महाभारतः
mahābhārataḥ
-
book-8, chapter-7
धृतराष्ट्र उवाच ।
सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥१॥
सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥१॥
1. dhṛtarāṣṭra uvāca ,
senāpatyaṁ tu saṁprāpya karṇo vaikartanastadā ,
tathoktaśca svayaṁ rājñā snigdhaṁ bhrātṛsamaṁ vacaḥ.
senāpatyaṁ tu saṁprāpya karṇo vaikartanastadā ,
tathoktaśca svayaṁ rājñā snigdhaṁ bhrātṛsamaṁ vacaḥ.
1.
dhṛtarāṣṭraḥ uvāca senāpatyam
tu samprāpya karṇaḥ vaikartanaḥ
tadā tathā uktaḥ ca svayam
rājñā snigdham bhrātṛ-samam vacaḥ
tu samprāpya karṇaḥ vaikartanaḥ
tadā tathā uktaḥ ca svayam
rājñā snigdham bhrātṛ-samam vacaḥ
1.
dhṛtarāṣṭraḥ uvāca tu karṇaḥ vaikartanaḥ tadā senāpatyam samprāpya,
ca tathā rājñā svayam snigdham bhrātṛ-samam vacaḥ uktaḥ
ca tathā rājñā svayam snigdham bhrātṛ-samam vacaḥ uktaḥ
1.
Dhritarashtra said: "But then, having obtained the command of the army (senāpatyam), and having been addressed by the king himself with affectionate words like those of a brother, Karna, son of Vikartana... (what did he do?)"
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा ।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय ॥२॥
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय ॥२॥
2. yogamājñāpya senāyā āditye'bhyudite tadā ,
akarotkiṁ mahāprājñastanmamācakṣva saṁjaya.
akarotkiṁ mahāprājñastanmamācakṣva saṁjaya.
2.
yogam ājñāpya senāyāḥ āditye abhyudite tadā
akarot kim mahāprājñaḥ tat mama ācakṣva saṃjaya
akarot kim mahāprājñaḥ tat mama ācakṣva saṃjaya
2.
he saṃjaya,
tadā āditye abhyudite,
senāyāḥ yogam ājñāpya,
mahāprājñaḥ kim akarot? tat mama ācakṣva
tadā āditye abhyudite,
senāyāḥ yogam ājñāpya,
mahāprājñaḥ kim akarot? tat mama ācakṣva
2.
What did that greatly wise Karna do, Sanjaya, after commanding the deployment (yoga) of the army when the sun had risen? Tell me that.
संजय उवाच ।
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ ।
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥३॥
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ ।
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥३॥
3. saṁjaya uvāca ,
karṇasya matamājñāya putraste bharatarṣabha ,
yogamājñāpayāmāsa nāndītūryapuraḥsaram.
karṇasya matamājñāya putraste bharatarṣabha ,
yogamājñāpayāmāsa nāndītūryapuraḥsaram.
3.
saṃjayaḥ uvāca karṇasya matam ājñāya putraḥ te
bharatarṣabha yogam ājñāpayām āsa nāndī-tūrya-puraḥsaram
bharatarṣabha yogam ājñāpayām āsa nāndī-tūrya-puraḥsaram
3.
saṃjayaḥ uvāca he bharatarṣabha,
te putraḥ karṇasya matam ājñāya,
nāndī-tūrya-puraḥsaram yogam ājñāpayām āsa
te putraḥ karṇasya matam ājñāya,
nāndī-tūrya-puraḥsaram yogam ājñāpayām āsa
3.
Sanjaya said: "O bull among Bharatas (Dhritarashtra), your son, having understood Karna's opinion, commanded the deployment (yoga) of the army, preceded by auspicious trumpets."
महत्यपररात्रे तु तव पुत्रस्य मारिष ।
योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥४॥
योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥४॥
4. mahatyapararātre tu tava putrasya māriṣa ,
yogo yogeti sahasā prādurāsīnmahāsvanaḥ.
yogo yogeti sahasā prādurāsīnmahāsvanaḥ.
4.
mahati apararātre tu tava putrasya māriṣa
yogaḥ yoga iti sahasā prādur āsīt mahāsvanaḥ
yogaḥ yoga iti sahasā prādur āsīt mahāsvanaḥ
4.
tu he māriṣa,
mahati apararātre tava putrasya (saṃbandhī) "yogaḥ yogaḥ" iti mahāsvanaḥ sahasā prādur āsīt
mahati apararātre tava putrasya (saṃbandhī) "yogaḥ yogaḥ" iti mahāsvanaḥ sahasā prādur āsīt
4.
But, O respected one, in the deep last watch of the night, a great clamor of 'Deployment! Deployment!' (yoga) suddenly arose at your son's command.
नागानां कल्पमानानां रथानां च वरूथिनाम् ।
संनह्यतां पदातीनां वाजिनां च विशां पते ॥५॥
संनह्यतां पदातीनां वाजिनां च विशां पते ॥५॥
5. nāgānāṁ kalpamānānāṁ rathānāṁ ca varūthinām ,
saṁnahyatāṁ padātīnāṁ vājināṁ ca viśāṁ pate.
saṁnahyatāṁ padātīnāṁ vājināṁ ca viśāṁ pate.
5.
nāgānām kalpamānānām rathānām ca varūthinām
sannahyatām padātīnām vājinām ca viśām pate
sannahyatām padātīnām vājinām ca viśām pate
5.
viśām pate nāgānām kalpamānānām rathānām ca
varūthinām padātīnām sannahyatām vājinām ca
varūthinām padātīnām sannahyatām vājinām ca
5.
O lord of the people, from the sounds of elephants being caparisoned, of chariots with their protectors, of foot-soldiers arming themselves, and of horses -
क्रोशतां चापि योधानां त्वरितानां परस्परम् ।
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥६॥
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥६॥
6. krośatāṁ cāpi yodhānāṁ tvaritānāṁ parasparam ,
babhūva tumulaḥ śabdo divaspṛksumahāṁstadā.
babhūva tumulaḥ śabdo divaspṛksumahāṁstadā.
6.
krośatām ca api yodhānām tvaritānām parasparam
babhūva tumulaḥ śabdaḥ divaspṛk sumahān tadā
babhūva tumulaḥ śabdaḥ divaspṛk sumahān tadā
6.
tadā krośatām ca api tvaritānām parasparam
yodhānām divaspṛk sumahān tumulaḥ śabdaḥ babhūva
yodhānām divaspṛk sumahān tumulaḥ śabdaḥ babhūva
6.
And then, from the warriors who were shouting and rushing towards each other, there arose a very great, sky-touching, tumultuous sound.
ततः श्वेतपताकेन बालार्काकारवाजिना ।
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥७॥
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥७॥
7. tataḥ śvetapatākena bālārkākāravājinā ,
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā.
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā.
7.
tataḥ śvetapatākena bālārkākāravājinā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
7.
tataḥ śvetapatākena bālārkākāravājinā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
7.
Then, [a warrior appeared] with a white banner, with horses resembling the rising sun, with a bow having a golden back, and with a standard marked by an elephant's girth.
तूणेन शरपूर्णेन साङ्गदेन वरूथिना ।
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥८॥
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥८॥
8. tūṇena śarapūrṇena sāṅgadena varūthinā ,
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā.
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā.
8.
tūṇena śarapūrṇena sāṅgadena varūthinā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
8.
śarapūrṇena tūṇena sāṅgadena varūthinā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
8.
- with a quiver full of arrows, with arm-protectors, with protective gear, and bearing a hundred-killer weapon (śataghnī), small bells, a spear (śakti), a trident (śūla), and a lance (tomara).
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा ।
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥९॥
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥९॥
9. kārmukeṇopapannena vimalādityavarcasā ,
rathenātipatākena sūtaputro vyadṛśyata.
rathenātipatākena sūtaputro vyadṛśyata.
9.
kārmukeṇa upapannena vimalādityavarcasā
rathena atipatākena sūtaputraḥ vyadṛśyata
rathena atipatākena sūtaputraḥ vyadṛśyata
9.
sūtaputraḥ kārmukeṇa upapannena
vimalādityavarcasā atipatākena rathena vyadṛśyata
vimalādityavarcasā atipatākena rathena vyadṛśyata
9.
Karna, the son of the charioteer, became visible, equipped with his bow, radiant with the splendor of a spotless sun, and seated in a chariot bearing a mighty banner.
धमन्तं वारिजं तात हेमजालविभूषितम् ।
विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥१०॥
विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥१०॥
10. dhamantaṁ vārijaṁ tāta hemajālavibhūṣitam ,
vidhunvānaṁ mahaccāpaṁ kārtasvaravibhūṣitam.
vidhunvānaṁ mahaccāpaṁ kārtasvaravibhūṣitam.
10.
dhamantam vārijam tāta hemajālavibhūṣitam
vidhunvānam mahat cāpam kārtasvaravibhūṣitam
vidhunvānam mahat cāpam kārtasvaravibhūṣitam
10.
(sūtaputraḥ) tāta,
hemajālavibhūṣitam vārijam dhamantam,
kārtasvaravibhūṣitam mahat cāpam vidhunvānam (vyadṛśyata)
hemajālavibhūṣitam vārijam dhamantam,
kārtasvaravibhūṣitam mahat cāpam vidhunvānam (vyadṛśyata)
10.
O dear one, he was blowing a conch (vārija) adorned with a network of gold, and brandishing his great bow, which was also embellished with gold.
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥११॥
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥११॥
11. dṛṣṭvā karṇaṁ maheṣvāsaṁ rathasthaṁ rathināṁ varam ,
bhānumantamivodyantaṁ tamo ghnantaṁ sahasraśaḥ.
bhānumantamivodyantaṁ tamo ghnantaṁ sahasraśaḥ.
11.
dṛṣṭvā karṇam maheṣvāsam rathastham rathinām varam
bhānumantam iva udyantam tamaḥ ghnantam sahasraśaḥ
bhānumantam iva udyantam tamaḥ ghnantam sahasraśaḥ
11.
(janaḥ) maheṣvāsam rathastham rathinām varam karṇam,
udyantam bhānumantam iva sahasraśaḥ tamaḥ ghnantam dṛṣṭvā
udyantam bhānumantam iva sahasraśaḥ tamaḥ ghnantam dṛṣṭvā
11.
Upon seeing Karna, that great archer, seated in his chariot, the foremost among charioteers, who, like the rising sun, dispelled darkness in countless ways.
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥१२॥
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥१२॥
12. na bhīṣmavyasanaṁ kecinnāpi droṇasya māriṣa ,
nānyeṣāṁ puruṣavyāghra menire tatra kauravāḥ.
nānyeṣāṁ puruṣavyāghra menire tatra kauravāḥ.
12.
na bhīṣmavyasanam kecit na api droṇasya māriṣa
na anyeṣām puruṣavyāghra menire tatra kauravāḥ
na anyeṣām puruṣavyāghra menire tatra kauravāḥ
12.
māriṣa,
puruṣavyāghra,
tatra kauravāḥ bhīṣmavyasanam na (kecit) menire,
droṇasya api na (menire),
anyeṣām na (menire)
puruṣavyāghra,
tatra kauravāḥ bhīṣmavyasanam na (kecit) menire,
droṇasya api na (menire),
anyeṣām na (menire)
12.
O venerable one (māriṣa), O tiger among men (puruṣavyāghra), the Kauravas present there did not consider the misfortune of Bhishma, nor Drona's, nor that of any others.
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।
कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥१३॥
कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥१३॥
13. tatastu tvarayanyodhāñśaṅkhaśabdena māriṣa ,
karṇo niṣkāsayāmāsa kauravāṇāṁ varūthinīm.
karṇo niṣkāsayāmāsa kauravāṇāṁ varūthinīm.
13.
tatas tu tvarayan yodhān śaṅkha-śabdena māriṣa
karṇaḥ niṣkāsayām āsa kauravāṇām varūthinīm
karṇaḥ niṣkāsayām āsa kauravāṇām varūthinīm
13.
māriṣa tatas tu karṇaḥ śaṅkha-śabdena yodhān
tvarayan kauravāṇām varūthinīm niṣkāsayām āsa
tvarayan kauravāṇām varūthinīm niṣkāsayām āsa
13.
Then, O respected one, Karna, with the sound of his conch, spurred the warriors into action and led out the army of the Kauravas.
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥१४॥
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥१४॥
14. vyūhaṁ vyūhya maheṣvāso mākaraṁ śatrutāpanaḥ ,
pratyudyayau tadā karṇaḥ pāṇḍavānvijigīṣayā.
pratyudyayau tadā karṇaḥ pāṇḍavānvijigīṣayā.
14.
vyūham vyūhya mahā-īṣvāsaḥ mākaram śatru-tāpanaḥ
prati-ud-yayau tadā karṇaḥ pāṇḍavān vijigīṣayā
prati-ud-yayau tadā karṇaḥ pāṇḍavān vijigīṣayā
14.
tadā mahā-īṣvāsaḥ śatru-tāpanaḥ karṇaḥ mākaram
vyūham vyūhya vijigīṣayā pāṇḍavān prati-ud-yayau
vyūham vyūhya vijigīṣayā pāṇḍavān prati-ud-yayau
14.
Then, Karna, the great archer and tormentor of foes, having arranged the Makara (crocodile) battle formation, advanced against the Pandavas with the desire for conquest.
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥१५॥
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥१५॥
15. makarasya tu tuṇḍe vai karṇo rājanvyavasthitaḥ ,
netrābhyāṁ śakuniḥ śūra ulūkaśca mahārathaḥ.
netrābhyāṁ śakuniḥ śūra ulūkaśca mahārathaḥ.
15.
makarasya tu tuṇḍe vai karṇaḥ rājan vyavasthitaḥ
netrābhyām śakuniḥ śūraḥ ulūkaḥ ca mahā-rathaḥ
netrābhyām śakuniḥ śūraḥ ulūkaḥ ca mahā-rathaḥ
15.
rājan tu vai makarasya tuṇḍe karṇaḥ vyavasthitaḥ
netrābhyām śūraḥ śakuniḥ ca mahā-rathaḥ ulūkaḥ
netrābhyām śūraḥ śakuniḥ ca mahā-rathaḥ ulūkaḥ
15.
O King, Karna was indeed positioned in the snout of the Makara (crocodile) formation. In its two eyes were the heroic Shakuni and the great chariot-warrior Uluka.
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
मध्ये दुर्योधनो राजा बलेन महता वृतः ॥१६॥
मध्ये दुर्योधनो राजा बलेन महता वृतः ॥१६॥
16. droṇaputrastu śirasi grīvāyāṁ sarvasodarāḥ ,
madhye duryodhano rājā balena mahatā vṛtaḥ.
madhye duryodhano rājā balena mahatā vṛtaḥ.
16.
droṇa-putraḥ tu śirasi grīvāyām sarva-sodarāḥ
madhye duryodhanaḥ rājā balena mahatā vṛtaḥ
madhye duryodhanaḥ rājā balena mahatā vṛtaḥ
16.
tu droṇa-putraḥ śirasi grīvāyām sarva-sodarāḥ
madhye rājā duryodhanaḥ mahatā balena vṛtaḥ
madhye rājā duryodhanaḥ mahatā balena vṛtaḥ
16.
But Drona's son (Ashwatthama) was at the head [of the formation], and all the brothers (Kauravas) were in its neck. In the middle was King Duryodhana, surrounded by a great army.
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥१७॥
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥१७॥
17. vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ ,
nārāyaṇabalairyukto gopālairyuddhadurmadaḥ.
nārāyaṇabalairyukto gopālairyuddhadurmadaḥ.
17.
vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ
nārāyaṇabalaiḥ yuktaḥ gopālaiḥ yuddhadurmadaḥ
nārāyaṇabalaiḥ yuktaḥ gopālaiḥ yuddhadurmadaḥ
17.
rājenra vāme pāde tu kṛtavarmā nārāyaṇabalaiḥ
gopālaiḥ yuktaḥ yuddhadurmadaḥ vyavasthitaḥ
gopālaiḥ yuktaḥ yuddhadurmadaḥ vyavasthitaḥ
17.
O King, Kritavarma was positioned on the left flank, accompanied by the Narayana forces and the cowherds, fiercely resolute in battle.
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥१८॥
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥१८॥
18. pāde tu dakṣiṇe rājangautamaḥ satyavikramaḥ ,
trigartaiśca maheṣvāsairdākṣiṇātyaiśca saṁvṛtaḥ.
trigartaiśca maheṣvāsairdākṣiṇātyaiśca saṁvṛtaḥ.
18.
pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
18.
rājan dakṣiṇe pāde tu gautamaḥ satyavikramaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
18.
O King, on the right flank was Gautama, known for his true valor, surrounded by the Trigartas, who were great archers, and also by the southerners.
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः ।
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥१९॥
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥१९॥
19. anupādastu yo vāmastatra śalyo vyavasthitaḥ ,
mahatyā senayā sārdhaṁ madradeśasamutthayā.
mahatyā senayā sārdhaṁ madradeśasamutthayā.
19.
anupādaḥ tu yaḥ vāmaḥ tatra śalyaḥ vyavasthitaḥ
mahatyā senayā sārdham madradeśasamutthayā
mahatyā senayā sārdham madradeśasamutthayā
19.
yaḥ vāmaḥ anupādaḥ tu tatra śalyaḥ mahatyā
madradeśasamutthayā senayā sārdham vyavasthitaḥ
madradeśasamutthayā senayā sārdham vyavasthitaḥ
19.
Furthermore, on the secondary left flank, Shalya was positioned with a large army originating from the Madra country.
दक्षिणे तु महाराज सुषेणः सत्यसंगरः ।
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥२०॥
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥२०॥
20. dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṁgaraḥ ,
vṛto rathasahasraiśca dantināṁ ca śataistathā.
vṛto rathasahasraiśca dantināṁ ca śataistathā.
20.
dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṅgaraḥ vṛtaḥ
rathasahasraiḥ ca dantinām ca śataiḥ tathā
rathasahasraiḥ ca dantinām ca śataiḥ tathā
20.
mahārāja dakṣiṇe tu suṣeṇaḥ satyasaṅgaraḥ
rathasahasraiḥ ca dantinām śataiḥ ca tathā vṛtaḥ
rathasahasraiḥ ca dantinām śataiḥ ca tathā vṛtaḥ
20.
O great King, on the right flank was Sushena, true to his word in battle, surrounded by thousands of chariots and also by hundreds of elephants.
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा ।
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥२१॥
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥२१॥
21. pucche āstāṁ mahāvīrau bhrātarau pārthivau tadā ,
citrasenaśca citraśca mahatyā senayā vṛtau.
citrasenaśca citraśca mahatyā senayā vṛtau.
21.
pucchhe āstām mahāvīrau bhrātarau pārthivau tadā
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau
21.
tadā pucchhe mahāvīrau pārthivau bhrātarau
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau āstām
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau āstām
21.
Then, at the very rear, were the two great warrior brothers, the kings Citrasena and Citra, encompassed by a vast army.
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥२२॥
धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥२२॥
22. tataḥ prayāte rājendra karṇe naravarottame ,
dhanaṁjayamabhiprekṣya dharmarājo'bravīdidam.
dhanaṁjayamabhiprekṣya dharmarājo'bravīdidam.
22.
tataḥ prayāte rājendra karṇe naravarottame
dhanañjayam abhiprekṣya dharmarājaḥ abravīt idam
dhanañjayam abhiprekṣya dharmarājaḥ abravīt idam
22.
rājendra tataḥ naravarottame karṇe prayāte
dharmarājaḥ dhanañjayam abhiprekṣya idam abravīt
dharmarājaḥ dhanañjayam abhiprekṣya idam abravīt
22.
Then, O king, after Karṇa, that foremost among men, had departed, the king of righteousness (Dharmarāja), looking at Dhanañjaya, spoke these words.
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे ।
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥२३॥
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥२३॥
23. paśya pārtha mahāsenāṁ dhārtarāṣṭrasya saṁyuge ,
karṇena nirmitāṁ vīra guptāṁ vīrairmahārathaiḥ.
karṇena nirmitāṁ vīra guptāṁ vīrairmahārathaiḥ.
23.
paśya pārtha mahāsenām dhārtarāṣṭrasya saṃyuge
karṇena nirmitām vīra guptām vīraiḥ mahārathaiḥ
karṇena nirmitām vīra guptām vīraiḥ mahārathaiḥ
23.
pārtha vīra paśya saṃyuge dhārtarāṣṭrasya karṇena
nirmitām vīraiḥ mahārathaiḥ guptām mahāsenām
nirmitām vīraiḥ mahārathaiḥ guptām mahāsenām
23.
Behold, O Pārtha (Arjuna), this immense army of the son of Dhṛtarāṣṭra (Duryodhana) in battle, which was formed by Karṇa and is now protected by great chariot-warriors.
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥२४॥
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥२४॥
24. hatavīratamā hyeṣā dhārtarāṣṭrī mahācamūḥ ,
phalguśeṣā mahābāho tṛṇaistulyā matā mama.
phalguśeṣā mahābāho tṛṇaistulyā matā mama.
24.
hatavīratamā hi eṣā dhārtarāṣṭrī mahācamūḥ
phalguśeṣā mahābāho tṛṇaiḥ tulyā matā mama
phalguśeṣā mahābāho tṛṇaiḥ tulyā matā mama
24.
mahābāho hi eṣā dhārtarāṣṭrī mahācamūḥ
hatavīratamā phalguśeṣā mama tṛṇaiḥ tulyā matā
hatavīratamā phalguśeṣā mama tṛṇaiḥ tulyā matā
24.
Indeed, O mighty-armed one, this great army of Dhṛtarāṣṭra's sons, having lost its most valiant warriors, now has only a few remaining and is, in my opinion, comparable to mere grass.
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः ।
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ।
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥२५॥
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ।
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥२५॥
25. eko hyatra maheṣvāsaḥ sūtaputro vyavasthitaḥ ,
sadevāsuragandharvaiḥ sakiṁnaramahoragaiḥ ,
carācaraistribhirlokairyo'jayyo rathināṁ varaḥ.
sadevāsuragandharvaiḥ sakiṁnaramahoragaiḥ ,
carācaraistribhirlokairyo'jayyo rathināṁ varaḥ.
25.
ekaḥ hi atra maheṣvāsaḥ sūtaputraḥ
vyavasthitaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ tribhiḥ
lokaiḥ yaḥ ajayyaḥ rathinām varaḥ
vyavasthitaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ tribhiḥ
lokaiḥ yaḥ ajayyaḥ rathinām varaḥ
25.
hi atra ekaḥ maheṣvāsaḥ sūtaputraḥ
vyavasthitaḥ yaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ
tribhiḥ lokaiḥ ajayyaḥ rathinām varaḥ
vyavasthitaḥ yaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ
tribhiḥ lokaiḥ ajayyaḥ rathinām varaḥ
25.
Here, indeed, stands the son of the charioteer (Sūtaputra Karna), a great archer, who is unconquerable by gods, asuras, gandharvas, kinnaras, great serpents, and by all moving and non-moving beings from the three worlds; he is the best among charioteers.
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन ।
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥२६॥
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥२६॥
26. taṁ hatvādya mahābāho vijayastava phalguna ,
uddhṛtaśca bhavecchalyo mama dvādaśavārṣikaḥ ,
evaṁ jñātvā mahābāho vyūhaṁ vyūha yathecchasi.
uddhṛtaśca bhavecchalyo mama dvādaśavārṣikaḥ ,
evaṁ jñātvā mahābāho vyūhaṁ vyūha yathecchasi.
26.
tam hatvā adya mahābāho vijayaḥ tava
phalgun uddhṛtaḥ ca bhavet śalyaḥ
mama dvādaśavārṣikaḥ evam jñātvā
mahābāho vyūham vyūha yathā icchasi
phalgun uddhṛtaḥ ca bhavet śalyaḥ
mama dvādaśavārṣikaḥ evam jñātvā
mahābāho vyūham vyūha yathā icchasi
26.
mahābāho phalgun,
adya tam hatvā,
tava vijayaḥ.
ca mama dvādaśavārṣikaḥ śalyaḥ uddhṛtaḥ bhavet.
evam jñātvā,
mahābāho,
yathā icchasi vyūham vyūha.
adya tam hatvā,
tava vijayaḥ.
ca mama dvādaśavārṣikaḥ śalyaḥ uddhṛtaḥ bhavet.
evam jñātvā,
mahābāho,
yathā icchasi vyūham vyūha.
26.
O mighty-armed Arjuna (Phalguna), by killing him today, victory will be yours. And my twelve-year-old thorn (śalya) of grief will be removed. Knowing this, O mighty-armed one, arrange the battle formation (vyūha) as you desire.
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः ।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥२७॥
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥२७॥
27. bhrātustadvacanaṁ śrutvā pāṇḍavaḥ śvetavāhanaḥ ,
ardhacandreṇa vyūhena pratyavyūhata tāṁ camūm.
ardhacandreṇa vyūhena pratyavyūhata tāṁ camūm.
27.
bhrātuḥ tat vacanam śrutvā pāṇḍavaḥ śvetavāhanaḥ
ardhacandreṇa vyūhena pratyavyūhata tām camūm
ardhacandreṇa vyūhena pratyavyūhata tām camūm
27.
pāṇḍavaḥ śvetavāhanaḥ bhrātuḥ tat vacanam śrutvā,
tām camūm ardhacandreṇa vyūhena pratyavyūhata.
tām camūm ardhacandreṇa vyūhena pratyavyūhata.
27.
Having heard those words of his brother, Arjuna (Pāṇḍava), who is known as Śvetavāhana (the one with white steeds), arranged his army against them in a half-moon formation (vyūha).
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः ।
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥२८॥
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥२८॥
28. vāmapārśve'bhavadrājanbhīmaseno vyavasthitaḥ ,
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ.
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ.
28.
vāmapārśve abhavat rājan bhīmasenaḥ vyavasthitaḥ
dakṣiṇe ca maheṣvāsaḥ dhṛṣṭadyumnaḥ mahābalaḥ
dakṣiṇe ca maheṣvāsaḥ dhṛṣṭadyumnaḥ mahābalaḥ
28.
rājan,
vāmapārśve bhīmasenaḥ vyavasthitaḥ abhavat.
ca dakṣiṇe maheṣvāsaḥ mahābalaḥ dhṛṣṭadyumnaḥ.
vāmapārśve bhīmasenaḥ vyavasthitaḥ abhavat.
ca dakṣiṇe maheṣvāsaḥ mahābalaḥ dhṛṣṭadyumnaḥ.
28.
O King, Bhimasena was positioned on the left flank, and on the right, the mighty great archer Dhṛṣṭadyumna stood.
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः ।
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥२९॥
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥२९॥
29. madhye vyūhasya sākṣāttu pāṇḍavaḥ kṛṣṇasārathiḥ ,
nakulaḥ sahadevaśca dharmarājaśca pṛṣṭhataḥ.
nakulaḥ sahadevaśca dharmarājaśca pṛṣṭhataḥ.
29.
madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ
nakulaḥ sahadevaḥ ca dharmarājaḥ ca pṛṣṭhataḥ
nakulaḥ sahadevaḥ ca dharmarājaḥ ca pṛṣṭhataḥ
29.
pāṇḍavaḥ kṛṣṇasārathiḥ tu sākṣāt vyūhasya madhye (āsīt)nakulaḥ sahadevaḥ ca dharmarājaḥ ca pṛṣṭhataḥ (āsan)।
29.
The Pāṇḍava (Arjuna), whose charioteer was Kṛṣṇa, was directly in the middle of the formation. Nakula, Sahadeva, and Dharmarāja (Yudhiṣṭhira) were positioned behind him.
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥३०॥
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥३०॥
30. cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau ,
nārjunaṁ jahaturyuddhe pālyamānau kirīṭinā.
nārjunaṁ jahaturyuddhe pālyamānau kirīṭinā.
30.
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
na arjunam jahatuḥ yuddhe pālyamānau kirīṭinā
na arjunam jahatuḥ yuddhe pālyamānau kirīṭinā
30.
cakrarakṣau pāñcālyau yudhāmanyūttamaujasau tu,
kirīṭinā pālyamānau (api),
yuddhe arjunam na jahatuḥ।
kirīṭinā pālyamānau (api),
yuddhe arjunam na jahatuḥ।
30.
The two Pāñcālas, Yudhāmanyu and Uttamaujas, who served as protectors of the chariot wheels, truly did not abandon Arjuna in battle, even though they were being protected by the diadem-wearer (Arjuna).
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥३१॥
यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥३१॥
31. śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṁśitāḥ ,
yathābhāvaṁ yathotsāhaṁ yathāsattvaṁ ca bhārata.
yathābhāvaṁ yathotsāhaṁ yathāsattvaṁ ca bhārata.
31.
śeṣāḥ nṛpatayaḥ vīrāḥ sthitāḥ vyūhasya daṃśitāḥ
yathābhāvam yathotsāham yathāsattvam ca bhārata
yathābhāvam yathotsāham yathāsattvam ca bhārata
31.
bhārata,
śeṣāḥ vīrāḥ nṛpatayaḥ vyūhasya daṃśitāḥ sthitāḥ (āsan),
yathābhāvam yathotsāham ca yathāsattvam (ca)।
śeṣāḥ vīrāḥ nṛpatayaḥ vyūhasya daṃśitāḥ sthitāḥ (āsan),
yathābhāvam yathotsāham ca yathāsattvam (ca)।
31.
O Bhārata, the remaining valiant kings, armored, were positioned in the battle array, each according to their nature, their enthusiasm, and their inherent strength.
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥३२॥
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥३२॥
32. evametanmahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
tāvakāśca maheṣvāsā yuddhāyaiva mano dadhuḥ.
tāvakāśca maheṣvāsā yuddhāyaiva mano dadhuḥ.
32.
evam etat mahāvyūham vyūhya bhārata pāṇḍavāḥ
tāvakāḥ ca maheṣvāsāḥ yuddhāya eva manaḥ dadhuḥ
tāvakāḥ ca maheṣvāsāḥ yuddhāya eva manaḥ dadhuḥ
32.
bhārata,
evam etat mahāvyūham vyūhya,
pāṇḍavāḥ ca tāvakāḥ maheṣvāsāḥ (ca) yuddhāya eva manaḥ dadhuḥ।
evam etat mahāvyūham vyūhya,
pāṇḍavāḥ ca tāvakāḥ maheṣvāsāḥ (ca) yuddhāya eva manaḥ dadhuḥ।
32.
O Bhārata, having thus arranged this magnificent battle formation, both the Pāṇḍavas and your great archer (Kaurava) warriors indeed set their minds solely on battle.
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥३३॥
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥३३॥
33. dṛṣṭvā vyūḍhāṁ tava camūṁ sūtaputreṇa saṁyuge ,
nihatānpāṇḍavānmene tava putraḥ sahānvayaḥ.
nihatānpāṇḍavānmene tava putraḥ sahānvayaḥ.
33.
dṛṣṭvā vyūḍhām tava camūm sūtaputreṇa saṃyuge
nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ
nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ
33.
tava putraḥ sahānvayaḥ saṃyuge sūtaputreṇa
vyūḍhām tava camūm dṛṣṭvā pāṇḍavān nihatān mene
vyūḍhām tava camūm dṛṣṭvā pāṇḍavān nihatān mene
33.
Having seen your army, arrayed for battle by Karṇa (sūtaputra), your son [Duryodhana], along with his followers, believed the Pāṇḍavas were already slain.
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥३४॥
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥३४॥
34. tathaiva pāṇḍavīṁ senāṁ vyūḍhāṁ dṛṣṭvā yudhiṣṭhiraḥ ,
dhārtarāṣṭrānhatānmene sakarṇānvai janādhipa.
dhārtarāṣṭrānhatānmene sakarṇānvai janādhipa.
34.
tathā eva pāṇḍavīm senām vyūḍhām dṛṣṭvā yudhiṣṭhiraḥ
dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa
dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa
34.
janādhipa tathā eva yudhiṣṭhiraḥ pāṇḍavīm senām
vyūḍhām dṛṣṭvā sakarṇān dhārtarāṣṭrān vai hatān mene
vyūḍhām dṛṣṭvā sakarṇān dhārtarāṣṭrān vai hatān mene
34.
Similarly, O lord of people (janādhipa), Yudhishthira, upon seeing the Pāṇḍava army arrayed for battle, indeed believed that the sons of Dhritarashtra (dhārtarāṣṭra), along with Karṇa, were already slain.
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥३५॥
सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥३५॥
35. tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ,
sahasaivābhyahanyanta saśabdāśca samantataḥ.
sahasaivābhyahanyanta saśabdāśca samantataḥ.
35.
tataḥ śaṅkhāḥ ca bheryaḥ ca paṇavānakagomukhāḥ
sahasā eva abhyahanyanta saśabdāḥ ca samantataḥ
sahasā eva abhyahanyanta saśabdāḥ ca samantataḥ
35.
tataḥ śaṅkhāḥ ca bheryaḥ ca paṇavānakagomukhāḥ ca
saśabdāḥ ca samantataḥ sahasā eva abhyahanyanta
saśabdāḥ ca samantataḥ sahasā eva abhyahanyanta
35.
Then, conches, kettle-drums, tabors, large drums (anakas), and cow-horn trumpets (gomukhas) were suddenly sounded from all directions with great noise.
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।
सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् ॥३६॥
सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् ॥३६॥
36. senayorubhayo rājanprāvādyanta mahāsvanāḥ ,
siṁhanādaśca saṁjajñe śūrāṇāṁ jayagṛddhinām.
siṁhanādaśca saṁjajñe śūrāṇāṁ jayagṛddhinām.
36.
senayoḥ ubhayoḥ rājan prāvādyanta mahāsvanāḥ
siṃhanādaḥ ca saṃjajñe śūrāṇām jayagṛddhinām
siṃhanādaḥ ca saṃjajñe śūrāṇām jayagṛddhinām
36.
rājan ubhayoḥ senayoḥ mahāsvanāḥ prāvādyanta
ca jayagṛddhinām śūrāṇām siṃhanādaḥ saṃjajñe
ca jayagṛddhinām śūrāṇām siṃhanādaḥ saṃjajñe
36.
O King (rājan), great sounds were made in both armies, and a lion's roar (siṃhanāda) arose from the heroes who were eager for victory.
हयहेषितशब्दाश्च वारणानां च बृंहितम् ।
रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥३७॥
रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥३७॥
37. hayaheṣitaśabdāśca vāraṇānāṁ ca bṛṁhitam ,
rathanemisvanāścogrāḥ saṁbabhūvurjanādhipa.
rathanemisvanāścogrāḥ saṁbabhūvurjanādhipa.
37.
hayaheṣitaśabdāḥ ca vāraṇānām ca bṛṃhitam
rathanemisvanāḥ ca ugrāḥ saṃbabhūvuḥ janādhipa
rathanemisvanāḥ ca ugrāḥ saṃbabhūvuḥ janādhipa
37.
janādhipa hayaheṣitaśabdāḥ ca vāraṇānām bṛṃhitam
ca ugrāḥ rathanemisvanāḥ ca saṃbabhūvuḥ
ca ugrāḥ rathanemisvanāḥ ca saṃbabhūvuḥ
37.
O lord of men, the sounds of horses neighing, the trumpeting of elephants, and the terrible sounds of chariot wheels arose.
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ ।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥३८॥
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥३८॥
38. na droṇavyasanaṁ kaścijjānīte bharatarṣabha ,
dṛṣṭvā karṇaṁ maheṣvāsaṁ mukhe vyūhasya daṁśitam.
dṛṣṭvā karṇaṁ maheṣvāsaṁ mukhe vyūhasya daṁśitam.
38.
na droṇavyasanam kaścit jānīte bharatarṣabha
dṛṣṭvā karṇam maheṣvāsam mukhe vyūhasya daṃśitam
dṛṣṭvā karṇam maheṣvāsam mukhe vyūhasya daṃśitam
38.
bharatarṣabha kaścit droṇavyasanam na jānīte
karṇam maheṣvāsam daṃśitam vyūhasya mukhe dṛṣṭvā
karṇam maheṣvāsam daṃśitam vyūhasya mukhe dṛṣṭvā
38.
O best among the Bharatas, no one knows Drona's distress, having seen Karna, the great archer, armored and positioned at the front of the battle formation.
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे ।
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥३९॥
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥३९॥
39. ubhe sene mahāsattve prahṛṣṭanarakuñjare ,
yoddhukāme sthite rājanhantumanyonyamañjasā.
yoddhukāme sthite rājanhantumanyonyamañjasā.
39.
ubhe sene mahāsattve prahṛṣṭanarakuñjare
yoddhukāme sthite rājan hantum anyonyam añjasā
yoddhukāme sthite rājan hantum anyonyam añjasā
39.
rājan ubhe mahāsattve prahṛṣṭanarakuñjare
sene anyonyam añjasā hantum yoddhukāme sthite
sene anyonyam añjasā hantum yoddhukāme sthite
39.
O King, both mighty armies, with jubilant men and elephants, stood eager to fight, ready to quickly kill each other.
तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ ।
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥४०॥
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥४०॥
40. tatra yattau susaṁrabdhau dṛṣṭvānyonyaṁ vyavasthitau ,
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau.
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau.
40.
tatra yattau susaṃrabdhau dṛṣṭvā anyonyam vyavasthitau
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau
40.
rājendra tatra anīkamadhye anyonyam vyavasthitau
dṛṣṭvā yattau susaṃrabdhau karṇapāṇḍavau rejatuḥ
dṛṣṭvā yattau susaṃrabdhau karṇapāṇḍavau rejatuḥ
40.
O King of kings, having seen each other arrayed in the midst of the army, Karna and the Pāṇḍava (Arjuna), both prepared and extremely furious, shone brightly.
नृत्यमाने तु ते सेने समेयातां परस्परम् ।
तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥४१॥
तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥४१॥
41. nṛtyamāne tu te sene sameyātāṁ parasparam ,
tayoḥ pakṣaiḥ prapakṣaiśca nirjagmurvai yuyutsavaḥ.
tayoḥ pakṣaiḥ prapakṣaiśca nirjagmurvai yuyutsavaḥ.
41.
nṛtyamāne tu te sene sameyātām parasparam tayoḥ
pakṣaiḥ prapakṣaiḥ ca nirjagmūḥ vai yuyutsavaḥ
pakṣaiḥ prapakṣaiḥ ca nirjagmūḥ vai yuyutsavaḥ
41.
tu te nṛtyamāne sene parasparam sameyātām tayoḥ
pakṣaiḥ prapakṣaiḥ ca yuyutsavaḥ vai nirjagmūḥ
pakṣaiḥ prapakṣaiḥ ca yuyutsavaḥ vai nirjagmūḥ
41.
As those two moving armies met each other, warriors eager to fight certainly sallied forth from their flanks and extended wings.
ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥४२॥
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥४२॥
42. tataḥ pravavṛte yuddhaṁ naravāraṇavājinām ,
rathināṁ ca mahārāja anyonyaṁ nighnatāṁ dṛḍham.
rathināṁ ca mahārāja anyonyaṁ nighnatāṁ dṛḍham.
42.
tataḥ pravavṛte yuddham nara-vāraṇa-vājinām
rathinām ca mahārāja anyonyam nighnatām dṛḍham
rathinām ca mahārāja anyonyam nighnatām dṛḍham
42.
mahārāja tataḥ nara-vāraṇa-vājinām rathinām ca
anyonyam dṛḍham nighnatām yuddham pravavṛte
anyonyam dṛḍham nighnatām yuddham pravavṛte
42.
Then, O great king, a fierce battle began among men, elephants, horses, and charioteers, as they strongly struck one another.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7 (current chapter)
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47