Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-87

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ ।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥१॥
1. yudhiṣṭhira uvāca ,
cāturvarṇyasya dharmātmandharmaḥ proktastvayānagha ,
tathaiva me śrāddhavidhiṁ kṛtsnaṁ prabrūhi pārthiva.
वैशंपायन उवाच ।
युधिष्ठिरेणैवमुक्तो भीष्मः शांतनवस्तदा ।
इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ॥२॥
2. vaiśaṁpāyana uvāca ,
yudhiṣṭhireṇaivamukto bhīṣmaḥ śāṁtanavastadā ,
imaṁ śrāddhavidhiṁ kṛtsnaṁ pravaktumupacakrame.
भीष्म उवाच ।
शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् ।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परंतप ॥३॥
3. bhīṣma uvāca ,
śṛṇuṣvāvahito rājañśrāddhakalpamimaṁ śubham ,
dhanyaṁ yaśasyaṁ putrīyaṁ pitṛyajñaṁ paraṁtapa.
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
पिशाचकिंनराणां च पूज्या वै पितरः सदा ॥४॥
4. devāsuramanuṣyāṇāṁ gandharvoragarakṣasām ,
piśācakiṁnarāṇāṁ ca pūjyā vai pitaraḥ sadā.
पितॄन्पूज्यादितः पश्चाद्देवान्संतर्पयन्ति वै ।
तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ॥५॥
5. pitṝnpūjyāditaḥ paścāddevānsaṁtarpayanti vai ,
tasmātsarvaprayatnena puruṣaḥ pūjayetsadā.
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते ।
तच्चामिषेण विधिना विधिः प्रथमकल्पितः ॥६॥
6. anvāhāryaṁ mahārāja pitṝṇāṁ śrāddhamucyate ,
taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ.
सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः ।
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ॥७॥
7. sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ ,
pravakṣyāmi tu te sarvāṁstithyāṁ tithyāṁ guṇāguṇān.
येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ ।
तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥८॥
8. yeṣvahaḥsu kṛtaiḥ śrāddhairyatphalaṁ prāpyate'nagha ,
tatsarvaṁ kīrtayiṣyāmi yathāvattannibodha me.
पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः ।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥९॥
9. pitṝnarcya pratipadi prāpnuyātsvagṛhe striyaḥ ,
abhirūpaprajāyinyo darśanīyā bahuprajāḥ.
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः ।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥१०॥
10. striyo dvitīyāṁ jāyante tṛtīyāyāṁ tu vandinaḥ ,
caturthyāṁ kṣudrapaśavo bhavanti bahavo gṛhe.
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप ।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥११॥
11. pañcamyāṁ bahavaḥ putrā jāyante kurvatāṁ nṛpa ,
kurvāṇāstu narāḥ ṣaṣṭhyāṁ bhavanti dyutibhāginaḥ.
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप ।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥१२॥
12. kṛṣibhāgī bhavecchrāddhaṁ kurvāṇaḥ saptamīṁ nṛpa ,
aṣṭamyāṁ tu prakurvāṇo vāṇijye lābhamāpnuyāt.
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु ।
विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥१३॥
13. navamyāṁ kurvataḥ śrāddhaṁ bhavatyekaśaphaṁ bahu ,
vivardhante tu daśamīṁ gāvaḥ śrāddhāni kurvataḥ.
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥१४॥
14. kupyabhāgī bhavenmartyaḥ kurvannekādaśīṁ nṛpa ,
brahmavarcasvinaḥ putrā jāyante tasya veśmani.
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते ।
रजतं बहु चित्रं च सुवर्णं च मनोरमम् ॥१५॥
15. dvādaśyāmīhamānasya nityameva pradṛśyate ,
rajataṁ bahu citraṁ ca suvarṇaṁ ca manoramam.
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् ।
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥१६॥
16. jñātīnāṁ tu bhavecchreṣṭhaḥ kurvañśrāddhaṁ trayodaśīm ,
avaśyaṁ tu yuvāno'sya pramīyante narā gṛhe.
युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् ।
अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ॥१७॥
17. yuddhabhāgī bhavenmartyaḥ śrāddhaṁ kurvaṁścaturdaśīm ,
amāvāsyāṁ tu nivapansarvānkāmānavāpnuyāt.
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ॥१८॥
18. kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm ,
śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ.
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥१९॥
19. yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate ,
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate.