Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-60

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् ।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥१॥
1. yudhiṣṭhira uvāca ,
dānaṁ yajñakriyā ceha kiṁ svitpretya mahāphalam ,
kasya jyāyaḥ phalaṁ proktaṁ kīdṛśebhyaḥ kathaṁ kadā.
एतदिच्छामि विज्ञातुं याथातथ्येन भारत ।
विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥२॥
2. etadicchāmi vijñātuṁ yāthātathyena bhārata ,
vidvañjijñāsamānāya dānadharmānpracakṣva me.
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः ।
किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ॥३॥
3. antarvedyāṁ ca yaddattaṁ śraddhayā cānṛśaṁsyataḥ ,
kiṁ svinniḥśreyasaṁ tāta tanme brūhi pitāmaha.
भीष्म उवाच ।
रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते ।
तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥४॥
4. bhīṣma uvāca ,
raudraṁ karma kṣatriyasya satataṁ tāta vartate ,
tasya vaitānikaṁ karma dānaṁ caiveha pāvanam.
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥५॥
5. na tu pāpakṛtāṁ rājñāṁ pratigṛhṇanti sādhavaḥ ,
etasmātkāraṇādyajñairyajedrājāptadakṣiṇaiḥ.
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः ।
श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥६॥
6. atha cetpratigṛhṇīyurdadyādaharaharnṛpaḥ ,
śraddhāmāsthāya paramāṁ pāvanaṁ hyetaduttamam.
ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः ।
मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥७॥
7. brāhmaṇāṁstarpayeddravyaistato yajñe yatavrataḥ ,
maitrānsādhūnvedavidaḥ śīlavṛttataponvitān.
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति ।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥८॥
8. yatte tena kariṣyanti kṛtaṁ tena bhaviṣyati ,
yajñānsādhaya sādhubhyaḥ svādvannāndakṣiṇāvataḥ.
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा ।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥९॥
9. iṣṭaṁ dattaṁ ca manyethā ātmānaṁ dānakarmaṇā ,
pūjayethā yāyajūkāṁstavāpyaṁśo bhavedyathā.
प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः ।
प्रजावांस्तेन भवति यथा जनयिता तथा ॥१०॥
10. prajāvato bharethāśca brāhmaṇānbahubhāriṇaḥ ,
prajāvāṁstena bhavati yathā janayitā tathā.
यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत ।
सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥११॥
11. yāvato vai sādhudharmānsantaḥ saṁvartayantyuta ,
sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ.
समृद्धः संप्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर ।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥१२॥
12. samṛddhaḥ saṁprayacchasva brāhmaṇebhyo yudhiṣṭhira ,
dhenūranaḍuho'nnāni cchatraṁ vāsāṁsyupānahau.
आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत ।
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥१३॥
13. ājyāni yajamānebhyastathānnādyāni bhārata ,
aśvavanti ca yānāni veśmāni śayanāni ca.
एते देया व्युष्टिमन्तो लघूपायाश्च भारत ।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥१४॥
14. ete deyā vyuṣṭimanto laghūpāyāśca bhārata ,
ajugupsāṁśca vijñāya brāhmaṇānvṛttikarśitān.
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय ।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥१५॥
15. upacchannaṁ prakāśaṁ vā vṛttyā tānpratipādaya ,
rājasūyāśvamedhābhyāṁ śreyastatkṣatriyānprati.
एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि ।
स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥१६॥
16. evaṁ pāpairvimuktastvaṁ pūtaḥ svargamavāpsyasi ,
sraṁsayitvā punaḥ kośaṁ yadrāṣṭraṁ pālayiṣyasi.
ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च ।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥१७॥
17. tataśca brahmabhūyastvamavāpsyasi dhanāni ca ,
ātmanaśca pareṣāṁ ca vṛttiṁ saṁrakṣa bhārata.
पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय ।
योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥१८॥
18. putravaccāpi bhṛtyānsvānprajāśca paripālaya ,
yogakṣemaśca te nityaṁ brāhmaṇeṣvastu bhārata.
अरक्षितारं हर्तारं विलोप्तारमदायकम् ।
तं स्म राजकलिं हन्युः प्रजाः संभूय निर्घृणम् ॥१९॥
19. arakṣitāraṁ hartāraṁ viloptāramadāyakam ,
taṁ sma rājakaliṁ hanyuḥ prajāḥ saṁbhūya nirghṛṇam.
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥२०॥
20. ahaṁ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ ,
sa saṁhatya nihantavyaḥ śveva sonmāda āturaḥ.
पापं कुर्वन्ति यत्किंचित्प्रजा राज्ञा ह्यरक्षिताः ।
चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥२१॥
21. pāpaṁ kurvanti yatkiṁcitprajā rājñā hyarakṣitāḥ ,
caturthaṁ tasya pāpasya rājā bhārata vindati.
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः ।
चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥२२॥
22. apyāhuḥ sarvameveti bhūyo'rdhamiti niścayaḥ ,
caturthaṁ matamasmākaṁ manoḥ śrutvānuśāsanam.
शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः ।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥२३॥
23. śubhaṁ vā yatprakurvanti prajā rājñā surakṣitāḥ ,
caturthaṁ tasya puṇyasya rājā cāpnoti bhārata.
जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर ।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥२४॥
24. jīvantaṁ tvānujīvantu prajāḥ sarvā yudhiṣṭhira ,
parjanyamiva bhūtāni mahādrumamiva dvijāḥ.
कुबेरमिव रक्षांसि शतक्रतुमिवामराः ।
ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परंतप ॥२५॥
25. kuberamiva rakṣāṁsi śatakratumivāmarāḥ ,
jñātayastvānujīvantu suhṛdaśca paraṁtapa.