Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-75

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥१॥
1. saṁjaya uvāca ,
salile janite tasminkaunteyena mahātmanā ,
nivārite dviṣatsainye kṛte ca śaraveśmani.
1. saṃjaya uvāca salile janite tasmin kaunteyena
mahātmanā nivārite dviṣatsainye kṛte ca śaraveśmani
1. saṃjaya uvāca mahātmanā kaunteyena tasmin salile
janite dviṣatsainye nivārite ca śaraveśmani kṛte
1. Saṃjaya said: When that water (salila) had been created by the great-souled son of Kuntī (kaunteya), and the enemy army had been repelled, and the shelter of arrows (śaraveśma) constructed...
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ॥२॥
2. vāsudevo rathāttūrṇamavatīrya mahādyutiḥ ,
mocayāmāsa turagānvitunnānkaṅkapatribhiḥ.
2. vāsudevaḥ rathāt tūrṇam avatīrya mahādyutiḥ
mocayāmāsa turagān vitunnān kaṅkapatribhiḥ
2. mahādyutiḥ vāsudevaḥ rathāt tūrṇam avatīrya
kaṅkapatribhiḥ vitunnān turagān mocayāmāsa
2. The resplendent Vāsudeva (Kṛṣṇa) quickly descended from the chariot and released the horses, which had been wounded by arrows (kaṅkapatribhiḥ).
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् ।
सिद्धचारणसंघानां सैनिकानां च सर्वशः ॥३॥
3. adṛṣṭapūrvaṁ taddṛṣṭvā siṁhanādo mahānabhūt ,
siddhacāraṇasaṁghānāṁ sainikānāṁ ca sarvaśaḥ.
3. adṛṣṭapūrvam tat dṛṣṭvā siṃhanādaḥ mahān abhūt
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ
3. tat adṛṣṭapūrvam dṛṣṭvā,
siddhacāraṇasaṃghānām sainikānām ca sarvaśaḥ mahān siṃhanādaḥ abhūt.
3. Having seen that which had not been seen before, a great roar (siṃhanāda) arose from the hosts of Siddhas and Caraṇas, and from all the soldiers.
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः ।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥४॥
4. padātinaṁ tu kaunteyaṁ yudhyamānaṁ nararṣabhāḥ ,
nāśaknuvanvārayituṁ tadadbhutamivābhavat.
4. padātinam tu kaunteyam yudhyamānam nararṣabhāḥ
na aśaknuvan vārayitum tat adbhutam iva abhavat
4. nararṣabhāḥ,
tu padātinam yudhyamānam kaunteyam vārayitum na aśaknuvan; tat iva adbhutam abhavat.
4. But, O best of men (nararṣabhāḥ), they were unable to stop the son of Kunti (Kaunteya) fighting on foot; that was indeed like a wonder.
आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासंभ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥५॥
5. āpatatsu rathaugheṣu prabhūtagajavājiṣu ,
nāsaṁbhramattadā pārthastadasya puruṣānati.
5. āpatatsu rathaugheṣu prabhūtagajavājiṣu na
asaṃbhramat tadā pārthaḥ tat asya puruṣānatī
5. rathaugheṣu prabhūtagajavājiṣu āpatatsu (satsu),
tadā pārthaḥ na asaṃbhramat; tat asya puruṣānatī (āsīt).
5. When chariots with numerous elephants and horses were falling upon him, Partha (Arjuna) did not lose his composure then; that was beyond human (puruṣa) capacity for him.
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥६॥
6. vyasṛjanta śaraughāṁste pāṇḍavaṁ prati pārthivāḥ ,
na cāvyathata dharmātmā vāsaviḥ paravīrahā.
6. vyasṛjanta śaraughān te pāṇḍavam prati pārthivāḥ
na ca avyathata dharmātmā vāsaviḥ paravīrahā
6. te pārthivāḥ pāṇḍavam prati śaraughān vyasṛjanta.
ca dharmātmā paravīrahā vāsaviḥ na avyathata.
6. Those kings (pārthivāḥ) discharged volleys of arrows (śaraughāḥ) against the son of Pāṇḍu (Pāṇḍava). Yet, the righteous-souled (dharmātman) Vasavi, the slayer of enemy heroes, was not disturbed.
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥७॥
7. sa tāni śarajālāni gadāḥ prāsāṁśca vīryavān ,
āgatānagrasatpārthaḥ saritaḥ sāgaro yathā.
7. saḥ tāni śarajālāni gadāḥ prāsān ca vīryavān
āgatān agrasat pārthaḥ saritaḥ sāgaraḥ yathā
7. saḥ vīryavān pārthaḥ āgatān tāni śarajālāni
gadāḥ ca prāsān agrasat yathā sāgaraḥ saritaḥ
7. The mighty Partha (Arjuna) consumed those incoming multitudes of arrows, maces, and spears, just as the ocean swallows rivers.
अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥८॥
8. astravegena mahatā pārtho bāhubalena ca ,
sarveṣāṁ pārthivendrāṇāmagrasattāñśarottamān.
8. astravegena mahatā pārthaḥ bāhubalena ca
sarveṣām pārthivendrāṇām agrasat tān śarottamān
8. pārthaḥ mahatā astravegena ca bāhubalena
sarveṣām pārthivendrāṇām tān śarottamān agrasat
8. With great velocity of his weapons and by the strength of his arms, Partha (Arjuna) consumed all those excellent arrows of all the chiefs of men.
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन्महाराज कौरवाः परमाद्भुतम् ॥९॥
9. tattu pārthasya vikrāntaṁ vāsudevasya cobhayoḥ ,
apūjayanmahārāja kauravāḥ paramādbhutam.
9. tat tu pārthasya vikrāntam vāsudevasya ca
ubhayoḥ apūjayan mahārāja kauravāḥ paramādbhutam
9. mahārāja,
kauravāḥ tu pārthasya ca vāsudevasya ubhayoḥ tat paramādbhutam vikrāntam apūjayan
9. O great king, the Kauravas indeed honored that exceedingly wondrous prowess of both Partha (Arjuna) and Vasudeva (Krishna).
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् ।
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ॥१०॥
10. kimadbhutataraṁ loke bhavitāpyatha vāpyabhūt ,
yadaśvānpārthagovindau mocayāmāsatū raṇe.
10. kim adbhutataram loke bhavitā api atha vā api
abhūt yat aśvān pārthagovindau mocayāmāsatu raṇe
10. loke kim adbhutataram bhavitā api atha vā api abhūt (asti),
yat pārthagovindau raṇe aśvān mocayāmāsatu
10. What could be more wonderful in the world, whether in the future or in the past, than that Partha (Arjuna) and Govinda (Krishna) freed the horses in battle?
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ ।
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ॥११॥
11. bhayaṁ vipulamasmāsu tāvadhattāṁ narottamau ,
tejo vidadhatuścograṁ visrabdhau raṇamūrdhani.
11. bhayam vipulam asmāsu tāvat adhattām narottamau
tejaḥ vidadhatuḥ ca ugram visrabdhau raṇamūrdhani
11. narottamau tāvat asmāsu vipulam bhayam adhattām
ca ugram tejaḥ raṇamūrdhani visrabdhau vidadhatuḥ
11. May these two best among men (Krishna and Arjuna) instill great fear in us (Kauravas), and confidently display their fierce valor at the forefront of battle.
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते संख्ये शरगर्भगृहे तदा ॥१२॥
12. athotsmayanhṛṣīkeśaḥ strīmadhya iva bhārata ,
arjunena kṛte saṁkhye śaragarbhagṛhe tadā.
12. atha utsmayan hṛṣīkeśaḥ strīmadhye iva bhārata
arjunena kṛte saṅkhye śaragarbhagṛhe tadā
12. atha bhārata hṛṣīkeśaḥ strīmadhye iva utsmayan
tadā arjunena śaragarbhagṛhe saṅkhye kṛte
12. Then, O Dhṛtarāṣṭra, Hrishikesha (Krishna) smiled as if in the midst of women, at that time when Arjuna had arrayed the battle (forces) in that house of arrows.
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ॥१३॥
13. upāvartayadavyagrastānaśvānpuṣkarekṣaṇaḥ ,
miṣatāṁ sarvasainyānāṁ tvadīyānāṁ viśāṁ pate.
13. upāvartayat avyagraḥ tān aśvān puṣkarekṣaṇaḥ
miṣatām sarvasainyānām tvadīyānām viśām pate
13. viśām pate puṣkarekṣaṇaḥ avyagraḥ tān aśvān
tvadīyānām sarvasainyānām miṣatām upāvartayat
13. O lord of men (Dhṛtarāṣṭra), the lotus-eyed (Krishna), undisturbed, turned back those horses while all your armies were looking on.
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् ।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥१४॥
14. teṣāṁ śramaṁ ca glāniṁ ca vepathuṁ vamathuṁ vraṇān ,
sarvaṁ vyapānudatkṛṣṇaḥ kuśalo hyaśvakarmaṇi.
14. teṣām śramam ca glānim ca vepathum vamathum vraṇān
sarvam vyapānudat kṛṣṇaḥ kuśalaḥ hi aśvakarmaṇi
14. hi aśvakarmaṇi kuśalaḥ kṛṣṇaḥ teṣām śramam ca glānim
ca vepathum vamathum vraṇān sarvam vyapānudat
14. Indeed, Krishna, being skilled in horsemanship, dispelled all their (the horses') fatigue, weariness, trembling, sickness, and wounds.
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।
उपावृत्य यथान्यायं पाययामास वारि सः ॥१५॥
15. śalyānuddhṛtya pāṇibhyāṁ parimṛjya ca tānhayān ,
upāvṛtya yathānyāyaṁ pāyayāmāsa vāri saḥ.
15. śalyān uddhṛtya pāṇibhyām parimṛjya ca tān
hayān upāvṛtya yathānyāyam pāyayāmāsa vāri saḥ
15. saḥ pāṇibhyām śalyān uddhṛtya ca tān hayān
parimṛjya upāvṛtya yathānyāyam vāri pāyayāmāsa
15. He, having extracted the splinters from those horses with both hands and wiped them clean, then, returning in due course, made them drink water.
स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥१६॥
16. sa tāँllabdhodakānsnātāñjagdhānnānvigataklamān ,
yojayāmāsa saṁhṛṣṭaḥ punareva rathottame.
16. saḥ tān labdhodakān snātān jagdhānnān vigataklamān
yojayāmāsa saṃhṛṣṭaḥ punaḥ eva rathottame
16. saṃhṛṣṭaḥ saḥ tān labdhodakān snātān jagdhānnān
vigataklamān punaḥ eva rathottame yojayāmāsa
16. He, greatly delighted, once again harnessed those horses - who had received water, were bathed, had eaten food, and whose fatigue had departed - to the excellent chariot.
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥१७॥
17. sa taṁ rathavaraṁ śauriḥ sarvaśastrabhṛtāṁ varaḥ ,
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam.
17. saḥ tam rathavaram śauriḥ sarvaśastrabṛtām varaḥ
samāsthāya mahātejāḥ sārjunaḥ prayayau drutam
17. mahātejāḥ śauriḥ sarvaśastrabṛtām varaḥ saḥ tam
rathavaram sārjunaḥ samāsthāya drutam prayayau
17. That Śauri (Kṛṣṇa), the best among all weapon-bearers, greatly glorious, having mounted that excellent chariot with Arjuna, set off swiftly.
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥१८॥
18. rathaṁ rathavarasyājau yuktaṁ labdhodakairhayaiḥ ,
dṛṣṭvā kurubalaśreṣṭhāḥ punarvimanaso'bhavan.
18. ratham rathavarasya ājau yuktam labdhodakaiḥ hayaiḥ
dṛṣṭvā kurubalaśreṣṭhāḥ punaḥ vimanasaḥ abhavan
18. kurubalaśreṣṭhāḥ ājau rathavarasya labdhodakaiḥ
hayaiḥ yuktam ratham dṛṣṭvā punaḥ vimanasaḥ abhavan
18. Having seen the excellent chariot (that of Kṛṣṇa and Arjuna) with its refreshed horses yoked for battle, the chief warriors of the Kuru army again became disheartened.
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥१९॥
19. viniḥśvasantaste rājanbhagnadaṁṣṭrā ivoragāḥ ,
dhigaho dhiggataḥ pārthaḥ kṛṣṇaścetyabruvanpṛthak.
19. viniḥśvasantaḥ te rājan bhagnadaṃṣṭrāḥ iva uragāḥ dhik
aho dhik gataḥ pārthaḥ kṛṣṇaḥ ca iti abruvan pṛthak
19. rājan te bhagnadaṃṣṭrāḥ uragāḥ iva viniḥśvasantaḥ pṛthak
dhik aho dhik iti abruvan pārthaḥ ca kṛṣṇaḥ gataḥ
19. O King, sighing like serpents with broken fangs, they individually exclaimed, 'Alas, shame! Shame! Arjuna and Krishna have departed!'
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥२०॥
20. sarvakṣatrasya miṣato rathenaikena daṁśitau ,
bālakrīḍanakeneva kadarthīkṛtya no balam.
20. sarvakṣatrasya miṣataḥ rathena ekena daṃśitau
bālakrīḍanakena iva kadarthīkṛtya naḥ balam
20. sarvakṣatrasya miṣataḥ daṃśitau ekena rathena
naḥ balam bālakrīḍanakena iva kadarthīkṛtya
20. While all the warriors (kṣatriyas) were looking on, the two (Arjuna and Krishna), equipped for battle, humiliated our army's strength with just a single chariot, as if it were a child's toy.
क्रोशतां यतमानानामसंसक्तौ परंतपौ ।
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ॥२१॥
21. krośatāṁ yatamānānāmasaṁsaktau paraṁtapau ,
darśayitvātmano vīryaṁ prayātau sarvarājasu.
21. krośatām yatamānānām asaṃsaptau paraṃtapau
darśayitvā ātmanaḥ vīryam prayātau sarvarājasu
21. krośatām yatamānānām asaṃsaptau paraṃtapau
ātmanaḥ vīryam darśayitvā sarvarājasu prayātau
21. While (our warriors) were shouting and striving, the two tormentors of foes (paraṃtapau), Arjuna and Krishna, remained untouched, and having demonstrated their own valor (vīryam), they departed from among all the kings.
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥२२॥
22. tau prayātau punardṛṣṭvā tadānye sainikābruvan ,
tvaradhvaṁ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ.
22. tau prayātau punaḥ dṛṣṭvā tadā anye sainikāḥ abruvan
tvaradhvam kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ
22. tau prayātau punaḥ dṛṣṭvā tadā anye sainikāḥ abruvan
sarve kuravaḥ tvaradhvam kṛṣṇakirīṭinoḥ vadhe
22. Upon seeing those two (Arjuna and Krishna) had departed again, other soldiers then declared, 'O Kauravas, all of you, hasten for the slaying of Krishna and Kirīṭin (Arjuna)!'
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥२३॥
23. rathaṁ yuktvā hi dāśārho miṣatāṁ sarvadhanvinām ,
jayadrathāya yātyeṣa kadarthīkṛtya no raṇe.
23. ratham yuktvā hi dāśārhaḥ miṣatām sarvadhanvinām
jayadrathāya yāti eṣaḥ kadarthīkṛtya naḥ raṇe
23. hi eṣaḥ dāśārhaḥ ratham yuktvā sarvadhanvinām
miṣatām naḥ raṇe kadarthīkṛtya jayadrathāya yāti
23. Indeed, having yoked the chariot, this descendant of Daśārha (Krishna) proceeds towards Jayadratha, humiliating us in battle while all the archers look on.
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।
अदृष्टपूर्वं संग्रामे तद्दृष्ट्वा महदद्भुतम् ॥२४॥
24. tatra kecinmitho rājansamabhāṣanta bhūmipāḥ ,
adṛṣṭapūrvaṁ saṁgrāme taddṛṣṭvā mahadadbhutam.
24. tatra kecit mithaḥ rājan samabhāṣanta bhūmipāḥ
adṛṣṭapūrvam saṃgrāme tat dṛṣṭvā mahat adbhutam
24. rājan tatra kecit bhūmipāḥ saṃgrāme adṛṣṭapūrvam
mahat adbhutam tat dṛṣṭvā mithaḥ samabhāṣanta
24. O King, then, having seen that great wonder (adbhutam) never before witnessed in battle, some kings conversed among themselves.
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ॥२५॥
25. sarvasainyāni rājā ca dhṛtarāṣṭro'tyayaṁ gataḥ ,
duryodhanāparādhena kṣatraṁ kṛtsnā ca medinī.
25. sarvasainyāni ca rājā dhṛtarāṣṭraḥ atyayam gataḥ
duryodhanāparādhena kṣatram kṛtsnā ca medinī
25. duryodhanāparādhena sarvasainyāni ca rājā
dhṛtarāṣṭraḥ atyayam gataḥ ca kṣatram kṛtsnā medinī
25. Because of Duryodhana's offense, both all the armies and King Dhṛtarāṣṭra have met their destruction. The warrior class (kṣatram) and the entire earth (medinī)...
विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥२६॥
26. vilayaṁ samanuprāptā tacca rājā na budhyate ,
ityevaṁ kṣatriyāstatra bruvantyanye ca bhārata.
26. vilayam samanuprāptā tat ca rājā na budhyate iti
evam kṣatriyāḥ tatra bruvanti anye ca bhārata
26. vilayam samanuprāptā ca rājā tat na budhyate iti
evam bhārata tatra kṣatriyāḥ ca anye bruvanti
26. The warrior class (kṣatram) and the entire earth (medinī) have met with destruction (vilayam), yet the king (Dhṛtarāṣṭra) does not understand that. Thus, O Bhārata, Kṣatriyas and other people there are saying.
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥२७॥
27. sindhurājasya yatkṛtyaṁ gatasya yamasādanam ,
tatkarotu vṛthādṛṣṭirdhārtarāṣṭro'nupāyavit.
27. sindhurājasya yat kṛtyam gatasya yamasādanam
tat karotu vṛthādṛṣṭiḥ dhārtarāṣṭraḥ anupāyavit
27. dhārtarāṣṭraḥ vṛthādṛṣṭiḥ anupāyavit yamasādanam
gatasya sindhurājasya yat kṛtyam tat karotu
27. Let that son of Dhritarashtra (Duryodhana), whose perception is flawed and who is ignorant of proper strategies, now perform whatever action is appropriate regarding the King of Sindhu (Jayadratha), who has gone to Yama's abode.
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥२८॥
28. tataḥ śīghrataraṁ prāyātpāṇḍavaḥ saindhavaṁ prati ,
nivartamāne tigmāṁśau hṛṣṭaiḥ pītodakairhayaiḥ.
28. tataḥ śīghrataram prāyāt pāṇḍavaḥ saindhavam prati
nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakaiḥ hayaiḥ
28. tataḥ pāṇḍavaḥ tigmāṃśau nivartamāne hṛṣṭaiḥ
pītodakaiḥ hayaiḥ saindhavam prati śīghrataram prāyāt
28. Then, the son of Pandu (Arjuna) advanced more swiftly towards the King of Sindhu (Jayadratha), while the sun was (already) setting, accompanied by his horses that were refreshed and had drunk water.
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥२९॥
29. taṁ prayāntaṁ mahābāhuṁ sarvaśastrabhṛtāṁ varam ,
nāśaknuvanvārayituṁ yodhāḥ kruddhamivāntakam.
29. tam prayāntam mahābāhum sarvaśastrabṛtām varam na
aśaknuvan vārayitum yodhāḥ kruddham iva antakam
29. yodhāḥ kruddham antakam iva prayāntam mahābāhum
sarvaśastrabṛtām varam tam vārayitum na aśaknuvan
29. The warriors were unable to stop him as he advanced – that mighty-armed one, the foremost of all weapon-bearers – just as they could not stop an enraged Death (Antaka).
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥३०॥
30. vidrāvya tu tataḥ sainyaṁ pāṇḍavaḥ śatrutāpanaḥ ,
yathā mṛgagaṇānsiṁhaḥ saindhavārthe vyaloḍayat.
30. vidrāvya tu tataḥ sainyam pāṇḍavaḥ śatrutāpanaḥ
yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat
30. tu tataḥ śatrutāpanaḥ pāṇḍavaḥ sainyam vidrāvya
saindhavārthe yathā siṃhaḥ mṛgagaṇān vyaloḍayat
30. Then, the son of Pandu (Arjuna), the tormentor of foes, having dispersed the army, severely agitated it for the sake of the King of Sindhu (Jayadratha), just as a lion stirs up herds of deer.
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥३१॥
31. gāhamānastvanīkāni tūrṇamaśvānacodayat ,
balākavarṇāndāśārhaḥ pāñcajanyaṁ vyanādayat.
31. gāhamānaḥ tu anīkāni tūrṇam aśvān acodayat
balākavarṇān dāśārhaḥ pāñcajanyam vyanādayat
31. dāśārhaḥ gāhamānaḥ anīkāni tu tūrṇam balākavarṇān
aśvān acodayat pāñcajanyam vyanādayat
31. Plunging into the enemy ranks, the descendant of Daśārha (Krishna) swiftly urged his crane-colored horses and blew his conch, Pāñcajanya.
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ॥३२॥
32. kaunteyenāgrataḥ sṛṣṭā nyapatanpṛṣṭhataḥ śarāḥ ,
tūrṇāttūrṇataraṁ hyaśvāste'vahanvātaraṁhasaḥ.
32. kaunteyena agrataḥ sṛṣṭāḥ nyapatan pṛṣṭhataḥ śarāḥ
tūrṇāt tūrṇataram hi aśvāḥ te avahan vātarāṃhasaḥ
32. kaunteyena agrataḥ sṛṣṭāḥ śarāḥ pṛṣṭhataḥ nyapatan
hi te vātarāṃhasaḥ aśvāḥ tūrṇāt tūrṇataram avahan
32. Arrows, released by the son of Kunti (Arjuna) from the front, seemed to fall from behind (due to their speed and impact). Indeed, his horses, swifter even than swiftness itself, carried him with the velocity of the wind.
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥३३॥
33. vātoddhūtapatākāntaṁ rathaṁ jaladanisvanam ,
ghoraṁ kapidhvajaṁ dṛṣṭvā viṣaṇṇā rathino'bhavan.
33. vātoddhūtapātakāntam ratham jaladanisvanam ghoram
kapidhvajam dṛṣṭvā viṣaṇṇāḥ rathinaḥ abhavan
33. rathinaḥ vātoddhūtapātakāntam jaladanisvanam
ghoram kapidhvajam ratham dṛṣṭvā viṣaṇṇāḥ abhavan
33. Upon seeing that formidable chariot, whose flags fluttered violently in the wind, which roared like a thundercloud, and bore the monkey banner (Hanuman), the enemy charioteers became utterly dejected.
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ॥३४॥
34. divākare'tha rajasā sarvataḥ saṁvṛte bhṛśam ,
śarārtāśca raṇe yodhā na kṛṣṇau śekurīkṣitum.
34. divākare atha rajasā sarvataḥ saṃvṛte bhṛśam
śarārtāḥ ca raṇe yodhāḥ na kṛṣṇau śekuḥ īkṣitum
34. atha divākare rajasā sarvataḥ bhṛśam saṃvṛte ca
raṇe śarārtāḥ yodhāḥ kṛṣṇau īkṣitum na śekuḥ
34. Then, as the sun was intensely covered by dust from all directions, the warriors, afflicted by arrows in battle, were unable to look at the two Krishnas (Krishna and Arjuna).
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनंजयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥३५॥
35. tato nṛpatayaḥ kruddhāḥ parivavrurdhanaṁjayam ,
kṣatriyā bahavaścānye jayadrathavadhaiṣiṇam.
35. tataḥ nṛpatayaḥ kruddhāḥ parivavruḥ dhanaṃjayam
kṣatriyāḥ bahavaḥ ca anye jayadrathavadhaiṣiṇam
35. tataḥ kruddhāḥ nṛpatayaḥ ca anye bahavaḥ kṣatriyāḥ
jayadrathavadhaiṣiṇam dhanaṃjayam parivavruḥ
35. Then, enraged kings, along with many other kṣatriyas, surrounded Dhanañjaya (Arjuna), who was intent on killing Jayadratha.
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ॥३६॥
36. apanīyatsu śalyeṣu dhiṣṭhitaṁ puruṣarṣabham ,
duryodhanastvagātpārthaṁ tvaramāṇo mahāhave.
36. apanīyatsu śalyeṣu dhiṣṭhitam puruṣarṣabham
duryodhanaḥ tu agāt pārtham tvaramāṇaḥ mahāhave
36. duryodhanaḥ tu apanīyatsu śalyeṣu dhiṣṭhitam
puruṣarṣabham pārtham tvaramāṇaḥ mahāhave agāt
36. While the arrows were being removed, Duryodhana, hastening in the great battle, went towards Pārtha (Arjuna), who was firmly established, like a bull among men.