Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-9, chapter-54

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवं तदभवद्युद्धं तुमुलं जनमेजय ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ tadabhavadyuddhaṁ tumulaṁ janamejaya ,
yatra duḥkhānvito rājā dhṛtarāṣṭro'bravīdidam.
1. vaiśampāyanaḥ uvāca | evam tat abhavat yuddham tumulam
janamejaya | yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ abravīt idam
1. vaiśampāyanaḥ uvāca he janamejaya evam tat tumulam yuddham
abhavat yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ idam abravīt
1. Vaiśampāyana said: "O Janamejaya, such was that tumultuous battle, during which King Dhṛtarāṣṭra, filled with sorrow, spoke these words."
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते ।
मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय ॥२॥
2. rāmaṁ saṁnihitaṁ dṛṣṭvā gadāyuddha upasthite ,
mama putraḥ kathaṁ bhīmaṁ pratyayudhyata saṁjaya.
2. rāmam sannihitam dṛṣṭvā gadāyuddhe upasthite |
mama putraḥ katham bhīmam pratyayudhyata sañjaya
2. he sañjaya gadāyuddhe upasthite,
rāmam sannihitam dṛṣṭvā,
mama putraḥ katham bhīmam pratyayudhyata?
2. Dhṛtarāṣṭra asked: "O Sañjaya, with Rāma (Balarāma) present and the mace-fight having begun, how did my son confront Bhīma in battle?"
संजय उवाच ।
रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव ।
युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥३॥
3. saṁjaya uvāca ,
rāmasāṁnidhyamāsādya putro duryodhanastava ,
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān.
3. sañjayaḥ uvāca | rāmasāṃnidhyam āsādya putraḥ duryodhanaḥ
tava | yuddhakāmaḥ mahābāhuḥ samahṛṣyata vīryavān
3. sañjayaḥ uvāca tava putraḥ duryodhanaḥ mahābāhuḥ
vīryavān yuddhakāmaḥ rāmasāṃnidhyam āsādya samahṛṣyata
3. Sañjaya said: "Having attained the presence of Rāma (Balarāma), your mighty-armed and valiant son Duryodhana, eager for battle, greatly rejoiced."
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥४॥
4. dṛṣṭvā lāṅgalinaṁ rājā pratyutthāya ca bhārata ,
prītyā paramayā yukto yudhiṣṭhiramathābravīt.
4. dṛṣṭvā lāṅgalinam rājā pratyutthāya ca bhārata
prītyā paramayā yuktaḥ yudhiṣṭhiram atha abravīt
4. bhārata rājā lāṅgalinam dṛṣṭvā ca pratyutthāya
paramayā prītyā yuktaḥ atha yudhiṣṭhiram abravīt
4. O Bhārata, having seen Balarāma (the wielder of the plough), the king (Dhṛtarāṣṭra) rose to meet him and, filled with supreme affection, then spoke to Yudhiṣṭhira.
समन्तपञ्चकं क्षिप्रमितो याम विशां पते ।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥५॥
5. samantapañcakaṁ kṣipramito yāma viśāṁ pate ,
prathitottaravedī sā devaloke prajāpateḥ.
5. samantapañcakam kṣipram itaḥ yāma viśām pate
prathitottaravedī sā devaloke prajāpateḥ
5. viśām pate itaḥ kṣipram samantapañcakam yāma
sā prajāpateḥ devaloke prathitottaravedī
5. O ruler of men, let us quickly go from here to Samantapañcaka. That place is renowned as Prajāpati's northern altar in the world of the gods.
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।
संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥६॥
6. tasminmahāpuṇyatame trailokyasya sanātane ,
saṁgrāme nidhanaṁ prāpya dhruvaṁ svargo bhaviṣyati.
6. tasmin mahāpuṇyatame trailokyasya sanātane saṅgrāme
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
6. tasmin mahāpuṇyatame trailokyasya sanātane saṅgrāme
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
6. In that supremely sacred, everlasting battle (saṅgrāma) of the three worlds, certainly, one who attains death will achieve heaven.
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥७॥
7. tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ ,
samantapañcakaṁ vīraḥ prāyādabhimukhaḥ prabhuḥ.
7. tathā iti uktvā mahārāja kuntīputraḥ yudhiṣṭhiraḥ
samantapañcakam vīraḥ prāyāt abhimukhaḥ prabhuḥ
7. mahārāja kuntīputraḥ vīraḥ prabhuḥ yudhiṣṭhiraḥ
tathā iti uktvā samantapañcakam abhimukhaḥ prāyāt
7. O great king, having said "So be it," Yudhiṣṭhira, the son of Kuntī, the valiant lord, then proceeded towards Samantapañcaka.
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।
पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥८॥
8. tato duryodhano rājā pragṛhya mahatīṁ gadām ,
padbhyāmamarṣāddyutimānagacchatpāṇḍavaiḥ saha.
8. tataḥ duryodhanaḥ rājā pragṛhya mahatīm gadām
padbhyām amarṣāt dyutimān agacchat pāṇḍavaiḥ saha
8. duryodhanaḥ rājā dyutimān amarṣāt mahatīm gadām
pragṛhya padbhyām pāṇḍavaiḥ saha tataḥ agacchat
8. Then, the radiant King Duryodhana, full of indignation, took up his mighty mace and went on foot accompanied by the Pandavas.
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।
अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ।
वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥९॥
9. tathā yāntaṁ gadāhastaṁ varmaṇā cāpi daṁśitam ,
antarikṣagatā devāḥ sādhu sādhvityapūjayan ,
vātikāśca narā ye'tra dṛṣṭvā te harṣamāgatāḥ.
9. tathā yāntam gadāhastam varmaṇā ca
api daṃśitam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan vātikāḥ ca
narāḥ ye atra dṛṣṭvā te harṣam āgatāḥ
9. tathā gadāhastam varmaṇā ca api
daṃśitam yāntam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan ye atra
vātikāḥ narāḥ ca te dṛṣṭvā harṣam āgatāḥ
9. As he thus proceeded, mace in hand and clad in armor, the gods dwelling in the sky praised him, exclaiming 'Excellent! Excellent!' Moreover, the men present there, upon seeing him, were filled with joy.
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥१०॥
10. sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ ,
mattasyeva gajendrasya gatimāsthāya so'vrajat.
10. saḥ pāṇḍavaiḥ parivṛtaḥ kururājaḥ tava ātmajaḥ
mattasya iva gajendrasya gatim āsthāya saḥ avrajat
10. tava ātmajaḥ kururājaḥ saḥ pāṇḍavaiḥ परिवृतः
mattasya gajendrasya iva gatim āsthāya saḥ avrajat
10. Your son, the king of the Kurus, surrounded by the Pandavas, walked with the gait of an intoxicated lordly elephant.
ततः शङ्खनिनादेन भेरीणां च महास्वनैः ।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥११॥
11. tataḥ śaṅkhaninādena bherīṇāṁ ca mahāsvanaiḥ ,
siṁhanādaiśca śūrāṇāṁ diśaḥ sarvāḥ prapūritāḥ.
11. tataḥ śaṅkhaninādena bherīṇām ca mahāsvanaiḥ
siṃhanādaiḥ ca śūrāṇām diśaḥ sarvāḥ prapūritāḥ
11. tataḥ śaṅkhaninādena ca bherīṇām mahāsvanaiḥ
ca śūrāṇām siṃhanādaiḥ sarvāḥ diśaḥ prapūritāḥ
11. Then, all directions were completely filled by the sounds of conch shells, the mighty roars of drums, and the lion-like roars of heroes.
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।
गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥१२॥
12. pratīcyabhimukhaṁ deśaṁ yathoddiṣṭaṁ sutena te ,
gatvā ca taiḥ parikṣiptaṁ samantātsarvatodiśam.
12. pratīcyabhimukham deśam yathā uddiṣṭam sutena te
gatvā ca taiḥ parikṣiptam samantāt sarvatodiśam
12. te sutena yathā uddiṣṭam pratīcyabhimukham deśam
gatvā ca taiḥ samantāt sarvatodiśam parikṣiptam
12. Having reached the western region, which your son had indicated, and which was completely surrounded by them on all sides.
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ।
तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥१३॥
13. dakṣiṇena sarasvatyāḥ svayanaṁ tīrthamuttamam ,
tasmindeśe tvaniriṇe tatra yuddhamarocayan.
13. dakṣiṇena sarasvatyāḥ svayanam tīrtham uttamam
tasmin deśe tu aniriṇe tatra yuddham arocayan
13. sarasvatyāḥ dakṣiṇena uttamam svayanam tīrtham
tu tasmin aniriṇe deśe tatra yuddham arocayan
13. To the south of the Sarasvatī River, there was an excellent, naturally flowing holy site. In that fertile region, they indeed decided to wage battle.
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥१४॥
14. tato bhīmo mahākoṭiṁ gadāṁ gṛhyātha varmabhṛt ,
bibhradrūpaṁ mahārāja sadṛśaṁ hi garutmataḥ.
14. tataḥ bhīmaḥ mahākoṭim gadām gṛhya atha varmabhṛt
bibhrat rūpam mahārāja sadṛśam hi garutmataḥ
14. mahārāja tataḥ atha varmabhṛt bhīmaḥ mahākoṭim
gadām gṛhya hi garutmataḥ sadṛśam rūpam bibhrat
14. Then Bhīma, having taken up a mace with a great point and wearing his armor, assumed a form, O great king, that was indeed similar to that of Garuḍa.
अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥१५॥
15. avabaddhaśirastrāṇaḥ saṁkhye kāñcanavarmabhṛt ,
rarāja rājanputraste kāñcanaḥ śailarāḍiva.
15. avabaddhaśirastrāṇaḥ saṅkhye kāñcanavarmabhṛt
rarāja rājan putraḥ te kāñcanaḥ śailarāṭ iva
15. rājan te putraḥ avabaddhaśirastrāṇaḥ kāñcanavarmabhṛt
saṅkhye kāñcanaḥ śailarāṭ iva rarāja
15. Your son, O king, having his helmet fastened and clad in golden armor in battle, shone like a golden king of mountains.
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ ।
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥१६॥
16. varmabhyāṁ saṁvṛtau vīrau bhīmaduryodhanāvubhau ,
saṁyuge ca prakāśete saṁrabdhāviva kuñjarau.
16. varmabhyām saṃvṛtau vīrau bhīmaduryodhanau ubhau
saṃyuge ca prakāśete saṃrabdhau iva kuñjarau
16. varmabhyām saṃvṛtau ubhau vīrau bhīmaduryodhanau
ca saṃyuge saṃrabdhau kuñjarau iva prakāśete
16. Both heroes, Bhima and Duryodhana, covered in armor, appeared in battle like two enraged elephants.
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥१७॥
17. raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau ,
aśobhetāṁ mahārāja candrasūryāvivoditau.
17. raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau
aśobhetām mahārāja candrasūryau iva uditau
17. mahārāja raṇamaṇḍalamadhyasthau tau bhrātarau
nararṣabhau uditau candrasūryau iva aśobhetām
17. O great king, those two brothers, those best of men, standing in the midst of the battle arena, shone like the risen moon and sun.
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥१८॥
18. tāvanyonyaṁ nirīkṣetāṁ kruddhāviva mahādvipau ,
dahantau locanai rājanparasparavadhaiṣiṇau.
18. tau anyonyam nirīkṣetām kruddhau iva mahādvipau
dahantau locanaiḥ rājan parasparavadheṣiṇau
18. rājan tau parasparavadheṣiṇau anyonyam kruddhau
mahādvipau iva locanaiḥ dahantau nirīkṣetām
18. O king, those two looked at each other, like two enraged great elephants, burning (with anger) with their eyes, desiring each other's death.
संप्रहृष्टमना राजन्गदामादाय कौरवः ।
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥१९॥
19. saṁprahṛṣṭamanā rājangadāmādāya kauravaḥ ,
sṛkkiṇī saṁlihanrājankrodharaktekṣaṇaḥ śvasan.
19. saṃprahṛṣṭamanāḥ rājan gadām ādāya kauravaḥ
sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
19. rājan rājan saṃprahṛṣṭamanāḥ kauravaḥ gadām ādāya
sṛkkiṇī saṃlihan krodharaktekṣaṇaḥ śvasan (asti)
19. O king, the Kuru (Duryodhana), with a very delighted mind, having taken up his mace, licking the corners of his mouth, with eyes red from anger, and breathing heavily.
ततो दुर्योधनो राजा गदामादाय वीर्यवान् ।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥२०॥
20. tato duryodhano rājā gadāmādāya vīryavān ,
bhīmasenamabhiprekṣya gajo gajamivāhvayat.
20. tataḥ duryodhanaḥ rājā gadām ādaya vīryavān
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
20. tataḥ vīryavān rājā duryodhanaḥ gadām ādāya
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
20. Then, the powerful King Duryodhana, taking his mace, challenged Bhimasena, just as one elephant challenges another.
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥२१॥
21. adrisāramayīṁ bhīmastathaivādāya vīryavān ,
āhvayāmāsa nṛpatiṁ siṁhaḥ siṁhaṁ yathā vane.
21. adrisāramayīm bhīmaḥ tathā eva ādaya vīryavān
nṛpatim siṃhaḥ siṃham yathā vane āhvayāmāsa
21. tathā eva vīryavān bhīmaḥ adrisāramayīm ādāya
nṛpatim āhvayāmāsa siṃhaḥ vane siṃham yathā
21. Similarly, the powerful Bhima, taking his mace which was as strong as a mountain, challenged the king (Duryodhana), just as a lion challenges another lion in the forest.
तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।
संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥२२॥
22. tāvudyatagadāpāṇī duryodhanavṛkodarau ,
saṁyuge sma prakāśete girī saśikharāviva.
22. tau udyatagadāpāṇī duryodhanavṛkodarau
saṃyuge sma prakāśete girī sashikharau iva
22. udyatagadāpāṇī tau duryodhanavṛkodarau
saṃyuge sashikharau girī iva sma prakāśete
22. With maces raised in their hands, Duryodhana and Vṛkodara (Bhima) shone in battle like two mountains with peaks.
तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥२३॥
23. tāvubhāvabhisaṁkruddhāvubhau bhīmaparākramau ,
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ.
23. tau ubhau abhisaṃkruddhau ubhau bhīmaparākramau
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
23. tau ubhau abhisaṃkruddhau ubhau bhīmaparākramau
ubhau dhīmataḥ rauhiṇeyasya gadāyuddhe śiṣyau
23. Both of them, greatly enraged and possessing formidable valor, were also both disciples of the wise son of Rohiṇī (Balarama) in the art of mace-fighting.
उभौ सदृशकर्माणौ यमवासवयोरिव ।
तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥२४॥
24. ubhau sadṛśakarmāṇau yamavāsavayoriva ,
tathā sadṛśakarmāṇau varuṇasya mahābalau.
24. ubhau sadṛśakarmāṇau yama-vāsavayoḥ iva
tathā sadṛśakarmāṇau varuṇasya mahābalau
24. ubhau sadṛśakarmāṇau yama-vāsavayoḥ iva
tathā varuṇasya sadṛśakarmāṇau mahābalau
24. Both were similar in their actions (karma), like Yama and Vasava (Indra). Similarly, these two exceedingly powerful individuals were comparable to Varuna.
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ।
सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥२५॥
25. vāsudevasya rāmasya tathā vaiśravaṇasya ca ,
sadṛśau tau mahārāja madhukaiṭabhayoryudhi.
25. vāsudevasya rāmasya tathā vaiśravaṇasya ca
sadṛśau tau mahārāja madhu-kaiṭabhayoḥ yudhi
25. mahārāja tau vāsudevasya rāmasya tathā vaiśravaṇasya
ca sadṛśau yudhi madhu-kaiṭabhayoḥ sadṛśau
25. O great king, they were comparable to Vasudeva (Krishna), Rama, and Vaishravana (Kubera); and in battle, they were like Madhu and Kaiṭabha (in their formidable might).
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः ।
तथैव कालस्य समौ मृत्योश्चैव परंतपौ ॥२६॥
26. ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ ,
tathaiva kālasya samau mṛtyoścaiva paraṁtapau.
26. ubhau sadṛśakarmāṇau raṇe sunda-upasundayoḥ
tathā eva kālasya samau mṛtyoḥ ca eva paraṃtapau
26. ubhau raṇe sunda-upasundayoḥ sadṛśakarmāṇau
tathā eva paraṃtapau kālasya mṛtyoḥ ca eva samau
26. Both were similar in their deeds in battle, like Sunda and Upasunda. Just so, these two vanquishers of foes were equal to Time and Death (in their destructive power).
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।
वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ ॥२७॥
27. anyonyamabhidhāvantau mattāviva mahādvipau ,
vāśitāsaṁgame dṛptau śaradīva madotkaṭau.
27. anyonyam abhidhāvantau mattau iva mahādvipau
vāśitā-saṅgame dṛptau śaradi iva madotkaṭau
27. anyonyam mattau mahādvipau iva abhidhāvantau
vāśitā-saṅgame śaradi iva dṛptau madotkaṭau
27. They charged at each other like two intoxicated great elephants. Proud and fiercely in rut, like elephants in autumn at the gathering of female elephants.
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ ।
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥२८॥
28. mattāviva jigīṣantau mātaṅgau bharatarṣabhau ,
ubhau krodhaviṣaṁ dīptaṁ vamantāvuragāviva.
28. mattau iva jigīṣantau mātaṅgau bharatarṣabhau
ubhau krodhaviṣam dīptam vamantau uragāu iva
28. ubhau bharatarṣabhau mattau mātaṅgau iva
jigīṣantau dīptam krodhaviṣam uragāu iva vamantau
28. Like two intoxicated elephants eager for victory, both the best among the Bharatas were spewing blazing poison of wrath, just like two serpents.
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ ।
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥२९॥
29. anyonyamabhisaṁrabdhau prekṣamāṇāvariṁdamau ,
ubhau bharataśārdūlau vikrameṇa samanvitau.
29. anyonyam abhisaṃrabdhau prekṣamāṇau arindamau
ubhau bharataśārdūlau vikrameṇa samanvitau
29. ubhau arindamau bharataśārdūlau anyonyam
abhisaṃrabdhau prekṣamāṇau vikrameṇa samanvitau
29. Both the subduers of foes, these two tigers among the Bharatas, were mutually enraged and looking at one another, endowed with great valor.
सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ ।
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥३०॥
30. siṁhāviva durādharṣau gadāyuddhe paraṁtapau ,
nakhadaṁṣṭrāyudhau vīrau vyāghrāviva durutsahau.
30. siṃhau iva durādharṣau gadāyuddhe paraṃtapau
nakhadaṃṣṭrāyudhau vīrau vyāghrau iva durutsahau
30. durādharṣau paraṃtapau vīrau gadāyuddhe siṃhau
iva nakhadaṃṣṭrāyudhau durutsahau vyāghrau iva
30. Like two irresistible lions in a mace-fight, these two heroes, the tormentors of foes, were like two unconquerable tigers whose weapons are their claws and fangs.
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ।
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥३१॥
31. prajāsaṁharaṇe kṣubdhau samudrāviva dustarau ,
lohitāṅgāviva kruddhau pratapantau mahārathau.
31. prajāsaṃharaṇe kṣubdhau samudrau iva dustarau
lohitāṅgau iva kruddhau pratapantau mahārathau
31. mahārathau prajāsaṃharaṇe kṣubdhau dustarau
samudrau iva kruddhau lohitāṅgau iva pratapantau
31. These two great warriors, agitated like two oceans difficult to cross in the annihilation of creatures, and enraged like two planets Mars (Lohitāṅga), were scorching everything.
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ।
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥३२॥
32. raśmimantau mahātmānau dīptimantau mahābalau ,
dadṛśāte kuruśreṣṭhau kālasūryāvivoditau.
32. raśmimantau mahātmanau dīptimantau mahābalau
dadṛśāte kuruśreṣṭhau kālasūryau iva uditau
32. kuruśreṣṭhau mahātmanau raśmimantau dīptimantau
mahābalau kālasūryau iva uditau dadṛśāte
32. The two noble (mahātman), greatly powerful, and radiant best among the Kurus appeared like two suns risen at the time of cosmic dissolution.
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ ।
जहृषाते महाबाहू सिंहौ केसरिणाविव ॥३३॥
33. vyāghrāviva susaṁrabdhau garjantāviva toyadau ,
jahṛṣāte mahābāhū siṁhau kesariṇāviva.
33. vyāghrau iva susaṃrabdhau garjantau iva
toyadau jahṛṣāte mahābāhū siṃhau keśariṇau iva
33. mahābāhū susaṃrabdhau vyāghrau iva garjantau
toyadau iva siṃhau keśariṇau iva jahṛṣāte
33. The two mighty-armed ones (mahābāhu) greatly rejoiced; they were like fiercely enraged tigers, like thundering clouds, and like maned lions (keśarin).
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ।
ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥३४॥
34. gajāviva susaṁrabdhau jvalitāviva pāvakau ,
dadṛśustau mahātmānau saśṛṅgāviva parvatau.
34. gajau iva susaṃrabdhau jvalitau iva pāvakau
dadṛśuḥ tau mahātmanau saśṛṅgau iva parvatau
34. te tau mahātmanau gajau iva susaṃrabdhau jvalitau
pāvakau iva saśṛṅgau parvatau iva dadṛśuḥ
34. Onlookers saw those two noble (mahātman) figures, who were like greatly enraged elephants, like blazing fires, and like mountains with their peaks.
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ।
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥३५॥
35. roṣātprasphuramāṇoṣṭhau nirīkṣantau parasparam ,
tau sametau mahātmānau gadāhastau narottamau.
35. roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam
tau sametau mahātmanau gadāhastau narottamau
35. tau mahātmanau narottamau roṣāt prasphuramāṇoṣṭhau
gadāhastau parasparam nirīkṣantau sametau
35. Those two best of men (narottama) and noble (mahātman) individuals, who had now met, glared at each other, their lips trembling with rage, each holding a mace in hand.
उभौ परमसंहृष्टावुभौ परमसंमतौ ।
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥३६॥
36. ubhau paramasaṁhṛṣṭāvubhau paramasaṁmatau ,
sadaśvāviva heṣantau bṛṁhantāviva kuñjarau.
36. ubhau parama-saṃhṛṣṭau ubhau parama-saṃmatau
sat-aśvau iva heṣantau bṛṃhantau iva kuñjarau
36. ubhau parama-saṃhṛṣṭau ubhau parama-saṃmatau
sat-aśvau iva heṣantau kuñjarau iva bṛṃhantau
36. Both of them, exceedingly delighted and highly esteemed, were neighing like fine horses and trumpeting like elephants.
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥३७॥
37. vṛṣabhāviva garjantau duryodhanavṛkodarau ,
daityāviva balonmattau rejatustau narottamau.
37. vṛṣabhau iva garjantau duryodhana-vṛkodarau
daityau iva bala-unmattau rejatuḥ tau nara-uttamau
37. duryodhana-vṛkodarau vṛṣabhau iva garjantau
daityau iva bala-unmattau tau nara-uttamau rejatuḥ
37. Duryodhana and Vṛkodara, roaring like bulls, and intoxicated with strength like demons, those two finest among men shone brightly.
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥३८॥
38. tato duryodhano rājannidamāha yudhiṣṭhiram ,
sṛñjayaiḥ saha tiṣṭhantaṁ tapantamiva bhāskaram.
38. tataḥ duryodhanaḥ rājan idam āha yudhiṣṭhiram
sṛñjayaiḥ saha tiṣṭhantam tapantam iva bhāskaram
38. rājan tataḥ duryodhanaḥ sṛñjayaiḥ saha tiṣṭhantam
bhāskaram iva tapantam yudhiṣṭhiram idam āha
38. Then, O King, Duryodhana spoke these words to Yudhiṣṭhira, who was standing with the Sṛñjayas, radiating brilliance like the sun.
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥३९॥
39. idaṁ vyavasitaṁ yuddhaṁ mama bhīmasya cobhayoḥ ,
upopaviṣṭāḥ paśyadhvaṁ vimardaṁ nṛpasattamāḥ.
39. idam vyavasitam yuddham mama bhīmasya ca ubhayoḥ
upa upaviṣṭāḥ paśyadhvam vimardam nṛpa-sattamāḥ
39. idam yuddham mama bhīmasya ca ubhayoḥ vyavasitam.
nṛpa-sattamāḥ upa upaviṣṭāḥ (santaḥ) vimardam paśyadhvam.
39. This battle has been determined for both myself and Bhīma. You, the best of kings, seated nearby, observe this fierce conflict!
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥४०॥
40. tataḥ samupaviṣṭaṁ tatsumahadrājamaṇḍalam ,
virājamānaṁ dadṛśe divīvādityamaṇḍalam.
40. tataḥ samupaviṣṭam tat sumahat rājamaṇḍalam
virājamānam dadṛśe divi iva ādityamaṇḍalam
40. tataḥ tat sumahat rājamaṇḍalam samupaviṣṭam
virājamānam divi ādityamaṇḍalam iva dadṛśe
40. Then, that vast assembly of kings, seated and resplendent, was seen, appearing like the solar disk in the sky.
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
उपविष्टो महाराज पूज्यमानः समन्ततः ॥४१॥
41. teṣāṁ madhye mahābāhuḥ śrīmānkeśavapūrvajaḥ ,
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ.
41. teṣām madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
upaviṣṭaḥ mahārāja pūjyamānaḥ samantataḥ
41. mahārāja teṣām madhye mahābāhuḥ śrīmān
keśavapūrvajaḥ upaviṣṭaḥ samantataḥ pūjyamānaḥ
41. Among them, O great king, the glorious and mighty-armed elder brother of Keśava (Kṛṣṇa) was seated, being honored from all directions.
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।
नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥४२॥
42. śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ ,
nakṣatrairiva saṁpūrṇo vṛto niśi niśākaraḥ.
42. śuśubhe rājamadhyasthaḥ nīlavāsāḥ sitaprabhaḥ
nakṣatraiḥ iva saṃpūrṇaḥ vṛtaḥ niśi niśākaraḥ
42. saḥ nīlavāsāḥ sitaprabhaḥ rājamadhyasthaḥ śuśubhe,
niśi nakṣatraiḥ vṛtaḥ saṃpūrṇaḥ niśākaraḥ iva
42. He shone, standing amidst the kings, clad in blue garments and radiating a white splendor, like the full moon surrounded by stars in the night.
तौ तथा तु महाराज गदाहस्तौ दुरासदौ ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥४३॥
43. tau tathā tu mahārāja gadāhastau durāsadau ,
anyonyaṁ vāgbhirugrābhistakṣamāṇau vyavasthitau.
43. tau tathā tu mahārāja gadāhastau durāsadau
anyonyam vāgbhiḥ ugrābhiḥ takṣamāṇau vyavasthitau
43. mahārāja tau gadāhastau durāsadau tu tathā
anyonyam ugrābhiḥ vāgbhiḥ takṣamāṇau vyavasthitau
43. But those two, O great king, holding maces in their hands and formidable, stood confronting each other, assailing with fierce words.
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ ।
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥४४॥
44. apriyāṇi tato'nyonyamuktvā tau kurupuṁgavau ,
udīkṣantau sthitau vīrau vṛtraśakrāvivāhave.
44. apriyāṇi tataḥ anyonyam uktvā tau kurupuṅgavau
udīkṣantau sthitau vīrau vṛtraśakrau iva āhave
44. tataḥ tau kurupuṅgavau vīrau anyonyam apriyāṇi uktvā udīkṣantau sthitau,
iva vṛtraśakrau āhave
44. Thereafter, those two heroes, the foremost among the Kurus, having exchanged unpleasant words with each other, stood gazing, just like Vṛtra and Indra in battle.