महाभारतः
mahābhārataḥ
-
book-12, chapter-98
युधिष्ठिर उवाच ।
क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ ।
अभियाने च युद्धे च राजा हन्ति महाजनम् ॥१॥
क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ ।
अभियाने च युद्धे च राजा हन्ति महाजनम् ॥१॥
1. yudhiṣṭhira uvāca ,
kṣatradharmānna pāpīyāndharmo'sti bharatarṣabha ,
abhiyāne ca yuddhe ca rājā hanti mahājanam.
kṣatradharmānna pāpīyāndharmo'sti bharatarṣabha ,
abhiyāne ca yuddhe ca rājā hanti mahājanam.
1.
yudhiṣṭhiraḥ uvāca kṣatradharmāt na pāpīyān dharmaḥ asti
bharatarṣabha abhiyāne ca yuddhe ca rājā hanti mahājanam
bharatarṣabha abhiyāne ca yuddhe ca rājā hanti mahājanam
1.
yudhiṣṭhiraḥ uvāca bharatarṣabha kṣatradharmāt na pāpīyān
dharmaḥ asti abhiyāne ca yuddhe ca rājā mahājanam hanti
dharmaḥ asti abhiyāne ca yuddhe ca rājā mahājanam hanti
1.
Yudhiṣṭhira said: "O best of Bharatas, there is no more sinful duty (dharma) than the code of conduct (dharma) for a warrior. For in campaigns and battles, a king slays many people."
अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥२॥
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥२॥
2. atha sma karmaṇā yena lokāñjayati pārthivaḥ ,
vidvañjijñāsamānāya prabrūhi bharatarṣabha.
vidvañjijñāsamānāya prabrūhi bharatarṣabha.
2.
atha sma karmaṇā yena lokān jayati pārthivaḥ
vidvan jijñāsamānāya prabrūhi bharatarṣabha
vidvan jijñāsamānāya prabrūhi bharatarṣabha
2.
atha sma vidvan bharatarṣabha jijñāsamānāya
yena karmaṇā pārthivaḥ lokān jayati prabrūhi
yena karmaṇā pārthivaḥ lokān jayati prabrūhi
2.
Therefore, O wise one, O best of Bharatas, please declare to me who desires to know, by what action (karma) a king conquers worlds.
भीष्म उवाच ।
निग्रहेण च पापानां साधूनां प्रग्रहेण च ।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥३॥
निग्रहेण च पापानां साधूनां प्रग्रहेण च ।
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥३॥
3. bhīṣma uvāca ,
nigraheṇa ca pāpānāṁ sādhūnāṁ pragraheṇa ca ,
yajñairdānaiśca rājāno bhavanti śucayo'malāḥ.
nigraheṇa ca pāpānāṁ sādhūnāṁ pragraheṇa ca ,
yajñairdānaiśca rājāno bhavanti śucayo'malāḥ.
3.
bhīṣmaḥ uvāca nigraheṇa ca pāpānām sādhūnām pragraheṇa
ca yajñaiḥ dānaiḥ ca rājānaḥ bhavanti śucayaḥ amalāḥ
ca yajñaiḥ dānaiḥ ca rājānaḥ bhavanti śucayaḥ amalāḥ
3.
bhīṣmaḥ uvāca rājānaḥ pāpānām nigraheṇa ca sādhūnām
pragraheṇa ca yajñaiḥ dānaiḥ ca śucayaḥ amalāḥ bhavanti
pragraheṇa ca yajñaiḥ dānaiḥ ca śucayaḥ amalāḥ bhavanti
3.
Bhīṣma said: "Kings become pure and spotless by restraining the wicked and supporting the virtuous, and also through Vedic rituals (yajña) and donations (dāna)."
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः ।
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥४॥
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥४॥
4. uparundhanti rājāno bhūtāni vijayārthinaḥ ,
ta eva vijayaṁ prāpya vardhayanti punaḥ prajāḥ.
ta eva vijayaṁ prāpya vardhayanti punaḥ prajāḥ.
4.
uparundhanti rājānaḥ bhūtāni vijayārthinaḥ te
eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ
eva vijayaṃ prāpya vardhayanti punaḥ prajāḥ
4.
vijayārthinaḥ rājānaḥ bhūtāni uparundhanti te
eva vijayaṃ prāpya punaḥ prajāḥ vardhayanti
eva vijayaṃ prāpya punaḥ prajāḥ vardhayanti
4.
Kings, when desirous of victory, may oppress their subjects. However, once they achieve victory, those very kings again work to uplift and prosper their people.
अपविध्यन्ति पापानि दानयज्ञतपोबलैः ।
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ॥५॥
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ॥५॥
5. apavidhyanti pāpāni dānayajñatapobalaiḥ ,
anugraheṇa bhūtānāṁ puṇyameṣāṁ pravardhate.
anugraheṇa bhūtānāṁ puṇyameṣāṁ pravardhate.
5.
apavidhyanti pāpāni dānayajñatapaḥ balaiḥ
anugraheṇa bhūtānām puṇyam eṣām pravardhate
anugraheṇa bhūtānām puṇyam eṣām pravardhate
5.
[janaḥ] dānayajñatapaḥ balaiḥ pāpāni apavidhyanti
bhūtānām anugraheṇa eṣām puṇyam pravardhate
bhūtānām anugraheṇa eṣām puṇyam pravardhate
5.
They dispel sins by the strength derived from charity (dāna), Vedic rituals (yajña), and ascetic practices (tapas). Moreover, their merit (puṇya) grows through kindness to all beings.
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा ।
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ॥६॥
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ॥६॥
6. yathaiva kṣetranirdātā nirdanvai kṣetramekadā ,
hinasti kakṣaṁ dhānyaṁ ca na ca dhānyaṁ vinaśyati.
hinasti kakṣaṁ dhānyaṁ ca na ca dhānyaṁ vinaśyati.
6.
yathā eva kṣetra-nirdātā nirdanvai kṣetram ekadā
hinasti kakṣam dhānyam ca na ca dhānyam vinaśyati
hinasti kakṣam dhānyam ca na ca dhānyam vinaśyati
6.
yathā eva kṣetra-nirdātā nirdanvai ekadā kṣetram
kakṣam ca dhānyam hinasti ca dhānyam na vinaśyati
kakṣam ca dhānyam hinasti ca dhānyam na vinaśyati
6.
Just as a farmer, clearing a field once with resolute purpose, destroys both the weeds and some grain, yet the (main) grain is not completely lost.
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा ।
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ॥७॥
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ॥७॥
7. evaṁ śastrāṇi muñcanto ghnanti vadhyānathaikadā ,
tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṁ bhāvanaṁ punaḥ.
tasyaiṣā niṣkṛtiḥ kṛtsnā bhūtānāṁ bhāvanaṁ punaḥ.
7.
evam śastrāṇi muñcantaḥ ghnanti vadhyān atha ekadā
| tasya eṣā niṣkṛtiḥ kṛtsnā bhūtānām bhāvanam punaḥ
| tasya eṣā niṣkṛtiḥ kṛtsnā bhūtānām bhāvanam punaḥ
7.
evam śastrāṇi muñcantaḥ ekadā atha vadhyān ghnanti
tasya eṣā kṛtsnā niṣkṛtiḥ bhūtānām punaḥ bhāvanam (asti)
tasya eṣā kṛtsnā niṣkṛtiḥ bhūtānām punaḥ bhāvanam (asti)
7.
In this manner, (warriors) discharging weapons kill those who are destined to be slain. The complete remedy for this (act of killing) is the subsequent nurturing and sustenance of beings.
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति ।
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥८॥
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥८॥
8. yo bhūtāni dhanajyānādvadhātkleśācca rakṣati ,
dasyubhyaḥ prāṇadānātsa dhanadaḥ sukhado virāṭ.
dasyubhyaḥ prāṇadānātsa dhanadaḥ sukhado virāṭ.
8.
yaḥ bhūtāni dhanajyānāt vadhāt kleśāt ca rakṣati
dasyubhyaḥ prāṇadānāt saḥ dhanadaḥ sukhadaḥ virāṭ
dasyubhyaḥ prāṇadānāt saḥ dhanadaḥ sukhadaḥ virāṭ
8.
yaḥ bhūtāni dhanajyānāt vadhāt kleśāt ca dasyubhyaḥ
prāṇadānāt rakṣati saḥ dhanadaḥ sukhadaḥ virāṭ
prāṇadānāt rakṣati saḥ dhanadaḥ sukhadaḥ virāṭ
8.
He who protects beings from the loss of wealth, from death, and from distress, and (who protects them) from robbers by risking his own life (prāṇadāna), he is a giver of wealth, a giver of happiness, and a great sovereign.
स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥९॥
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥९॥
9. sa sarvayajñairījāno rājāthābhayadakṣiṇaiḥ ,
anubhūyeha bhadrāṇi prāpnotīndrasalokatām.
anubhūyeha bhadrāṇi prāpnotīndrasalokatām.
9.
saḥ sarvayajñaiḥ ījānaḥ rājā atha abhayadakṣiṇaiḥ
anubhūya iha bhadrāṇi prāpnoti indrasalokatām
anubhūya iha bhadrāṇi prāpnoti indrasalokatām
9.
saḥ rājā sarvayajñaiḥ abhayadakṣiṇaiḥ ījānaḥ iha
bhadrāṇi anubhūya atha indrasalokatām prāpnoti
bhadrāṇi anubhūya atha indrasalokatām prāpnoti
9.
That king, having performed all kinds of Vedic rituals (yajña) and having given protection (abhaya) as his sacrificial fees (dakṣiṇā), experiences auspicious things here in this world and then attains the state of dwelling in the same world as Indra.
ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते ।
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥१०॥
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥१०॥
10. brāhmaṇārthe samutpanne yo'bhiniḥsṛtya yudhyate ,
ātmānaṁ yūpamucchritya sa yajño'nantadakṣiṇaḥ.
ātmānaṁ yūpamucchritya sa yajño'nantadakṣiṇaḥ.
10.
brāhmaṇārthe samutpanne yaḥ abhiniḥsṛtya yudhyate
ātmānam yūpam ucchṛtya saḥ yajñaḥ anantadakṣiṇaḥ
ātmānam yūpam ucchṛtya saḥ yajñaḥ anantadakṣiṇaḥ
10.
yaḥ brāhmaṇārthe samutpanne abhiniḥsṛtya yudhyate
ātmānam yūpam ucchṛtya saḥ anantadakṣiṇaḥ yajñaḥ
ātmānam yūpam ucchṛtya saḥ anantadakṣiṇaḥ yajñaḥ
10.
When a cause concerning Brahmins arises, whoever comes forth and fights, having made their own self (ātman) the sacrificial post (yūpa), that is indeed a Vedic ritual (yajña) with immeasurable ritual fees (dakṣiṇā).
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा ।
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥११॥
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन ॥११॥
11. abhīto vikirañśatrūnpratigṛhṇañśarāṁstathā ,
na tasmāttridaśāḥ śreyo bhuvi paśyanti kiṁcana.
na tasmāttridaśāḥ śreyo bhuvi paśyanti kiṁcana.
11.
abhītaḥ vikiran śatrūn pratigṛhṇan śarān tathā
na tasmāt tridaśāḥ śreyaḥ bhuvi paśyanti kiñcana
na tasmāt tridaśāḥ śreyaḥ bhuvi paśyanti kiñcana
11.
abhītaḥ śatrūn vikiran tathā śarān pratigṛhṇan
tasmāt tridaśāḥ bhuvi kiñcana śreyaḥ na paśyanti
tasmāt tridaśāḥ bhuvi kiñcana śreyaḥ na paśyanti
11.
Fearless, scattering his enemies, and receiving arrows (without flinching), the gods do not see anything superior to him on earth.
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे ।
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥१२॥
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥१२॥
12. tasya yāvanti śastrāṇi tvacaṁ bhindanti saṁyuge ,
tāvataḥ so'śnute lokānsarvakāmaduho'kṣayān.
tāvataḥ so'śnute lokānsarvakāmaduho'kṣayān.
12.
tasya yāvanti śastrāṇi tvacaṃ bhindanti saṃyuge
tāvataḥ saḥ aśnute lokān sarvakāmaduhaḥ akṣayān
tāvataḥ saḥ aśnute lokān sarvakāmaduhaḥ akṣayān
12.
saṃyuge yāvanti śastrāṇi tasya tvacaṃ bhindanti,
tāvataḥ saḥ sarvakāmaduhaḥ akṣayān lokān aśnute
tāvataḥ saḥ sarvakāmaduhaḥ akṣayān lokān aśnute
12.
For as many weapons as pierce his skin in battle, he obtains so many imperishable worlds that fulfill all desires.
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते ।
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ॥१३॥
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ॥१३॥
13. na tasya rudhiraṁ gātrādāvedhebhyaḥ pravartate ,
sa ha tenaiva raktena sarvapāpaiḥ pramucyate.
sa ha tenaiva raktena sarvapāpaiḥ pramucyate.
13.
na tasya rudhiraṃ gātrāt āvedhebhyah pravartate
saḥ ha tena eva raktena sarvapāpaiḥ pramucyate
saḥ ha tena eva raktena sarvapāpaiḥ pramucyate
13.
tasya gātrāt āvedhebhyah rudhiraṃ na pravartate
saḥ ha tena eva raktena sarvapāpaiḥ pramucyate
saḥ ha tena eva raktena sarvapāpaiḥ pramucyate
13.
From his body, blood does not flow from the wounds. Indeed, by that very blood, he is liberated (mokṣa) from all sins.
यानि दुःखानि सहते व्रणानामभितापने ।
न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ॥१४॥
न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ॥१४॥
14. yāni duḥkhāni sahate vraṇānāmabhitāpane ,
na tato'sti tapo bhūya iti dharmavido viduḥ.
na tato'sti tapo bhūya iti dharmavido viduḥ.
14.
yāni duḥkhāni sahate vraṇānām abhitāpane na
tataḥ asti tapaḥ bhūyaḥ iti dharmavidaḥ viduḥ
tataḥ asti tapaḥ bhūyaḥ iti dharmavidaḥ viduḥ
14.
vraṇānām abhitāpane yāni duḥkhāni sahate,
tataḥ bhūyaḥ tapaḥ na asti iti dharmavidaḥ viduḥ
tataḥ bhūyaḥ tapaḥ na asti iti dharmavidaḥ viduḥ
14.
Whatever pains he endures from the affliction of his wounds, there is no greater austerity (tapas) than that; thus, those who understand natural law (dharma) know.
पृष्ठतो भीरवः संख्ये वर्तन्तेऽधमपूरुषाः ।
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥१५॥
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥१५॥
15. pṛṣṭhato bhīravaḥ saṁkhye vartante'dhamapūruṣāḥ ,
śūrāccharaṇamicchantaḥ parjanyādiva jīvanam.
śūrāccharaṇamicchantaḥ parjanyādiva jīvanam.
15.
pṛṣṭhataḥ bhīravaḥ saṃkhye vartante adhamapūruṣāḥ
śūrāt śaraṇam icchantaḥ parjanyāt iva jīvanam
śūrāt śaraṇam icchantaḥ parjanyāt iva jīvanam
15.
saṃkhye pṛṣṭhataḥ bhīravaḥ adhamapūruṣāḥ vartante,
śūrāt śaraṇam icchantaḥ,
parjanyāt iva jīvanam
śūrāt śaraṇam icchantaḥ,
parjanyāt iva jīvanam
15.
In battle, contemptible individuals (puruṣa), who are cowards, remain at the rear, seeking protection from a hero, just as one seeks life from a rain-cloud.
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये ।
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥१६॥
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥१६॥
16. yadi śūrastathā kṣeme pratirakṣettathā bhaye ,
pratirūpaṁ janāḥ kuryurna ca tadvartate tathā.
pratirūpaṁ janāḥ kuryurna ca tadvartate tathā.
16.
yadi śūraḥ tathā kṣeme pratirakṣet tathā bhaye |
pratirūpam janāḥ kuryuḥ na ca tat vartate tathā
pratirūpam janāḥ kuryuḥ na ca tat vartate tathā
16.
yadi śūraḥ tathā kṣeme tathā bhaye pratirakṣet,
(tadā) janāḥ pratirūpam kuryuḥ; ca na tat tathā vartate.
(tadā) janāḥ pratirūpam kuryuḥ; ca na tat tathā vartate.
16.
If a hero protects both in times of well-being and in times of danger, people should respond in kind; but that is not how it happens.
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम् ।
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥१७॥
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥१७॥
17. yadi te kṛtamājñāya namaskuryuḥ sadaiva tam ,
yuktaṁ nyāyyaṁ ca kuryuste na ca tadvartate tathā.
yuktaṁ nyāyyaṁ ca kuryuste na ca tadvartate tathā.
17.
yadi te kṛtam ājñāya namaskuryuḥ sadaiva tam |
yuktam nyāyyam ca kuryuḥ te na ca tat vartate tathā
yuktam nyāyyam ca kuryuḥ te na ca tat vartate tathā
17.
yadi te kṛtam ājñāya tam sadaiva namaskuryuḥ ca yuktam nyāyyam kuryuḥ,
(tadāpi) na ca tat tathā vartate.
(tadāpi) na ca tat tathā vartate.
17.
If they, recognizing what he has done, were always to honor him and perform what is proper and just, but that does not happen in such a way.
पुरुषाणां समानानां दृश्यते महदन्तरम् ।
संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ॥१८॥
संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ॥१८॥
18. puruṣāṇāṁ samānānāṁ dṛśyate mahadantaram ,
saṁgrāme'nīkavelāyāmutkruṣṭe'bhipatatsu ca.
saṁgrāme'nīkavelāyāmutkruṣṭe'bhipatatsu ca.
18.
puruṣāṇām samānānām dṛśyate mahat antaram |
saṅgrāme anīkavelāyām utkruṣṭe abhipatatsu ca
saṅgrāme anīkavelāyām utkruṣṭe abhipatatsu ca
18.
samanānām puruṣāṇām mahat antaram saṅgrāme,
anīkavelāyām,
utkruṣṭe,
ca abhipatatsu dṛśyate.
anīkavelāyām,
utkruṣṭe,
ca abhipatatsu dṛśyate.
18.
A great difference is observed among men who are otherwise considered equal. This is seen in battle, at the moment of troop deployment, when the battle cry is raised, and during assaults.
पतत्यभिमुखः शूरः परान्भीरुः पलायते ।
आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥१९॥
आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥१९॥
19. patatyabhimukhaḥ śūraḥ parānbhīruḥ palāyate ,
āsthāyāsvargyamadhvānaṁ sahāyānviṣame tyajan.
āsthāyāsvargyamadhvānaṁ sahāyānviṣame tyajan.
19.
patati abhimukhaḥ śūraḥ parān bhīruḥ palāyate |
āsthāya asvargyam adhvānam sahāyān viṣame tyajan
āsthāya asvargyam adhvānam sahāyān viṣame tyajan
19.
śūraḥ abhimukhaḥ patati,
(kintu) bhīruḥ parān palāyate; (saḥ) viṣame sahāyān tyajan asvargyam adhvānam āsthāya.
(kintu) bhīruḥ parān palāyate; (saḥ) viṣame sahāyān tyajan asvargyam adhvānam āsthāya.
19.
A hero falls (fights until death) facing the enemy, whereas a coward flees from foes, taking a path that does not lead to heaven, abandoning his companions in times of distress.
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान् ।
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ॥२०॥
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ॥२०॥
20. mā sma tāṁstādṛśāṁstāta janiṣṭhāḥ puruṣādhamān ,
ye sahāyānraṇe hitvā svastimanto gṛhānyayuḥ.
ye sahāyānraṇe hitvā svastimanto gṛhānyayuḥ.
20.
mā sma tān tādṛśān tāta janiṣṭhāḥ puruṣādhamān
ye sahāyān raṇe hitvā svastimantaḥ gṛhān ayuḥ
ye sahāyān raṇe hitvā svastimantaḥ gṛhān ayuḥ
20.
tāta ye raṇe sahāyān hitvā svastimantaḥ gṛhān
ayuḥ tān tādṛśān puruṣādhamān mā sma janiṣṭhāḥ
ayuḥ tān tādṛśān puruṣādhamān mā sma janiṣṭhāḥ
20.
O dear one, do not become like those lowest among men (puruṣādhamān) who, having abandoned their companions in battle, returned safely to their homes.
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः ।
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ॥२१॥
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ॥२१॥
21. asvasti tebhyaḥ kurvanti devā indrapurogamāḥ ,
tyāgena yaḥ sahāyānāṁ svānprāṇāṁstrātumicchati.
tyāgena yaḥ sahāyānāṁ svānprāṇāṁstrātumicchati.
21.
asvasti tebhyaḥ kurvanti devāḥ indrapurōgamāḥ
tyāgena yaḥ sahāyānām svān prāṇān trātum icchati
tyāgena yaḥ sahāyānām svān prāṇān trātum icchati
21.
yaḥ sahāyānām tyāgena svān prāṇān trātum icchati
tebhyaḥ indrapurōgamāḥ devāḥ asvasti kurvanti
tebhyaḥ indrapurōgamāḥ devāḥ asvasti kurvanti
21.
The gods, led by Indra, bring misfortune to those who wish to save their own lives by abandoning their companions.
तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना ।
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥२२॥
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥२२॥
22. taṁ hanyuḥ kāṣṭhaloṣṭairvā daheyurvā kaṭāgninā ,
paśuvanmārayeyurvā kṣatriyā ye syurīdṛśāḥ.
paśuvanmārayeyurvā kṣatriyā ye syurīdṛśāḥ.
22.
tam hanyuḥ kāṣṭhaloṣṭaiḥ vā daheyuḥ vā kaṭāgninā
paśuvat mārayeyuḥ vā kṣatriyāḥ ye syuḥ īdṛśāḥ
paśuvat mārayeyuḥ vā kṣatriyāḥ ye syuḥ īdṛśāḥ
22.
ye īdṛśāḥ kṣatriyāḥ syuḥ tam kāṣṭhaloṣṭaiḥ vā
hanyuḥ vā kaṭāgninā daheyuḥ vā paśuvat mārayeyuḥ
hanyuḥ vā kaṭāgninā daheyuḥ vā paśuvat mārayeyuḥ
22.
Such Kṣatriyas (kṣatriyāḥ) should be killed with sticks and clods of earth, or burned with a straw fire, or killed like animals.
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत् ।
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥२३॥
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥२३॥
23. adharmaḥ kṣatriyasyaiṣa yacchayyāmaraṇaṁ bhavet ,
visṛjañśleṣmapittāni kṛpaṇaṁ paridevayan.
visṛjañśleṣmapittāni kṛpaṇaṁ paridevayan.
23.
adharmaḥ kṣatriyasya eṣaḥ yat śayyāmaraṇam
bhavet visṛjan śleṣmapittāni kṛpaṇam paridevayan
bhavet visṛjan śleṣmapittāni kṛpaṇam paridevayan
23.
kṣatriyasya eṣaḥ adharmaḥ yat kṛpaṇam visṛjan
śleṣmapittāni paridevayan śayyāmaraṇam bhavet
śleṣmapittāni paridevayan śayyāmaraṇam bhavet
23.
This is an unrighteous act (adharma) for a Kṣatriya (kṣatriya) — that his death should occur in bed, discharging phlegm and bile, and lamenting miserably.
अविक्षतेन देहेन प्रलयं योऽधिगच्छति ।
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥२४॥
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥२४॥
24. avikṣatena dehena pralayaṁ yo'dhigacchati ,
kṣatriyo nāsya tatkarma praśaṁsanti purāvidaḥ.
kṣatriyo nāsya tatkarma praśaṁsanti purāvidaḥ.
24.
avikṣatena dehena pralayam yaḥ adhigacchati
kṣatriyaḥ na asya tat karma praśaṃsanti purāvidaḥ
kṣatriyaḥ na asya tat karma praśaṃsanti purāvidaḥ
24.
yaḥ avikṣatena dehena pralayam adhigacchati,
purāvidaḥ asya tat karma kṣatriyaḥ na praśaṃsanti
purāvidaḥ asya tat karma kṣatriyaḥ na praśaṃsanti
24.
Ancient scholars do not praise that action of a warrior (kṣatriya) who meets his destruction (pralaya) with an uninjured body.
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते ।
शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ॥२५॥
शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ॥२५॥
25. na gṛhe maraṇaṁ tāta kṣatriyāṇāṁ praśasyate ,
śauṭīrāṇāmaśauṭīramadharmyaṁ kṛpaṇaṁ ca tat.
śauṭīrāṇāmaśauṭīramadharmyaṁ kṛpaṇaṁ ca tat.
25.
na gṛhe maraṇam tāta kṣatriyāṇām praśasyate
śauṭīrāṇām aśauṭīram adharmyam kṛpaṇam ca tat
śauṭīrāṇām aśauṭīram adharmyam kṛpaṇam ca tat
25.
tāta,
kṣatriyāṇām gṛhe maraṇam na praśasyate.
śauṭīrāṇām tat aśauṭīram adharmyam kṛpaṇam ca
kṣatriyāṇām gṛhe maraṇam na praśasyate.
śauṭīrāṇām tat aśauṭīram adharmyam kṛpaṇam ca
25.
Dear one, death within one's home is not commendable for warriors (kṣatriya). For the valiant, such a death is unheroic, contrary to their natural law (dharma), and pitiable.
इदं दुःखमहो कष्टं पापीय इति निष्टनन् ।
प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ॥२६॥
प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ॥२६॥
26. idaṁ duḥkhamaho kaṣṭaṁ pāpīya iti niṣṭanan ,
pratidhvastamukhaḥ pūtiramātyānbahu śocayan.
pratidhvastamukhaḥ pūtiramātyānbahu śocayan.
26.
idam duḥkham aho kaṣṭam pāpīya iti niṣṭanan
pratidhvastamukhaḥ pūtiḥ amātyān bahu śocayan
pratidhvastamukhaḥ pūtiḥ amātyān bahu śocayan
26.
idam duḥkham,
aho kaṣṭam,
pāpīya iti niṣṭanan,
pratidhvastamukhaḥ,
pūtiḥ,
bahu amātyān śocayan (asti)
aho kaṣṭam,
pāpīya iti niṣṭanan,
pratidhvastamukhaḥ,
pūtiḥ,
bahu amātyān śocayan (asti)
26.
Groaning "Oh, this is misery! This suffering is truly wretched!", with a downcast face, becoming putrid, and greatly lamenting his ministers.
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति ।
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ॥२७॥
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ॥२७॥
27. arogāṇāṁ spṛhayate muhurmṛtyumapīcchati ,
vīro dṛpto'bhimānī ca nedṛśaṁ mṛtyumarhati.
vīro dṛpto'bhimānī ca nedṛśaṁ mṛtyumarhati.
27.
arogāṇām spṛhayate muhuḥ mṛtyum api icchati
vīraḥ dṛptaḥ abhimānī ca na īdṛśam mṛtyum arhati
vīraḥ dṛptaḥ abhimānī ca na īdṛśam mṛtyum arhati
27.
arogāṇām spṛhayate,
muhuḥ mṛtyum api icchati.
dṛptaḥ abhimānī vīraḥ ca īdṛśam mṛtyum na arhati
muhuḥ mṛtyum api icchati.
dṛptaḥ abhimānī vīraḥ ca īdṛśam mṛtyum na arhati
27.
He yearns for the healthy and repeatedly even desires death. A hero (vīra), who is proud and self-respecting, does not deserve such a death.
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः ।
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ॥२८॥
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ॥२८॥
28. raṇeṣu kadanaṁ kṛtvā jñātibhiḥ parivāritaḥ ,
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyumarhati.
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ kṣatriyo mṛtyumarhati.
28.
raṇeṣu kadanam kṛtvā jñātibhiḥ parivāritaḥ tīkṣṇaiḥ
śastraiḥ suvikliṣṭaḥ kṣatriyaḥ mṛtyum arhati
śastraiḥ suvikliṣṭaḥ kṣatriyaḥ mṛtyum arhati
28.
kṣatriyaḥ raṇeṣu kadanam kṛtvā jñātibhiḥ parivāritaḥ
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ mṛtyum arhati
tīkṣṇaiḥ śastraiḥ suvikliṣṭaḥ mṛtyum arhati
28.
A warrior (kṣatriya) who, having caused great slaughter in battles, and then, surrounded by kinsmen, becomes severely wounded by sharp weapons, deserves such a death.
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम् ।
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥२९॥
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥२९॥
29. śūro hi satyamanyubhyāmāviṣṭo yudhyate bhṛśam ,
kṛtyamānāni gātrāṇi parairnaivāvabudhyate.
kṛtyamānāni gātrāṇi parairnaivāvabudhyate.
29.
śūraḥ hi satyamanyubhyām āviṣṭaḥ yudhyate bhṛśam
kṛtyamānāni gātrāṇi paraiḥ na eva avabudhyate
kṛtyamānāni gātrāṇi paraiḥ na eva avabudhyate
29.
śūraḥ hi satyamanyubhyām āviṣṭaḥ bhṛśam yudhyate
paraiḥ kṛtyamānāni gātrāṇi na eva avabudhyate
paraiḥ kṛtyamānāni gātrāṇi na eva avabudhyate
29.
Indeed, a brave warrior (śūra), possessed by truth and fury, fights intensely. He does not even perceive his limbs being cut by his enemies.
स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम् ।
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥३०॥
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥३०॥
30. sa saṁkhye nidhanaṁ prāpya praśastaṁ lokapūjitam ,
svadharmaṁ vipulaṁ prāpya śakrasyaiti salokatām.
svadharmaṁ vipulaṁ prāpya śakrasyaiti salokatām.
30.
saḥ saṃkhye nidhanam prāpya praśastam lokapūjitam
svadharmam vipulam prāpya śakrasya eti salokatām
svadharmam vipulam prāpya śakrasya eti salokatām
30.
saḥ saṃkhye praśastam lokapūjitam nidhanam prāpya
vipulam svadharmam prāpya śakrasya salokatām eti
vipulam svadharmam prāpya śakrasya salokatām eti
30.
He, having attained a glorious death, honored by people, in battle, and having fulfilled his vast natural law (dharma), achieves the state of dwelling in the same world as Indra.
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः ।
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥३१॥
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥३१॥
31. sarvo yodhaḥ paraṁ tyaktumāviṣṭastyaktajīvitaḥ ,
prāpnotīndrasya sālokyaṁ śūraḥ pṛṣṭhamadarśayan.
prāpnotīndrasya sālokyaṁ śūraḥ pṛṣṭhamadarśayan.
31.
sarvaḥ yodhaḥ param tyaktum āviṣṭaḥ tyaktajīvitaḥ
prāpnoti indrasya sālokyam śūraḥ pṛṣṭham adarśayan
prāpnoti indrasya sālokyam śūraḥ pṛṣṭham adarśayan
31.
sarvaḥ yodhaḥ param tyaktum āviṣṭaḥ tyaktajīvitaḥ
śūraḥ pṛṣṭham adarśayan indrasya sālokyam prāpnoti
śūraḥ pṛṣṭham adarśayan indrasya sālokyam prāpnoti
31.
Every warrior (yodha) who is resolved to abandon all ultimate attachments and has sacrificed his life, attains the co-existence (sālokya) with Indra as a hero (śūra), without ever showing his back.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98 (current chapter)
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47