Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा ।
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ॥१॥
1. dhṛtarāṣṭra uvāca ,
senāpatyaṁ tu saṁprāpya karṇo vaikartanastadā ,
tathoktaśca svayaṁ rājñā snigdhaṁ bhrātṛsamaṁ vacaḥ.
1. dhṛtarāṣṭraḥ uvāca senāpatyam
tu samprāpya karṇaḥ vaikartanaḥ
tadā tathā uktaḥ ca svayam
rājñā snigdham bhrātṛ-samam vacaḥ
1. dhṛtarāṣṭraḥ uvāca tu karṇaḥ vaikartanaḥ tadā senāpatyam samprāpya,
ca tathā rājñā svayam snigdham bhrātṛ-samam vacaḥ uktaḥ
1. Dhritarashtra said: "But then, having obtained the command of the army (senāpatyam), and having been addressed by the king himself with affectionate words like those of a brother, Karna, son of Vikartana... (what did he do?)"
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा ।
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय ॥२॥
2. yogamājñāpya senāyā āditye'bhyudite tadā ,
akarotkiṁ mahāprājñastanmamācakṣva saṁjaya.
2. yogam ājñāpya senāyāḥ āditye abhyudite tadā
akarot kim mahāprājñaḥ tat mama ācakṣva saṃjaya
2. he saṃjaya,
tadā āditye abhyudite,
senāyāḥ yogam ājñāpya,
mahāprājñaḥ kim akarot? tat mama ācakṣva
2. What did that greatly wise Karna do, Sanjaya, after commanding the deployment (yoga) of the army when the sun had risen? Tell me that.
संजय उवाच ।
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ ।
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ॥३॥
3. saṁjaya uvāca ,
karṇasya matamājñāya putraste bharatarṣabha ,
yogamājñāpayāmāsa nāndītūryapuraḥsaram.
3. saṃjayaḥ uvāca karṇasya matam ājñāya putraḥ te
bharatarṣabha yogam ājñāpayām āsa nāndī-tūrya-puraḥsaram
3. saṃjayaḥ uvāca he bharatarṣabha,
te putraḥ karṇasya matam ājñāya,
nāndī-tūrya-puraḥsaram yogam ājñāpayām āsa
3. Sanjaya said: "O bull among Bharatas (Dhritarashtra), your son, having understood Karna's opinion, commanded the deployment (yoga) of the army, preceded by auspicious trumpets."
महत्यपररात्रे तु तव पुत्रस्य मारिष ।
योगो योगेति सहसा प्रादुरासीन्महास्वनः ॥४॥
4. mahatyapararātre tu tava putrasya māriṣa ,
yogo yogeti sahasā prādurāsīnmahāsvanaḥ.
4. mahati apararātre tu tava putrasya māriṣa
yogaḥ yoga iti sahasā prādur āsīt mahāsvanaḥ
4. tu he māriṣa,
mahati apararātre tava putrasya (saṃbandhī) "yogaḥ yogaḥ" iti mahāsvanaḥ sahasā prādur āsīt
4. But, O respected one, in the deep last watch of the night, a great clamor of 'Deployment! Deployment!' (yoga) suddenly arose at your son's command.
नागानां कल्पमानानां रथानां च वरूथिनाम् ।
संनह्यतां पदातीनां वाजिनां च विशां पते ॥५॥
5. nāgānāṁ kalpamānānāṁ rathānāṁ ca varūthinām ,
saṁnahyatāṁ padātīnāṁ vājināṁ ca viśāṁ pate.
5. nāgānām kalpamānānām rathānām ca varūthinām
sannahyatām padātīnām vājinām ca viśām pate
5. viśām pate nāgānām kalpamānānām rathānām ca
varūthinām padātīnām sannahyatām vājinām ca
5. O lord of the people, from the sounds of elephants being caparisoned, of chariots with their protectors, of foot-soldiers arming themselves, and of horses -
क्रोशतां चापि योधानां त्वरितानां परस्परम् ।
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ॥६॥
6. krośatāṁ cāpi yodhānāṁ tvaritānāṁ parasparam ,
babhūva tumulaḥ śabdo divaspṛksumahāṁstadā.
6. krośatām ca api yodhānām tvaritānām parasparam
babhūva tumulaḥ śabdaḥ divaspṛk sumahān tadā
6. tadā krośatām ca api tvaritānām parasparam
yodhānām divaspṛk sumahān tumulaḥ śabdaḥ babhūva
6. And then, from the warriors who were shouting and rushing towards each other, there arose a very great, sky-touching, tumultuous sound.
ततः श्वेतपताकेन बालार्काकारवाजिना ।
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ॥७॥
7. tataḥ śvetapatākena bālārkākāravājinā ,
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā.
7. tataḥ śvetapatākena bālārkākāravājinā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
7. tataḥ śvetapatākena bālārkākāravājinā
hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
7. Then, [a warrior appeared] with a white banner, with horses resembling the rising sun, with a bow having a golden back, and with a standard marked by an elephant's girth.
तूणेन शरपूर्णेन साङ्गदेन वरूथिना ।
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ॥८॥
8. tūṇena śarapūrṇena sāṅgadena varūthinā ,
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā.
8. tūṇena śarapūrṇena sāṅgadena varūthinā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
8. śarapūrṇena tūṇena sāṅgadena varūthinā
śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
8. - with a quiver full of arrows, with arm-protectors, with protective gear, and bearing a hundred-killer weapon (śataghnī), small bells, a spear (śakti), a trident (śūla), and a lance (tomara).
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा ।
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ॥९॥
9. kārmukeṇopapannena vimalādityavarcasā ,
rathenātipatākena sūtaputro vyadṛśyata.
9. kārmukeṇa upapannena vimalādityavarcasā
rathena atipatākena sūtaputraḥ vyadṛśyata
9. sūtaputraḥ kārmukeṇa upapannena
vimalādityavarcasā atipatākena rathena vyadṛśyata
9. Karna, the son of the charioteer, became visible, equipped with his bow, radiant with the splendor of a spotless sun, and seated in a chariot bearing a mighty banner.
धमन्तं वारिजं तात हेमजालविभूषितम् ।
विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ॥१०॥
10. dhamantaṁ vārijaṁ tāta hemajālavibhūṣitam ,
vidhunvānaṁ mahaccāpaṁ kārtasvaravibhūṣitam.
10. dhamantam vārijam tāta hemajālavibhūṣitam
vidhunvānam mahat cāpam kārtasvaravibhūṣitam
10. (sūtaputraḥ) tāta,
hemajālavibhūṣitam vārijam dhamantam,
kārtasvaravibhūṣitam mahat cāpam vidhunvānam (vyadṛśyata)
10. O dear one, he was blowing a conch (vārija) adorned with a network of gold, and brandishing his great bow, which was also embellished with gold.
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् ।
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ॥११॥
11. dṛṣṭvā karṇaṁ maheṣvāsaṁ rathasthaṁ rathināṁ varam ,
bhānumantamivodyantaṁ tamo ghnantaṁ sahasraśaḥ.
11. dṛṣṭvā karṇam maheṣvāsam rathastham rathinām varam
bhānumantam iva udyantam tamaḥ ghnantam sahasraśaḥ
11. (janaḥ) maheṣvāsam rathastham rathinām varam karṇam,
udyantam bhānumantam iva sahasraśaḥ tamaḥ ghnantam dṛṣṭvā
11. Upon seeing Karna, that great archer, seated in his chariot, the foremost among charioteers, who, like the rising sun, dispelled darkness in countless ways.
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष ।
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ॥१२॥
12. na bhīṣmavyasanaṁ kecinnāpi droṇasya māriṣa ,
nānyeṣāṁ puruṣavyāghra menire tatra kauravāḥ.
12. na bhīṣmavyasanam kecit na api droṇasya māriṣa
na anyeṣām puruṣavyāghra menire tatra kauravāḥ
12. māriṣa,
puruṣavyāghra,
tatra kauravāḥ bhīṣmavyasanam na (kecit) menire,
droṇasya api na (menire),
anyeṣām na (menire)
12. O venerable one (māriṣa), O tiger among men (puruṣavyāghra), the Kauravas present there did not consider the misfortune of Bhishma, nor Drona's, nor that of any others.
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष ।
कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ॥१३॥
13. tatastu tvarayanyodhāñśaṅkhaśabdena māriṣa ,
karṇo niṣkāsayāmāsa kauravāṇāṁ varūthinīm.
13. tatas tu tvarayan yodhān śaṅkha-śabdena māriṣa
karṇaḥ niṣkāsayām āsa kauravāṇām varūthinīm
13. māriṣa tatas tu karṇaḥ śaṅkha-śabdena yodhān
tvarayan kauravāṇām varūthinīm niṣkāsayām āsa
13. Then, O respected one, Karna, with the sound of his conch, spurred the warriors into action and led out the army of the Kauravas.
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ॥१४॥
14. vyūhaṁ vyūhya maheṣvāso mākaraṁ śatrutāpanaḥ ,
pratyudyayau tadā karṇaḥ pāṇḍavānvijigīṣayā.
14. vyūham vyūhya mahā-īṣvāsaḥ mākaram śatru-tāpanaḥ
prati-ud-yayau tadā karṇaḥ pāṇḍavān vijigīṣayā
14. tadā mahā-īṣvāsaḥ śatru-tāpanaḥ karṇaḥ mākaram
vyūham vyūhya vijigīṣayā pāṇḍavān prati-ud-yayau
14. Then, Karna, the great archer and tormentor of foes, having arranged the Makara (crocodile) battle formation, advanced against the Pandavas with the desire for conquest.
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः ।
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ॥१५॥
15. makarasya tu tuṇḍe vai karṇo rājanvyavasthitaḥ ,
netrābhyāṁ śakuniḥ śūra ulūkaśca mahārathaḥ.
15. makarasya tu tuṇḍe vai karṇaḥ rājan vyavasthitaḥ
netrābhyām śakuniḥ śūraḥ ulūkaḥ ca mahā-rathaḥ
15. rājan tu vai makarasya tuṇḍe karṇaḥ vyavasthitaḥ
netrābhyām śūraḥ śakuniḥ ca mahā-rathaḥ ulūkaḥ
15. O King, Karna was indeed positioned in the snout of the Makara (crocodile) formation. In its two eyes were the heroic Shakuni and the great chariot-warrior Uluka.
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः ।
मध्ये दुर्योधनो राजा बलेन महता वृतः ॥१६॥
16. droṇaputrastu śirasi grīvāyāṁ sarvasodarāḥ ,
madhye duryodhano rājā balena mahatā vṛtaḥ.
16. droṇa-putraḥ tu śirasi grīvāyām sarva-sodarāḥ
madhye duryodhanaḥ rājā balena mahatā vṛtaḥ
16. tu droṇa-putraḥ śirasi grīvāyām sarva-sodarāḥ
madhye rājā duryodhanaḥ mahatā balena vṛtaḥ
16. But Drona's son (Ashwatthama) was at the head [of the formation], and all the brothers (Kauravas) were in its neck. In the middle was King Duryodhana, surrounded by a great army.
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः ।
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ॥१७॥
17. vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ ,
nārāyaṇabalairyukto gopālairyuddhadurmadaḥ.
17. vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ
nārāyaṇabalaiḥ yuktaḥ gopālaiḥ yuddhadurmadaḥ
17. rājenra vāme pāde tu kṛtavarmā nārāyaṇabalaiḥ
gopālaiḥ yuktaḥ yuddhadurmadaḥ vyavasthitaḥ
17. O King, Kritavarma was positioned on the left flank, accompanied by the Narayana forces and the cowherds, fiercely resolute in battle.
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः ।
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ॥१८॥
18. pāde tu dakṣiṇe rājangautamaḥ satyavikramaḥ ,
trigartaiśca maheṣvāsairdākṣiṇātyaiśca saṁvṛtaḥ.
18. pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
18. rājan dakṣiṇe pāde tu gautamaḥ satyavikramaḥ
trigartaiḥ ca maheṣvāsaiḥ ca dākṣiṇātyaiḥ saṃvṛtaḥ
18. O King, on the right flank was Gautama, known for his true valor, surrounded by the Trigartas, who were great archers, and also by the southerners.
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः ।
महत्या सेनया सार्धं मद्रदेशसमुत्थया ॥१९॥
19. anupādastu yo vāmastatra śalyo vyavasthitaḥ ,
mahatyā senayā sārdhaṁ madradeśasamutthayā.
19. anupādaḥ tu yaḥ vāmaḥ tatra śalyaḥ vyavasthitaḥ
mahatyā senayā sārdham madradeśasamutthayā
19. yaḥ vāmaḥ anupādaḥ tu tatra śalyaḥ mahatyā
madradeśasamutthayā senayā sārdham vyavasthitaḥ
19. Furthermore, on the secondary left flank, Shalya was positioned with a large army originating from the Madra country.
दक्षिणे तु महाराज सुषेणः सत्यसंगरः ।
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ॥२०॥
20. dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṁgaraḥ ,
vṛto rathasahasraiśca dantināṁ ca śataistathā.
20. dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṅgaraḥ vṛtaḥ
rathasahasraiḥ ca dantinām ca śataiḥ tathā
20. mahārāja dakṣiṇe tu suṣeṇaḥ satyasaṅgaraḥ
rathasahasraiḥ ca dantinām śataiḥ ca tathā vṛtaḥ
20. O great King, on the right flank was Sushena, true to his word in battle, surrounded by thousands of chariots and also by hundreds of elephants.
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा ।
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ॥२१॥
21. pucche āstāṁ mahāvīrau bhrātarau pārthivau tadā ,
citrasenaśca citraśca mahatyā senayā vṛtau.
21. pucchhe āstām mahāvīrau bhrātarau pārthivau tadā
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau
21. tadā pucchhe mahāvīrau pārthivau bhrātarau
citrasenaḥ ca citraḥ ca mahatyā senayā vṛtau āstām
21. Then, at the very rear, were the two great warrior brothers, the kings Citrasena and Citra, encompassed by a vast army.
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे ।
धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ॥२२॥
22. tataḥ prayāte rājendra karṇe naravarottame ,
dhanaṁjayamabhiprekṣya dharmarājo'bravīdidam.
22. tataḥ prayāte rājendra karṇe naravarottame
dhanañjayam abhiprekṣya dharmarājaḥ abravīt idam
22. rājendra tataḥ naravarottame karṇe prayāte
dharmarājaḥ dhanañjayam abhiprekṣya idam abravīt
22. Then, O king, after Karṇa, that foremost among men, had departed, the king of righteousness (Dharmarāja), looking at Dhanañjaya, spoke these words.
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे ।
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ॥२३॥
23. paśya pārtha mahāsenāṁ dhārtarāṣṭrasya saṁyuge ,
karṇena nirmitāṁ vīra guptāṁ vīrairmahārathaiḥ.
23. paśya pārtha mahāsenām dhārtarāṣṭrasya saṃyuge
karṇena nirmitām vīra guptām vīraiḥ mahārathaiḥ
23. pārtha vīra paśya saṃyuge dhārtarāṣṭrasya karṇena
nirmitām vīraiḥ mahārathaiḥ guptām mahāsenām
23. Behold, O Pārtha (Arjuna), this immense army of the son of Dhṛtarāṣṭra (Duryodhana) in battle, which was formed by Karṇa and is now protected by great chariot-warriors.
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः ।
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ॥२४॥
24. hatavīratamā hyeṣā dhārtarāṣṭrī mahācamūḥ ,
phalguśeṣā mahābāho tṛṇaistulyā matā mama.
24. hatavīratamā hi eṣā dhārtarāṣṭrī mahācamūḥ
phalguśeṣā mahābāho tṛṇaiḥ tulyā matā mama
24. mahābāho hi eṣā dhārtarāṣṭrī mahācamūḥ
hatavīratamā phalguśeṣā mama tṛṇaiḥ tulyā matā
24. Indeed, O mighty-armed one, this great army of Dhṛtarāṣṭra's sons, having lost its most valiant warriors, now has only a few remaining and is, in my opinion, comparable to mere grass.
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः ।
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ।
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ॥२५॥
25. eko hyatra maheṣvāsaḥ sūtaputro vyavasthitaḥ ,
sadevāsuragandharvaiḥ sakiṁnaramahoragaiḥ ,
carācaraistribhirlokairyo'jayyo rathināṁ varaḥ.
25. ekaḥ hi atra maheṣvāsaḥ sūtaputraḥ
vyavasthitaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ tribhiḥ
lokaiḥ yaḥ ajayyaḥ rathinām varaḥ
25. hi atra ekaḥ maheṣvāsaḥ sūtaputraḥ
vyavasthitaḥ yaḥ sadevāsuragandharvaiḥ
sakiṃnaramahoragaiḥ carācaraiḥ
tribhiḥ lokaiḥ ajayyaḥ rathinām varaḥ
25. Here, indeed, stands the son of the charioteer (Sūtaputra Karna), a great archer, who is unconquerable by gods, asuras, gandharvas, kinnaras, great serpents, and by all moving and non-moving beings from the three worlds; he is the best among charioteers.
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन ।
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ।
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ॥२६॥
26. taṁ hatvādya mahābāho vijayastava phalguna ,
uddhṛtaśca bhavecchalyo mama dvādaśavārṣikaḥ ,
evaṁ jñātvā mahābāho vyūhaṁ vyūha yathecchasi.
26. tam hatvā adya mahābāho vijayaḥ tava
phalgun uddhṛtaḥ ca bhavet śalyaḥ
mama dvādaśavārṣikaḥ evam jñātvā
mahābāho vyūham vyūha yathā icchasi
26. mahābāho phalgun,
adya tam hatvā,
tava vijayaḥ.
ca mama dvādaśavārṣikaḥ śalyaḥ uddhṛtaḥ bhavet.
evam jñātvā,
mahābāho,
yathā icchasi vyūham vyūha.
26. O mighty-armed Arjuna (Phalguna), by killing him today, victory will be yours. And my twelve-year-old thorn (śalya) of grief will be removed. Knowing this, O mighty-armed one, arrange the battle formation (vyūha) as you desire.
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः ।
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ॥२७॥
27. bhrātustadvacanaṁ śrutvā pāṇḍavaḥ śvetavāhanaḥ ,
ardhacandreṇa vyūhena pratyavyūhata tāṁ camūm.
27. bhrātuḥ tat vacanam śrutvā pāṇḍavaḥ śvetavāhanaḥ
ardhacandreṇa vyūhena pratyavyūhata tām camūm
27. pāṇḍavaḥ śvetavāhanaḥ bhrātuḥ tat vacanam śrutvā,
tām camūm ardhacandreṇa vyūhena pratyavyūhata.
27. Having heard those words of his brother, Arjuna (Pāṇḍava), who is known as Śvetavāhana (the one with white steeds), arranged his army against them in a half-moon formation (vyūha).
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः ।
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ॥२८॥
28. vāmapārśve'bhavadrājanbhīmaseno vyavasthitaḥ ,
dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ.
28. vāmapārśve abhavat rājan bhīmasenaḥ vyavasthitaḥ
dakṣiṇe ca maheṣvāsaḥ dhṛṣṭadyumnaḥ mahābalaḥ
28. rājan,
vāmapārśve bhīmasenaḥ vyavasthitaḥ abhavat.
ca dakṣiṇe maheṣvāsaḥ mahābalaḥ dhṛṣṭadyumnaḥ.
28. O King, Bhimasena was positioned on the left flank, and on the right, the mighty great archer Dhṛṣṭadyumna stood.
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः ।
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ॥२९॥
29. madhye vyūhasya sākṣāttu pāṇḍavaḥ kṛṣṇasārathiḥ ,
nakulaḥ sahadevaśca dharmarājaśca pṛṣṭhataḥ.
29. madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ
nakulaḥ sahadevaḥ ca dharmarājaḥ ca pṛṣṭhataḥ
29. pāṇḍavaḥ kṛṣṇasārathiḥ tu sākṣāt vyūhasya madhye (āsīt)nakulaḥ sahadevaḥ ca dharmarājaḥ ca pṛṣṭhataḥ (āsan)।
29. The Pāṇḍava (Arjuna), whose charioteer was Kṛṣṇa, was directly in the middle of the formation. Nakula, Sahadeva, and Dharmarāja (Yudhiṣṭhira) were positioned behind him.
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ॥३०॥
30. cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau ,
nārjunaṁ jahaturyuddhe pālyamānau kirīṭinā.
30. cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
na arjunam jahatuḥ yuddhe pālyamānau kirīṭinā
30. cakrarakṣau pāñcālyau yudhāmanyūttamaujasau tu,
kirīṭinā pālyamānau (api),
yuddhe arjunam na jahatuḥ।
30. The two Pāñcālas, Yudhāmanyu and Uttamaujas, who served as protectors of the chariot wheels, truly did not abandon Arjuna in battle, even though they were being protected by the diadem-wearer (Arjuna).
शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः ।
यथाभावं यथोत्साहं यथासत्त्वं च भारत ॥३१॥
31. śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṁśitāḥ ,
yathābhāvaṁ yathotsāhaṁ yathāsattvaṁ ca bhārata.
31. śeṣāḥ nṛpatayaḥ vīrāḥ sthitāḥ vyūhasya daṃśitāḥ
yathābhāvam yathotsāham yathāsattvam ca bhārata
31. bhārata,
śeṣāḥ vīrāḥ nṛpatayaḥ vyūhasya daṃśitāḥ sthitāḥ (āsan),
yathābhāvam yathotsāham ca yathāsattvam (ca)।
31. O Bhārata, the remaining valiant kings, armored, were positioned in the battle array, each according to their nature, their enthusiasm, and their inherent strength.
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
तावकाश्च महेष्वासा युद्धायैव मनो दधुः ॥३२॥
32. evametanmahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
tāvakāśca maheṣvāsā yuddhāyaiva mano dadhuḥ.
32. evam etat mahāvyūham vyūhya bhārata pāṇḍavāḥ
tāvakāḥ ca maheṣvāsāḥ yuddhāya eva manaḥ dadhuḥ
32. bhārata,
evam etat mahāvyūham vyūhya,
pāṇḍavāḥ ca tāvakāḥ maheṣvāsāḥ (ca) yuddhāya eva manaḥ dadhuḥ।
32. O Bhārata, having thus arranged this magnificent battle formation, both the Pāṇḍavas and your great archer (Kaurava) warriors indeed set their minds solely on battle.
दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे ।
निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ॥३३॥
33. dṛṣṭvā vyūḍhāṁ tava camūṁ sūtaputreṇa saṁyuge ,
nihatānpāṇḍavānmene tava putraḥ sahānvayaḥ.
33. dṛṣṭvā vyūḍhām tava camūm sūtaputreṇa saṃyuge
nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ
33. tava putraḥ sahānvayaḥ saṃyuge sūtaputreṇa
vyūḍhām tava camūm dṛṣṭvā pāṇḍavān nihatān mene
33. Having seen your army, arrayed for battle by Karṇa (sūtaputra), your son [Duryodhana], along with his followers, believed the Pāṇḍavas were already slain.
तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः ।
धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ॥३४॥
34. tathaiva pāṇḍavīṁ senāṁ vyūḍhāṁ dṛṣṭvā yudhiṣṭhiraḥ ,
dhārtarāṣṭrānhatānmene sakarṇānvai janādhipa.
34. tathā eva pāṇḍavīm senām vyūḍhām dṛṣṭvā yudhiṣṭhiraḥ
dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa
34. janādhipa tathā eva yudhiṣṭhiraḥ pāṇḍavīm senām
vyūḍhām dṛṣṭvā sakarṇān dhārtarāṣṭrān vai hatān mene
34. Similarly, O lord of people (janādhipa), Yudhishthira, upon seeing the Pāṇḍava army arrayed for battle, indeed believed that the sons of Dhritarashtra (dhārtarāṣṭra), along with Karṇa, were already slain.
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ॥३५॥
35. tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ,
sahasaivābhyahanyanta saśabdāśca samantataḥ.
35. tataḥ śaṅkhāḥ ca bheryaḥ ca paṇavānakagomukhāḥ
sahasā eva abhyahanyanta saśabdāḥ ca samantataḥ
35. tataḥ śaṅkhāḥ ca bheryaḥ ca paṇavānakagomukhāḥ ca
saśabdāḥ ca samantataḥ sahasā eva abhyahanyanta
35. Then, conches, kettle-drums, tabors, large drums (anakas), and cow-horn trumpets (gomukhas) were suddenly sounded from all directions with great noise.
सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः ।
सिंहनादश्च संजज्ञे शूराणां जयगृद्धिनाम् ॥३६॥
36. senayorubhayo rājanprāvādyanta mahāsvanāḥ ,
siṁhanādaśca saṁjajñe śūrāṇāṁ jayagṛddhinām.
36. senayoḥ ubhayoḥ rājan prāvādyanta mahāsvanāḥ
siṃhanādaḥ ca saṃjajñe śūrāṇām jayagṛddhinām
36. rājan ubhayoḥ senayoḥ mahāsvanāḥ prāvādyanta
ca jayagṛddhinām śūrāṇām siṃhanādaḥ saṃjajñe
36. O King (rājan), great sounds were made in both armies, and a lion's roar (siṃhanāda) arose from the heroes who were eager for victory.
हयहेषितशब्दाश्च वारणानां च बृंहितम् ।
रथनेमिस्वनाश्चोग्राः संबभूवुर्जनाधिप ॥३७॥
37. hayaheṣitaśabdāśca vāraṇānāṁ ca bṛṁhitam ,
rathanemisvanāścogrāḥ saṁbabhūvurjanādhipa.
37. hayaheṣitaśabdāḥ ca vāraṇānām ca bṛṃhitam
rathanemisvanāḥ ca ugrāḥ saṃbabhūvuḥ janādhipa
37. janādhipa hayaheṣitaśabdāḥ ca vāraṇānām bṛṃhitam
ca ugrāḥ rathanemisvanāḥ ca saṃbabhūvuḥ
37. O lord of men, the sounds of horses neighing, the trumpeting of elephants, and the terrible sounds of chariot wheels arose.
न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ ।
दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ॥३८॥
38. na droṇavyasanaṁ kaścijjānīte bharatarṣabha ,
dṛṣṭvā karṇaṁ maheṣvāsaṁ mukhe vyūhasya daṁśitam.
38. na droṇavyasanam kaścit jānīte bharatarṣabha
dṛṣṭvā karṇam maheṣvāsam mukhe vyūhasya daṃśitam
38. bharatarṣabha kaścit droṇavyasanam na jānīte
karṇam maheṣvāsam daṃśitam vyūhasya mukhe dṛṣṭvā
38. O best among the Bharatas, no one knows Drona's distress, having seen Karna, the great archer, armored and positioned at the front of the battle formation.
उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे ।
योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ॥३९॥
39. ubhe sene mahāsattve prahṛṣṭanarakuñjare ,
yoddhukāme sthite rājanhantumanyonyamañjasā.
39. ubhe sene mahāsattve prahṛṣṭanarakuñjare
yoddhukāme sthite rājan hantum anyonyam añjasā
39. rājan ubhe mahāsattve prahṛṣṭanarakuñjare
sene anyonyam añjasā hantum yoddhukāme sthite
39. O King, both mighty armies, with jubilant men and elephants, stood eager to fight, ready to quickly kill each other.
तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ ।
अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ॥४०॥
40. tatra yattau susaṁrabdhau dṛṣṭvānyonyaṁ vyavasthitau ,
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau.
40. tatra yattau susaṃrabdhau dṛṣṭvā anyonyam vyavasthitau
anīkamadhye rājendra rejatuḥ karṇapāṇḍavau
40. rājendra tatra anīkamadhye anyonyam vyavasthitau
dṛṣṭvā yattau susaṃrabdhau karṇapāṇḍavau rejatuḥ
40. O King of kings, having seen each other arrayed in the midst of the army, Karna and the Pāṇḍava (Arjuna), both prepared and extremely furious, shone brightly.
नृत्यमाने तु ते सेने समेयातां परस्परम् ।
तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ॥४१॥
41. nṛtyamāne tu te sene sameyātāṁ parasparam ,
tayoḥ pakṣaiḥ prapakṣaiśca nirjagmurvai yuyutsavaḥ.
41. nṛtyamāne tu te sene sameyātām parasparam tayoḥ
pakṣaiḥ prapakṣaiḥ ca nirjagmūḥ vai yuyutsavaḥ
41. tu te nṛtyamāne sene parasparam sameyātām tayoḥ
pakṣaiḥ prapakṣaiḥ ca yuyutsavaḥ vai nirjagmūḥ
41. As those two moving armies met each other, warriors eager to fight certainly sallied forth from their flanks and extended wings.
ततः प्रववृते युद्धं नरवारणवाजिनाम् ।
रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ॥४२॥
42. tataḥ pravavṛte yuddhaṁ naravāraṇavājinām ,
rathināṁ ca mahārāja anyonyaṁ nighnatāṁ dṛḍham.
42. tataḥ pravavṛte yuddham nara-vāraṇa-vājinām
rathinām ca mahārāja anyonyam nighnatām dṛḍham
42. mahārāja tataḥ nara-vāraṇa-vājinām rathinām ca
anyonyam dṛḍham nighnatām yuddham pravavṛte
42. Then, O great king, a fierce battle began among men, elephants, horses, and charioteers, as they strongly struck one another.