Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-127

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततो नारायणसुहृन्नारदो भगवानृषिः ।
शंकरस्योमया सार्धं संवादं प्रत्यभाषत ॥१॥
1. bhīṣma uvāca ,
tato nārāyaṇasuhṛnnārado bhagavānṛṣiḥ ,
śaṁkarasyomayā sārdhaṁ saṁvādaṁ pratyabhāṣata.
तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः ।
पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥२॥
2. tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ ,
puṇye girau himavati siddhacāraṇasevite.
नानौषधियुते रम्ये नानापुष्पसमाकुले ।
अप्सरोगणसंकीर्णे भूतसंघनिषेविते ॥३॥
3. nānauṣadhiyute ramye nānāpuṣpasamākule ,
apsarogaṇasaṁkīrṇe bhūtasaṁghaniṣevite.
तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः ।
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥४॥
4. tatra devo mudā yukto bhūtasaṁghaśatairvṛtaḥ ,
nānārūpairvirūpaiśca divyairadbhutadarśanaiḥ.
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः ।
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ॥५॥
5. siṁhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ ,
kroṣṭukadvīpivadanairṛkṣarṣabhamukhaistathā.
उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा ।
नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ।
किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥६॥
6. ulūkavadanairbhīmaiḥ śyenabhāsamukhaistathā ,
nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ ,
kiṁnarairdevagandharvairyakṣabhūtagaṇaistathā.
दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् ।
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ।
तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ॥७॥
7. divyapuṣpasamākīrṇaṁ divyamālāvibhūṣitam ,
divyacandanasaṁyuktaṁ divyadhūpena dhūpitam ,
tatsado vṛṣabhāṅkasya divyavāditranāditam.
मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् ।
नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः ॥८॥
8. mṛdaṅgapaṇavodghuṣṭaṁ śaṅkhabherīnināditam ,
nṛtyadbhirbhūtasaṁghaiśca barhiṇaiśca samantataḥ.
प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् ।
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥९॥
9. pranṛttāpsarasaṁ divyaṁ divyastrīgaṇasevitam ,
dṛṣṭikāntamanirdeśyaṁ divyamadbhutadarśanam.
स गिरिस्तपसा तस्य
भूतेशस्य व्यरोचत ॥१०॥
10. sa giristapasā tasya
bhūteśasya vyarocata.
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः ।
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ॥११॥
11. svādhyāyaparamairviprairbrahmaghoṣairvināditaḥ ,
ṣaṭpadairupagītaiśca mādhavāpratimo giriḥ.
तं महोत्सवसंकाशं भीमरूपधरं पुनः ।
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ॥१२॥
12. taṁ mahotsavasaṁkāśaṁ bhīmarūpadharaṁ punaḥ ,
dṛṣṭvā munigaṇasyāsītparā prītirjanārdana.
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः ।
मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ॥१३॥
13. munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ ,
maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ.
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः ।
भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥१४॥
14. yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ ,
bhāvāśca sarve nyagbhūtāstatraivāsansamāgatāḥ.
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः ।
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥१५॥
15. ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ ,
oṣadhyo jvalamānāśca dyotayanti sma tadvanam.
विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह ।
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥१६॥
16. vihagāśca mudā yuktāḥ prānṛtyanvyanadaṁśca ha ,
giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ.
तत्र देवो गिरितटे दिव्यधातुविभूषिते ।
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ॥१७॥
17. tatra devo giritaṭe divyadhātuvibhūṣite ,
paryaṅka iva vibhrājannupaviṣṭo mahāmanāḥ.
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः ।
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥१८॥
18. vyāghracarmāmbaradharaḥ siṁhacarmottaracchadaḥ ,
vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ.
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् ।
अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥१९॥
19. hariśmaśrurjaṭī bhīmo bhayakartā suradviṣām ,
abhayaḥ sarvabhūtānāṁ bhaktānāṁ vṛṣabhadhvajaḥ.
दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः ।
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ॥२०॥
20. dṛṣṭvā tamṛṣayaḥ sarve śirobhiravanīṁ gatāḥ ,
vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ.
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ ।
अप्रधृष्यतरं चैव महोरगसमाकुलम् ॥२१॥
21. tasya bhūtapateḥ sthānaṁ bhīmarūpadharaṁ babhau ,
apradhṛṣyataraṁ caiva mahoragasamākulam.
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन ।
तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ॥२२॥
22. kṣaṇenaivābhavatsarvamadbhutaṁ madhusūdana ,
tatsado vṛṣabhāṅkasya bhīmarūpadharaṁ babhau.
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता ।
हरतुल्याम्बरधरा समानव्रतचारिणी ॥२३॥
23. tamabhyayācchailasutā bhūtastrīgaṇasaṁvṛtā ,
haratulyāmbaradharā samānavratacāriṇī.
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् ।
गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥२४॥
24. bibhratī kalaśaṁ raukmaṁ sarvatīrthajalodbhavam ,
girisravābhiḥ puṇyābhiḥ sarvato'nugatā śubhā.
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा ।
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥२५॥
25. puṣpavṛṣṭyābhivarṣantī gandhairbahuvidhaistathā ,
sevantī himavatpārśvaṁ harapārśvamupāgamat.
ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना ।
हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥२६॥
26. tataḥ smayantī pāṇibhyāṁ narmārthaṁ cārudarśanā ,
haranetre śubhe devī sahasā sā samāvṛṇot.
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् ।
निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ॥२७॥
27. saṁvṛtābhyāṁ tu netrābhyāṁ tamobhūtamacetanam ,
nirhomaṁ nirvaṣaṭkāraṁ tatsadaḥ sahasābhavat.
जनश्च विमनाः सर्वो भयत्राससमन्वितः ।
निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥२८॥
28. janaśca vimanāḥ sarvo bhayatrāsasamanvitaḥ ,
nimīlite bhūtapatau naṣṭasūrya ivābhavat.
ततो वितिमिरो लोकः क्षणेन समपद्यत ।
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥२९॥
29. tato vitimiro lokaḥ kṣaṇena samapadyata ,
jvālā ca mahatī dīptā lalāṭāttasya niḥsṛtā.
तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् ।
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥३०॥
30. tṛtīyaṁ cāsya saṁbhūtaṁ netramādityasaṁnibham ,
yugāntasadṛśaṁ dīptaṁ yenāsau mathito giriḥ.
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् ।
हरं प्रणम्य शिरसा ददर्शायतलोचना ॥३१॥
31. tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam ,
haraṁ praṇamya śirasā dadarśāyatalocanā.
दह्यमाने वने तस्मिन्सशालसरलद्रुमे ।
सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥३२॥
32. dahyamāne vane tasminsaśālasaraladrume ,
sacandanavane ramye divyauṣadhividīpite.
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः ।
शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ ॥३३॥
33. mṛgayūthairdrutairbhītairharapārśvamupāgataiḥ ,
śaraṇaṁ cāpyavindadbhistatsadaḥ saṁkulaṁ babhau.
ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः ।
द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥३४॥
34. tato nabhaḥspṛśajvālo vidyullolārcirujjvalaḥ ,
dvādaśādityasadṛśo yugāntāgnirivāparaḥ.
क्षणेन तेन दग्धः स हिमवानभवन्नगः ।
सधातुशिखराभोगो दीनदग्धवनौषधिः ॥३५॥
35. kṣaṇena tena dagdhaḥ sa himavānabhavannagaḥ ,
sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ.
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः ।
भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥३६॥
36. taṁ dṛṣṭvā mathitaṁ śailaṁ śailarājasutā tataḥ ,
bhagavantaṁ prapannā sā sāñjalipragrahā sthitā.
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् ।
पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ॥३७॥
37. umāṁ śarvastadā dṛṣṭvā strībhāvāgatamārdavām ,
piturdainyamanicchantīṁ prītyāpaśyattato girim.
ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः ।
प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥३८॥
38. tato'bhavatpunaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ ,
prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ.
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् ।
उवाच सर्वभूतानां पतिं पतिमनिन्दिता ॥३९॥
39. prakṛtisthaṁ giriṁ dṛṣṭvā prītā devī maheśvaram ,
uvāca sarvabhūtānāṁ patiṁ patimaninditā.
भगवन्सर्वभूतेश शूलपाणे महाव्रत ।
संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ॥४०॥
40. bhagavansarvabhūteśa śūlapāṇe mahāvrata ,
saṁśayo me mahāñjātastaṁ me vyākhyātumarhasi.
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् ।
किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥४१॥
41. kimarthaṁ te lalāṭe vai tṛtīyaṁ netramutthitam ,
kimarthaṁ ca girirdagdhaḥ sapakṣigaṇakānanaḥ.
किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः ।
तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर ॥४२॥
42. kimarthaṁ ca punardeva prakṛtisthaḥ kṣaṇātkṛtaḥ ,
tathaiva drumasaṁchannaḥ kṛto'yaṁ te maheśvara.
महेश्वर उवाच ।
नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते ।
नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥४३॥
43. maheśvara uvāca ,
netre me saṁvṛte devi tvayā bālyādanindite ,
naṣṭālokastato lokaḥ kṣaṇena samapadyata.
नष्टादित्ये तथा लोके तमोभूते नगात्मजे ।
तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥४४॥
44. naṣṭāditye tathā loke tamobhūte nagātmaje ,
tṛtīyaṁ locanaṁ dīptaṁ sṛṣṭaṁ te rakṣatā prajāḥ.
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः ।
त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ॥४५॥
45. tasya cākṣṇo mahattejo yenāyaṁ mathito giriḥ ,
tvatpriyārthaṁ ca me devi prakṛtisthaḥ kṣaṇātkṛtaḥ.
उमोवाच ।
भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् ।
पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥४६॥
46. umovāca ,
bhagavankena te vaktraṁ candravatpriyadarśanam ,
pūrvaṁ tathaiva śrīkāntamuttaraṁ paścimaṁ tathā.
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः ।
केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ॥४७॥
47. dakṣiṇaṁ ca mukhaṁ raudraṁ kenordhvaṁ kapilā jaṭāḥ ,
kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ.
हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति ।
जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥४८॥
48. haste caitatpinākaṁ te satataṁ kena tiṣṭhati ,
jaṭilo brahmacārī ca kimarthamasi nityadā.
एतं मे संशयं सर्वं वद भूतपतेऽनघ ।
सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥४९॥
49. etaṁ me saṁśayaṁ sarvaṁ vada bhūtapate'nagha ,
sadharmacāriṇī cāhaṁ bhaktā ceti vṛṣadhvaja.
एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् ।
तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥५०॥
50. evamuktaḥ sa bhagavāñśailaputryā pinākadhṛk ,
tasyā vṛttyā ca buddhyā ca prītimānabhavatprabhuḥ.
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति ।
हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥५१॥
51. tatastāmabravīddevaḥ subhage śrūyatāmiti ,
hetubhiryairmamaitāni rūpāṇi rucirānane.