatsainye kṛte ca śaraveśmani
1.
saṃjaya uvāca mahātmanā kaunteyena tasmin salile
janite dviṣatsainye nivārite ca śaraveśmani kṛte
janite dviṣatsainye nivārite ca śaraveśmani kṛte
1.
Saṃjaya said: When that water (salila) had been created by the great-souled son of Kuntī (kaunteya), and the enemy army had been repelled, and the shelter of arrows (śaraveśma) constructed...
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥२॥
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥२॥
2. vāsudevo rathāttūrṇamavatīrya mahādyutiḥ ,
mocayāmāsa turagānvitunnānkaṅkapatribhiḥ.
mocayāmāsa turagānvitunnānkaṅkapatribhiḥ.
2.
vāsudevaḥ rathāt tūrṇam avatīrya mahādyutiḥ
mocayāmāsa turagān vitunnān kaṅkapatribhiḥ
mocayāmāsa turagān vitunnān kaṅkapatribhiḥ
2.
mahādyutiḥ vāsudevaḥ rathāt tūrṇam avatīrya
kaṅkapatribhiḥ vitunnān turagān mocayāmāsa
kaṅkapatribhiḥ vitunnān turagān mocayāmāsa
2.
The resplendent Vāsudeva (Kṛṣṇa) quickly descended from the chariot and released the horses, which had been wounded by arrows (kaṅkapatribhiḥ).
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् ।
सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥३॥
सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥३॥
3. adṛṣṭapūrvaṁ taddṛṣṭvā siṁhanādo mahānabhūt ,
siddhacāraṇasaṁghānāṁ sainikānāṁ ca sarvaśaḥ.
siddhacāraṇasaṁghānāṁ sainikānāṁ ca sarvaśaḥ.
3.
adṛṣṭapūrvam tat dṛṣṭvā siṃhanādaḥ mahān abhūt
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ
3.
tat adṛṣṭapūrvam dṛṣṭvā,
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ mahān siṃhanādaḥ abhūt.
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ mahān siṃhanādaḥ abhūt.
3.
Having seen that which had not been seen before, a great roar (siṃhanāda) arose from the hosts of Siddhas and Caraṇas, and from all the soldiers.
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः ।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥४॥
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥४॥
4. padātinaṁ tu kaunteyaṁ yudhyamānaṁ nararṣabhāḥ ,
nāśaknuvanvārayituṁ tadadbhutamivābhavat.
nāśaknuvanvārayituṁ tadadbhutamivābhavat.
4.
padātinam tu kaunteyam yudhyamānam nararṣabhāḥ
na aśaknuvan vārayitum tat adbhutam iva abhavat
na aśaknuvan vārayitum tat adbhutam iva abhavat
4.
nararṣabhāḥ,
tu padātinam yudhyamānam kaunteyam vārayitum na aśaknuvan; tat iva adbhutam abhavat.
tu padātinam yudhyamānam kaunteyam vārayitum na aśaknuvan; tat iva adbhutam abhavat.
4.
But, O best of men (nararṣabhāḥ), they were unable to stop the son of Kunti (Kaunteya) fighting on foot; that was indeed like a wonder.
आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥५॥
नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥५॥
5. āpatatsu rathaugheṣu prabhūtagajavājiṣu ,
nāsaṁbhramattadā pārthastadasya puruṣānati.
nāsaṁbhramattadā pārthastadasya puruṣānati.
5.
āpatatsu rathaugheṣu prabhūtagajavājiṣu na
asaṃbhramat tadā pārthaḥ tat asya puruṣānatī
asaṃbhramat tadā pārthaḥ tat asya puruṣānatī
5.
rathaugheṣu prabhūtagajavājiṣu āpatatsu (satsu),
tadā pārthaḥ na asaṃbhramat; tat asya puruṣānatī (āsīt).
tadā pārthaḥ na asaṃbhramat; tat asya puruṣānatī (āsīt).
5.
When chariots with numerous elephants and horses were falling upon him, Partha (Arjuna) did not lose his composure then; that was beyond human (puruṣa) capacity for him.
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥६॥
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥६॥
6. vyasṛjanta śaraughāṁste pāṇḍavaṁ prati pārthivāḥ ,
na cāvyathata dharmātmā vāsaviḥ paravīrahā.
na cāvyathata dharmātmā vāsaviḥ paravīrahā.
6.
vyasṛjanta śaraughān te pāṇḍavam prati pārthivāḥ
na ca avyathata dharmātmā vāsaviḥ paravīrahā
na ca avyathata dharmātmā vāsaviḥ paravīrahā
6.
te pārthivāḥ pāṇḍavam prati śaraughān vyasṛjanta.
ca dharmātmā paravīrahā vāsaviḥ na avyathata.
ca dharmātmā paravīrahā vāsaviḥ na avyathata.
6.
Those kings (pārthivāḥ) discharged volleys of arrows (śaraughāḥ) against the son of Pāṇḍu (Pāṇḍava). Yet, the righteous-souled (dharmātman) Vasavi, the slayer of enemy heroes, was not disturbed.
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥७॥
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥७॥
7. sa tāni śarajālāni gadāḥ prāsāṁśca vīryavān ,
āgatānagrasatpārthaḥ saritaḥ sāgaro yathā.
āgatānagrasatpārthaḥ saritaḥ sāgaro yathā.
7.
saḥ tāni śarajālāni gadāḥ prāsān ca vīryavān
āgatān agrasat pārthaḥ saritaḥ sāgaraḥ yathā
āgatān agrasat pārthaḥ saritaḥ sāgaraḥ yathā
7.
saḥ vīryavān pārthaḥ āgatān tāni śarajālāni
gadāḥ ca prāsān agrasat yathā sāgaraḥ saritaḥ
gadāḥ ca prāsān agrasat yathā sāgaraḥ saritaḥ
7.
The mighty Partha (Arjuna) consumed those incoming multitudes of arrows, maces, and spears, just as the ocean swallows rivers.
अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥८॥
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥८॥
8. astravegena mahatā pārtho bāhubalena ca ,
sarveṣāṁ pārthivendrāṇāmagrasattāñśarottamān.
sarveṣāṁ pārthivendrāṇāmagrasattāñśarottamān.
8.
astravegena mahatā pārthaḥ bāhubalena ca
sarveṣām pārthivendrāṇām agrasat tān śarottamān
sarveṣām pārthivendrāṇām agrasat tān śarottamān
8.
pārthaḥ mahatā astravegena ca bāhubalena
sarveṣām pārthivendrāṇām tān śarottamān agrasat
sarveṣām pārthivendrāṇām tān śarottamān agrasat
8.
With great velocity of his weapons and by the strength of his arms, Partha (Arjuna) consumed all those excellent arrows of all the chiefs of men.
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥९॥
अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥९॥
9. tattu pārthasya vikrāntaṁ vāsudevasya cobhayoḥ ,
apūjayanmahārāja kauravāḥ paramādbhutam.
apūjayanmahārāja kauravāḥ paramādbhutam.
9.
tat tu pārthasya vikrāntam vāsudevasya ca
ubhayoḥ apūjayan mahārāja kauravāḥ paramādbhutam
ubhayoḥ apūjayan mahārāja kauravāḥ paramādbhutam
9.
mahārāja,
kauravāḥ tu pārthasya ca vāsudevasya ubhayoḥ tat paramādbhutam vikrāntam apūjayan
kauravāḥ tu pārthasya ca vāsudevasya ubhayoḥ tat paramādbhutam vikrāntam apūjayan
9.
O great king, the Kauravas indeed honored that exceedingly wondrous prowess of both Partha (Arjuna) and Vasudeva (Krishna).
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् ।
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥१०॥
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥१०॥
10. kimadbhutataraṁ loke bhavitāpyatha vāpyabhūt ,
yadaśvānpārthagovindau mocayāmāsatū raṇe.
yadaśvānpārthagovindau mocayāmāsatū raṇe.
10.
kim adbhutataram loke bhavitā api atha vā api
abhūt yat aśvān pārthagovindau mocayāmāsatu raṇe
abhūt yat aśvān pārthagovindau mocayāmāsatu raṇe
10.
loke kim adbhutataram bhavitā api atha vā api abhūt (asti),
yat pārthagovindau raṇe aśvān mocayāmāsatu
yat pārthagovindau raṇe aśvān mocayāmāsatu
10.
What could be more wonderful in the world, whether in the future or in the past, than that Partha (Arjuna) and Govinda (Krishna) freed the horses in battle?
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥११॥
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥११॥
11. bhayaṁ vipulamasmāsu tāvadhattāṁ narottamau ,
tejo vidadhatuścograṁ visrabdhau raṇamūrdhani.
tejo vidadhatuścograṁ visrabdhau raṇamūrdhani.
11.
bhayam vipulam asmāsu tāvat adhattām narottamau
tejaḥ vidadhatuḥ ca ugram visrabdhau raṇamūrdhani
tejaḥ vidadhatuḥ ca ugram visrabdhau raṇamūrdhani
11.
narottamau tāvat asmāsu vipulam bhayam adhattām
ca ugram tejaḥ raṇamūrdhani visrabdhau vidadhatuḥ
ca ugram tejaḥ raṇamūrdhani visrabdhau vidadhatuḥ
11.
May these two best among men (Krishna and Arjuna) instill great fear in us (Kauravas), and confidently display their fierce valor at the forefront of battle.
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा ॥१२॥
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा ॥१२॥
12. athotsmayanhṛṣīkeśaḥ strīmadhya iva bhārata ,
arjunena kṛte saṁkhye śaragarbhagṛhe tadā.
arjunena kṛte saṁkhye śaragarbhagṛhe tadā.
12.
atha utsmayan hṛṣīkeśaḥ strīmadhye iva bhārata
arjunena kṛte saṅkhye śaragarbhagṛhe tadā
arjunena kṛte saṅkhye śaragarbhagṛhe tadā
12.
atha bhārata hṛṣīkeśaḥ strīmadhye iva utsmayan
tadā arjunena śaragarbhagṛhe saṅkhye kṛte
tadā arjunena śaragarbhagṛhe saṅkhye kṛte
12.
Then, O Dhṛtarāṣṭra, Hrishikesha (Krishna) smiled as if in the midst of women, at that time when Arjuna had arrayed the battle (forces) in that house of arrows.
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥१३॥
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥१३॥
13. upāvartayadavyagrastānaśvānpuṣkarekṣaṇaḥ ,
miṣatāṁ sarvasainyānāṁ tvadīyānāṁ viśāṁ pate.
miṣatāṁ sarvasainyānāṁ tvadīyānāṁ viśāṁ pate.
13.
upāvartayat avyagraḥ tān aśvān puṣkarekṣaṇaḥ
miṣatām sarvasainyānām tvadīyānām viśām pate
miṣatām sarvasainyānām tvadīyānām viśām pate
13.
viśām pate puṣkarekṣaṇaḥ avyagraḥ tān aśvān
tvadīyānām sarvasainyānām miṣatām upāvartayat
tvadīyānām sarvasainyānām miṣatām upāvartayat
13.
O lord of men (Dhṛtarāṣṭra), the lotus-eyed (Krishna), undisturbed, turned back those horses while all your armies were looking on.
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् ।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥१४॥
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥१४॥
14. teṣāṁ śramaṁ ca glāniṁ ca vepathuṁ vamathuṁ vraṇān ,
sarvaṁ vyapānudatkṛṣṇaḥ kuśalo hyaśvakarmaṇi.
sarvaṁ vyapānudatkṛṣṇaḥ kuśalo hyaśvakarmaṇi.
14.
teṣām śramam ca glānim ca vepathum vamathum vraṇān
sarvam vyapānudat kṛṣṇaḥ kuśalaḥ hi aśvakarmaṇi
sarvam vyapānudat kṛṣṇaḥ kuśalaḥ hi aśvakarmaṇi
14.
hi aśvakarmaṇi kuśalaḥ kṛṣṇaḥ teṣām śramam ca glānim
ca vepathum vamathum vraṇān sarvam vyapānudat
ca vepathum vamathum vraṇān sarvam vyapānudat
14.
Indeed, Krishna, being skilled in horsemanship, dispelled all their (the horses') fatigue, weariness, trembling, sickness, and wounds.
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।
उपावृत्य यथान्यायं पाययामास वारि सः ॥१५॥
उपावृत्य यथान्यायं पाययामास वारि सः ॥१५॥
15. śalyānuddhṛtya pāṇibhyāṁ parimṛjya ca tānhayān ,
upāvṛtya yathānyāyaṁ pāyayāmāsa vāri saḥ.
upāvṛtya yathānyāyaṁ pāyayāmāsa vāri saḥ.
15.
śalyān uddhṛtya pāṇibhyām parimṛjya ca tān
hayān upāvṛtya yathānyāyam pāyayāmāsa vāri saḥ
hayān upāvṛtya yathānyāyam pāyayāmāsa vāri saḥ
15.
saḥ pāṇibhyām śalyān uddhṛtya ca tān hayān
parimṛjya upāvṛtya yathānyāyam vāri pāyayāmāsa
parimṛjya upāvṛtya yathānyāyam vāri pāyayāmāsa
15.
He, having extracted the splinters from those horses with both hands and wiped them clean, then, returning in due course, made them drink water.
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥१६॥
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥१६॥
16. sa tāँllabdhodakānsnātāñjagdhānnānvigataklamān ,
yojayāmāsa saṁhṛṣṭaḥ punareva rathottame.
yojayāmāsa saṁhṛṣṭaḥ punareva rathottame.
16.
saḥ tān labdhodakān snātān jagdhānnān vigataklamān
yojayāmāsa saṃhṛṣṭaḥ punaḥ eva rathottame
yojayāmāsa saṃhṛṣṭaḥ punaḥ eva rathottame
16.
saṃhṛṣṭaḥ saḥ tān labdhodakān snātān jagdhānnān
vigataklamān punaḥ eva rathottame yojayāmāsa
vigataklamān punaḥ eva rathottame yojayāmāsa
16.
He, greatly delighted, once again harnessed those horses - who had received water, were bathed, had eaten food, and whose fatigue had departed - to the excellent chariot.
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥१७॥
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥१७॥
17. sa taṁ rathavaraṁ śauriḥ sarvaśastrabhṛtāṁ varaḥ ,
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam.
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam.
17.
saḥ tam rathavaram śauriḥ sarvaśastrabṛtām varaḥ
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam
17.
mahātejāḥ śauriḥ sarvaśastrabṛtām varaḥ saḥ tam
rathavaram sārjunaḥ samāsthāya drutam prayayau
rathavaram sārjunaḥ samāsthāya drutam prayayau
17.
That Śauri (Kṛṣṇa), the best among all weapon-bearers, greatly glorious, having mounted that excellent chariot with Arjuna, set off swiftly.
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥१८॥
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥१८॥
18. rathaṁ rathavarasyājau yuktaṁ labdhodakairhayaiḥ ,
dṛṣṭvā kurubalaśreṣṭhāḥ punarvimanaso'bhavan.
dṛṣṭvā kurubalaśreṣṭhāḥ punarvimanaso'bhavan.
18.
ratham rathavarasya ājau yuktam labdhodakaiḥ hayaiḥ
dṛṣṭvā kurubalaśreṣṭhāḥ punaḥ vimanasaḥ abhavan
dṛṣṭvā kurubalaśreṣṭhāḥ punaḥ vimanasaḥ abhavan
18.
kurubalaśreṣṭhāḥ ājau rathavarasya labdhodakaiḥ
hayaiḥ yuktam ratham dṛṣṭvā punaḥ vimanasaḥ abhavan
hayaiḥ yuktam ratham dṛṣṭvā punaḥ vimanasaḥ abhavan
18.
Having seen the excellent chariot (that of Kṛṣṇa and Arjuna) with its refreshed horses yoked for battle, the chief warriors of the Kuru army again became disheartened.
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥१९॥
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥१९॥
19. viniḥśvasantaste rājanbhagnadaṁṣṭrā ivoragāḥ ,
dhigaho dhiggataḥ pārthaḥ kṛṣṇaścetyabruvanpṛthak.
dhigaho dhiggataḥ pārthaḥ kṛṣṇaścetyabruvanpṛthak.
19.
viniḥśvasantaḥ te rājan bhagnadaṃṣṭrāḥ iva uragāḥ dhik
aho dhik gataḥ pārthaḥ kṛṣṇaḥ ca iti abruvan pṛthak
aho dhik gataḥ pārthaḥ kṛṣṇaḥ ca iti abruvan pṛthak
19.
rājan te bhagnadaṃṣṭrāḥ uragāḥ iva viniḥśvasantaḥ pṛthak
dhik aho dhik iti abruvan pārthaḥ ca kṛṣṇaḥ gataḥ
dhik aho dhik iti abruvan pārthaḥ ca kṛṣṇaḥ gataḥ
19.
O King, sighing like serpents with broken fangs, they individually exclaimed, 'Alas, shame! Shame! Arjuna and Krishna have departed!'
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥२०॥
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥२०॥
20. sarvakṣatrasya miṣato rathenaikena daṁśitau ,
bālakrīḍanakeneva kadarthīkṛtya no balam.
bālakrīḍanakeneva kadarthīkṛtya no balam.
20.
sarvakṣatrasya miṣataḥ rathena ekena daṃśitau
bālakrīḍanakena iva kadarthīkṛtya naḥ balam
bālakrīḍanakena iva kadarthīkṛtya naḥ balam
20.
sarvakṣatrasya miṣataḥ daṃśitau ekena rathena
naḥ balam bālakrīḍanakena iva kadarthīkṛtya
naḥ balam bālakrīḍanakena iva kadarthīkṛtya
20.
While all the warriors (kṣatriyas) were looking on, the two (Arjuna and Krishna), equipped for battle, humiliated our army's strength with just a single chariot, as if it were a child's toy.
क्रोशतां यतमानानामसंसक्तौ परंतपौ ।
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥२१॥
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥२१॥
21. krośatāṁ yatamānānāmasaṁsaktau paraṁtapau ,
darśayitvātmano vīryaṁ prayātau sarvarājasu.
darśayitvātmano vīryaṁ prayātau sarvarājasu.
21.
krośatām yatamānānām asaṃsaptau paraṃtapau
darśayitvā ātmanaḥ vīryam prayātau sarvarājasu
darśayitvā ātmanaḥ vīryam prayātau sarvarājasu
21.
krośatām yatamānānām asaṃsaptau paraṃtapau
ātmanaḥ vīryam darśayitvā sarvarājasu prayātau
ātmanaḥ vīryam darśayitvā sarvarājasu prayātau
21.
While (our warriors) were shouting and striving, the two tormentors of foes (paraṃtapau), Arjuna and Krishna, remained untouched, and having demonstrated their own valor (vīryam), they departed from among all the kings.
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥२२॥
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥२२॥
22. tau prayātau punardṛṣṭvā tadānye sainikābruvan ,
tvaradhvaṁ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ.
tvaradhvaṁ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ.
22.
tau prayātau punaḥ dṛṣṭvā tadā anye sainikāḥ abruvan
tvaradhvam kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ
tvaradhvam kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ
22.
tau prayātau punaḥ dṛṣṭvā tadā anye sainikāḥ abruvan
sarve kuravaḥ tvaradhvam kṛṣṇakirīṭinoḥ vadhe
sarve kuravaḥ tvaradhvam kṛṣṇakirīṭinoḥ vadhe
22.
Upon seeing those two (Arjuna and Krishna) had departed again, other soldiers then declared, 'O Kauravas, all of you, hasten for the slaying of Krishna and Kirīṭin (Arjuna)!'
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥२३॥
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥२३॥
23. rathaṁ yuktvā hi dāśārho miṣatāṁ sarvadhanvinām ,
jayadrathāya yātyeṣa kadarthīkṛtya no raṇe.
jayadrathāya yātyeṣa kadarthīkṛtya no raṇe.
23.
ratham yuktvā hi dāśārhaḥ miṣatām sarvadhanvinām
jayadrathāya yāti eṣaḥ kadarthīkṛtya naḥ raṇe
jayadrathāya yāti eṣaḥ kadarthīkṛtya naḥ raṇe
23.
hi eṣaḥ dāśārhaḥ ratham yuktvā sarvadhanvinām
miṣatām naḥ raṇe kadarthīkṛtya jayadrathāya yāti
miṣatām naḥ raṇe kadarthīkṛtya jayadrathāya yāti
23.
Indeed, having yoked the chariot, this descendant of Daśārha (Krishna) proceeds towards Jayadratha, humiliating us in battle while all the archers look on.
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।
अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् ॥२४॥
अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् ॥२४॥
24. tatra kecinmitho rājansamabhāṣanta bhūmipāḥ ,
adṛṣṭapūrvaṁ saṁgrāme taddṛṣṭvā mahadadbhutam.
adṛṣṭapūrvaṁ saṁgrāme taddṛṣṭvā mahadadbhutam.
24.
tatra kecit mithaḥ rājan samabhāṣanta bhūmipāḥ
adṛṣṭapūrvam saṃgrāme tat dṛṣṭvā mahat adbhutam
adṛṣṭapūrvam saṃgrāme tat dṛṣṭvā mahat adbhutam
24.
rājan tatra kecit bhūmipāḥ saṃgrāme adṛṣṭapūrvam
mahat adbhutam tat dṛṣṭvā mithaḥ samabhāṣanta
mahat adbhutam tat dṛṣṭvā mithaḥ samabhāṣanta
24.
O King, then, having seen that great wonder (adbhutam) never before witnessed in battle, some kings conversed among themselves.
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥२५॥
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥२५॥
25. sarvasainyāni rājā ca dhṛtarāṣṭro'tyayaṁ gataḥ ,
duryodhanāparādhena kṣatraṁ kṛtsnā ca medinī.
duryodhanāparādhena kṣatraṁ kṛtsnā ca medinī.
25.
sarvasainyāni ca rājā dhṛtarāṣṭraḥ atyayam gataḥ
duryodhanāparādhena kṣatram kṛtsnā ca medinī
duryodhanāparādhena kṣatram kṛtsnā ca medinī
25.
duryodhanāparādhena sarvasainyāni ca rājā
dhṛtarāṣṭraḥ atyayam gataḥ ca kṣatram kṛtsnā medinī
dhṛtarāṣṭraḥ atyayam gataḥ ca kṣatram kṛtsnā medinī
25.
Because of Duryodhana's offense, both all the armies and King Dhṛtarāṣṭra have met their destruction. The warrior class (kṣatram) and the entire earth (medinī)...
विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥२६॥
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥२६॥
26. vilayaṁ samanuprāptā tacca rājā na budhyate ,
ityevaṁ kṣatriyāstatra bruvantyanye ca bhārata.
ityevaṁ kṣatriyāstatra bruvantyanye ca bhārata.
26.
vilayam samanuprāptā tat ca rājā na budhyate iti
evam kṣatriyāḥ tatra bruvanti anye ca bhārata
evam kṣatriyāḥ tatra bruvanti anye ca bhārata
26.
vilayam samanuprāptā ca rājā tat na budhyate iti
evam bhārata tatra kṣatriyāḥ ca anye bruvanti
evam bhārata tatra kṣatriyāḥ ca anye bruvanti
26.
The warrior class (kṣatram) and the entire earth (medinī) have met with destruction (vilayam), yet the king (Dhṛtarāṣṭra) does not understand that. Thus, O Bhārata, Kṣatriyas and other people there are saying.
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥२७॥
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥२७॥
27. sindhurājasya yatkṛtyaṁ gatasya yamasādanam ,
tatkarotu vṛthādṛṣṭirdhārtarāṣṭro'nupāyavit.
tatkarotu vṛthādṛṣṭirdhārtarāṣṭro'nupāyavit.
27.
sindhurājasya yat kṛtyam gatasya yamasādanam
tat karotu vṛthādṛṣṭiḥ dhārtarāṣṭraḥ anupāyavit
tat karotu vṛthādṛṣṭiḥ dhārtarāṣṭraḥ anupāyavit
27.
dhārtarāṣṭraḥ vṛthādṛṣṭiḥ anupāyavit yamasādanam
gatasya sindhurājasya yat kṛtyam tat karotu
gatasya sindhurājasya yat kṛtyam tat karotu
27.
Let that son of Dhritarashtra (Duryodhana), whose perception is flawed and who is ignorant of proper strategies, now perform whatever action is appropriate regarding the King of Sindhu (Jayadratha), who has gone to Yama's abode.
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥२८॥
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥२८॥
28. tataḥ śīghrataraṁ prāyātpāṇḍavaḥ saindhavaṁ prati ,
nivartamāne tigmāṁśau hṛṣṭaiḥ pītodakairhayaiḥ.
nivartamāne tigmāṁśau hṛṣṭaiḥ pītodakairhayaiḥ.
28.
tataḥ śīghrataram prāyāt pāṇḍavaḥ saindhavam prati
nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakaiḥ hayaiḥ
nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakaiḥ hayaiḥ
28.
tataḥ pāṇḍavaḥ tigmāṃśau nivartamāne hṛṣṭaiḥ
pītodakaiḥ hayaiḥ saindhavam prati śīghrataram prāyāt
pītodakaiḥ hayaiḥ saindhavam prati śīghrataram prāyāt
28.
Then, the son of Pandu (Arjuna) advanced more swiftly towards the King of Sindhu (Jayadratha), while the sun was (already) setting, accompanied by his horses that were refreshed and had drunk water.
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥२९॥
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥२९॥
29. taṁ prayāntaṁ mahābāhuṁ sarvaśastrabhṛtāṁ varam ,
nāśaknuvanvārayituṁ yodhāḥ kruddhamivāntakam.
nāśaknuvanvārayituṁ yodhāḥ kruddhamivāntakam.
29.
tam prayāntam mahābāhum sarvaśastrabṛtām varam na
aśaknuvan vārayitum yodhāḥ kruddham iva antakam
aśaknuvan vārayitum yodhāḥ kruddham iva antakam
29.
yodhāḥ kruddham antakam iva prayāntam mahābāhum
sarvaśastrabṛtām varam tam vārayitum na aśaknuvan
sarvaśastrabṛtām varam tam vārayitum na aśaknuvan
29.
The warriors were unable to stop him as he advanced – that mighty-armed one, the foremost of all weapon-bearers – just as they could not stop an enraged Death (Antaka).
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥३०॥
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥३०॥
30. vidrāvya tu tataḥ sainyaṁ pāṇḍavaḥ śatrutāpanaḥ ,
yathā mṛgagaṇānsiṁhaḥ saindhavārthe vyaloḍayat.
yathā mṛgagaṇānsiṁhaḥ saindhavārthe vyaloḍayat.
30.
vidrāvya tu tataḥ sainyam pāṇḍavaḥ śatrutāpanaḥ
yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat
yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat
30.
tu tataḥ śatrutāpanaḥ pāṇḍavaḥ sainyam vidrāvya
saindhavārthe yathā siṃhaḥ mṛgagaṇān vyaloḍayat
saindhavārthe yathā siṃhaḥ mṛgagaṇān vyaloḍayat
30.
Then, the son of Pandu (Arjuna), the tormentor of foes, having dispersed the army, severely agitated it for the sake of the King of Sindhu (Jayadratha), just as a lion stirs up herds of deer.
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥३१॥
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥३१॥
31. gāhamānastvanīkāni tūrṇamaśvānacodayat ,
balākavarṇāndāśārhaḥ pāñcajanyaṁ vyanādayat.
balākavarṇāndāśārhaḥ pāñcajanyaṁ vyanādayat.
31.
gāhamānaḥ tu anīkāni tūrṇam aśvān acodayat
balākavarṇān dāśārhaḥ pāñcajanyam vyanādayat
balākavarṇān dāśārhaḥ pāñcajanyam vyanādayat
31.
dāśārhaḥ gāhamānaḥ anīkāni tu tūrṇam balākavarṇān
aśvān acodayat pāñcajanyam vyanādayat
aśvān acodayat pāñcajanyam vyanādayat
31.
Plunging into the enemy ranks, the descendant of Daśārha (Krishna) swiftly urged his crane-colored horses and blew his conch, Pāñcajanya.
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥३२॥
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥३२॥
32. kaunteyenāgrataḥ sṛṣṭā nyapatanpṛṣṭhataḥ śarāḥ ,
tūrṇāttūrṇataraṁ hyaśvāste'vahanvātaraṁhasaḥ.
tūrṇāttūrṇataraṁ hyaśvāste'vahanvātaraṁhasaḥ.
32.
kaunteyena agrataḥ sṛṣṭāḥ nyapatan pṛṣṭhataḥ śarāḥ
tūrṇāt tūrṇataram hi aśvāḥ te avahan vātarāṃhasaḥ
tūrṇāt tūrṇataram hi aśvāḥ te avahan vātarāṃhasaḥ
32.
kaunteyena agrataḥ sṛṣṭāḥ śarāḥ pṛṣṭhataḥ nyapatan
hi te vātarāṃhasaḥ aśvāḥ tūrṇāt tūrṇataram avahan
hi te vātarāṃhasaḥ aśvāḥ tūrṇāt tūrṇataram avahan
32.
Arrows, released by the son of Kunti (Arjuna) from the front, seemed to fall from behind (due to their speed and impact). Indeed, his horses, swifter even than swiftness itself, carried him with the velocity of the wind.
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥३३॥
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥३३॥
33. vātoddhūtapatākāntaṁ rathaṁ jaladanisvanam ,
ghoraṁ kapidhvajaṁ dṛṣṭvā viṣaṇṇā rathino'bhavan.
ghoraṁ kapidhvajaṁ dṛṣṭvā viṣaṇṇā rathino'bhavan.
33.
vātoddhūtapātakāntam ratham jaladanisvanam ghoram
kapidhvajam dṛṣṭvā viṣaṇṇāḥ rathinaḥ abhavan
kapidhvajam dṛṣṭvā viṣaṇṇāḥ rathinaḥ abhavan
33.
rathinaḥ vātoddhūtapātakāntam jaladanisvanam
ghoram kapidhvajam ratham dṛṣṭvā viṣaṇṇāḥ abhavan
ghoram kapidhvajam ratham dṛṣṭvā viṣaṇṇāḥ abhavan
33.
Upon seeing that formidable chariot, whose flags fluttered violently in the wind, which roared like a thundercloud, and bore the monkey banner (Hanuman), the enemy charioteers became utterly dejected.
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥३४॥
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥३४॥
34. divākare'tha rajasā sarvataḥ saṁvṛte bhṛśam ,
śarārtāśca raṇe yodhā na kṛṣṇau śekurīkṣitum.
śarārtāśca raṇe yodhā na kṛṣṇau śekurīkṣitum.
34.
divākare atha rajasā sarvataḥ saṃvṛte bhṛśam
śarārtāḥ ca raṇe yodhāḥ na kṛṣṇau śekuḥ īkṣitum
śarārtāḥ ca raṇe yodhāḥ na kṛṣṇau śekuḥ īkṣitum
34.
atha divākare rajasā sarvataḥ bhṛśam saṃvṛte ca
raṇe śarārtāḥ yodhāḥ kṛṣṇau īkṣitum na śekuḥ
raṇe śarārtāḥ yodhāḥ kṛṣṇau īkṣitum na śekuḥ
34.
Then, as the sun was intensely covered by dust from all directions, the warriors, afflicted by arrows in battle, were unable to look at the two Krishnas (Krishna and Arjuna).
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥३५॥
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥३५॥
35. tato nṛpatayaḥ kruddhāḥ parivavrurdhanaṁjayam ,
kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam.
kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam.
35.
tataḥ nṛpatayaḥ kruddhāḥ parivavruḥ dhanaṃjayam
kṣatriyāḥ bahavaḥ ca anye jayadrathavadhaiṣiṇam
kṣatriyāḥ bahavaḥ ca anye jayadrathavadhaiṣiṇam
35.
tataḥ kruddhāḥ nṛpatayaḥ ca anye bahavaḥ kṣatriyāḥ
jayadrathavadhaiṣiṇam dhanaṃjayam parivavruḥ
jayadrathavadhaiṣiṇam dhanaṃjayam parivavruḥ
35.
Then, enraged kings, along with many other kṣatriyas, surrounded Dhanañjaya (Arjuna), who was intent on killing Jayadratha.
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥३६॥
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥३६॥
36. apanīyatsu śalyeṣu dhiṣṭhitaṁ puruṣarṣabham ,
duryodhanastvagātpārthaṁ tvaramāṇo mahāhave.
duryodhanastvagātpārthaṁ tvaramāṇo mahāhave.
36.
apanīyatsu śalyeṣu dhiṣṭhitam puruṣarṣabham
duryodhanaḥ tu agāt pārtham tvaramāṇaḥ mahāhave
duryodhanaḥ tu agāt pārtham tvaramāṇaḥ mahāhave
36.
duryodhanaḥ tu apanīyatsu śalyeṣu dhiṣṭhitam
puruṣarṣabham pārtham tvaramāṇaḥ mahāhave agāt
puruṣarṣabham pārtham tvaramāṇaḥ mahāhave agāt
36.
While the arrows were being removed, Duryodhana, hastening in the great battle, went towards Pārtha (Arjuna), who was firmly established, like a bull among men.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75 (current chapter)
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47