Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-108

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो ।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१॥
1. janamejaya uvāca ,
jyeṣṭhānujyeṣṭhatāṁ teṣāṁ nāmadheyāni cābhibho ,
dhṛtarāṣṭrasya putrāṇāmānupūrvyeṇa kīrtaya.
1. janamejaya uvāca jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni
ca abhibho dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
1. Janamejaya said: O venerable one, please recount the names of Dhṛtarāṣṭra's sons to me in their proper sequence, from eldest to youngest.
वैशंपायन उवाच ।
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
दुःसहो दुःशलश्चैव जलसंधः समः सहः ॥२॥
2. vaiśaṁpāyana uvāca ,
duryodhano yuyutsuśca rājanduḥśāsanastathā ,
duḥsaho duḥśalaścaiva jalasaṁdhaḥ samaḥ sahaḥ.
2. vaiśaṃpāyana uvāca duryodhanaḥ yuyutsuḥ ca rājan duḥśāsanaḥ
tathā duḥsahaḥ duḥśalaḥ ca eva jalasandhaḥ samaḥ sahaḥ
2. Vaiśampāyana said: O King, (they were) Duryodhana, Yuyutsu, and Duśśāsana; also Duśśaha, Duśśala, Jalasandha, Sama, and Saha.
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ।
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥३॥
3. vindānuvindau durdharṣaḥ subāhurduṣpradharṣaṇaḥ ,
durmarṣaṇo durmukhaśca duṣkarṇaḥ karṇa eva ca.
3. vindānuvindau durdharṣaḥ subāhuḥ duṣpradharṣaṇaḥ
durmarṣaṇaḥ durmukhaḥ ca duṣkarṇaḥ karṇaḥ eva ca
3. Vindā and Anuvinda, Durdharṣa, Subāhu, Duṣpradharṣaṇa, Durmarṣaṇa, Durmukha, Duṣkarṇa, and indeed Karṇa himself (Karṇa).
विविंशतिर्विकर्णश्च जलसंधः सुलोचनः ।
चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥४॥
4. viviṁśatirvikarṇaśca jalasaṁdhaḥ sulocanaḥ ,
citropacitrau citrākṣaścārucitraḥ śarāsanaḥ.
4. viviṃśatiḥ vikarṇaḥ ca jalasaṃdhaḥ sulocanaḥ
citropacitrau citrākṣaḥ ca cārucitraḥ śarāsanaḥ
4. Viviṃśati, Vikaṇṇa, Jalasaṃdha, Sulocana, Citra and Upacitra, Citrākṣa, Cārucitra, and Śarāsana.
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः ।
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥५॥
5. durmado duṣpragāhaśca vivitsurvikaṭaḥ samaḥ ,
ūrṇanābhaḥ sunābhaśca tathā nandopanandakau.
5. durmadaḥ duṣpragāhaḥ ca vivitsuḥ vikaṭaḥ samaḥ
ūrṇanābhaḥ sunābhaḥ ca tathā nandopanandakau
5. Durmada, Duṣpragāha, Vivitsu, Vikaṭa, Sama, Ūrṇanābha, Sunābha, and also Nanda and Upananda.
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ ।
चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥६॥
6. senāpatiḥ suṣeṇaśca kuṇḍodaramahodarau ,
citrabāṇaścitravarmā suvarmā durvimocanaḥ.
6. senāpatiḥ suṣeṇaḥ ca kuṇḍodaramahodarau
citrabāṇaḥ citravarmā suvarmā durvimocanaḥ
6. Senāpati, Suṣeṇa, Kuṇḍodara, Mahodara, Citrabāṇa, Citravarmā, Suvarmā, and Durvimocana.
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः ।
भीमवेगो भीमबलो बलाकी बलवर्धनः ॥७॥
7. ayobāhurmahābāhuścitrāṅgaścitrakuṇḍalaḥ ,
bhīmavego bhīmabalo balākī balavardhanaḥ.
7. ayobāhuḥ mahābāhuḥ citrāṅgaḥ citrakuṇḍalaḥ
bhīmavegaḥ bhīmabalaḥ balākī balavardhanaḥ
7. Ayobāhu, Mahābāhu, Citrāṅga, Citrakuṇḍala, Bhīmavega, Bhīmabala, Balākī, and Balavardhana.
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥८॥
8. ugrāyudho bhīmakarmā kanakāyurdṛḍhāyudhaḥ ,
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiranūdaraḥ.
8. ugrāyudhaḥ bhīmakarmā kanakāyuḥ dṛḍhāyudhaḥ
dṛḍhavarmā dṛḍhakṣatraḥ somakīrtiḥ anūdaraḥ
8. Ugrāyudha, Bhīmakarmā, Kanakāyu, Dṛḍhāyudha, Dṛḍhavarmā, Dṛḍhakṣatra, Somakīrti, and Anūdara.
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् ।
उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥९॥
9. dṛḍhasaṁdho jarāsaṁdhaḥ satyasaṁdhaḥ sadaḥsuvāk ,
ugraśravā aśvasenaḥ senānīrduṣparājayaḥ.
9. dṛḍhasaṃdhaḥ jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk
ugraśravāḥ aśvasenaḥ senānīḥ duṣparājayaḥ
9. Jarāsaṃdha was resolute and firm in his alliances, truthful in his promises, and eloquent in assemblies. Ugraśravā, Aśvasena, and the unconquerable commander of the army.
अपराजितः पण्डितको विशालाक्षो दुरावरः ।
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१०॥
10. aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ ,
dṛḍhahastaḥ suhastaśca vātavegasuvarcasau.
10. aparājitaḥ paṇḍitakaḥ viśālākṣaḥ durāvaraḥ
dṛḍhahastaḥ suhastaḥ ca vātavegasuvarcasau
10. Also present were the undefeated, the learned, the broad-eyed, and the one difficult to restrain. The firm-handed, and Suhasta; and the two, swift as the wind and of excellent radiance.
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ ।
कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥११॥
11. ādityaketurbahvāśī nāgadantograyāyinau ,
kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ.
11. ādityaketuḥ bahvāśī nāgadantograyāyinau kavacī
niṣaṅgī pāśī ca daṇḍadhāraḥ dhanurgrahaḥ
11. Ādityaketu, the voracious one. Nāgadanta and Ugrayāyin (who advanced fiercely) were present. Also, the one clad in armor, the quiver-bearer, the noose-wielder, the staff-bearer, and the archer.
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ।
अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१२॥
12. ugro bhīmaratho vīro vīrabāhuralolupaḥ ,
abhayo raudrakarmā ca tathā dṛḍharathastrayaḥ.
12. ugraḥ bhīmarathaḥ vīraḥ vīrabāhuḥ alolupaḥ
abhayaḥ raudrakarmā ca tathā dṛḍharathaḥ trayaḥ
12. Ugra, Bhimaratha, Vira, Virabahu, and Alolupa; also these three: Abhaya, Raudrakarman, and Dṛḍharatha.
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः ।
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१३॥
13. anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ ,
dīrghabāhurmahābāhurvyūḍhoruḥ kanakadhvajaḥ.
13. anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
dīrghabāhuḥ mahābāhuḥ vyūḍhoruḥ kanakadhvajaḥ
13. Anādhṛṣya, Kuṇḍabhedin, Virāvī, Dīrghalocana, Dīrghabāhu, Mahābāhu, Vyūḍhoru, and Kanakadhvaja.
कुण्डाशी विरजाश्चैव दुःशला च शताधिका ।
एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१४॥
14. kuṇḍāśī virajāścaiva duḥśalā ca śatādhikā ,
etadekaśataṁ rājankanyā caikā prakīrtitā.
14. kuṇḍāśī virajāḥ ca eva duḥśalā ca śatādhikā
etat ekaśatam rājan kanyā ca ekā prakīrtitā
14. Kuṇḍāśī and Viraja, as well as Duḥśalā, who makes the count more than a hundred. O King, this one hundred (sons) and one daughter are hereby declared.
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप ।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१५॥
15. nāmadheyānupūrvyeṇa viddhi janmakramaṁ nṛpa ,
sarve tvatirathāḥ śūrāḥ sarve yuddhaviśāradāḥ.
15. nāmadheyānupūrvyeṇa viddhi janmakramam nṛpa
sarve tu atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
15. O king, understand their birth order by the sequence of their names. Indeed, all of them are great charioteers and heroes, all are highly skilled in warfare.
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः ।
सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१६॥
16. sarve vedavidaścaiva rājaśāstreṣu kovidāḥ ,
sarve saṁsargavidyāsu vidyābhijanaśobhinaḥ.
16. sarve vedavidaḥ ca eva rājaśāstreṣu kovidāḥ
sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
16. And indeed, all are knowers of the Vedas and experts in political science (rājaśāstra). All are adorned by both learning and noble lineage, shining particularly in the social arts (saṃsargavidyā).
सर्वेषामनुरूपाश्च कृता दारा महीपते ।
धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१७॥
17. sarveṣāmanurūpāśca kṛtā dārā mahīpate ,
dhṛtarāṣṭreṇa samaye samīkṣya vidhivattadā.
17. sarveṣām anurūpāḥ ca kṛtāḥ dārāḥ mahīpate
dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
17. O king, suitable wives were arranged for all of them by Dhṛtarāṣṭra at the appropriate time, after he had properly and legally considered the matter.
दुःशलां समये राजा सिन्धुराजाय भारत ।
जयद्रथाय प्रददौ सौबलानुमते तदा ॥१८॥
18. duḥśalāṁ samaye rājā sindhurājāya bhārata ,
jayadrathāya pradadau saubalānumate tadā.
18. duḥśalām samaye rājā sindhurājāya bhārata
jayadrathāya pradadau saubalānumate tadā
18. O Bhārata, at that time, the king (Dhṛtarāṣṭra) gave Duḥśalā to Jayadratha, the king of Sindhu, with the consent of Saubala (Śakuni).