Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-61

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीम उवाच ।
भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर ।
न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ॥१॥
1. bhīma uvāca ,
bhavanti deśe bandhakyaḥ kitavānāṁ yudhiṣṭhira ,
na tābhiruta dīvyanti dayā caivāsti tāsvapi.
1. bhīma uvāca bhavanti deśe bandhakyaḥ kitavānām yudhiṣṭhira
na tābhiḥ uta dīvyanti dayā ca eva asti tāsu api
1. Bhīma said: 'O Yudhiṣṭhira, in this country, gamblers have their female slaves. However, they do not gamble with them, and even compassion is shown towards them.'
काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् ।
तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ॥२॥
2. kāśyo yadbalimāhārṣīddravyaṁ yaccānyaduttamam ,
tathānye pṛthivīpālā yāni ratnānyupāharan.
2. kāśyaḥ yad balim āhārṣīt dravyam yat ca anyat
uttamam tathā anye pṛthivīpālāḥ yāni ratnāni upāharan
2. The tribute that the king of Kashi brought, along with other excellent wealth, and similarly, the jewels that other rulers offered.
वाहनानि धनं चैव कवचान्यायुधानि च ।
राज्यमात्मा वयं चैव कैतवेन हृतं परैः ॥३॥
3. vāhanāni dhanaṁ caiva kavacānyāyudhāni ca ,
rājyamātmā vayaṁ caiva kaitavena hṛtaṁ paraiḥ.
3. vāhanāni dhanam ca eva kavacāni āyudhāni ca
rājyam ātmā vayam ca eva kaitavena hṛtam paraiḥ
3. Vehicles, wealth, armors, and weapons - indeed, even the kingdom, our very selves (ātman), and we ourselves - have all been seized by enemies through trickery.
न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् ।
इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ॥४॥
4. na ca me tatra kopo'bhūtsarvasyeśo hi no bhavān ,
idaṁ tvatikṛtaṁ manye draupadī yatra paṇyate.
4. na ca me tatra kopaḥ abhūt sarvasya īśaḥ hi naḥ
bhavān idam tu atikṛtam manye draupadī yatra paṇyate
4. And in that situation, I felt no anger, for you are indeed our lord of everything. But this current act, I consider it utterly outrageous, where Draupadi is being gambled away.
एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः ।
त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ॥५॥
5. eṣā hyanarhatī bālā pāṇḍavānprāpya kauravaiḥ ,
tvatkṛte kliśyate kṣudrairnṛśaṁsairnikṛtipriyaiḥ.
5. eṣā hi anarhatī bālā pāṇḍavān prāpya kauravaiḥ
tvatkṛte kliśyate kṣudraiḥ nṛśaṃsaiḥ nikṛtipriyaiḥ
5. This young woman, indeed undeserving (of such a fate), after joining the Pāṇḍavas, is being tormented by these vile, cruel, and deceit-loving Kauravas because of you.
अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते ।
बाहू ते संप्रधक्ष्यामि सहदेवाग्निमानय ॥६॥
6. asyāḥ kṛte manyurayaṁ tvayi rājannipātyate ,
bāhū te saṁpradhakṣyāmi sahadevāgnimānaya.
6. asyāḥ kṛte manyuḥ ayam tvayi rājan nipātyate
bāhū te saṃpradhakṣyāmi sahadeva agnim ānaya
6. O King, this rage is being unleashed upon you because of her. I will completely burn your arms. Sahadeva, bring the fire!
अर्जुन उवाच ।
न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः ।
परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ॥७॥
7. arjuna uvāca ,
na purā bhīmasena tvamīdṛśīrvaditā giraḥ ,
paraiste nāśitaṁ nūnaṁ nṛśaṁsairdharmagauravam.
7. arjuna uvāca na purā bhīmasena tvam īdṛśīḥ vaditāḥ
giraḥ paraiḥ te nāśitam nūnam nṛśaṃsaiḥ dharmagauravam
7. Arjuna said: 'O Bhimasena, you have never spoken such words before. Surely, your esteem for what is right (dharma) has been destroyed by these cruel enemies.'
न सकामाः परे कार्या धर्ममेवाचरोत्तमम् ।
भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ॥८॥
8. na sakāmāḥ pare kāryā dharmamevācarottamam ,
bhrātaraṁ dhārmikaṁ jyeṣṭhaṁ nātikramitumarhati.
8. na sakāmāḥ pare kāryāḥ dharmam eva ācara uttamam
bhrātaram dhārmikam jyeṣṭham na atikramitum arhati
8. Do not fulfill the desires of the enemies; instead, adhere only to the highest (dharma). You ought not to transgress your righteous elder brother.
आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् ।
दीव्यते परकामेन तन्नः कीर्तिकरं महत् ॥९॥
9. āhūto hi parai rājā kṣātradharmamanusmaran ,
dīvyate parakāmena tannaḥ kīrtikaraṁ mahat.
9. āhūtaḥ hi paraiḥ rājā kṣātradhamam anusmaran
dīvyate parakāmena tat naḥ kīrtikaram mahat
9. For a king, when challenged by enemies and remembering his warrior's duty (kṣātram dharma), plays at the opponent's will; that is a great source of glory for us.
भीमसेन उवाच ।
एवमस्मिकृतं विद्यां यद्यस्याहं धनंजय ।
दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ॥१०॥
10. bhīmasena uvāca ,
evamasmikṛtaṁ vidyāṁ yadyasyāhaṁ dhanaṁjaya ,
dīpte'gnau sahitau bāhū nirdaheyaṁ balādiva.
10. bhīmasena uvāca | evam asmi kṛtam vidyām yadi asyāḥ aham
Dhanañjaya | dīpte agnau sahitau bāhū nirdaheyam balāt iva
10. Bhīmasena said: 'O Dhanañjaya (Arjuna), if I, who am her protector, allow this (humiliation) to be seen as accomplished, then I would rather burn my two arms together in a blazing fire, as if compelled by force.'
वैशंपायन उवाच ।
तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः ।
क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ॥११॥
11. vaiśaṁpāyana uvāca ,
tathā tānduḥkhitāndṛṣṭvā pāṇḍavāndhṛtarāṣṭrajaḥ ,
kliśyamānāṁ ca pāñcālīṁ vikarṇa idamabravīt.
11. vaiśampāyana uvāca | tathā tān duḥkhitān dṛṣṭvā Pāṇḍavān
dhṛtarāṣṭrajaḥ | kliśyamānām ca Pāñcālīm Vikarṇa idam abravīt
11. Vaiśampāyana said: 'Having thus seen those distressed Pāṇḍavas and Pāñcālī (Draupadi) suffering, Vikarṇa, the son of Dhṛtarāṣṭra, spoke these words.'
याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः ।
अविवेकेन वाक्यस्य नरकः सद्य एव नः ॥१२॥
12. yājñasenyā yaduktaṁ tadvākyaṁ vibrūta pārthivāḥ ,
avivekena vākyasya narakaḥ sadya eva naḥ.
12. yājñasenyā yat uktam tat vākyam vibrūta pārthivāḥ
| avivekena vākyasya narakaḥ sadyaḥ eva naḥ
12. O kings, explain what Yājñasenī (Draupadi) has said! For by (our) lack of discernment regarding her statement, hell will immediately be ours.
भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ ।
समेत्य नाहतुः किंचिद्विदुरश्च महामतिः ॥१३॥
13. bhīṣmaśca dhṛtarāṣṭraśca kuruvṛddhatamāvubhau ,
sametya nāhatuḥ kiṁcidviduraśca mahāmatiḥ.
13. bhīṣmaḥ ca dhṛtarāṣṭraḥ ca kuruvṛddhatamau ubhau
| sametya na āhatuḥ kiñcit viduraḥ ca mahāmatiḥ
13. Bhīṣma and Dhṛtarāṣṭra, both the oldest among the Kurus, having gathered, did not say anything; nor did the great-minded Vidura.
भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च ।
अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ॥१४॥
14. bhāradvājo'pi sarveṣāmācāryaḥ kṛpa eva ca ,
ata etāvapi praśnaṁ nāhaturdvijasattamau.
14. bhāradvājaḥ api sarveṣām ācāryaḥ kṛpaḥ eva ca
ataḥ etau api praśnam na āhatuḥ dvijasattamau
14. Bhāradvāja (Droṇa) was the preceptor of all, and Kṛpa was also there. Therefore, even these two, the foremost among the twice-born (dvijasattamau), did not address the question.
ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः ।
कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ॥१५॥
15. ye tvanye pṛthivīpālāḥ sametāḥ sarvato diśaḥ ,
kāmakrodhau samutsṛjya te bruvantu yathāmati.
15. ye tu anye pṛthivīpālāḥ sametāḥ sarvataḥ diśaḥ
kāmakrodhau samutsṛjya te bruvantu yathāmati
15. But as for the other kings, assembled from all directions, let them abandon desire (kāma) and anger and speak according to their intelligence.
यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा ।
विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ॥१६॥
16. yadidaṁ draupadī vākyamuktavatyasakṛcchubhā ,
vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram.
16. yat idam draupadī vākyam uktavatī asakṛt śubhā
vimṛśya kasya kaḥ pakṣaḥ pārthivāḥ vadata uttaram
16. O kings (pārthivāḥ), having deliberated on this statement that the virtuous (śubhā) Draupadī has repeatedly uttered, and considering whose side is whose, you should then declare your answer.
एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः ।
न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ॥१७॥
17. evaṁ sa bahuśaḥ sarvānuktavāṁstānsabhāsadaḥ ,
na ca te pṛthivīpālāstamūcuḥ sādhvasādhu vā.
17. evam saḥ bahuśaḥ sarvān uktavān tān sabhāsadaḥ
na ca te pṛthivīpālāḥ tam ūcuḥ sādhu asādhu vā
17. Thus, he (Vidura) repeatedly addressed all those members of the assembly. However, those kings (pṛthivīpālāḥ) did not say anything to him, neither right (sādhu) nor wrong.
उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् ।
पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ॥१८॥
18. uktvā tathāsakṛtsarvānvikarṇaḥ pṛthivīpatīn ,
pāṇiṁ pāṇau viniṣpiṣya niḥśvasannidamabravīt.
18. uktvā tathā asakṛt sarvān vikarṇaḥ pṛthivīpatīn
pāṇim pāṇau viniṣpiṣya niḥśvasan idam abravīt
18. After speaking thus repeatedly to all the kings, Vikarna, pressing his hands together, sighed and said this.
विब्रूत पृथिवीपाला वाक्यं मा वा कथंचन ।
मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ॥१९॥
19. vibrūta pṛthivīpālā vākyaṁ mā vā kathaṁcana ,
manye nyāyyaṁ yadatrāhaṁ taddhi vakṣyāmi kauravāḥ.
19. vibrūta pṛthivīpālāḥ vākyam mā vā kathaṃcana manye
nyāyyam yat atra aham tat hi vakṣyāmi kauravāḥ
19. O rulers of the earth, either speak your mind or say nothing at all. I, for my part, will indeed speak what I consider just in this matter, O Kauravas.
चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् ।
मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ॥२०॥
20. catvāryāhurnaraśreṣṭhā vyasanāni mahīkṣitām ,
mṛgayāṁ pānamakṣāṁśca grāmye caivātisaktatām.
20. catvāri āhuḥ naraśreṣṭhāḥ vyasanāni mahīkṣitām
mṛgayām pānam akṣān ca grāmye ca eva atisaktatām
20. The most excellent among men (naraśreṣṭhāḥ) declare that there are four vices (vyasanāni) for rulers (mahīkṣitām): hunting, drinking, dice (gambling), and excessive attachment to sensual pleasures.
एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते ।
तथायुक्तेन च कृतां क्रियां लोको न मन्यते ॥२१॥
21. eteṣu hi naraḥ sakto dharmamutsṛjya vartate ,
tathāyuktena ca kṛtāṁ kriyāṁ loko na manyate.
21. eteṣu hi naraḥ saktaḥ dharmam utsṛjya vartate
tathā āyuktena ca kṛtām kriyām lokaḥ na manyate
21. Indeed, a man (naraḥ) who is addicted (saktaḥ) to these (vices), abandoning his natural law (dharma), conducts himself accordingly. And the world (lokaḥ) does not approve of an action (karma) performed by one thus engaged.
तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् ।
समाहूतेन कितवैरास्थितो द्रौपदीपणः ॥२२॥
22. tadayaṁ pāṇḍuputreṇa vyasane vartatā bhṛśam ,
samāhūtena kitavairāsthito draupadīpaṇaḥ.
22. tat ayam pāṇḍuputreṇa vyasane vartatā bhṛśam
samāhūtena kitavaiḥ āsthitaḥ draupadīpaṇaḥ
22. Therefore, this son of Pāṇḍu, being deeply afflicted by misfortune, was invited by the gamblers, and Draupadī was made the stake.
साधारणी च सर्वेषां पाण्डवानामनिन्दिता ।
जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ॥२३॥
23. sādhāraṇī ca sarveṣāṁ pāṇḍavānāmaninditā ,
jitena pūrvaṁ cānena pāṇḍavena kṛtaḥ paṇaḥ.
23. sādhāraṇī ca sarveṣām pāṇḍavānām aninditā
jitena pūrvam ca anena pāṇḍavena kṛtaḥ paṇaḥ
23. And she, irreproachable, is common to all the Pāṇḍavas. Moreover, by this Pāṇḍava, who was previously conquered, she was made a stake.
इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना ।
एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ॥२४॥
24. iyaṁ ca kīrtitā kṛṣṇā saubalena paṇārthinā ,
etatsarvaṁ vicāryāhaṁ manye na vijitāmimām.
24. iyam ca kīrtitā kṛṣṇā saubalena paṇārthinā
etat sarvam vicārya aham manye na vijitā imām
24. And this Kṛṣṇā (Draupadī) was declared (a stake) by Śakuni, who was eager for the wager. Considering all this, I believe that she was not rightfully won.
एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत ।
विकर्णं शंसमानानां सौबलं च विनिन्दताम् ॥२५॥
25. etacchrutvā mahānnādaḥ sabhyānāmudatiṣṭhata ,
vikarṇaṁ śaṁsamānānāṁ saubalaṁ ca vinindatām.
25. etat śrutvā mahān nādaḥ sabhyānām udatiṣṭhata
vikarṇam śaṃsamānānām saubalam ca vinindatām
25. Having heard this, a great uproar arose from the assembly members, as they praised Vikarna and condemned Śakuni.
तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः ।
प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ॥२६॥
26. tasminnuparate śabde rādheyaḥ krodhamūrchitaḥ ,
pragṛhya ruciraṁ bāhumidaṁ vacanamabravīt.
26. tasmin uparate śabde rādheyaḥ krodhamūrcchitaḥ
pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt
26. When that sound ceased, Karṇa, maddened with rage, grasped his beautiful arm and spoke these words.
दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि ।
तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ॥२७॥
27. dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi ,
tajjastasya vināśāya yathāgniraraṇiprajaḥ.
27. dṛśyante vai vikarṇe hi vaikṛtāni bahūni api
tajjaḥ tasya vināśāya yathā agniḥ araṇiprajaḥ
27. Indeed, many disgraceful acts are seen even in Vikarṇa. What is born from something leads to its destruction, just as fire born from friction sticks (araṇi) destroys them.
एते न किंचिदप्याहुश्चोद्यमानापि कृष्णया ।
धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ॥२८॥
28. ete na kiṁcidapyāhuścodyamānāpi kṛṣṇayā ,
dharmeṇa vijitāṁ manye manyante drupadātmajām.
28. ete na kiṃcit api āhuḥ codyamānā api kṛṣṇayā
dharmeṇa vijitām manye manyante drupadātmajām
28. These (elders) say nothing at all, even when urged by Kṛṣṇā (Draupadī). I think they consider the daughter of Drupada (Draupadī) to have been won according to natural law (dharma).
त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे ।
यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ॥२९॥
29. tvaṁ tu kevalabālyena dhārtarāṣṭra vidīryase ,
yadbravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam.
29. tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase
yat bravīṣi sabhā madhye bālaḥ sthavirabhāṣitam
29. But you, O scion of Dhṛtarāṣṭra (Vikarṇa), are merely bewildered by your youth, because in this assembly, you, a mere boy, speak words fit for an elder.
न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर ।
यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ॥३०॥
30. na ca dharmaṁ yathātattvaṁ vetsi duryodhanāvara ,
yadbravīṣi jitāṁ kṛṣṇāmajiteti sumandadhīḥ.
30. na ca dharmam yathātattvam vetsi duryodhanāvara
yat bravīṣi jitām kṛṣṇām ajitā iti sumandadīḥ
30. O younger brother of Duryodhana, you do not truly know the righteous conduct (dharma), because you, with your extremely dull intellect, declare Kṛṣṇā (Draupadī) to be unconquered, even though she has been won.
कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज ।
यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ॥३१॥
31. kathaṁ hyavijitāṁ kṛṣṇāṁ manyase dhṛtarāṣṭraja ,
yadā sabhāyāṁ sarvasvaṁ nyastavānpāṇḍavāgrajaḥ.
31. katham hi avijitām kṛṣṇām manyase dhṛtarāṣṭraja
yadā sabhāyām sarvasvam nyastavān pāṇḍavāgrajaḥ
31. How indeed, O son of Dhṛtarāṣṭra, do you consider Kṛṣṇā (Draupadī) to be unconquered, when the eldest of the Pāṇḍavas (Yudhiṣṭhira) had already staked all his possessions in the assembly?
अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ ।
एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ॥३२॥
32. abhyantarā ca sarvasve draupadī bharatarṣabha ,
evaṁ dharmajitāṁ kṛṣṇāṁ manyase na jitāṁ katham.
32. abhyantarā ca sarvasve draupadī bharatarṣabha
evam dharmajītām kṛṣṇām manyase na jitām katham
32. And Draupadī, O best of the Bharatas, was included among all those possessions. How then do you not consider Kṛṣṇā (Draupadī), who was thus won according to righteous conduct (dharma), to be truly won?
कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः ।
भवत्यविजिता केन हेतुनैषा मता तव ॥३३॥
33. kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ ,
bhavatyavijitā kena hetunaiṣā matā tava.
33. kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ
bhavati avijitā kena hetunā eṣā matā tava
33. Draupadī was declared by name and assented to by the Pāṇḍavas. By what reason is she, then, considered unconquered by you?
मन्यसे वा सभामेतामानीतामेकवाससम् ।
अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ॥३४॥
34. manyase vā sabhāmetāmānītāmekavāsasam ,
adharmeṇeti tatrāpi śṛṇu me vākyamuttaram.
34. manyase vā sabhām etām ānītām ekavāsasam
adharmeṇa iti tatra api śṛṇu me vākyam uttaram
34. Do you consider her having been brought into this assembly (sabhā) wearing a single garment to be an act of unrighteousness (adharma)? If so, listen to my reply on that matter.
एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन ।
इयं त्वनेकवशगा बन्धकीति विनिश्चिता ॥३५॥
35. eko bhartā striyā devairvihitaḥ kurunandana ,
iyaṁ tvanekavaśagā bandhakīti viniścitā.
35. ekaḥ bhartā striyā devaiḥ vihitaḥ kurunandana
iyam tu anekavaśagā bandhakī iti viniścitā
35. O Kuru prince (kurunandana), the gods have ordained only one husband for a woman. But this woman (Draupadi) has become subservient to many, and is therefore deemed an unchaste woman.
अस्याः सभामानयनं न चित्रमिति मे मतिः ।
एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ॥३६॥
36. asyāḥ sabhāmānayanaṁ na citramiti me matiḥ ,
ekāmbaradharatvaṁ vāpyatha vāpi vivastratā.
36. asyāḥ sabhām ānayanam na citram iti me matiḥ |
ekāmbaradharatvam vā api atha vā api vivastratā
36. It is not surprising, in my opinion, that she was brought into this assembly (sabhā); nor is the state of her wearing a single garment surprising, nor even her complete nakedness.
यच्चैषां द्रविणं किंचिद्या चैषा ये च पाण्डवाः ।
सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ॥३७॥
37. yaccaiṣāṁ draviṇaṁ kiṁcidyā caiṣā ye ca pāṇḍavāḥ ,
saubaleneha tatsarvaṁ dharmeṇa vijitaṁ vasu.
37. yat ca eṣām draviṇam kiñcit yā ca eṣā ye ca pāṇḍavāḥ
| saubalena iha tat sarvam dharmeṇa vijitam vasu
37. Whatever wealth (dravina) belongs to them, and this woman (Draupadi), and the Pāṇḍavas themselves - all that has been legitimately (dharma) won here by Subala's son (Śakuni).
दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः ।
पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ॥३८॥
38. duḥśāsana subālo'yaṁ vikarṇaḥ prājñavādikaḥ ,
pāṇḍavānāṁ ca vāsāṁsi draupadyāścāpyupāhara.
38. duḥśāsana subālaḥ ayam vikarṇaḥ prājñavādikaḥ
pāṇḍavānām ca vāsāṃsi draupadyāḥ ca api upāhara
38. O Duḥśāsana, bring the clothes of the Pāṇḍavas and also those of Draupadī; this Vikarṇa is merely a young boy speaking wise words.
तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत ।
अवकीर्योत्तरीयाणि सभायां समुपाविशन् ॥३९॥
39. tacchrutvā pāṇḍavāḥ sarve svāni vāsāṁsi bhārata ,
avakīryottarīyāṇi sabhāyāṁ samupāviśan.
39. tat śrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata
avakīrya uttarīyāṇi sabhāyām samupāviśan
39. Having heard that, all the Pāṇḍavas, O Bhārata, threw off their own upper garments and sat down in the assembly hall.
ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् ।
सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ॥४०॥
40. tato duḥśāsano rājandraupadyā vasanaṁ balāt ,
sabhāmadhye samākṣipya vyapakraṣṭuṁ pracakrame.
40. tataḥ duḥśāsanaḥ rājan draupadyāḥ vasanam balāt
sabhāmadhye samākṣipya vyapakarṣṭum pracakrame
40. Then, O King, Duḥśāsana, having grasped Draupadī's garment by force in the middle of the assembly, began to drag it off.
आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते ।
तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥४१॥
41. ākṛṣyamāṇe vasane draupadyāstu viśāṁ pate ,
tadrūpamaparaṁ vastraṁ prādurāsīdanekaśaḥ.
41. ākṛṣyamāṇe vasane draupadyāḥ tu viśām pate
tat rūpam aparam vastram prādurāsīt anekaśaḥ
41. But, O lord of the people, while Draupadī's garment was being pulled off, another garment of the same form appeared countless times.
ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः ।
तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ॥४२॥
42. tato halahalāśabdastatrāsīdghoranisvanaḥ ,
tadadbhutatamaṁ loke vīkṣya sarvamahīkṣitām.
42. tataḥ halahalāśabdaḥ tatra āsīt ghoranisvanaḥ
tat adbhutatamam loke vīkṣya sarvamahīkṣitām
42. Then there was a tumultuous, dreadful roar (halahala-śabda). All the kings of the world observed that most astonishing event.
शशाप तत्र भीमस्तु राजमध्ये महास्वनः ।
क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ॥४३॥
43. śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ ,
krodhādvisphuramāṇoṣṭho viniṣpiṣya kare karam.
43. śaśāpa tatra bhīmaḥ tu rājamadhye mahāsvanaḥ
krodhāt visphuramāṇoṣṭhaḥ viniṣpiṣya kare karam
43. Then Bhīma, with a loud roar (mahāsvana), swore amidst the kings, his lips trembling with anger, as he pressed his hand against his other hand.
इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः ।
नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ॥४४॥
44. idaṁ me vākyamādaddhvaṁ kṣatriyā lokavāsinaḥ ,
noktapūrvaṁ narairanyairna cānyo yadvadiṣyati.
44. idam me vākyam ādaddhvam kṣatriyāḥ lokavāsinaḥ na
uktapūrvam naraiḥ anyaiḥ na ca anyaḥ yat vadiṣyati
44. O warriors (kṣatriya) who dwell in the world, listen to these words of mine! They have never been spoken before by other men, nor will any other person ever speak what I am about to say.
यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः ।
पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ॥४५॥
45. yadyetadevamuktvā tu na kuryāṁ pṛthivīśvarāḥ ,
pitāmahānāṁ sarveṣāṁ nāhaṁ gatimavāpnuyām.
45. yadi etat evam uktvā tu na kuryām pṛthivīśvarāḥ
pitāmahānām sarveṣām na aham gatim avāpnuyām
45. O lords of the earth, if, having declared this, I do not then fulfill it, may I not attain the destination (gati) of all my ancestors!
अस्य पापस्य दुर्जातेर्भारतापसदस्य च ।
न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ॥४६॥
46. asya pāpasya durjāterbhāratāpasadasya ca ,
na pibeyaṁ balādvakṣo bhittvā cedrudhiraṁ yudhi.
46. asya pāpasya durjāteḥ bhārata-apasadasya ca na
pibeyam balāt vakṣaḥ bhittvā cet rudhiram yudhi
46. If I do not tear open the chest of this sinful, ill-born disgrace among the Bhāratas and forcibly drink his blood in battle, then I would not drink.
तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् ।
प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥४७॥
47. tasya te vacanaṁ śrutvā sarvalokapraharṣaṇam ,
pracakrurbahulāṁ pūjāṁ kutsanto dhṛtarāṣṭrajam.
47. tasya te vacanam śrutvā sarvaloka-praharṣaṇam
pracakruḥ bahulām pūjām kutsantaḥ dhṛtarāṣṭra-jam
47. Having heard that speech of yours, which delighted all people, they performed extensive honor (pūjā) while censuring the son of Dhṛtarāṣṭra.
यदा तु वाससां राशिः सभामध्ये समाचितः ।
ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ॥४८॥
48. yadā tu vāsasāṁ rāśiḥ sabhāmadhye samācitaḥ ,
tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat.
48. yadā tu vāsasām rāśiḥ sabhā-madhye samācitaḥ
tataḥ duḥśāsanaḥ śrāntaḥ vrīḍitaḥ samupāviśat
48. But when a heap of garments had accumulated in the midst of the assembly, then Duḥśāsana, exhausted and ashamed, sat down.
धिक्शब्दस्तु ततस्तत्र समभूल्लोमहर्षणः ।
सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ॥४९॥
49. dhikśabdastu tatastatra samabhūllomaharṣaṇaḥ ,
sabhyānāṁ naradevānāṁ dṛṣṭvā kuntīsutāṁstadā.
49. dhik-śabdaḥ tu tataḥ tatra samabhūt lomaharṣaṇaḥ
sabhyānām naradevānām dṛṣṭvā kuntī-sutān tadā
49. But then, a hair-raising cry of 'Shame!' arose there among the assembled royal personages, when they saw the sons of Kuntī at that time.
न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह ।
स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ॥५०॥
50. na vibruvanti kauravyāḥ praśnametamiti sma ha ,
sa janaḥ krośati smātra dhṛtarāṣṭraṁ vigarhayan.
50. na vibruvanti kauravyāḥ praśnam etam iti sma ha
saḥ janaḥ krośati sma atra dhṛtarāṣṭram vigarhayant
50. The Kauravas, it is said, did not answer this question. The people there cried out, denouncing Dhṛtarāṣṭra.
ततो बाहू समुच्छ्रित्य निवार्य च सभासदः ।
विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ॥५१॥
51. tato bāhū samucchritya nivārya ca sabhāsadaḥ ,
viduraḥ sarvadharmajña idaṁ vacanamabravīt.
51. tataḥ bāhū samucchritya nivārya ca sabhāsadaḥ
viduraḥ sarvadharmajñaḥ idam vacanam abravīt
51. Then, raising his arms and restraining the members of the assembly, Vidura, who knew all principles of (dharma) natural law, spoke these words.
विदुर उवाच ।
द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् ।
न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ॥५२॥
52. vidura uvāca ,
draupadī praśnamuktvaivaṁ roravīti hyanāthavat ,
na ca vibrūta taṁ praśnaṁ sabhyā dharmo'tra pīḍyate.
52. viduraḥ uvāca draupadī praśnam uktvā evam roravīti hi anāthavat
na ca vibrūta tam praśnam sabhyāḥ dharmaḥ atra pīḍyate
52. Vidura said: Draupadī, having posed the question in this manner, cries out as if she were without a protector. Yet you, O members of the assembly, do not answer that question; indeed, (dharma) natural law is being violated here.
सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् ।
तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ॥५३॥
53. sabhāṁ prapadyate hyārtaḥ prajvalanniva havyavāṭ ,
taṁ vai satyena dharmeṇa sabhyāḥ praśamayantyuta.
53. sabhām prapadyate hi ārtaḥ prajvalan iva havyavāṭ
tam vai satyena dharmeṇa sabhyāḥ praśamayanti uta
53. Indeed, an afflicted person enters the assembly, burning brightly like a fire. The members of the assembly should pacify him with truth and (dharma) natural law.
धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः ।
विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ॥५४॥
54. dharmapraśnamatho brūyādārtaḥ sabhyeṣu mānavaḥ ,
vibrūyustatra te praśnaṁ kāmakrodhavaśātigāḥ.
54. dharma-praśnam atha u brūyāt ārtaḥ sabhyeṣu mānavaḥ
vi-brūyuḥ tatra te praśnam kāma-krodha-vaśa-atigāḥ
54. A distressed person should then present a question concerning natural law (dharma) before the members of the assembly. There, those (judges) who are free from the sway of desire and anger should explain the answer to that question.
विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः ।
भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ॥५५॥
55. vikarṇena yathāprajñamuktaḥ praśno narādhipāḥ ,
bhavanto'pi hi taṁ praśnaṁ vibruvantu yathāmati.
55. vikarṇena yathā-prajñam uktaḥ praśnaḥ nara-adhipāḥ
bhavantaḥ api hi tam praśnam vi-bruvantu yathā-mati
55. O rulers (nara-adhipa), Vikarna has put forth a question according to his understanding. Indeed, may all of you also explain that question according to your intellect.
यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः ।
अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ॥५६॥
56. yo hi praśnaṁ na vibrūyāddharmadarśī sabhāṁ gataḥ ,
anṛte yā phalāvāptistasyāḥ so'rdhaṁ samaśnute.
56. yaḥ hi praśnam na vi-brūyāt dharma-darśī sabhām gataḥ
anṛte yā phala-avāptiḥ tasyāḥ saḥ ardham sam-aśnute
56. Whoever, having attended an assembly as one who discerns natural law (dharma), indeed fails to explain a question, that person partakes of half the consequence that results from falsehood.
यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः ।
अनृतस्य फलं कृत्स्नं संप्राप्नोतीति निश्चयः ॥५७॥
57. yaḥ punarvitathaṁ brūyāddharmadarśī sabhāṁ gataḥ ,
anṛtasya phalaṁ kṛtsnaṁ saṁprāpnotīti niścayaḥ.
57. yaḥ punar vitatham brūyāt dharma-darśī sabhām gataḥ
anṛtasya phalam kṛtsnam sam-prāpnoti iti niścayaḥ
57. On the other hand, whoever, having attended an assembly as one who discerns natural law (dharma), declares a falsehood, that person obtains the entire consequence of untruth. This is a definite conclusion.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ॥५८॥
58. atrāpyudāharantīmamitihāsaṁ purātanam ,
prahlādasya ca saṁvādaṁ munerāṅgirasasya ca.
58. atra api udāharanti imam itihāsam purātanam
prahlādasya ca saṃvādam muneḥ āṅgirasasya ca
58. In this regard, they also narrate this ancient story: the dialogue between Prahlāda and the sage Āṅgirasa.
प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः ।
कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ॥५९॥
59. prahlādo nāma daityendrastasya putro virocanaḥ ,
kanyāhetorāṅgirasaṁ sudhanvānamupādravat.
59. prahlādaḥ nāma daityendraḥ tasya putraḥ virocanaḥ
kanyāhetoḥ āṅgirasam sudhanvānam upādravat
59. There was a king of the daityas (demons) named Prahlāda, and his son was Virocana. Virocana approached Sudhanvan, a descendant of Āṅgirasa, for the sake of a maiden.
अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा ।
तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ॥६०॥
60. ahaṁ jyāyānahaṁ jyāyāniti kanyepsayā tadā ,
tayordevanamatrāsītprāṇayoriti naḥ śrutam.
60. aham jyāyān aham jyāyān iti kanyā īpsayā tadā
tayoḥ devanam atra āsīt prāṇayoḥ iti naḥ śrutam
60. Then, with the desire for the maiden, saying 'I am superior! I am superior!', a contest regarding their very lives occurred between the two of them. This is what we have heard.
तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् ।
ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ॥६१॥
61. tayoḥ praśnavivādo'bhūtprahlādaṁ tāvapṛcchatām ,
jyāyānka āvayorekaḥ praśnaṁ prabrūhi mā mṛṣā.
61. tayoḥ praśnavivādaḥ abhūt prahlādam tau apṛcchatām
jyāyān kaḥ āvayoḥ ekaḥ praśnam prabrūhi mā mṛṣā
61. A dispute arose between them concerning this question. They both asked Prahlāda: 'Who is the superior one (jyāyān) among us two? Please answer this question truthfully, without deceit.'
स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् ।
तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ॥६२॥
62. sa vai vivadanādbhītaḥ sudhanvānaṁ vyalokayat ,
taṁ sudhanvābravītkruddho brahmadaṇḍa iva jvalan.
62. saḥ vai vivadanāt bhītaḥ sudhanvānam vyalokayata |
tam sudhanvā abravīt kruddhaḥ brahmadaṇḍaḥ iva jvalan
62. Being afraid of the contention, he looked at Sudhanvan. Sudhanvan, blazing like Brahma's staff and enraged, spoke to him.
यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि ।
शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ॥६३॥
63. yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi ,
śatadhā te śiro vajrī vajreṇa prahariṣyati.
63. yadi vai vakṣyasi mṛṣā prahlāda atha na vakṣyasi
| śatadhā te śiraḥ vajrī vajreṇa prahariṣyati
63. Prahlāda, if you speak falsely or do not speak at all, then Indra, who wields the thunderbolt, will strike your head into a hundred pieces with his thunderbolt.
सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् ।
जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ॥६४॥
64. sudhanvanā tathoktaḥ sanvyathito'śvatthaparṇavat ,
jagāma kaśyapaṁ daityaḥ paripraṣṭuṁ mahaujasam.
64. sudhanvanā tathā uktaḥ san vyathitaḥ aśvatthaparṇavat
| jagāma kaśyapam daityaḥ paripraṣṭum mahaujasam
64. Having been addressed thus by Sudhanvan, the demon (Prahlāda), agitated like an Asvattha leaf, went to the greatly powerful Kaśyapa to make an inquiry.
प्रह्लाद उवाच ।
त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च ।
ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ॥६५॥
65. prahlāda uvāca ,
tvaṁ vai dharmasya vijñātā daivasyehāsurasya ca ,
brāhmaṇasya mahāprājña dharmakṛcchramidaṁ śṛṇu.
65. prahlāda uvāca | tvam vai dharmasya vijñātā daivasya iha
asurasya ca | brāhmaṇasya mahāprājña dharmakṛcchram idam śṛṇu
65. Prahlāda said: "O greatly wise one, you are indeed the knower of the natural law (dharma) concerning both the divine and the asuras here, as well as the Brahmins. Please listen to this difficult matter regarding natural law (dharma)."
यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् ।
के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ॥६६॥
66. yo vai praśnaṁ na vibrūyādvitathaṁ vāpi nirdiśet ,
ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ.
66. yaḥ vai praśnam na vibrūyāt vitatham vā api nirdiśet
ke vai tasya pare lokāḥ tat mama ācakṣva pṛcchataḥ
66. He who indeed does not answer a question, or even gives a false answer, what higher realms (lokas) await him? Please tell me this, as I inquire.
कश्यप उवाच ।
जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् ।
सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥६७॥
67. kaśyapa uvāca ,
jānanna vibruvanpraśnaṁ kāmātkrodhāttathā bhayāt ,
sahasraṁ vāruṇānpāśānātmani pratimuñcati.
67. kaśyapaḥ uvāca jānan na vibruvan praśnam kāmāt krodhāt
tathā bhayāt sahasram vāruṇān pāśān ātmani pratimuncati
67. Kaśyapa said: The one who, knowing (the answer), fails to explain a question due to desire, anger, or fear, binds a thousand of Varuṇa's nooses upon his own being (ātman).
तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते ।
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ॥६८॥
68. tasya saṁvatsare pūrṇe pāśa ekaḥ pramucyate ,
tasmātsatyaṁ tu vaktavyaṁ jānatā satyamañjasā.
68. tasya saṃvatsare pūrṇe pāśaḥ ekaḥ pramucyate
tasmāt satyam tu vaktavyam jānatā satyam añjasā
68. When a full year is complete, one noose is released from him. Therefore, truth should certainly be spoken straightforwardly by one who knows the truth.
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते ।
न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥६९॥
69. viddho dharmo hyadharmeṇa sabhāṁ yatra prapadyate ,
na cāsya śalyaṁ kṛntanti viddhāstatra sabhāsadaḥ.
69. viddhaḥ dharmaḥ hi adharmeṇa sabhām yatra prapadyate
na ca asya śalyam kṛntanti viddhāḥ tatra sabhāsadaḥ
69. Where natural law (dharma), wounded by unrighteousness (adharma), enters an assembly, and the assembly members, themselves afflicted, do not extract its dart.
अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु ।
पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ॥७०॥
70. ardhaṁ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu ,
pādaścaiva sabhāsatsu ye na nindanti ninditam.
70. ardham harati vai śreṣṭhaḥ pādaḥ bhavati kartṛṣu
pādaḥ ca eva sabhāsatsu ye na nindanti ninditam
70. When assembly members fail to condemn that which deserves to be condemned, the chief (judge) indeed incurs half of the sin. A quarter of the sin falls upon the perpetrators, and indeed a quarter falls upon those very assembly members.
अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥७१॥
71. anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ ,
eno gacchati kartāraṁ nindārho yatra nindyate.
71. anenā bhavati śreṣṭhaḥ mucyante ca sabhāsadaḥ
enaḥ gacchati kartāram nindārhaḥ yatra nindyate
71. When the condemnable one is condemned, the chief (judge) becomes faultless, and the assembly members are released (from any fault). The sin then goes to the perpetrator (of the original wrongdoing).
वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते ।
इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ॥७२॥
72. vitathaṁ tu vadeyurye dharmaṁ prahlāda pṛcchate ,
iṣṭāpūrtaṁ ca te ghnanti sapta caiva parāvarān.
72. vitatham tu vadeyuḥ ye dharmam prahlāda pṛcchate
iṣṭāpūrtam ca te ghnanti sapta ca eva parāvarān
72. O Prahlāda, those who speak falsely to one who asks about "dharma" (natural law), they indeed destroy their "iṣṭāpūrta" (sacrifices and charitable works) and also (the merit of) their seven generations, both ancestors and descendants.
हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् ।
ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ॥७३॥
73. hṛtasvasya hi yadduḥkhaṁ hataputrasya cāpi yat ,
ṛṇinaṁ prati yaccaiva rājñā grastasya cāpi yat.
73. hṛtasvasya hi yat duḥkham hataputrasya ca api yat
ṛṇinam prati ca eva rājñā grastasya ca api yat
73. Indeed, whatever sorrow is experienced by one whose wealth has been stolen, and whatever (sorrow) by one whose son has been killed; and indeed whatever (sorrow is experienced) regarding a debtor, and whatever (sorrow) by one seized by the king.
स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् ।
अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ॥७४॥
74. striyāḥ patyā vihīnāyāḥ sārthādbhraṣṭasya caiva yat ,
adhyūḍhāyāśca yadduḥkhaṁ sākṣibhirvihatasya ca.
74. striyāḥ patyā vihīnāyāḥ sārthāt bhraṣṭasya ca eva
yat adhyūḍhāyāḥ ca yat duḥkham sākṣibhiḥ vihatasya ca
74. The distress experienced by a woman bereft of her husband, by one separated from his caravan, by a woman whose co-wife has been unjustly installed, and by one defeated by witnesses – these are all considered misfortunes.
एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः ।
तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ॥७५॥
75. etāni vai samānyāhurduḥkhāni tridaśeśvarāḥ ,
tāni sarvāṇi duḥkhāni prāpnoti vitathaṁ bruvan.
75. etāni vai samāni āhuḥ duḥkhāni tridaśeśvarāḥ
tāni sarvāṇi duḥkhāni prāpnoti vitatham bruvan
75. The gods (tridaśeśvara) declare these to be common misfortunes. One who speaks falsely incurs all those misfortunes.
समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् ।
तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥७६॥
76. samakṣadarśanātsākṣyaṁ śravaṇācceti dhāraṇāt ,
tasmātsatyaṁ bruvansākṣī dharmārthābhyāṁ na hīyate.
76. samakṣa darśanāt sākṣyam śravaṇāt ca iti dhāraṇāt
tasmāt satyam bruvan sākṣī dharmārthābhyām na hīyate
76. Witnessing (sākṣya) is based on seeing directly and also on hearing and remembering. Therefore, a witness (sākṣin) speaking the truth does not forfeit (dharma) or material gain (artha).
विदुर उवाच ।
कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् ।
श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ॥७७॥
77. vidura uvāca ,
kaśyapasya vacaḥ śrutvā prahlādaḥ putramabravīt ,
śreyānsudhanvā tvatto vai mattaḥ śreyāṁstathāṅgirāḥ.
77. viduraḥ uvāca kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt
śreyān sudhanvā tvattaḥ vai mattaḥ śreyān tathā aṅgirāḥ
77. Vidura said: Having heard Kaśyapa's words, Prahlāda said to his son: "Sudhanvan is superior to you, and similarly, Aṅgirās is superior to me."
माता सुधन्वनश्चापि श्रेयसी मातृतस्तव ।
विरोचन सुधन्वायं प्राणानामीश्वरस्तव ॥७८॥
78. mātā sudhanvanaścāpi śreyasī mātṛtastava ,
virocana sudhanvāyaṁ prāṇānāmīśvarastava.
78. mātā sudhanvanaḥ ca api śreyasī mātṛtaḥ tava
| virocana sudhanvā ayam prāṇānām īśvaraḥ tava
78. O Virocana, Sudhanvan's mother is superior even to your own mother. This Sudhanvan is indeed the lord of your life (prāṇa).
सुधन्वोवाच ।
पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः ।
अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ॥७९॥
79. sudhanvovāca ,
putrasnehaṁ parityajya yastvaṁ dharme pratiṣṭhitaḥ ,
anujānāmi te putraṁ jīvatveṣa śataṁ samāḥ.
79. sudhanvā uvāca | putrasneham parityajya yaḥ tvam dharme
pratiṣṭhitaḥ | anujānāmi te putram jīvatu eṣaḥ śatam samāḥ
79. Sudhanvan said: 'Since you, having abandoned attachment to your son, are steadfast in your moral duty (dharma), I grant permission for your son to live. May he live for a hundred years.'
विदुर उवाच ।
एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः ।
यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ॥८०॥
80. vidura uvāca ,
evaṁ vai paramaṁ dharmaṁ śrutvā sarve sabhāsadaḥ ,
yathāpraśnaṁ tu kṛṣṇāyā manyadhvaṁ tatra kiṁ param.
80. vidura uvāca | evam vai paramam dharmam śrutvā sarve sabhāsadaḥ
| yathāpraśnam tu kṛṣṇāyāḥ manyadhvam tatra kim param
80. Vidura said: 'Indeed, having heard this supreme natural law (dharma), all you assembly members, what more could you possibly consider regarding Kṛṣṇā's question?'
वैशंपायन उवाच ।
विदुरस्य वचः श्रुत्वा नोचुः किंचन पार्थिवाः ।
कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ॥८१॥
81. vaiśaṁpāyana uvāca ,
vidurasya vacaḥ śrutvā nocuḥ kiṁcana pārthivāḥ ,
karṇo duḥśāsanaṁ tvāha kṛṣṇāṁ dāsīṁ gṛhānnaya.
81. vaiśampāyana uvāca | vidurasya vacaḥ śrutvā na ūcuḥ kiñcana
pārthivāḥ | karṇaḥ duḥśāsanam tu āha kṛṣṇām dāsīm gṛhān naya
81. Vaiśaṃpāyana said: 'Having heard Vidura's words, the kings said nothing at all. But Karṇa spoke to Duḥśāsana, saying, "Take Kṛṣṇā, the slave, to the residence."'
तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् ।
दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ॥८२॥
82. tāṁ vepamānāṁ savrīḍāṁ pralapantīṁ sma pāṇḍavān ,
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm.
82. tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm
82. Duḥśāsana dragged that trembling, ashamed, and lamenting woman, who was calling out to the Pandavas, in the midst of the assembly. She was truly a distressed woman.