महाभारतः
mahābhārataḥ
-
book-9, chapter-54
वैशंपायन उवाच ।
एवं तदभवद्युद्धं तुमुलं जनमेजय ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥१॥
एवं तदभवद्युद्धं तुमुलं जनमेजय ।
यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ tadabhavadyuddhaṁ tumulaṁ janamejaya ,
yatra duḥkhānvito rājā dhṛtarāṣṭro'bravīdidam.
evaṁ tadabhavadyuddhaṁ tumulaṁ janamejaya ,
yatra duḥkhānvito rājā dhṛtarāṣṭro'bravīdidam.
1.
vaiśampāyanaḥ uvāca | evam tat abhavat yuddham tumulam
janamejaya | yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ abravīt idam
janamejaya | yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ abravīt idam
1.
vaiśampāyanaḥ uvāca he janamejaya evam tat tumulam yuddham
abhavat yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ idam abravīt
abhavat yatra duḥkhānvitaḥ rājā dhṛtarāṣṭraḥ idam abravīt
1.
Vaiśampāyana said: "O Janamejaya, such was that tumultuous battle, during which King Dhṛtarāṣṭra, filled with sorrow, spoke these words."
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते ।
मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय ॥२॥
मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय ॥२॥
2. rāmaṁ saṁnihitaṁ dṛṣṭvā gadāyuddha upasthite ,
mama putraḥ kathaṁ bhīmaṁ pratyayudhyata saṁjaya.
mama putraḥ kathaṁ bhīmaṁ pratyayudhyata saṁjaya.
2.
rāmam sannihitam dṛṣṭvā gadāyuddhe upasthite |
mama putraḥ katham bhīmam pratyayudhyata sañjaya
mama putraḥ katham bhīmam pratyayudhyata sañjaya
2.
he sañjaya gadāyuddhe upasthite,
rāmam sannihitam dṛṣṭvā,
mama putraḥ katham bhīmam pratyayudhyata?
rāmam sannihitam dṛṣṭvā,
mama putraḥ katham bhīmam pratyayudhyata?
2.
Dhṛtarāṣṭra asked: "O Sañjaya, with Rāma (Balarāma) present and the mace-fight having begun, how did my son confront Bhīma in battle?"
संजय उवाच ।
रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव ।
युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥३॥
रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव ।
युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥३॥
3. saṁjaya uvāca ,
rāmasāṁnidhyamāsādya putro duryodhanastava ,
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān.
rāmasāṁnidhyamāsādya putro duryodhanastava ,
yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān.
3.
sañjayaḥ uvāca | rāmasāṃnidhyam āsādya putraḥ duryodhanaḥ
tava | yuddhakāmaḥ mahābāhuḥ samahṛṣyata vīryavān
tava | yuddhakāmaḥ mahābāhuḥ samahṛṣyata vīryavān
3.
sañjayaḥ uvāca tava putraḥ duryodhanaḥ mahābāhuḥ
vīryavān yuddhakāmaḥ rāmasāṃnidhyam āsādya samahṛṣyata
vīryavān yuddhakāmaḥ rāmasāṃnidhyam āsādya samahṛṣyata
3.
Sañjaya said: "Having attained the presence of Rāma (Balarāma), your mighty-armed and valiant son Duryodhana, eager for battle, greatly rejoiced."
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥४॥
प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥४॥
4. dṛṣṭvā lāṅgalinaṁ rājā pratyutthāya ca bhārata ,
prītyā paramayā yukto yudhiṣṭhiramathābravīt.
prītyā paramayā yukto yudhiṣṭhiramathābravīt.
4.
dṛṣṭvā lāṅgalinam rājā pratyutthāya ca bhārata
prītyā paramayā yuktaḥ yudhiṣṭhiram atha abravīt
prītyā paramayā yuktaḥ yudhiṣṭhiram atha abravīt
4.
bhārata rājā lāṅgalinam dṛṣṭvā ca pratyutthāya
paramayā prītyā yuktaḥ atha yudhiṣṭhiram abravīt
paramayā prītyā yuktaḥ atha yudhiṣṭhiram abravīt
4.
O Bhārata, having seen Balarāma (the wielder of the plough), the king (Dhṛtarāṣṭra) rose to meet him and, filled with supreme affection, then spoke to Yudhiṣṭhira.
समन्तपञ्चकं क्षिप्रमितो याम विशां पते ।
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥५॥
प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥५॥
5. samantapañcakaṁ kṣipramito yāma viśāṁ pate ,
prathitottaravedī sā devaloke prajāpateḥ.
prathitottaravedī sā devaloke prajāpateḥ.
5.
samantapañcakam kṣipram itaḥ yāma viśām pate
prathitottaravedī sā devaloke prajāpateḥ
prathitottaravedī sā devaloke prajāpateḥ
5.
viśām pate itaḥ kṣipram samantapañcakam yāma
sā prajāpateḥ devaloke prathitottaravedī
sā prajāpateḥ devaloke prathitottaravedī
5.
O ruler of men, let us quickly go from here to Samantapañcaka. That place is renowned as Prajāpati's northern altar in the world of the gods.
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।
संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥६॥
संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥६॥
6. tasminmahāpuṇyatame trailokyasya sanātane ,
saṁgrāme nidhanaṁ prāpya dhruvaṁ svargo bhaviṣyati.
saṁgrāme nidhanaṁ prāpya dhruvaṁ svargo bhaviṣyati.
6.
tasmin mahāpuṇyatame trailokyasya sanātane saṅgrāme
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
6.
tasmin mahāpuṇyatame trailokyasya sanātane saṅgrāme
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
nidhanam prāpya dhruvam svargaḥ bhaviṣyati
6.
In that supremely sacred, everlasting battle (saṅgrāma) of the three worlds, certainly, one who attains death will achieve heaven.
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥७॥
समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥७॥
7. tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ ,
samantapañcakaṁ vīraḥ prāyādabhimukhaḥ prabhuḥ.
samantapañcakaṁ vīraḥ prāyādabhimukhaḥ prabhuḥ.
7.
tathā iti uktvā mahārāja kuntīputraḥ yudhiṣṭhiraḥ
samantapañcakam vīraḥ prāyāt abhimukhaḥ prabhuḥ
samantapañcakam vīraḥ prāyāt abhimukhaḥ prabhuḥ
7.
mahārāja kuntīputraḥ vīraḥ prabhuḥ yudhiṣṭhiraḥ
tathā iti uktvā samantapañcakam abhimukhaḥ prāyāt
tathā iti uktvā samantapañcakam abhimukhaḥ prāyāt
7.
O great king, having said "So be it," Yudhiṣṭhira, the son of Kuntī, the valiant lord, then proceeded towards Samantapañcaka.
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।
पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥८॥
पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥८॥
8. tato duryodhano rājā pragṛhya mahatīṁ gadām ,
padbhyāmamarṣāddyutimānagacchatpāṇḍavaiḥ saha.
padbhyāmamarṣāddyutimānagacchatpāṇḍavaiḥ saha.
8.
tataḥ duryodhanaḥ rājā pragṛhya mahatīm gadām
padbhyām amarṣāt dyutimān agacchat pāṇḍavaiḥ saha
padbhyām amarṣāt dyutimān agacchat pāṇḍavaiḥ saha
8.
duryodhanaḥ rājā dyutimān amarṣāt mahatīm gadām
pragṛhya padbhyām pāṇḍavaiḥ saha tataḥ agacchat
pragṛhya padbhyām pāṇḍavaiḥ saha tataḥ agacchat
8.
Then, the radiant King Duryodhana, full of indignation, took up his mighty mace and went on foot accompanied by the Pandavas.
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।
अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ।
वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥९॥
अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ।
वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥९॥
9. tathā yāntaṁ gadāhastaṁ varmaṇā cāpi daṁśitam ,
antarikṣagatā devāḥ sādhu sādhvityapūjayan ,
vātikāśca narā ye'tra dṛṣṭvā te harṣamāgatāḥ.
antarikṣagatā devāḥ sādhu sādhvityapūjayan ,
vātikāśca narā ye'tra dṛṣṭvā te harṣamāgatāḥ.
9.
tathā yāntam gadāhastam varmaṇā ca
api daṃśitam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan vātikāḥ ca
narāḥ ye atra dṛṣṭvā te harṣam āgatāḥ
api daṃśitam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan vātikāḥ ca
narāḥ ye atra dṛṣṭvā te harṣam āgatāḥ
9.
tathā gadāhastam varmaṇā ca api
daṃśitam yāntam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan ye atra
vātikāḥ narāḥ ca te dṛṣṭvā harṣam āgatāḥ
daṃśitam yāntam antarikṣagatāḥ devāḥ
sādhu sādhu iti apūjayan ye atra
vātikāḥ narāḥ ca te dṛṣṭvā harṣam āgatāḥ
9.
As he thus proceeded, mace in hand and clad in armor, the gods dwelling in the sky praised him, exclaiming 'Excellent! Excellent!' Moreover, the men present there, upon seeing him, were filled with joy.
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥१०॥
मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥१०॥
10. sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ ,
mattasyeva gajendrasya gatimāsthāya so'vrajat.
mattasyeva gajendrasya gatimāsthāya so'vrajat.
10.
saḥ pāṇḍavaiḥ parivṛtaḥ kururājaḥ tava ātmajaḥ
mattasya iva gajendrasya gatim āsthāya saḥ avrajat
mattasya iva gajendrasya gatim āsthāya saḥ avrajat
10.
tava ātmajaḥ kururājaḥ saḥ pāṇḍavaiḥ परिवृतः
mattasya gajendrasya iva gatim āsthāya saḥ avrajat
mattasya gajendrasya iva gatim āsthāya saḥ avrajat
10.
Your son, the king of the Kurus, surrounded by the Pandavas, walked with the gait of an intoxicated lordly elephant.
ततः शङ्खनिनादेन भेरीणां च महास्वनैः ।
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥११॥
सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥११॥
11. tataḥ śaṅkhaninādena bherīṇāṁ ca mahāsvanaiḥ ,
siṁhanādaiśca śūrāṇāṁ diśaḥ sarvāḥ prapūritāḥ.
siṁhanādaiśca śūrāṇāṁ diśaḥ sarvāḥ prapūritāḥ.
11.
tataḥ śaṅkhaninādena bherīṇām ca mahāsvanaiḥ
siṃhanādaiḥ ca śūrāṇām diśaḥ sarvāḥ prapūritāḥ
siṃhanādaiḥ ca śūrāṇām diśaḥ sarvāḥ prapūritāḥ
11.
tataḥ śaṅkhaninādena ca bherīṇām mahāsvanaiḥ
ca śūrāṇām siṃhanādaiḥ sarvāḥ diśaḥ prapūritāḥ
ca śūrāṇām siṃhanādaiḥ sarvāḥ diśaḥ prapūritāḥ
11.
Then, all directions were completely filled by the sounds of conch shells, the mighty roars of drums, and the lion-like roars of heroes.
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।
गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥१२॥
गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥१२॥
12. pratīcyabhimukhaṁ deśaṁ yathoddiṣṭaṁ sutena te ,
gatvā ca taiḥ parikṣiptaṁ samantātsarvatodiśam.
gatvā ca taiḥ parikṣiptaṁ samantātsarvatodiśam.
12.
pratīcyabhimukham deśam yathā uddiṣṭam sutena te
gatvā ca taiḥ parikṣiptam samantāt sarvatodiśam
gatvā ca taiḥ parikṣiptam samantāt sarvatodiśam
12.
te sutena yathā uddiṣṭam pratīcyabhimukham deśam
gatvā ca taiḥ samantāt sarvatodiśam parikṣiptam
gatvā ca taiḥ samantāt sarvatodiśam parikṣiptam
12.
Having reached the western region, which your son had indicated, and which was completely surrounded by them on all sides.
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ।
तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥१३॥
तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥१३॥
13. dakṣiṇena sarasvatyāḥ svayanaṁ tīrthamuttamam ,
tasmindeśe tvaniriṇe tatra yuddhamarocayan.
tasmindeśe tvaniriṇe tatra yuddhamarocayan.
13.
dakṣiṇena sarasvatyāḥ svayanam tīrtham uttamam
tasmin deśe tu aniriṇe tatra yuddham arocayan
tasmin deśe tu aniriṇe tatra yuddham arocayan
13.
sarasvatyāḥ dakṣiṇena uttamam svayanam tīrtham
tu tasmin aniriṇe deśe tatra yuddham arocayan
tu tasmin aniriṇe deśe tatra yuddham arocayan
13.
To the south of the Sarasvatī River, there was an excellent, naturally flowing holy site. In that fertile region, they indeed decided to wage battle.
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥१४॥
बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥१४॥
14. tato bhīmo mahākoṭiṁ gadāṁ gṛhyātha varmabhṛt ,
bibhradrūpaṁ mahārāja sadṛśaṁ hi garutmataḥ.
bibhradrūpaṁ mahārāja sadṛśaṁ hi garutmataḥ.
14.
tataḥ bhīmaḥ mahākoṭim gadām gṛhya atha varmabhṛt
bibhrat rūpam mahārāja sadṛśam hi garutmataḥ
bibhrat rūpam mahārāja sadṛśam hi garutmataḥ
14.
mahārāja tataḥ atha varmabhṛt bhīmaḥ mahākoṭim
gadām gṛhya hi garutmataḥ sadṛśam rūpam bibhrat
gadām gṛhya hi garutmataḥ sadṛśam rūpam bibhrat
14.
Then Bhīma, having taken up a mace with a great point and wearing his armor, assumed a form, O great king, that was indeed similar to that of Garuḍa.
अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् ।
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥१५॥
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥१५॥
15. avabaddhaśirastrāṇaḥ saṁkhye kāñcanavarmabhṛt ,
rarāja rājanputraste kāñcanaḥ śailarāḍiva.
rarāja rājanputraste kāñcanaḥ śailarāḍiva.
15.
avabaddhaśirastrāṇaḥ saṅkhye kāñcanavarmabhṛt
rarāja rājan putraḥ te kāñcanaḥ śailarāṭ iva
rarāja rājan putraḥ te kāñcanaḥ śailarāṭ iva
15.
rājan te putraḥ avabaddhaśirastrāṇaḥ kāñcanavarmabhṛt
saṅkhye kāñcanaḥ śailarāṭ iva rarāja
saṅkhye kāñcanaḥ śailarāṭ iva rarāja
15.
Your son, O king, having his helmet fastened and clad in golden armor in battle, shone like a golden king of mountains.
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ ।
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥१६॥
संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥१६॥
16. varmabhyāṁ saṁvṛtau vīrau bhīmaduryodhanāvubhau ,
saṁyuge ca prakāśete saṁrabdhāviva kuñjarau.
saṁyuge ca prakāśete saṁrabdhāviva kuñjarau.
16.
varmabhyām saṃvṛtau vīrau bhīmaduryodhanau ubhau
saṃyuge ca prakāśete saṃrabdhau iva kuñjarau
saṃyuge ca prakāśete saṃrabdhau iva kuñjarau
16.
varmabhyām saṃvṛtau ubhau vīrau bhīmaduryodhanau
ca saṃyuge saṃrabdhau kuñjarau iva prakāśete
ca saṃyuge saṃrabdhau kuñjarau iva prakāśete
16.
Both heroes, Bhima and Duryodhana, covered in armor, appeared in battle like two enraged elephants.
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥१७॥
अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥१७॥
17. raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau ,
aśobhetāṁ mahārāja candrasūryāvivoditau.
aśobhetāṁ mahārāja candrasūryāvivoditau.
17.
raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau
aśobhetām mahārāja candrasūryau iva uditau
aśobhetām mahārāja candrasūryau iva uditau
17.
mahārāja raṇamaṇḍalamadhyasthau tau bhrātarau
nararṣabhau uditau candrasūryau iva aśobhetām
nararṣabhau uditau candrasūryau iva aśobhetām
17.
O great king, those two brothers, those best of men, standing in the midst of the battle arena, shone like the risen moon and sun.
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ ।
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥१८॥
दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥१८॥
18. tāvanyonyaṁ nirīkṣetāṁ kruddhāviva mahādvipau ,
dahantau locanai rājanparasparavadhaiṣiṇau.
dahantau locanai rājanparasparavadhaiṣiṇau.
18.
tau anyonyam nirīkṣetām kruddhau iva mahādvipau
dahantau locanaiḥ rājan parasparavadheṣiṇau
dahantau locanaiḥ rājan parasparavadheṣiṇau
18.
rājan tau parasparavadheṣiṇau anyonyam kruddhau
mahādvipau iva locanaiḥ dahantau nirīkṣetām
mahādvipau iva locanaiḥ dahantau nirīkṣetām
18.
O king, those two looked at each other, like two enraged great elephants, burning (with anger) with their eyes, desiring each other's death.
संप्रहृष्टमना राजन्गदामादाय कौरवः ।
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥१९॥
सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥१९॥
19. saṁprahṛṣṭamanā rājangadāmādāya kauravaḥ ,
sṛkkiṇī saṁlihanrājankrodharaktekṣaṇaḥ śvasan.
sṛkkiṇī saṁlihanrājankrodharaktekṣaṇaḥ śvasan.
19.
saṃprahṛṣṭamanāḥ rājan gadām ādāya kauravaḥ
sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
19.
rājan rājan saṃprahṛṣṭamanāḥ kauravaḥ gadām ādāya
sṛkkiṇī saṃlihan krodharaktekṣaṇaḥ śvasan (asti)
sṛkkiṇī saṃlihan krodharaktekṣaṇaḥ śvasan (asti)
19.
O king, the Kuru (Duryodhana), with a very delighted mind, having taken up his mace, licking the corners of his mouth, with eyes red from anger, and breathing heavily.
ततो दुर्योधनो राजा गदामादाय वीर्यवान् ।
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥२०॥
भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥२०॥
20. tato duryodhano rājā gadāmādāya vīryavān ,
bhīmasenamabhiprekṣya gajo gajamivāhvayat.
bhīmasenamabhiprekṣya gajo gajamivāhvayat.
20.
tataḥ duryodhanaḥ rājā gadām ādaya vīryavān
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
20.
tataḥ vīryavān rājā duryodhanaḥ gadām ādāya
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
bhīmasenam abhiprekṣya gajaḥ gajam iva āhvayat
20.
Then, the powerful King Duryodhana, taking his mace, challenged Bhimasena, just as one elephant challenges another.
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥२१॥
आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥२१॥
21. adrisāramayīṁ bhīmastathaivādāya vīryavān ,
āhvayāmāsa nṛpatiṁ siṁhaḥ siṁhaṁ yathā vane.
āhvayāmāsa nṛpatiṁ siṁhaḥ siṁhaṁ yathā vane.
21.
adrisāramayīm bhīmaḥ tathā eva ādaya vīryavān
nṛpatim siṃhaḥ siṃham yathā vane āhvayāmāsa
nṛpatim siṃhaḥ siṃham yathā vane āhvayāmāsa
21.
tathā eva vīryavān bhīmaḥ adrisāramayīm ādāya
nṛpatim āhvayāmāsa siṃhaḥ vane siṃham yathā
nṛpatim āhvayāmāsa siṃhaḥ vane siṃham yathā
21.
Similarly, the powerful Bhima, taking his mace which was as strong as a mountain, challenged the king (Duryodhana), just as a lion challenges another lion in the forest.
तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।
संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥२२॥
संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥२२॥
22. tāvudyatagadāpāṇī duryodhanavṛkodarau ,
saṁyuge sma prakāśete girī saśikharāviva.
saṁyuge sma prakāśete girī saśikharāviva.
22.
tau udyatagadāpāṇī duryodhanavṛkodarau
saṃyuge sma prakāśete girī sashikharau iva
saṃyuge sma prakāśete girī sashikharau iva
22.
udyatagadāpāṇī tau duryodhanavṛkodarau
saṃyuge sashikharau girī iva sma prakāśete
saṃyuge sashikharau girī iva sma prakāśete
22.
With maces raised in their hands, Duryodhana and Vṛkodara (Bhima) shone in battle like two mountains with peaks.
तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ ।
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥२३॥
उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥२३॥
23. tāvubhāvabhisaṁkruddhāvubhau bhīmaparākramau ,
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ.
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ.
23.
tau ubhau abhisaṃkruddhau ubhau bhīmaparākramau
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
23.
tau ubhau abhisaṃkruddhau ubhau bhīmaparākramau
ubhau dhīmataḥ rauhiṇeyasya gadāyuddhe śiṣyau
ubhau dhīmataḥ rauhiṇeyasya gadāyuddhe śiṣyau
23.
Both of them, greatly enraged and possessing formidable valor, were also both disciples of the wise son of Rohiṇī (Balarama) in the art of mace-fighting.
उभौ सदृशकर्माणौ यमवासवयोरिव ।
तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥२४॥
तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥२४॥
24. ubhau sadṛśakarmāṇau yamavāsavayoriva ,
tathā sadṛśakarmāṇau varuṇasya mahābalau.
tathā sadṛśakarmāṇau varuṇasya mahābalau.
24.
ubhau sadṛśakarmāṇau yama-vāsavayoḥ iva
tathā sadṛśakarmāṇau varuṇasya mahābalau
tathā sadṛśakarmāṇau varuṇasya mahābalau
24.
ubhau sadṛśakarmāṇau yama-vāsavayoḥ iva
tathā varuṇasya sadṛśakarmāṇau mahābalau
tathā varuṇasya sadṛśakarmāṇau mahābalau
24.
Both were similar in their actions (karma), like Yama and Vasava (Indra). Similarly, these two exceedingly powerful individuals were comparable to Varuna.
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ।
सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥२५॥
सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥२५॥
25. vāsudevasya rāmasya tathā vaiśravaṇasya ca ,
sadṛśau tau mahārāja madhukaiṭabhayoryudhi.
sadṛśau tau mahārāja madhukaiṭabhayoryudhi.
25.
vāsudevasya rāmasya tathā vaiśravaṇasya ca
sadṛśau tau mahārāja madhu-kaiṭabhayoḥ yudhi
sadṛśau tau mahārāja madhu-kaiṭabhayoḥ yudhi
25.
mahārāja tau vāsudevasya rāmasya tathā vaiśravaṇasya
ca sadṛśau yudhi madhu-kaiṭabhayoḥ sadṛśau
ca sadṛśau yudhi madhu-kaiṭabhayoḥ sadṛśau
25.
O great king, they were comparable to Vasudeva (Krishna), Rama, and Vaishravana (Kubera); and in battle, they were like Madhu and Kaiṭabha (in their formidable might).
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः ।
तथैव कालस्य समौ मृत्योश्चैव परंतपौ ॥२६॥
तथैव कालस्य समौ मृत्योश्चैव परंतपौ ॥२६॥
26. ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ ,
tathaiva kālasya samau mṛtyoścaiva paraṁtapau.
tathaiva kālasya samau mṛtyoścaiva paraṁtapau.
26.
ubhau sadṛśakarmāṇau raṇe sunda-upasundayoḥ
tathā eva kālasya samau mṛtyoḥ ca eva paraṃtapau
tathā eva kālasya samau mṛtyoḥ ca eva paraṃtapau
26.
ubhau raṇe sunda-upasundayoḥ sadṛśakarmāṇau
tathā eva paraṃtapau kālasya mṛtyoḥ ca eva samau
tathā eva paraṃtapau kālasya mṛtyoḥ ca eva samau
26.
Both were similar in their deeds in battle, like Sunda and Upasunda. Just so, these two vanquishers of foes were equal to Time and Death (in their destructive power).
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।
वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ ॥२७॥
वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ ॥२७॥
27. anyonyamabhidhāvantau mattāviva mahādvipau ,
vāśitāsaṁgame dṛptau śaradīva madotkaṭau.
vāśitāsaṁgame dṛptau śaradīva madotkaṭau.
27.
anyonyam abhidhāvantau mattau iva mahādvipau
vāśitā-saṅgame dṛptau śaradi iva madotkaṭau
vāśitā-saṅgame dṛptau śaradi iva madotkaṭau
27.
anyonyam mattau mahādvipau iva abhidhāvantau
vāśitā-saṅgame śaradi iva dṛptau madotkaṭau
vāśitā-saṅgame śaradi iva dṛptau madotkaṭau
27.
They charged at each other like two intoxicated great elephants. Proud and fiercely in rut, like elephants in autumn at the gathering of female elephants.
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ ।
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥२८॥
उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥२८॥
28. mattāviva jigīṣantau mātaṅgau bharatarṣabhau ,
ubhau krodhaviṣaṁ dīptaṁ vamantāvuragāviva.
ubhau krodhaviṣaṁ dīptaṁ vamantāvuragāviva.
28.
mattau iva jigīṣantau mātaṅgau bharatarṣabhau
ubhau krodhaviṣam dīptam vamantau uragāu iva
ubhau krodhaviṣam dīptam vamantau uragāu iva
28.
ubhau bharatarṣabhau mattau mātaṅgau iva
jigīṣantau dīptam krodhaviṣam uragāu iva vamantau
jigīṣantau dīptam krodhaviṣam uragāu iva vamantau
28.
Like two intoxicated elephants eager for victory, both the best among the Bharatas were spewing blazing poison of wrath, just like two serpents.
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ ।
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥२९॥
उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥२९॥
29. anyonyamabhisaṁrabdhau prekṣamāṇāvariṁdamau ,
ubhau bharataśārdūlau vikrameṇa samanvitau.
ubhau bharataśārdūlau vikrameṇa samanvitau.
29.
anyonyam abhisaṃrabdhau prekṣamāṇau arindamau
ubhau bharataśārdūlau vikrameṇa samanvitau
ubhau bharataśārdūlau vikrameṇa samanvitau
29.
ubhau arindamau bharataśārdūlau anyonyam
abhisaṃrabdhau prekṣamāṇau vikrameṇa samanvitau
abhisaṃrabdhau prekṣamāṇau vikrameṇa samanvitau
29.
Both the subduers of foes, these two tigers among the Bharatas, were mutually enraged and looking at one another, endowed with great valor.
सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ ।
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥३०॥
नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥३०॥
30. siṁhāviva durādharṣau gadāyuddhe paraṁtapau ,
nakhadaṁṣṭrāyudhau vīrau vyāghrāviva durutsahau.
nakhadaṁṣṭrāyudhau vīrau vyāghrāviva durutsahau.
30.
siṃhau iva durādharṣau gadāyuddhe paraṃtapau
nakhadaṃṣṭrāyudhau vīrau vyāghrau iva durutsahau
nakhadaṃṣṭrāyudhau vīrau vyāghrau iva durutsahau
30.
durādharṣau paraṃtapau vīrau gadāyuddhe siṃhau
iva nakhadaṃṣṭrāyudhau durutsahau vyāghrau iva
iva nakhadaṃṣṭrāyudhau durutsahau vyāghrau iva
30.
Like two irresistible lions in a mace-fight, these two heroes, the tormentors of foes, were like two unconquerable tigers whose weapons are their claws and fangs.
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ।
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥३१॥
लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥३१॥
31. prajāsaṁharaṇe kṣubdhau samudrāviva dustarau ,
lohitāṅgāviva kruddhau pratapantau mahārathau.
lohitāṅgāviva kruddhau pratapantau mahārathau.
31.
prajāsaṃharaṇe kṣubdhau samudrau iva dustarau
lohitāṅgau iva kruddhau pratapantau mahārathau
lohitāṅgau iva kruddhau pratapantau mahārathau
31.
mahārathau prajāsaṃharaṇe kṣubdhau dustarau
samudrau iva kruddhau lohitāṅgau iva pratapantau
samudrau iva kruddhau lohitāṅgau iva pratapantau
31.
These two great warriors, agitated like two oceans difficult to cross in the annihilation of creatures, and enraged like two planets Mars (Lohitāṅga), were scorching everything.
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ।
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥३२॥
ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥३२॥
32. raśmimantau mahātmānau dīptimantau mahābalau ,
dadṛśāte kuruśreṣṭhau kālasūryāvivoditau.
dadṛśāte kuruśreṣṭhau kālasūryāvivoditau.
32.
raśmimantau mahātmanau dīptimantau mahābalau
dadṛśāte kuruśreṣṭhau kālasūryau iva uditau
dadṛśāte kuruśreṣṭhau kālasūryau iva uditau
32.
kuruśreṣṭhau mahātmanau raśmimantau dīptimantau
mahābalau kālasūryau iva uditau dadṛśāte
mahābalau kālasūryau iva uditau dadṛśāte
32.
The two noble (mahātman), greatly powerful, and radiant best among the Kurus appeared like two suns risen at the time of cosmic dissolution.
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ ।
जहृषाते महाबाहू सिंहौ केसरिणाविव ॥३३॥
जहृषाते महाबाहू सिंहौ केसरिणाविव ॥३३॥
33. vyāghrāviva susaṁrabdhau garjantāviva toyadau ,
jahṛṣāte mahābāhū siṁhau kesariṇāviva.
jahṛṣāte mahābāhū siṁhau kesariṇāviva.
33.
vyāghrau iva susaṃrabdhau garjantau iva
toyadau jahṛṣāte mahābāhū siṃhau keśariṇau iva
toyadau jahṛṣāte mahābāhū siṃhau keśariṇau iva
33.
mahābāhū susaṃrabdhau vyāghrau iva garjantau
toyadau iva siṃhau keśariṇau iva jahṛṣāte
toyadau iva siṃhau keśariṇau iva jahṛṣāte
33.
The two mighty-armed ones (mahābāhu) greatly rejoiced; they were like fiercely enraged tigers, like thundering clouds, and like maned lions (keśarin).
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ।
ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥३४॥
ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥३४॥
34. gajāviva susaṁrabdhau jvalitāviva pāvakau ,
dadṛśustau mahātmānau saśṛṅgāviva parvatau.
dadṛśustau mahātmānau saśṛṅgāviva parvatau.
34.
gajau iva susaṃrabdhau jvalitau iva pāvakau
dadṛśuḥ tau mahātmanau saśṛṅgau iva parvatau
dadṛśuḥ tau mahātmanau saśṛṅgau iva parvatau
34.
te tau mahātmanau gajau iva susaṃrabdhau jvalitau
pāvakau iva saśṛṅgau parvatau iva dadṛśuḥ
pāvakau iva saśṛṅgau parvatau iva dadṛśuḥ
34.
Onlookers saw those two noble (mahātman) figures, who were like greatly enraged elephants, like blazing fires, and like mountains with their peaks.
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ।
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥३५॥
तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥३५॥
35. roṣātprasphuramāṇoṣṭhau nirīkṣantau parasparam ,
tau sametau mahātmānau gadāhastau narottamau.
tau sametau mahātmānau gadāhastau narottamau.
35.
roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam
tau sametau mahātmanau gadāhastau narottamau
tau sametau mahātmanau gadāhastau narottamau
35.
tau mahātmanau narottamau roṣāt prasphuramāṇoṣṭhau
gadāhastau parasparam nirīkṣantau sametau
gadāhastau parasparam nirīkṣantau sametau
35.
Those two best of men (narottama) and noble (mahātman) individuals, who had now met, glared at each other, their lips trembling with rage, each holding a mace in hand.
उभौ परमसंहृष्टावुभौ परमसंमतौ ।
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥३६॥
सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥३६॥
36. ubhau paramasaṁhṛṣṭāvubhau paramasaṁmatau ,
sadaśvāviva heṣantau bṛṁhantāviva kuñjarau.
sadaśvāviva heṣantau bṛṁhantāviva kuñjarau.
36.
ubhau parama-saṃhṛṣṭau ubhau parama-saṃmatau
sat-aśvau iva heṣantau bṛṃhantau iva kuñjarau
sat-aśvau iva heṣantau bṛṃhantau iva kuñjarau
36.
ubhau parama-saṃhṛṣṭau ubhau parama-saṃmatau
sat-aśvau iva heṣantau kuñjarau iva bṛṃhantau
sat-aśvau iva heṣantau kuñjarau iva bṛṃhantau
36.
Both of them, exceedingly delighted and highly esteemed, were neighing like fine horses and trumpeting like elephants.
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ ।
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥३७॥
दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥३७॥
37. vṛṣabhāviva garjantau duryodhanavṛkodarau ,
daityāviva balonmattau rejatustau narottamau.
daityāviva balonmattau rejatustau narottamau.
37.
vṛṣabhau iva garjantau duryodhana-vṛkodarau
daityau iva bala-unmattau rejatuḥ tau nara-uttamau
daityau iva bala-unmattau rejatuḥ tau nara-uttamau
37.
duryodhana-vṛkodarau vṛṣabhau iva garjantau
daityau iva bala-unmattau tau nara-uttamau rejatuḥ
daityau iva bala-unmattau tau nara-uttamau rejatuḥ
37.
Duryodhana and Vṛkodara, roaring like bulls, and intoxicated with strength like demons, those two finest among men shone brightly.
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥३८॥
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥३८॥
38. tato duryodhano rājannidamāha yudhiṣṭhiram ,
sṛñjayaiḥ saha tiṣṭhantaṁ tapantamiva bhāskaram.
sṛñjayaiḥ saha tiṣṭhantaṁ tapantamiva bhāskaram.
38.
tataḥ duryodhanaḥ rājan idam āha yudhiṣṭhiram
sṛñjayaiḥ saha tiṣṭhantam tapantam iva bhāskaram
sṛñjayaiḥ saha tiṣṭhantam tapantam iva bhāskaram
38.
rājan tataḥ duryodhanaḥ sṛñjayaiḥ saha tiṣṭhantam
bhāskaram iva tapantam yudhiṣṭhiram idam āha
bhāskaram iva tapantam yudhiṣṭhiram idam āha
38.
Then, O King, Duryodhana spoke these words to Yudhiṣṭhira, who was standing with the Sṛñjayas, radiating brilliance like the sun.
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥३९॥
उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥३९॥
39. idaṁ vyavasitaṁ yuddhaṁ mama bhīmasya cobhayoḥ ,
upopaviṣṭāḥ paśyadhvaṁ vimardaṁ nṛpasattamāḥ.
upopaviṣṭāḥ paśyadhvaṁ vimardaṁ nṛpasattamāḥ.
39.
idam vyavasitam yuddham mama bhīmasya ca ubhayoḥ
upa upaviṣṭāḥ paśyadhvam vimardam nṛpa-sattamāḥ
upa upaviṣṭāḥ paśyadhvam vimardam nṛpa-sattamāḥ
39.
idam yuddham mama bhīmasya ca ubhayoḥ vyavasitam.
nṛpa-sattamāḥ upa upaviṣṭāḥ (santaḥ) vimardam paśyadhvam.
nṛpa-sattamāḥ upa upaviṣṭāḥ (santaḥ) vimardam paśyadhvam.
39.
This battle has been determined for both myself and Bhīma. You, the best of kings, seated nearby, observe this fierce conflict!
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥४०॥
विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥४०॥
40. tataḥ samupaviṣṭaṁ tatsumahadrājamaṇḍalam ,
virājamānaṁ dadṛśe divīvādityamaṇḍalam.
virājamānaṁ dadṛśe divīvādityamaṇḍalam.
40.
tataḥ samupaviṣṭam tat sumahat rājamaṇḍalam
virājamānam dadṛśe divi iva ādityamaṇḍalam
virājamānam dadṛśe divi iva ādityamaṇḍalam
40.
tataḥ tat sumahat rājamaṇḍalam samupaviṣṭam
virājamānam divi ādityamaṇḍalam iva dadṛśe
virājamānam divi ādityamaṇḍalam iva dadṛśe
40.
Then, that vast assembly of kings, seated and resplendent, was seen, appearing like the solar disk in the sky.
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
उपविष्टो महाराज पूज्यमानः समन्ततः ॥४१॥
उपविष्टो महाराज पूज्यमानः समन्ततः ॥४१॥
41. teṣāṁ madhye mahābāhuḥ śrīmānkeśavapūrvajaḥ ,
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ.
upaviṣṭo mahārāja pūjyamānaḥ samantataḥ.
41.
teṣām madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
upaviṣṭaḥ mahārāja pūjyamānaḥ samantataḥ
upaviṣṭaḥ mahārāja pūjyamānaḥ samantataḥ
41.
mahārāja teṣām madhye mahābāhuḥ śrīmān
keśavapūrvajaḥ upaviṣṭaḥ samantataḥ pūjyamānaḥ
keśavapūrvajaḥ upaviṣṭaḥ samantataḥ pūjyamānaḥ
41.
Among them, O great king, the glorious and mighty-armed elder brother of Keśava (Kṛṣṇa) was seated, being honored from all directions.
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।
नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥४२॥
नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥४२॥
42. śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ ,
nakṣatrairiva saṁpūrṇo vṛto niśi niśākaraḥ.
nakṣatrairiva saṁpūrṇo vṛto niśi niśākaraḥ.
42.
śuśubhe rājamadhyasthaḥ nīlavāsāḥ sitaprabhaḥ
nakṣatraiḥ iva saṃpūrṇaḥ vṛtaḥ niśi niśākaraḥ
nakṣatraiḥ iva saṃpūrṇaḥ vṛtaḥ niśi niśākaraḥ
42.
saḥ nīlavāsāḥ sitaprabhaḥ rājamadhyasthaḥ śuśubhe,
niśi nakṣatraiḥ vṛtaḥ saṃpūrṇaḥ niśākaraḥ iva
niśi nakṣatraiḥ vṛtaḥ saṃpūrṇaḥ niśākaraḥ iva
42.
He shone, standing amidst the kings, clad in blue garments and radiating a white splendor, like the full moon surrounded by stars in the night.
तौ तथा तु महाराज गदाहस्तौ दुरासदौ ।
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥४३॥
अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥४३॥
43. tau tathā tu mahārāja gadāhastau durāsadau ,
anyonyaṁ vāgbhirugrābhistakṣamāṇau vyavasthitau.
anyonyaṁ vāgbhirugrābhistakṣamāṇau vyavasthitau.
43.
tau tathā tu mahārāja gadāhastau durāsadau
anyonyam vāgbhiḥ ugrābhiḥ takṣamāṇau vyavasthitau
anyonyam vāgbhiḥ ugrābhiḥ takṣamāṇau vyavasthitau
43.
mahārāja tau gadāhastau durāsadau tu tathā
anyonyam ugrābhiḥ vāgbhiḥ takṣamāṇau vyavasthitau
anyonyam ugrābhiḥ vāgbhiḥ takṣamāṇau vyavasthitau
43.
But those two, O great king, holding maces in their hands and formidable, stood confronting each other, assailing with fierce words.
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ ।
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥४४॥
उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥४४॥
44. apriyāṇi tato'nyonyamuktvā tau kurupuṁgavau ,
udīkṣantau sthitau vīrau vṛtraśakrāvivāhave.
udīkṣantau sthitau vīrau vṛtraśakrāvivāhave.
44.
apriyāṇi tataḥ anyonyam uktvā tau kurupuṅgavau
udīkṣantau sthitau vīrau vṛtraśakrau iva āhave
udīkṣantau sthitau vīrau vṛtraśakrau iva āhave
44.
tataḥ tau kurupuṅgavau vīrau anyonyam apriyāṇi uktvā udīkṣantau sthitau,
iva vṛtraśakrau āhave
iva vṛtraśakrau āhave
44.
Thereafter, those two heroes, the foremost among the Kurus, having exchanged unpleasant words with each other, stood gazing, just like Vṛtra and Indra in battle.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54 (current chapter)
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47