महाभारतः
mahābhārataḥ
-
book-6, chapter-78
संजय उवाच ।
तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि ।
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥१॥
तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि ।
प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥१॥
1. saṁjaya uvāca ,
tathā pravṛtte saṁgrāme nivṛtte ca suśarmaṇi ,
prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā.
tathā pravṛtte saṁgrāme nivṛtte ca suśarmaṇi ,
prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā.
1.
sañjayaḥ uvāca tathā pravṛtte saṅgrāme nivṛtte ca
suśarmaṇi prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā
suśarmaṇi prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā
1.
sañjayaḥ uvāca tathā saṅgrāme pravṛtte ca suśarmaṇi
nivṛtte ca pāṇḍavena mahātmanā vīreṣu prabhagneṣu
nivṛtte ca pāṇḍavena mahātmanā vīreṣu prabhagneṣu
1.
Sañjaya said: When the battle was thus engaged, and Suśarman had retreated, and the heroes were defeated by the great-souled Pāṇḍava (Arjuna)...
क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥२॥
प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥२॥
2. kṣubhyamāṇe bale tūrṇaṁ sāgarapratime tava ,
pratyudyāte ca gāṅgeye tvaritaṁ vijayaṁ prati.
pratyudyāte ca gāṅgeye tvaritaṁ vijayaṁ prati.
2.
kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava
pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati
pratyudyāte ca gāṅgeye tvaritaṃ vijayaṃ prati
2.
tava sāgarapratime bale kṣubhyamāṇe tūrṇaṃ ca
gāṅgeye tvaritaṃ vijayaṃ prati pratyudyāte
gāṅgeye tvaritaṃ vijayaṃ prati pratyudyāte
2.
...when your ocean-like army was quickly agitated, and Gaṅgeya (Bhīṣma) advanced swiftly towards victory.
दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् ।
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥३॥
त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥३॥
3. dṛṣṭvā duryodhano rājanraṇe pārthasya vikramam ,
tvaramāṇaḥ samabhyetya sarvāṁstānabravīnnṛpān.
tvaramāṇaḥ samabhyetya sarvāṁstānabravīnnṛpān.
3.
dṛṣṭvā duryodhanaḥ rājan raṇe pārthasya vikramam
tvaramāṇaḥ samabhyetya sarvān tān abravīt nṛpān
tvaramāṇaḥ samabhyetya sarvān tān abravīt nṛpān
3.
rājan duryodhanaḥ raṇe pārthasya vikramam dṛṣṭvā
tvaramāṇaḥ samabhyetya sarvān tān nṛpān abravīt
tvaramāṇaḥ samabhyetya sarvān tān nṛpān abravīt
3.
O King, seeing Pārtha's (Arjuna's) valor (vikrama) in battle, Duryodhana, hastening, approached and addressed all those kings.
तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् ।
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥४॥
मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥४॥
4. teṣāṁ ca pramukhe śūraṁ suśarmāṇaṁ mahābalam ,
madhye sarvasya sainyasya bhṛśaṁ saṁharṣayanvacaḥ.
madhye sarvasya sainyasya bhṛśaṁ saṁharṣayanvacaḥ.
4.
teṣām ca pramukhe śūraṃ suśarmāṇaṃ mahābalam
madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ
madhye sarvasya sainyasya bhṛśaṃ saṃharṣayan vacaḥ
4.
ca sarvasya sainyasya madhye teṣām pramukhe śūraṃ
mahābalam suśarmāṇaṃ bhṛśaṃ vacaḥ saṃharṣayan
mahābalam suśarmāṇaṃ bhṛśaṃ vacaḥ saṃharṣayan
4.
...and in the midst of the entire army, in the forefront of those (kings), he addressed the brave, mighty Suśarman, speaking words that greatly encouraged them.
एष भीष्मः शांतनवो योद्धुकामो धनंजयम् ।
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥५॥
सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥५॥
5. eṣa bhīṣmaḥ śāṁtanavo yoddhukāmo dhanaṁjayam ,
sarvātmanā kuruśreṣṭhastyaktvā jīvitamātmanaḥ.
sarvātmanā kuruśreṣṭhastyaktvā jīvitamātmanaḥ.
5.
eṣaḥ bhīṣmaḥ śāntanavaḥ yoddhukāmaḥ dhanañjayam
sarvātmanā kuruśreṣṭhaḥ tyaktvā jīvitam ātmanaḥ
sarvātmanā kuruśreṣṭhaḥ tyaktvā jīvitam ātmanaḥ
5.
eṣaḥ śāntanavaḥ kuruśreṣṭhaḥ bhīṣmaḥ dhanañjayam
yoddhukāmaḥ sarvātmanā ātmanaḥ jīvitam tyaktvā
yoddhukāmaḥ sarvātmanā ātmanaḥ jīvitam tyaktvā
5.
This Bhishma, the son of Shantanu and the best among the Kurus, desires to fight Dhananjaya (Arjuna) with his whole being, having abandoned his own life.
तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् ।
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥६॥
संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥६॥
6. taṁ prayāntaṁ parānīkaṁ sarvasainyena bhāratam ,
saṁyattāḥ samare sarve pālayadhvaṁ pitāmaham.
saṁyattāḥ samare sarve pālayadhvaṁ pitāmaham.
6.
tam prayāntam parānīkam sarvasainyena bhāratam
saṃyattāḥ samare sarve pālayadhvam pitāmaham
saṃyattāḥ samare sarve pālayadhvam pitāmaham
6.
bhāratam,
samare saṃyattāḥ sarve (yūyam) tam parānīkam sarvasainyena prayāntam pitāmaham pālayadhvam
samare saṃyattāḥ sarve (yūyam) tam parānīkam sarvasainyena prayāntam pitāmaham pālayadhvam
6.
O descendant of Bharata (bhārata), all of you, prepared for battle, protect the grandfather (Bhishma) as he advances towards the enemy army with the entire host.
बाढमित्येवमुक्त्वा तु तान्यनीकानि सर्वशः ।
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥७॥
नरेन्द्राणां महाराज समाजग्मुः पितामहम् ॥७॥
7. bāḍhamityevamuktvā tu tānyanīkāni sarvaśaḥ ,
narendrāṇāṁ mahārāja samājagmuḥ pitāmaham.
narendrāṇāṁ mahārāja samājagmuḥ pitāmaham.
7.
bāḍham iti evam uktvā tu tāni anīkāni sarvaśaḥ
narendrāṇām mahārāja samājagmuḥ pitāmaham
narendrāṇām mahārāja samājagmuḥ pitāmaham
7.
mahārāja,
"bāḍham" iti evam uktvā tu,
narendrāṇām tāni anīkāni sarvaśaḥ pitāmaham samājagmuḥ.
"bāḍham" iti evam uktvā tu,
narendrāṇām tāni anīkāni sarvaśaḥ pitāmaham samājagmuḥ.
7.
O great king (mahārāja), after thus saying 'Indeed!', all those armies of the commanders gathered around the grandfather (Bhishma).
ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् ।
रणे भारतमायान्तमाससाद महाबलम् ॥८॥
रणे भारतमायान्तमाससाद महाबलम् ॥८॥
8. tataḥ prayātaḥ sahasā bhīṣmaḥ śāṁtanavo'rjunam ,
raṇe bhāratamāyāntamāsasāda mahābalam.
raṇe bhāratamāyāntamāsasāda mahābalam.
8.
tataḥ prayātaḥ sahasā bhīṣmaḥ śāntanavaḥ
arjunam raṇe bhāratam āyāntam āsasāda mahābalam
arjunam raṇe bhāratam āyāntam āsasāda mahābalam
8.
bhāratam,
tataḥ śāntanavaḥ bhīṣmaḥ sahasā arjunam raṇe āyāntam mahābalam āsasāda.
tataḥ śāntanavaḥ bhīṣmaḥ sahasā arjunam raṇe āyāntam mahābalam āsasāda.
8.
O descendant of Bharata (bhārata), then Bhishma, the son of Shantanu, quickly advanced towards Arjuna in battle and met the very powerful (Arjuna) who was approaching.
महाश्वेताश्वयुक्तेन भीमवानरकेतुना ।
महता मेघनादेन रथेनाति विराजत ॥९॥
महता मेघनादेन रथेनाति विराजत ॥९॥
9. mahāśvetāśvayuktena bhīmavānaraketunā ,
mahatā meghanādena rathenāti virājata.
mahatā meghanādena rathenāti virājata.
9.
mahāśvetāśvayuktena bhīmavānaraketunā
mahatā Meghanādena rathena ati virājat
mahatā Meghanādena rathena ati virājat
9.
mahāśvetāśvayuktena bhīmavānaraketunā
mahatā Meghanādena rathena ati virājat
mahatā Meghanādena rathena ati virājat
9.
His chariot, yoked with great white horses and bearing the banner of Bhīma's monkey (Hanumān), shone exceedingly with a mighty, thunderous sound.
समरे सर्वसैन्यानामुपयातं धनंजयम् ।
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥१०॥
अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥१०॥
10. samare sarvasainyānāmupayātaṁ dhanaṁjayam ,
abhavattumulo nādo bhayāddṛṣṭvā kirīṭinam.
abhavattumulo nādo bhayāddṛṣṭvā kirīṭinam.
10.
samare sarvasainyānām upayātam Dhanañjayam
abhavat tumulaḥ nādaḥ bhayāt dṛṣṭvā Kirīṭinam
abhavat tumulaḥ nādaḥ bhayāt dṛṣṭvā Kirīṭinam
10.
samare Dhanañjayam sarvasainyānām upayātam,
Kirīṭinam dṛṣṭvā bhayāt tumulaḥ nādaḥ abhavat
Kirīṭinam dṛṣṭvā bhayāt tumulaḥ nādaḥ abhavat
10.
When Dhanañjaya (Arjuna) approached all the armies in battle, upon seeing Kirīṭin (Arjuna), a tumultuous roar arose out of fear.
अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।
मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् ॥११॥
मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् ॥११॥
11. abhīśuhastaṁ kṛṣṇaṁ ca dṛṣṭvādityamivāparam ,
madhyaṁdinagataṁ saṁkhye na śekuḥ prativīkṣitum.
madhyaṁdinagataṁ saṁkhye na śekuḥ prativīkṣitum.
11.
abhīśuhastam Kṛṣṇam ca dṛṣṭvā ādityam iva aparam
madhyandinagatam saṃkhye na śekuḥ prativīkṣitum
madhyandinagatam saṃkhye na śekuḥ prativīkṣitum
11.
ca saṃkhye abhīśuhastam madhyandinagatam aparam ādityam iva Kṛṣṇam dṛṣṭvā,
na prativīkṣitum śekuḥ
na prativīkṣitum śekuḥ
11.
And seeing Kṛṣṇa (Kṛṣṇa) with the reins in his hand, like another midday sun in battle, they were unable to gaze upon him.
तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥१२॥
न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥१२॥
12. tathā śāṁtanavaṁ bhīṣmaṁ śvetāśvaṁ śvetakārmukam ,
na śekuḥ pāṇḍavā draṣṭuṁ śvetagrahamivoditam.
na śekuḥ pāṇḍavā draṣṭuṁ śvetagrahamivoditam.
12.
tathā Śāntanavam Bhīṣmam śvetāśvam śvetakārmukam
na śekuḥ Pāṇḍavāḥ draṣṭum śvetagraham iva uditam
na śekuḥ Pāṇḍavāḥ draṣṭum śvetagraham iva uditam
12.
tathā Pāṇḍavāḥ śvetāśvam śvetakārmukam uditam
śvetagraham iva Śāntanavam Bhīṣmam draṣṭum na śekuḥ
śvetagraham iva Śāntanavam Bhīṣmam draṣṭum na śekuḥ
12.
Similarly, the Pāṇḍavas were unable to behold Bhīṣma (Śāntanava), who had white horses and a white bow, appearing like a risen white planet.
स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥१३॥
भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥१३॥
13. sa sarvataḥ parivṛtastrigartaiḥ sumahātmabhiḥ ,
bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ.
bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ.
13.
saḥ sarvataḥ parivṛtaḥ trigartaiḥ sumahātmabhiḥ
bhrātṛbhiḥ tava putraiḥ ca tathā anyaiḥ ca mahārathaiḥ
bhrātṛbhiḥ tava putraiḥ ca tathā anyaiḥ ca mahārathaiḥ
13.
saḥ sarvataḥ sumahātmabhiḥ trigartaiḥ,
tava putraiḥ bhrātṛbhiḥ ca,
tathā anyaiḥ mahārathaiḥ ca parivṛtaḥ
tava putraiḥ bhrātṛbhiḥ ca,
tathā anyaiḥ mahārathaiḥ ca parivṛtaḥ
13.
He was surrounded on all sides by the very mighty Trigartas, by your sons (his brothers), and by other great chariot-warriors.
भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥१४॥
ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥१४॥
14. bhāradvājastu samare matsyaṁ vivyādha patriṇā ,
dhvajaṁ cāsya śareṇājau dhanuścaikena cicchide.
dhvajaṁ cāsya śareṇājau dhanuścaikena cicchide.
14.
bhāradvājaḥ tu samare matsyam vivyādha patriṇā
dhvajam ca asya śareṇa ājau dhanuḥ ca ekena cicchide
dhvajam ca asya śareṇa ājau dhanuḥ ca ekena cicchide
14.
tu samare bhāradvājaḥ patriṇā matsyam vivyādha; ca
ājau asya dhvajam ca ekena śareṇa dhanuḥ cicchide
ājau asya dhvajam ca ekena śareṇa dhanuḥ cicchide
14.
In battle, Bhāradvāja (Droṇa) pierced Matsya (King Virāṭa) with an arrow. He then severed his banner and his bow with a single arrow in that very combat.
तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥१५॥
अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।
शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥१५॥
15. tadapāsya dhanuśchinnaṁ virāṭo vāhinīpatiḥ ,
anyadādatta vegena dhanurbhārasahaṁ dṛḍham ,
śarāṁścāśīviṣākārāñjvalitānpannagāniva.
anyadādatta vegena dhanurbhārasahaṁ dṛḍham ,
śarāṁścāśīviṣākārāñjvalitānpannagāniva.
15.
tat apāsya dhanuḥ chinnam virāṭaḥ
vāhinīpatiḥ anyat ādatta vegena
dhanuḥ bhārasaham dṛḍham śarān ca
āśīviṣākārān jvalitān pannagān iva
vāhinīpatiḥ anyat ādatta vegena
dhanuḥ bhārasaham dṛḍham śarān ca
āśīviṣākārān jvalitān pannagān iva
15.
vāhinīpatiḥ virāṭaḥ tat chinnam dhanuḥ apāsya,
vegena anyat dṛḍham bhārasaham dhanuḥ ca āśīviṣākārān jvalitān pannagān iva śarān ādatta
vegena anyat dṛḍham bhārasaham dhanuḥ ca āśīviṣākārān jvalitān pannagān iva śarān ādatta
15.
King Virāṭa, the commander of the army, casting aside that broken bow, swiftly took up another strong bow, one capable of bearing great strain, along with fiery arrows that resembled venomous snakes.
द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः ।
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥१६॥
ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ।
धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥१६॥
16. droṇaṁ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ ,
dhvajamekena vivyādha sārathiṁ cāsya pañcabhiḥ ,
dhanurekeṣuṇāvidhyattatrākrudhyaddvijarṣabhaḥ.
dhvajamekena vivyādha sārathiṁ cāsya pañcabhiḥ ,
dhanurekeṣuṇāvidhyattatrākrudhyaddvijarṣabhaḥ.
16.
droṇam tribhiḥ pravivyādha caturbhiḥ ca
asya vājinaḥ dhvajam ekena vivyādha
sārathim ca asya pañcabhiḥ dhanuḥ ekeṣuṇā
avidhyat tatra akrudhyat dvijarṣabhaḥ
asya vājinaḥ dhvajam ekena vivyādha
sārathim ca asya pañcabhiḥ dhanuḥ ekeṣuṇā
avidhyat tatra akrudhyat dvijarṣabhaḥ
16.
(virāṭaḥ) tribhiḥ (śaraiḥ) droṇam pravivyādha; ca asya vājinaḥ
caturbhiḥ (śaraiḥ) (pravivyādha); (asya) dhvajam ekena (śareṇa)
vivyādha; ca asya sārathim pañcabhiḥ (śaraiḥ) (pravivyādha); ekeṣuṇā
(asya) dhanuḥ avidhyat; tatra dvijarṣabhaḥ (droṇaḥ) akrudhyat
caturbhiḥ (śaraiḥ) (pravivyādha); (asya) dhvajam ekena (śareṇa)
vivyādha; ca asya sārathim pañcabhiḥ (śaraiḥ) (pravivyādha); ekeṣuṇā
(asya) dhanuḥ avidhyat; tatra dvijarṣabhaḥ (droṇaḥ) akrudhyat
16.
(Virāṭa) pierced Droṇa with three arrows, and his horses with four. He struck Droṇa's banner with one arrow and his charioteer with five. With a single arrow, he also pierced Droṇa's bow. At that, the best of the twice-born (brāhmaṇas), Droṇa, became enraged.
तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः ।
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥१७॥
अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥१७॥
17. tasya droṇo'vadhīdaśvāñśaraiḥ saṁnataparvabhiḥ ,
aṣṭābhirbharataśreṣṭha sūtamekena patriṇā.
aṣṭābhirbharataśreṣṭha sūtamekena patriṇā.
17.
tasya droṇaḥ avadhīt aśvān śaraiḥ saṃnataparvabhiḥ
aṣṭābhiḥ bharataśreṣṭha sūtam ekena patrinā
aṣṭābhiḥ bharataśreṣṭha sūtam ekena patrinā
17.
bharataśreṣṭha droṇaḥ tasya aśvān aṣṭābhiḥ
saṃnataparvabhiḥ śaraiḥ sūtam ekena patrinā avadhīt
saṃnataparvabhiḥ śaraiḥ sūtam ekena patrinā avadhīt
17.
O best of the Bharatas, Drona struck down his (opponent's) horses with eight well-jointed arrows, and his charioteer with one feathered arrow.
स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः ।
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥१८॥
आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥१८॥
18. sa hatāśvādavaplutya syandanāddhatasārathiḥ ,
āruroha rathaṁ tūrṇaṁ śaṅkhasya rathināṁ varaḥ.
āruroha rathaṁ tūrṇaṁ śaṅkhasya rathināṁ varaḥ.
18.
saḥ hatāśvāt avaplutya syandanāt hatasārathiḥ
ārūroha ratham tūrṇaṃ śaṅkhasya rathinām varaḥ
ārūroha ratham tūrṇaṃ śaṅkhasya rathinām varaḥ
18.
saḥ hatasārathiḥ hatāśvāt syandanāt avaplutya
rathinām varaḥ śaṅkhasya ratham tūrṇaṃ ārūroha
rathinām varaḥ śaṅkhasya ratham tūrṇaṃ ārūroha
18.
He, whose horses were killed and whose charioteer was slain, quickly jumped down from his chariot and climbed onto the chariot of Shankha, the best among charioteers.
ततस्तु तौ पितापुत्रौ भारद्वाजं रथे स्थितौ ।
महता शरवर्षेण वारयामासतुर्बलात् ॥१९॥
महता शरवर्षेण वारयामासतुर्बलात् ॥१९॥
19. tatastu tau pitāputrau bhāradvājaṁ rathe sthitau ,
mahatā śaravarṣeṇa vārayāmāsaturbalāt.
mahatā śaravarṣeṇa vārayāmāsaturbalāt.
19.
tataḥ tu tau pitāputrau bhāradvājam rathe
sthitau mahatā śaravarṣeṇa vārayāmāsatuḥ balāt
sthitau mahatā śaravarṣeṇa vārayāmāsatuḥ balāt
19.
tataḥ tu tau pitāputrau rathe sthitau mahatā
śaravarṣeṇa balāt bhāradvājam vārayāmāsatuḥ
śaravarṣeṇa balāt bhāradvājam vārayāmāsatuḥ
19.
Then, those two, the father and son, while positioned on their chariot, forcefully checked Drona (Bhāradvāja) with a great shower of arrows.
भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥२०॥
चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥२०॥
20. bhāradvājastataḥ kruddhaḥ śaramāśīviṣopamam ,
cikṣepa samare tūrṇaṁ śaṅkhaṁ prati janeśvara.
cikṣepa samare tūrṇaṁ śaṅkhaṁ prati janeśvara.
20.
bhāradvājaḥ tataḥ kruddhaḥ śaram āśīviṣopamam
cikṣepa samare tūrṇaṃ śaṅkham prati janeśvara
cikṣepa samare tūrṇaṃ śaṅkham prati janeśvara
20.
janeśvara tataḥ bhāradvājaḥ kruddhaḥ āśīviṣopamam
śaram tūrṇaṃ samare śaṅkham prati cikṣepa
śaram tūrṇaṃ samare śaṅkham prati cikṣepa
20.
O lord of men, then Drona (Bhāradvāja), enraged, quickly shot an arrow, which was like a venomous snake, towards Shankha in battle.
स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे ।
जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥२१॥
जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥२१॥
21. sa tasya hṛdayaṁ bhittvā pītvā śoṇitamāhave ,
jagāma dharaṇiṁ bāṇo lohitārdrīkṛtacchaviḥ.
jagāma dharaṇiṁ bāṇo lohitārdrīkṛtacchaviḥ.
21.
sa tasya hṛdayam bhittvā pītvā śoṇitam āhave
jagāma dharaṇim bāṇaḥ lohitārdrīkṛtacchaviḥ
jagāma dharaṇim bāṇaḥ lohitārdrīkṛtacchaviḥ
21.
sa bāṇaḥ āhave tasya hṛdayam bhittvā śoṇitam
pītvā lohitārdrīkṛtacchaviḥ dharaṇim jagāma
pītvā lohitārdrīkṛtacchaviḥ dharaṇim jagāma
21.
That arrow, having pierced his heart and drunk his blood in battle, reached the earth, its appearance completely soaked with blood.
स पपात रथात्तूर्णं भारद्वाजशराहतः ।
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥२२॥
धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥२२॥
22. sa papāta rathāttūrṇaṁ bhāradvājaśarāhataḥ ,
dhanustyaktvā śarāṁścaiva pitureva samīpataḥ.
dhanustyaktvā śarāṁścaiva pitureva samīpataḥ.
22.
sa papāta rathāt tūrṇam bhāradvājaśarāhataḥ
dhanuḥ tyaktvā śarān ca eva pituḥ eva samīpataḥ
dhanuḥ tyaktvā śarān ca eva pituḥ eva samīpataḥ
22.
bhāradvājaśarāhataḥ sa tūrṇam dhanuḥ śarān ca
eva tyaktvā pituḥ eva samīpataḥ rathāt papāta
eva tyaktvā pituḥ eva samīpataḥ rathāt papāta
22.
Struck by an arrow from Bhāradvāja (Droṇa), he quickly fell from the chariot, having abandoned his bow and arrows, right beside his father.
हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥२३॥
उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥२३॥
23. hataṁ svamātmajaṁ dṛṣṭvā virāṭaḥ prādravadbhayāt ,
utsṛjya samare droṇaṁ vyāttānanamivāntakam.
utsṛjya samare droṇaṁ vyāttānanamivāntakam.
23.
hatam svam ātmajam dṛṣṭvā virāṭaḥ prādravat bhayāt
utsṛjya samare droṇam vyāttānanam iva antakam
utsṛjya samare droṇam vyāttānanam iva antakam
23.
svam hatam ātmajam dṛṣṭvā virāṭaḥ bhayāt vyāttānanam
antakam iva droṇam samare utsṛjya prādravat
antakam iva droṇam samare utsṛjya prādravat
23.
Having seen his own son slain, Virāṭa fled in fear, abandoning Droṇa in battle, who was like the god of death (Antaka) with his mouth wide open.
भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।
दारयामास समरे शतशोऽथ सहस्रशः ॥२४॥
दारयामास समरे शतशोऽथ सहस्रशः ॥२४॥
24. bhāradvājastatastūrṇaṁ pāṇḍavānāṁ mahācamūm ,
dārayāmāsa samare śataśo'tha sahasraśaḥ.
dārayāmāsa samare śataśo'tha sahasraśaḥ.
24.
bhāradvājaḥ tataḥ tūrṇam pāṇḍavānām mahācamūm
dārayāmāsa samare śataśaḥ atha sahasraśaḥ
dārayāmāsa samare śataśaḥ atha sahasraśaḥ
24.
tataḥ bhāradvājaḥ tūrṇam samare pāṇḍavānām
mahācamūm śataśaḥ atha sahasraśaḥ dārayāmāsa
mahācamūm śataśaḥ atha sahasraśaḥ dārayāmāsa
24.
Then Bhāradvāja (Droṇa) swiftly tore apart the great army of the Pāṇḍavas in battle, by hundreds and by thousands.
शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे ।
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥२५॥
आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥२५॥
25. śikhaṇḍyapi mahārāja drauṇimāsādya saṁyuge ,
ājaghāna bhruvormadhye nārācaistribhirāśugaiḥ.
ājaghāna bhruvormadhye nārācaistribhirāśugaiḥ.
25.
śikhaṇḍī api mahārāja drauṇim āsādya saṃyuge
ājaghāna bhruvoḥ madhye nārācaiḥ tribhiḥ āśugaiḥ
ājaghāna bhruvoḥ madhye nārācaiḥ tribhiḥ āśugaiḥ
25.
mahārāja śikhaṇḍī api saṃyuge drauṇim āsādya
bhruvoḥ madhye tribhiḥ āśugaiḥ nārācaiḥ ājaghāna
bhruvoḥ madhye tribhiḥ āśugaiḥ nārācaiḥ ājaghāna
25.
O great king, Shikhandi also, having encountered Droni (Drauṇi) in battle, struck him in the middle of his eyebrows with three swift-flying iron arrows.
स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः ।
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥२६॥
शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥२६॥
26. sa babhau naraśārdūlo lalāṭe saṁsthitaistribhiḥ ,
śikharaiḥ kāñcanamayairmerustribhirivocchritaiḥ.
śikharaiḥ kāñcanamayairmerustribhirivocchritaiḥ.
26.
saḥ babhau naraśārdūlaḥ lalāṭe saṃsthitaiḥ tribhiḥ
śikharaiḥ kāñcanamayaiḥ meruḥ tribhiḥ iva ucchritaiḥ
śikharaiḥ kāñcanamayaiḥ meruḥ tribhiḥ iva ucchritaiḥ
26.
saḥ naraśārdūlaḥ lalāṭe tribhiḥ saṃsthitaiḥ babhau
meruḥ tribhiḥ kāñcanamayaiḥ ucchritaiḥ śikharaiḥ iva
meruḥ tribhiḥ kāñcanamayaiḥ ucchritaiḥ śikharaiḥ iva
26.
That tiger among men (Ashvatthama) shone on his forehead with the three (arrows) lodged there, just like Mount Meru appears with three elevated golden peaks.
अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।
सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ।
शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥२७॥
सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ।
शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥२७॥
27. aśvatthāmā tataḥ kruddho nimeṣārdhācchikhaṇḍinaḥ ,
sūtaṁ dhvajamatho rājaṁsturagānāyudhaṁ tathā ,
śarairbahubhiruddiśya pātayāmāsa saṁyuge.
sūtaṁ dhvajamatho rājaṁsturagānāyudhaṁ tathā ,
śarairbahubhiruddiśya pātayāmāsa saṁyuge.
27.
aśvatthāmā tataḥ kruddhaḥ nimeṣārdhāt
śikhaṇḍinaḥ sūtam dhvajam atha u
rājan turagān āyudham tathā śaraiḥ
bahubhiḥ uddiśya pātayāmāsa saṃyuge
śikhaṇḍinaḥ sūtam dhvajam atha u
rājan turagān āyudham tathā śaraiḥ
bahubhiḥ uddiśya pātayāmāsa saṃyuge
27.
rājan tataḥ kruddhaḥ aśvatthāmā
nimeṣārdhāt śikhaṇḍinaḥ sūtam dhvajam
atha u turagān āyudham tathā bahubhiḥ
śaraiḥ uddiśya saṃyuge pātayāmāsa
nimeṣārdhāt śikhaṇḍinaḥ sūtam dhvajam
atha u turagān āyudham tathā bahubhiḥ
śaraiḥ uddiśya saṃyuge pātayāmāsa
27.
O king, then enraged Ashvatthama, in a mere moment, having aimed many arrows at Shikhandi's charioteer, banner, horses, and also his weapon, struck them down in battle.
स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ।
खड्गमादाय निशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥२८॥
खड्गमादाय निशितं विमलं च शरावरम् ।
श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥२८॥
28. sa hatāśvādavaplutya rathādvai rathināṁ varaḥ ,
khaḍgamādāya niśitaṁ vimalaṁ ca śarāvaram ,
śyenavadvyacaratkruddhaḥ śikhaṇḍī śatrutāpanaḥ.
khaḍgamādāya niśitaṁ vimalaṁ ca śarāvaram ,
śyenavadvyacaratkruddhaḥ śikhaṇḍī śatrutāpanaḥ.
28.
saḥ hatāśvāt avaplutya rathāt vai
rathinām varaḥ khaḍgam ādāya niśitam
vimalam ca śarāvaram śyenavat vyacarat
kruddhaḥ śikhaṇḍī śatrutāpanaḥ
rathinām varaḥ khaḍgam ādāya niśitam
vimalam ca śarāvaram śyenavat vyacarat
kruddhaḥ śikhaṇḍī śatrutāpanaḥ
28.
rathinām varaḥ śikhaṇḍī śatrutāpanaḥ
saḥ kruddhaḥ hatāśvāt rathāt vai
avaplutya niśitam vimalam khaḍgam ca
śarāvaram ādāya śyenavat vyacarat
saḥ kruddhaḥ hatāśvāt rathāt vai
avaplutya niśitam vimalam khaḍgam ca
śarāvaram ādāya śyenavat vyacarat
28.
That best of charioteers, Shikhandi, the tormentor of enemies, indeed jumped down from his chariot, whose horses had been slain. Then, taking up a keen, spotless sword and a shield, he moved about enraged, like a hawk.
सखड्गस्य महाराज चरतस्तस्य संयुगे ।
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥२९॥
नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥२९॥
29. sakhaḍgasya mahārāja caratastasya saṁyuge ,
nāntaraṁ dadṛśe drauṇistadadbhutamivābhavat.
nāntaraṁ dadṛśe drauṇistadadbhutamivābhavat.
29.
sakhaḍgasya mahārāja carataḥ tasya saṃyuge na
antaram dadṛśe drauṇiḥ tat adbhutam iva abhavat
antaram dadṛśe drauṇiḥ tat adbhutam iva abhavat
29.
mahārāja drauṇiḥ saṃyuge sakhaḍgasya carataḥ
tasya antaram na dadṛśe tat adbhutam iva abhavat
tasya antaram na dadṛśe tat adbhutam iva abhavat
29.
O great king, Droni could not perceive any vulnerability (antara) in him as he moved with his sword in battle. That was truly a wondrous sight.
ततः शरसहस्राणि बहूनि भरतर्षभ ।
प्रेषयामास समरे द्रौणिः परमकोपनः ॥३०॥
प्रेषयामास समरे द्रौणिः परमकोपनः ॥३०॥
30. tataḥ śarasahasrāṇi bahūni bharatarṣabha ,
preṣayāmāsa samare drauṇiḥ paramakopanaḥ.
preṣayāmāsa samare drauṇiḥ paramakopanaḥ.
30.
tataḥ śarasahasrāṇi bahūni bharatarṣabha
preṣayāmāsa samare drauṇiḥ paramakopanaḥ
preṣayāmāsa samare drauṇiḥ paramakopanaḥ
30.
bharatarṣabha tataḥ paramakopanaḥ drauṇiḥ
samare bahūni śarasahasrāṇi preṣayāmāsa
samare bahūni śarasahasrāṇi preṣayāmāsa
30.
Then, O chief of the Bharatas, Droni, who was exceedingly wrathful, discharged many thousands of arrows in that battle.
तामापतन्तीं समरे शरवृष्टिं सुदारुणाम् ।
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥३१॥
असिना तीक्ष्णधारेण चिच्छेद बलिनां वरः ॥३१॥
31. tāmāpatantīṁ samare śaravṛṣṭiṁ sudāruṇām ,
asinā tīkṣṇadhāreṇa ciccheda balināṁ varaḥ.
asinā tīkṣṇadhāreṇa ciccheda balināṁ varaḥ.
31.
tām āpatantīm samare śaravṛṣṭim sudāruṇām
asinā tīkṣṇadhāreṇa ciccheda balinām varaḥ
asinā tīkṣṇadhāreṇa ciccheda balinām varaḥ
31.
balinām varaḥ samare tām sudāruṇām āpatantīm
śaravṛṣṭim tīkṣṇadhāreṇa asinā ciccheda
śaravṛṣṭim tīkṣṇadhāreṇa asinā ciccheda
31.
The foremost among the powerful, with his sharp-edged sword, cut down that exceedingly dreadful shower of arrows that was falling in battle.
ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।
चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ।
शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥३२॥
चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ।
शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥३२॥
32. tato'sya vimalaṁ drauṇiḥ śatacandraṁ manoramam ,
carmācchinadasiṁ cāsya khaṇḍayāmāsa saṁyuge ,
śitaiḥ subahuśo rājaṁstaṁ ca vivyādha patribhiḥ.
carmācchinadasiṁ cāsya khaṇḍayāmāsa saṁyuge ,
śitaiḥ subahuśo rājaṁstaṁ ca vivyādha patribhiḥ.
32.
tataḥ asya vimalam drauṇiḥ śatacandram
manoramam carma acchinat asim ca
asya khaṇḍayāmāsa saṃyuge śitaiḥ
subahuśaḥ rājan tam ca vivyādha patribhiḥ
manoramam carma acchinat asim ca
asya khaṇḍayāmāsa saṃyuge śitaiḥ
subahuśaḥ rājan tam ca vivyādha patribhiḥ
32.
rājan tataḥ drauṇiḥ asya vimalam
śatacandram manoramam carma acchinat ca
asya asim saṃyuge khaṇḍayāmāsa ca
tam śitaiḥ subahuśaḥ patribhiḥ vivyādha
śatacandram manoramam carma acchinat ca
asya asim saṃyuge khaṇḍayāmāsa ca
tam śitaiḥ subahuśaḥ patribhiḥ vivyādha
32.
Then, O king, Droni cut off his pure, beautiful shield (carma) which was adorned with a hundred moons. He also shattered his sword (asi) in battle, and repeatedly pierced him with sharp arrows.
शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः ।
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥३३॥
आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥३३॥
33. śikhaṇḍī tu tataḥ khaḍgaṁ khaṇḍitaṁ tena sāyakaiḥ ,
āvidhya vyasṛjattūrṇaṁ jvalantamiva pannagam.
āvidhya vyasṛjattūrṇaṁ jvalantamiva pannagam.
33.
śikhaṇḍī tu tataḥ khaḍgam khaṇḍitam tena sāyakaiḥ
āvidhya vyasṛjat tūrṇam jvalantam iva pannagam
āvidhya vyasṛjat tūrṇam jvalantam iva pannagam
33.
śikhaṇḍī tu tataḥ tena sāyakaiḥ khaṇḍitam khaḍgam
āvidhya jvalantam pannagam iva tūrṇam vyasṛjat
āvidhya jvalantam pannagam iva tūrṇam vyasṛjat
33.
Shikhandi then quickly hurled the sword, which had been shattered by (Drona's) arrows, releasing it like a glowing serpent.
तमापतन्तं सहसा कालानलसमप्रभम् ।
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥३४॥
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।
शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥३४॥
34. tamāpatantaṁ sahasā kālānalasamaprabham ,
ciccheda samare drauṇirdarśayanpāṇilāghavam ,
śikhaṇḍinaṁ ca vivyādha śarairbahubhirāyasaiḥ.
ciccheda samare drauṇirdarśayanpāṇilāghavam ,
śikhaṇḍinaṁ ca vivyādha śarairbahubhirāyasaiḥ.
34.
tam āpatantam sahasā kālānalasamaprabham
ciccheda samare drauṇiḥ
darśayan pāṇilāghavam śikhaṇḍinam
ca vivyādha śaraiḥ bahubhiḥ āyasaiḥ
ciccheda samare drauṇiḥ
darśayan pāṇilāghavam śikhaṇḍinam
ca vivyādha śaraiḥ bahubhiḥ āyasaiḥ
34.
samare drauṇiḥ pāṇilāghavam darśayan
sahasā āpatantam kālānalasamaprabham
tam ciccheda ca śikhaṇḍinam
bahubhiḥ āyasaiḥ śaraiḥ vivyādha
sahasā āpatantam kālānalasamaprabham
tam ciccheda ca śikhaṇḍinam
bahubhiḥ āyasaiḥ śaraiḥ vivyādha
34.
In battle, Drona's son (Drauni), demonstrating his hand's agility, swiftly severed that (sword) as it rushed towards him, shining like the fire of cosmic dissolution (kālānala). Furthermore, he struck Shikhandi with many iron arrows.
शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः ।
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥३५॥
आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥३५॥
35. śikhaṇḍī tu bhṛśaṁ rājaṁstāḍyamānaḥ śitaiḥ śaraiḥ ,
āruroha rathaṁ tūrṇaṁ mādhavasya mahātmanaḥ.
āruroha rathaṁ tūrṇaṁ mādhavasya mahātmanaḥ.
35.
śikhaṇḍī tu bhṛśam rājan tāḍyamānaḥ śitaiḥ śaraiḥ
ārurūha ratham tūrṇam mādhavasya mahātmanaḥ
ārurūha ratham tūrṇam mādhavasya mahātmanaḥ
35.
rājan śikhaṇḍī tu śitaiḥ śaraiḥ bhṛśam tāḍyamānaḥ
tūrṇam mahātmanaḥ mādhavasya ratham ārurūha
tūrṇam mahātmanaḥ mādhavasya ratham ārurūha
35.
O king, Shikhandi, being severely struck by sharp arrows, quickly ascended the chariot of the great-souled Madhava (Krishna).
सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे ।
अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥३६॥
अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥३६॥
36. sātyakistu tataḥ kruddho rākṣasaṁ krūramāhave ,
alambusaṁ śarairghorairvivyādha balinaṁ balī.
alambusaṁ śarairghorairvivyādha balinaṁ balī.
36.
sātyakiḥ tu tataḥ kruddhaḥ rākṣasam krūram āhave
alambusam śaraiḥ ghoraiḥ vivyādha balinam balī
alambusam śaraiḥ ghoraiḥ vivyādha balinam balī
36.
tu tataḥ balī sātyakiḥ kruddhaḥ āhave krūram
balinam rākṣasam alambusam ghoraiḥ śaraiḥ vivyādha
balinam rākṣasam alambusam ghoraiḥ śaraiḥ vivyādha
36.
Then, the powerful Satyaki, enraged, struck the cruel demon Alambusa in battle with fierce arrows.
राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥३७॥
अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।
मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥३७॥
37. rākṣasendrastatastasya dhanuściccheda bhārata ,
ardhacandreṇa samare taṁ ca vivyādha sāyakaiḥ ,
māyāṁ ca rākṣasīṁ kṛtvā śaravarṣairavākirat.
ardhacandreṇa samare taṁ ca vivyādha sāyakaiḥ ,
māyāṁ ca rākṣasīṁ kṛtvā śaravarṣairavākirat.
37.
rākṣasendraḥ tataḥ tasya dhanuḥ
ciccheda bhārata ardhacandreṇa samare
tam ca vivyādha sāyakaiḥ māyām ca
rākṣasīm kṛtvā śaravarṣaiḥ avākirat
ciccheda bhārata ardhacandreṇa samare
tam ca vivyādha sāyakaiḥ māyām ca
rākṣasīm kṛtvā śaravarṣaiḥ avākirat
37.
bhārata,
tataḥ samare rākṣasendraḥ ardhacandreṇa tasya dhanuḥ ciccheda.
ca sāyakaiḥ tam vivyādha.
ca rākṣasīm māyām kṛtvā śaravarṣaiḥ avākirat.
tataḥ samare rākṣasendraḥ ardhacandreṇa tasya dhanuḥ ciccheda.
ca sāyakaiḥ tam vivyādha.
ca rākṣasīm māyām kṛtvā śaravarṣaiḥ avākirat.
37.
O Bhārata, then, in battle, the chief of the rākṣasas severed his (opponent's) bow with a crescent-shaped arrow. He then pierced him with other arrows, and creating a demonic illusion (māyā), he assailed him with showers of arrows.
तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ।
नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥३८॥
नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥३८॥
38. tatrādbhutamapaśyāma śaineyasya parākramam ,
nāsaṁbhramadyatsamare vadhyamānaḥ śitaiḥ śaraiḥ.
nāsaṁbhramadyatsamare vadhyamānaḥ śitaiḥ śaraiḥ.
38.
tatra adbhutam apaśyāma śaineyasya parākramam na
asambhramat yat samare vadhyamānaḥ śitaiḥ śaraiḥ
asambhramat yat samare vadhyamānaḥ śitaiḥ śaraiḥ
38.
tatra adbhutam śaineyasya parākramam apaśyāma.
yat samare śitaiḥ śaraiḥ vadhyamānaḥ [saḥ] na asambhramat.
yat samare śitaiḥ śaraiḥ vadhyamānaḥ [saḥ] na asambhramat.
38.
In that situation, we witnessed the astonishing prowess of Śaineya, for he did not lose his composure in battle even while being wounded by sharp arrows.
ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ।
विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥३९॥
विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥३९॥
39. aindramastraṁ ca vārṣṇeyo yojayāmāsa bhārata ,
vijayādyadanuprāptaṁ mādhavena yaśasvinā.
vijayādyadanuprāptaṁ mādhavena yaśasvinā.
39.
aindram astram ca vārṣṇeyaḥ yojayāmāsa bhārata
vijayāt yat anuprāptam mādhavena yaśasvinā
vijayāt yat anuprāptam mādhavena yaśasvinā
39.
bhārata,
ca vārṣṇeyaḥ aindram astram yojayāmāsa,
yat yaśasvinā mādhavena vijayāt anuprāptam [āsīt].
ca vārṣṇeyaḥ aindram astram yojayāmāsa,
yat yaśasvinā mādhavena vijayāt anuprāptam [āsīt].
39.
O Bhārata, Vārṣṇeya (Sātyaki) also employed the missile (astra) belonging to Indra, which had been acquired through victory by the glorious Mādhava (Kṛṣṇa).
तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा ।
अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥४०॥
अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥४०॥
40. tadastraṁ bhasmasātkṛtvā māyāṁ tāṁ rākṣasīṁ tadā ,
alambusaṁ śarairghorairabhyākirata sarvaśaḥ ,
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakaḥ.
alambusaṁ śarairghorairabhyākirata sarvaśaḥ ,
parvataṁ vāridhārābhiḥ prāvṛṣīva balāhakaḥ.
40.
tat astram bhasmasāt kṛtvā māyām tām
rākṣasīm tadā alambusam śaraiḥ
ghoraiḥ abhyākirata sarvaśaḥ parvatam
vāridhārābhiḥ prāvṛṣi iva balāhakaḥ
rākṣasīm tadā alambusam śaraiḥ
ghoraiḥ abhyākirata sarvaśaḥ parvatam
vāridhārābhiḥ prāvṛṣi iva balāhakaḥ
40.
tadā [saḥ] tat astram [gṛhītvā] tām rākṣasīm māyām bhasmasāt kṛtvā,
ghnoraiḥ śaraiḥ sarvaśaḥ alambusam abhyākirata,
iva balāhakaḥ prāvṛṣi vāridhārābhiḥ parvatam [avākirat].
ghnoraiḥ śaraiḥ sarvaśaḥ alambusam abhyākirata,
iva balāhakaḥ prāvṛṣi vāridhārābhiḥ parvatam [avākirat].
40.
Then, having incinerated that demonic illusion (māyā) with that missile (astra), he completely assailed Alambuṣa with fierce arrows, just as a cloud covers a mountain with streams of water during the rainy season.
तत्तथा पीडितं तेन माधवेन महात्मना ।
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ॥४१॥
प्रदुद्राव भयाद्रक्षो हित्वा सात्यकिमाहवे ॥४१॥
41. tattathā pīḍitaṁ tena mādhavena mahātmanā ,
pradudrāva bhayādrakṣo hitvā sātyakimāhave.
pradudrāva bhayādrakṣo hitvā sātyakimāhave.
41.
tat tathā pīḍitam tena mādhāvena mahātmanā
pradudrāva bhayāt rakṣaḥ hitvā sātyakim āhave
pradudrāva bhayāt rakṣaḥ hitvā sātyakim āhave
41.
tena mahātmanā mādhāvena tat tathā pīḍitam
rakṣaḥ bhayāt sātyakim āhave hitvā pradudrāva
rakṣaḥ bhayāt sātyakim āhave hitvā pradudrāva
41.
That demon, thus tormented by that great-souled Mādhava, fled out of fear, abandoning Sātyaki in battle.
तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि ।
शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥४२॥
शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥४२॥
42. tamajeyaṁ rākṣasendraṁ saṁkhye maghavatā api ,
śaineyaḥ prāṇadajjitvā yodhānāṁ tava paśyatām.
śaineyaḥ prāṇadajjitvā yodhānāṁ tava paśyatām.
42.
tam ajeyam rākṣasendram saṅkhye maghavatā api
śaineyaḥ prāṇadat jitvā yodhānām tava paśyatām
śaineyaḥ prāṇadat jitvā yodhānām tava paśyatām
42.
tava yodhānām paśyatām śaineyaḥ maghavatā api
saṅkhye ajeyam tam rākṣasendram jitvā prāṇadat
saṅkhye ajeyam tam rākṣasendram jitvā prāṇadat
42.
Śaineya (Sātyaki), having conquered that king of demons, who was unconquerable even by Indra (Maghavat) in battle, slew him while your warriors looked on.
न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥४३॥
निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥४३॥
43. nyahanattāvakāṁścāpi sātyakiḥ satyavikramaḥ ,
niśitairbahubhirbāṇaiste'dravanta bhayārditāḥ.
niśitairbahubhirbāṇaiste'dravanta bhayārditāḥ.
43.
ni ahanat tāvakān ca api sātyakiḥ satyavikramaḥ
niśitaiḥ bahubhiḥ bāṇaiḥ te adravanta bhayārditāḥ
niśitaiḥ bahubhiḥ bāṇaiḥ te adravanta bhayārditāḥ
43.
satyavikramaḥ sātyakiḥ ca api niśitaiḥ bahubhiḥ
bāṇaiḥ tāvakān ni ahanat te bhayārditāḥ adravanta
bāṇaiḥ tāvakān ni ahanat te bhayārditāḥ adravanta
43.
Sātyaki, whose valor was true, also slew your warriors with many sharp arrows, and they, tormented by fear, fled.
एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ।
छादयामास समरे शरैः संनतपर्वभिः ॥४४॥
धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ।
छादयामास समरे शरैः संनतपर्वभिः ॥४४॥
44. etasminneva kāle tu drupadasyātmajo balī ,
dhṛṣṭadyumno mahārāja tava putraṁ janeśvaram ,
chādayāmāsa samare śaraiḥ saṁnataparvabhiḥ.
dhṛṣṭadyumno mahārāja tava putraṁ janeśvaram ,
chādayāmāsa samare śaraiḥ saṁnataparvabhiḥ.
44.
etasmin eva kāle tu drupadasya
ātmajaḥ balī dhṛṣṭadyumnaḥ mahārāja
tava putram janam īśvaram chādayām
āsa samare śaraiḥ saṃnataparvabhiḥ
ātmajaḥ balī dhṛṣṭadyumnaḥ mahārāja
tava putram janam īśvaram chādayām
āsa samare śaraiḥ saṃnataparvabhiḥ
44.
mahārāja etasmin eva kāle tu drupadasya
balī ātmajaḥ dhṛṣṭadyumnaḥ
samare saṃnataparvabhiḥ śaraiḥ tava
janam īśvaram putram chādayām āsa
balī ātmajaḥ dhṛṣṭadyumnaḥ
samare saṃnataparvabhiḥ śaraiḥ tava
janam īśvaram putram chādayām āsa
44.
But at this very time, O great king, the powerful son of Drupada, Dhṛṣṭadyumna, covered your son, the lord of men (Duryodhana), in battle with arrows having bent shafts.
संछाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ।
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥४५॥
विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥४५॥
45. saṁchādyamāno viśikhairdhṛṣṭadyumnena bhārata ,
vivyathe na ca rājendra tava putro janeśvaraḥ.
vivyathe na ca rājendra tava putro janeśvaraḥ.
45.
saṃchādyamānaḥ viśikhaiḥ dhṛṣṭadyumnena bhārata
vivyathe na ca rājendra tava putraḥ janeśvaraḥ
vivyathe na ca rājendra tava putraḥ janeśvaraḥ
45.
bhārata rājendra dhṛṣṭadyumnena viśikhaiḥ
saṃchādyamānaḥ ca tava putraḥ janeśvaraḥ na vivyathe
saṃchādyamānaḥ ca tava putraḥ janeśvaraḥ na vivyathe
45.
O descendant of Bharata (Bharata), your son, the lord of men (janeśvara), O king of kings (rājendra), although being completely covered by arrows from Dhṛṣṭadyumna, was not distressed.
धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः ।
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥४६॥
षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥४६॥
46. dhṛṣṭadyumnaṁ ca samare tūrṇaṁ vivyādha sāyakaiḥ ,
ṣaṣṭyā ca triṁśatā caiva tadadbhutamivābhavat.
ṣaṣṭyā ca triṁśatā caiva tadadbhutamivābhavat.
46.
dhṛṣṭadyumnam ca samare tūrṇam vivyādha sāyakaiḥ
ṣaṣṭyā ca triṃśatā ca eva tat adbhutam iva abhavat
ṣaṣṭyā ca triṃśatā ca eva tat adbhutam iva abhavat
46.
ca samare tūrṇam sāyakaiḥ ṣaṣṭyā ca triṃśatā ca
eva dhṛṣṭadyumnam vivyādha tat iva adbhutam abhavat
eva dhṛṣṭadyumnam vivyādha tat iva adbhutam abhavat
46.
And in that battle, he (Duryodhana, implied) quickly pierced Dhṛṣṭadyumna with arrows, with sixty and then with thirty (arrows); that indeed was astonishing.
तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ।
हयांश्च चतुरः शीघ्रं निजघान महारथः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥४७॥
हयांश्च चतुरः शीघ्रं निजघान महारथः ।
शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥४७॥
47. tasya senāpatiḥ kruddho dhanuściccheda māriṣa ,
hayāṁśca caturaḥ śīghraṁ nijaghāna mahārathaḥ ,
śaraiścainaṁ suniśitaiḥ kṣipraṁ vivyādha saptabhiḥ.
hayāṁśca caturaḥ śīghraṁ nijaghāna mahārathaḥ ,
śaraiścainaṁ suniśitaiḥ kṣipraṁ vivyādha saptabhiḥ.
47.
tasya senāpatiḥ kruddhaḥ dhanuḥ ciccheda
māriṣa hayān ca caturaḥ śīghram
nijaghāna mahārathaḥ śaraiḥ ca enam
suniśitaiḥ kṣipram vivyādha saptabhiḥ
māriṣa hayān ca caturaḥ śīghram
nijaghāna mahārathaḥ śaraiḥ ca enam
suniśitaiḥ kṣipram vivyādha saptabhiḥ
47.
māriṣa tasya kruddhaḥ senāpatiḥ dhanuḥ
ciccheda ca mahārathaḥ śīghram
caturaḥ hayān nijaghāna ca सुनिशितैः
saptabhiḥ śaraiḥ enam kṣipram vivyādha
ciccheda ca mahārathaḥ śīghram
caturaḥ hayān nijaghāna ca सुनिशितैः
saptabhiḥ śaraiḥ enam kṣipram vivyādha
47.
O respected one (māriṣa), his (Dhṛṣṭadyumna's) enraged general cut his (Duryodhana's) bow. And the great chariot-warrior (mahāratha) (Duryodhana) swiftly killed his (the general's) four horses, and with seven very sharp arrows, quickly pierced him (the general).
स हताश्वान्महाबाहुरवप्लुत्य रथाद्बली ।
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥४८॥
पदातिरसिमुद्यम्य प्राद्रवत्पार्षतं प्रति ॥४८॥
48. sa hatāśvānmahābāhuravaplutya rathādbalī ,
padātirasimudyamya prādravatpārṣataṁ prati.
padātirasimudyamya prādravatpārṣataṁ prati.
48.
sa hatāśvāt mahābāhuḥ avaplutya rathāt balī
padātiḥ asim udyamya prādravat pārṣatam prati
padātiḥ asim udyamya prādravat pārṣatam prati
48.
hatāśvāt mahābāhuḥ balī sa rathāt avaplutya
padātiḥ asim udyamya pārṣatam prati prādravat
padātiḥ asim udyamya pārṣatam prati prādravat
48.
He (the general), whose horses had been killed, the mighty one with great arms (mahābāhu), having leaped down from his chariot, became a foot-soldier, and raising his sword, he ran towards the son of Pṛṣata (Pārṣata - Dhṛṣṭadyumna).
शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥४९॥
राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥४९॥
49. śakunistaṁ samabhyetya rājagṛddhī mahābalaḥ ,
rājānaṁ sarvalokasya rathamāropayatsvakam.
rājānaṁ sarvalokasya rathamāropayatsvakam.
49.
śakuniḥ tam samabhyetya rājagṛddhī mahābalaḥ
rājānam sarvalokasya ratham āropayat svakam
rājānam sarvalokasya ratham āropayat svakam
49.
mahābalaḥ rājagṛddhī śakuniḥ tam sarvalokasya
rājānam samabhyetya svakam ratham āropayat
rājānam samabhyetya svakam ratham āropayat
49.
Then the very powerful Shakuni, greedy for the kingdom, approached the king of all people and placed him upon his own chariot.
ततो नृपं पराजित्य पार्षतः परवीरहा ।
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥५०॥
न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥५०॥
50. tato nṛpaṁ parājitya pārṣataḥ paravīrahā ,
nyahanattāvakaṁ sainyaṁ vajrapāṇirivāsuram.
nyahanattāvakaṁ sainyaṁ vajrapāṇirivāsuram.
50.
tataḥ nṛpam parājitya pārṣataḥ paravīrahā
nyahanat tāvakam sainyam vajrapāṇiḥ iva asuram
nyahanat tāvakam sainyam vajrapāṇiḥ iva asuram
50.
tataḥ paravīrahā pārṣataḥ nṛpam parājitya
vajrapāṇiḥ asuram iva tāvakam sainyam nyahanat
vajrapāṇiḥ asuram iva tāvakam sainyam nyahanat
50.
Then Dhṛṣṭadyumna (Pārṣata), the slayer of enemy heroes, having defeated the king, destroyed your army, just as Indra (Vajrapāṇi) slays the asuras.
कृतवर्मा रणे भीमं शरैरार्छन्महारथम् ।
प्रच्छादयामास च तं महामेघो रविं यथा ॥५१॥
प्रच्छादयामास च तं महामेघो रविं यथा ॥५१॥
51. kṛtavarmā raṇe bhīmaṁ śarairārchanmahāratham ,
pracchādayāmāsa ca taṁ mahāmegho raviṁ yathā.
pracchādayāmāsa ca taṁ mahāmegho raviṁ yathā.
51.
kṛtavarmā raṇe bhīmam śaraiḥ ārcchat mahāratham
pracchādayāmāsa ca tam mahāmeghaḥ ravim yathā
pracchādayāmāsa ca tam mahāmeghaḥ ravim yathā
51.
raṇe kṛtavarmā śaraiḥ mahāratham bhīmam ārcchat
ca mahāmeghaḥ ravim yathā tam pracchādayāmāsa
ca mahāmeghaḥ ravim yathā tam pracchādayāmāsa
51.
In battle, Kṛtavarman struck Bhīma, the great charioteer, with arrows and completely covered him, just as a great cloud envelops the sun.
ततः प्रहस्य समरे भीमसेनः परंतपः ।
प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे ॥५२॥
प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे ॥५२॥
52. tataḥ prahasya samare bhīmasenaḥ paraṁtapaḥ ,
preṣayāmāsa saṁkruddhaḥ sāyakānkṛtavarmaṇe.
preṣayāmāsa saṁkruddhaḥ sāyakānkṛtavarmaṇe.
52.
tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ
preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe
preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe
52.
tataḥ samare parantapaḥ saṃkruddhaḥ bhīmasenaḥ
prahasya kṛtavarmaṇe sāyakān preṣayāmāsa
prahasya kṛtavarmaṇe sāyakān preṣayāmāsa
52.
Then Bhīmasena, the tormentor of foes, enraged and laughing aloud in battle, dispatched arrows towards Kṛtavarman.
तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥५३॥
नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥५३॥
53. tairardyamāno'tirathaḥ sātvataḥ śastrakovidaḥ ,
nākampata mahārāja bhīmaṁ cārchacchitaiḥ śaraiḥ.
nākampata mahārāja bhīmaṁ cārchacchitaiḥ śaraiḥ.
53.
taiḥ ardyamānaḥ atirathaḥ sātvataḥ śastrakovidaḥ na
akampata mahārāja bhīmam ca ārcchat śitaiḥ śaraiḥ
akampata mahārāja bhīmam ca ārcchat śitaiḥ śaraiḥ
53.
mahārāja taiḥ ardyamānaḥ atirathaḥ śastrakovidaḥ
sātvataḥ na akampata ca bhīmam śitaiḥ śaraiḥ ārcchat
sātvataḥ na akampata ca bhīmam śitaiḥ śaraiḥ ārcchat
53.
Though greatly oppressed by them, the expert charioteer Sātvata, skilled in weapons, did not waver, O great king, and he struck Bhīma with sharp arrows.
तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः ।
सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥५४॥
सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥५४॥
54. tasyāśvāṁścaturo hatvā bhīmaseno mahābalaḥ ,
sārathiṁ pātayāmāsa dhvajaṁ ca supariṣkṛtam.
sārathiṁ pātayāmāsa dhvajaṁ ca supariṣkṛtam.
54.
tasya aśvān caturaḥ hatvā bhīmasenaḥ mahābalaḥ
sārathim pātayāmāsa dhvajam ca suparikṛtam
sārathim pātayāmāsa dhvajam ca suparikṛtam
54.
mahābalaḥ bhīmasenaḥ tasya caturaḥ aśvān hatvā
sārathim ca suparikṛtam dhvajam pātayāmāsa
sārathim ca suparikṛtam dhvajam pātayāmāsa
54.
Bhīmasena, of great strength, having killed his four horses, then struck down his charioteer and his well-decorated banner.
शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।
शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥५५॥
शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥५५॥
55. śarairbahuvidhaiścainamācinotparavīrahā ,
śakalīkṛtasarvāṅgaḥ śvāvidvatsamadṛśyata.
śakalīkṛtasarvāṅgaḥ śvāvidvatsamadṛśyata.
55.
śaraiḥ bahuvidhaiḥ ca enam ācinot paravīrahā
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
55.
paravīrahā ca enam bahuvidhaiḥ śaraiḥ ācinot
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata
55.
The destroyer of enemy heroes covered him with many kinds of arrows, and he appeared like a porcupine with all his limbs pierced.
हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ ।
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥५६॥
स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥५६॥
56. hatāśvāttu rathāttūrṇaṁ vṛṣakasya rathaṁ yayau ,
syālasya te mahārāja tava putrasya paśyataḥ.
syālasya te mahārāja tava putrasya paśyataḥ.
56.
hatāśvāt tu rathāt tūrṇam vṛṣakasya ratham yayau
syālasya te mahārāja tava putrasya paśyataḥ
syālasya te mahārāja tava putrasya paśyataḥ
56.
mahārāja tu hatāśvāt rathāt tūrṇam te syālasya
tava putrasya paśyataḥ vṛṣakasya ratham yayau
tava putrasya paśyataḥ vṛṣakasya ratham yayau
56.
From that chariot with its horses slain, he quickly went to the chariot of Vṛṣaka, O great king, while your son, his brother-in-law, watched.
भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् ।
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥५७॥
निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥५७॥
57. bhīmaseno'pi saṁkruddhastava sainyamupādravat ,
nijaghāna ca saṁkruddho daṇḍapāṇirivāntakaḥ.
nijaghāna ca saṁkruddho daṇḍapāṇirivāntakaḥ.
57.
bhīmasenaḥ api saṃkruddhaḥ tava sainyam upādravat
nijaghāna ca saṃkruddhaḥ daṇḍapāṇiḥ iva antakaḥ
nijaghāna ca saṃkruddhaḥ daṇḍapāṇiḥ iva antakaḥ
57.
bhīmasenaḥ api saṃkruddhaḥ tava sainyam upādravat
ca saṃkruddhaḥ daṇḍapāṇiḥ antakaḥ iva nijaghāna
ca saṃkruddhaḥ daṇḍapāṇiḥ antakaḥ iva nijaghāna
57.
Bhimasena, greatly enraged, also attacked your army. Enraged, he slew them like the Destroyer (Antaka), who carries a staff (Daṇḍapāṇi).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78 (current chapter)
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47