महाभारतः
mahābhārataḥ
-
book-6, chapter-89
संजय उवाच ।
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः ।
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥१॥
विमुखीकृत्य तान्सर्वांस्तावकान्युधि राक्षसः ।
जिघांसुर्भरतश्रेष्ठ दुर्योधनमुपाद्रवत् ॥१॥
1. saṁjaya uvāca ,
vimukhīkṛtya tānsarvāṁstāvakānyudhi rākṣasaḥ ,
jighāṁsurbharataśreṣṭha duryodhanamupādravat.
vimukhīkṛtya tānsarvāṁstāvakānyudhi rākṣasaḥ ,
jighāṁsurbharataśreṣṭha duryodhanamupādravat.
1.
saṃjaya uvāca vimukhīkṛtya tān sarvān tāvakān yudhi
rākṣasaḥ jighāṃsuḥ bharataśreṣṭha duryodhanam upādravat
rākṣasaḥ jighāṃsuḥ bharataśreṣṭha duryodhanam upādravat
1.
saṃjaya uvāca bharataśreṣṭha rākṣasaḥ yudhi tān sarvān
tāvakān vimukhīkṛtya duryodhanam jighāṃsuḥ upādravat
tāvakān vimukhīkṛtya duryodhanam jighāṃsuḥ upādravat
1.
Saṃjaya said: O best of Bhāratas, having put all your warriors to flight in battle, the demon (Ghaṭotkaca), desiring to kill Duryodhana, rushed towards him.
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् ।
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः ॥२॥
अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाः ॥२॥
2. tamāpatantaṁ saṁprekṣya rājānaṁ prati vegitam ,
abhyadhāvañjighāṁsantastāvakā yuddhadurmadāḥ.
abhyadhāvañjighāṁsantastāvakā yuddhadurmadāḥ.
2.
tam āpatantam samprekṣya rājānam prati vegitam
abhyadhāvan jighāṃsantaḥ tāvakāḥ yuddhadurmadāḥ
abhyadhāvan jighāṃsantaḥ tāvakāḥ yuddhadurmadāḥ
2.
samprekṣya tam āpatantam rājānam prati vegitam
tāvakāḥ yuddhadurmadāḥ jighāṃsantaḥ abhyadhāvan
tāvakāḥ yuddhadurmadāḥ jighāṃsantaḥ abhyadhāvan
2.
Having seen him (Ghaṭotkaca) swiftly approaching the king (Duryodhana), your warriors, maddened by battle and intent on slaying, rushed towards him.
तालमात्राणि चापानि विकर्षन्तो महाबलाः ।
तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् ॥३॥
तमेकमभ्यधावन्त नदन्तः सिंहसंघवत् ॥३॥
3. tālamātrāṇi cāpāni vikarṣanto mahābalāḥ ,
tamekamabhyadhāvanta nadantaḥ siṁhasaṁghavat.
tamekamabhyadhāvanta nadantaḥ siṁhasaṁghavat.
3.
tālamātrāṇi cāpāni vikarṣantaḥ mahābalāḥ tam
ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat
ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat
3.
mahābalāḥ tālamātrāṇi cāpāni vikarṣantaḥ
nadantaḥ siṃhasaṃghavat tam ekam abhyadhāvanta
nadantaḥ siṃhasaṃghavat tam ekam abhyadhāvanta
3.
The mighty warriors, drawing bows as long as palm trees, rushed towards that one (Ghaṭotkaca), roaring like a pride of lions.
अथैनं शरवर्षेण समन्तात्पर्यवारयन् ।
पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥४॥
पर्वतं वारिधाराभिः शरदीव बलाहकाः ॥४॥
4. athainaṁ śaravarṣeṇa samantātparyavārayan ,
parvataṁ vāridhārābhiḥ śaradīva balāhakāḥ.
parvataṁ vāridhārābhiḥ śaradīva balāhakāḥ.
4.
atha enam śaravarṣeṇa samantāt paryavārayan
parvatam vāridhārābhiḥ śaradi iva balāhakāḥ
parvatam vāridhārābhiḥ śaradi iva balāhakāḥ
4.
atha enam śaravarṣeṇa samantāt paryavārayan
balāhakāḥ śaradi iva vāridhārābhiḥ parvatam
balāhakāḥ śaradi iva vāridhārābhiḥ parvatam
4.
Then, they surrounded him from all sides with a shower of arrows, just as clouds cover a mountain with torrents of rain in autumn.
स गाढविद्धो व्यथितस्तोत्त्रार्दित इव द्विपः ।
उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥५॥
उत्पपात तदाकाशं समन्ताद्वैनतेयवत् ॥५॥
5. sa gāḍhaviddho vyathitastottrārdita iva dvipaḥ ,
utpapāta tadākāśaṁ samantādvainateyavat.
utpapāta tadākāśaṁ samantādvainateyavat.
5.
saḥ gāḍhaviddhaḥ vyathitaḥ tottra-ārditaḥ iva
dvipaḥ utpapāta tadā ākāśam samantāt vainateya-vat
dvipaḥ utpapāta tadā ākāśam samantāt vainateya-vat
5.
saḥ gāḍhaviddhaḥ vyathitaḥ tottra-ārditaḥ dvipaḥ
iva vainateya-vat tadā ākāśam samantāt utpapāta
iva vainateya-vat tadā ākāśam samantāt utpapāta
5.
Deeply pierced and distressed, he then flew up into the sky, all around, like an elephant tormented by a goad, or like Garuda.
व्यनदत्सुमहानादं जीमूत इव शारदः ।
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥६॥
दिशः खं प्रदिशश्चैव नादयन्भैरवस्वनः ॥६॥
6. vyanadatsumahānādaṁ jīmūta iva śāradaḥ ,
diśaḥ khaṁ pradiśaścaiva nādayanbhairavasvanaḥ.
diśaḥ khaṁ pradiśaścaiva nādayanbhairavasvanaḥ.
6.
vyadanat su-mahā-nādam jīmūtaḥ iva śāradaḥ diśaḥ
kham pradiśaḥ ca eva nādayan bhairava-svanaḥ
kham pradiśaḥ ca eva nādayan bhairava-svanaḥ
6.
bhairava-svanaḥ śāradaḥ jīmūtaḥ iva su-mahā-nādam vyadanat,
diśaḥ kham ca pradiśaḥ eva nādayan
diśaḥ kham ca pradiśaḥ eva nādayan
6.
He roared a tremendous roar like an autumnal cloud, making the directions, the sky, and the intermediate directions resound with his terrifying sound.
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः ।
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥७॥
उवाच भरतश्रेष्ठो भीमसेनमिदं वचः ॥७॥
7. rākṣasasya tu taṁ śabdaṁ śrutvā rājā yudhiṣṭhiraḥ ,
uvāca bharataśreṣṭho bhīmasenamidaṁ vacaḥ.
uvāca bharataśreṣṭho bhīmasenamidaṁ vacaḥ.
7.
rākṣasasya tu tam śabdam śrutvā rājā yudhiṣṭhiraḥ
uvāca bharata-śreṣṭhaḥ bhīmasenam idam vacaḥ
uvāca bharata-śreṣṭhaḥ bhīmasenam idam vacaḥ
7.
tu rākṣasasya tam śabdam śrutvā,
rājā yudhiṣṭhiraḥ bharata-śreṣṭhaḥ idam vacaḥ bhīmasenam uvāca
rājā yudhiṣṭhiraḥ bharata-śreṣṭhaḥ idam vacaḥ bhīmasenam uvāca
7.
Upon hearing that sound of the demon, King Yudhishthira, the foremost of the Bharatas, spoke these words to Bhimasena.
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः ।
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।
अतिभारं च पश्यामि तत्र तात समाहितम् ॥८॥
यथास्य श्रूयते शब्दो नदतो भैरवं स्वनम् ।
अतिभारं च पश्यामि तत्र तात समाहितम् ॥८॥
8. yudhyate rākṣaso nūnaṁ dhārtarāṣṭrairmahārathaiḥ ,
yathāsya śrūyate śabdo nadato bhairavaṁ svanam ,
atibhāraṁ ca paśyāmi tatra tāta samāhitam.
yathāsya śrūyate śabdo nadato bhairavaṁ svanam ,
atibhāraṁ ca paśyāmi tatra tāta samāhitam.
8.
yudhyate rākṣasaḥ nūnam dhārtarāṣṭraiḥ
mahārathaiḥ yathā asya śrūyate
śabdaḥ nadataḥ bhairavam svanam ati-bhāram
ca paśyāmi tatra tāta samāhitam
mahārathaiḥ yathā asya śrūyate
śabdaḥ nadataḥ bhairavam svanam ati-bhāram
ca paśyāmi tatra tāta samāhitam
8.
tāta,
nūnam rākṣasaḥ dhārtarāṣṭraiḥ mahārathaiḥ yudhyate; yathā asya nadataḥ bhairavam svanam śabdaḥ śrūyate.
ca tatra ati-bhāram samāhitam paśyāmi.
nūnam rākṣasaḥ dhārtarāṣṭraiḥ mahārathaiḥ yudhyate; yathā asya nadataḥ bhairavam svanam śabdaḥ śrūyate.
ca tatra ati-bhāram samāhitam paśyāmi.
8.
“Surely the demon is fighting with the great charioteers, the sons of Dhritarashtra (dhārtarāṣṭra), because his terrifying, roaring sound is heard. And, dear one, I perceive a great intensity concentrated there.”
पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः ।
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥९॥
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः ॥९॥
9. pitāmahaśca saṁkruddhaḥ pāñcālānhantumudyataḥ ,
teṣāṁ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ.
teṣāṁ ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ.
9.
pitāmahaḥ ca saṃkruddhaḥ pāñcālān hantum udyataḥ
teṣām ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ
teṣām ca rakṣaṇārthāya yudhyate phalgunaḥ paraiḥ
9.
pitāmahaḥ ca saṃkruddhaḥ pāñcālān hantum udyataḥ
teṣām rakṣaṇārthāya ca phalgunaḥ paraiḥ yudhyate
teṣām rakṣaṇārthāya ca phalgunaḥ paraiḥ yudhyate
9.
The grandfather (Bhishma), greatly enraged, is intent on killing the Panchalas. However, Arjuna fights the enemies for the protection of those very Panchalas.
एतच्छ्रुत्वा महाबाहो कार्यद्वयमुपस्थितम् ।
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥१०॥
गच्छ रक्षस्व हैडिम्बं संशयं परमं गतम् ॥१०॥
10. etacchrutvā mahābāho kāryadvayamupasthitam ,
gaccha rakṣasva haiḍimbaṁ saṁśayaṁ paramaṁ gatam.
gaccha rakṣasva haiḍimbaṁ saṁśayaṁ paramaṁ gatam.
10.
etat śrutvā mahābāho kāryadvayam upasthitam
gaccha rakṣasva haiḍimbam saṃśayam paramam gatam
gaccha rakṣasva haiḍimbam saṃśayam paramam gatam
10.
mahābāho etat śrutvā upasthitam kāryadvayam
gaccha paramam saṃśayam gatam haiḍimbam rakṣasva
gaccha paramam saṃśayam gatam haiḍimbam rakṣasva
10.
O mighty-armed one, having heard that this twofold task has arisen, go and protect Hidimba's son (Ghatotkacha), who has fallen into great peril.
भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः ।
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।
वेगेन महता राजन्पर्वकाले यथोदधिः ॥११॥
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् ।
वेगेन महता राजन्पर्वकाले यथोदधिः ॥११॥
11. bhrāturvacanamājñāya tvaramāṇo vṛkodaraḥ ,
prayayau siṁhanādena trāsayansarvapārthivān ,
vegena mahatā rājanparvakāle yathodadhiḥ.
prayayau siṁhanādena trāsayansarvapārthivān ,
vegena mahatā rājanparvakāle yathodadhiḥ.
11.
bhrātuḥ vacanam ājñāya tvaramāṇaḥ
vṛkodaraḥ prayayau siṃhanādena
trāsayant sarvapārthivān vegena
mahatā rājan parvakāle yathā udadhiḥ
vṛkodaraḥ prayayau siṃhanādena
trāsayant sarvapārthivān vegena
mahatā rājan parvakāle yathā udadhiḥ
11.
rājan bhrātuḥ vacanam ājñāya
tvaramāṇaḥ vṛkodaraḥ siṃhanādena
sarvapārthivān trāsayant prayayau mahatā
vegena parvakāle yathā udadhiḥ
tvaramāṇaḥ vṛkodaraḥ siṃhanādena
sarvapārthivān trāsayant prayayau mahatā
vegena parvakāle yathā udadhiḥ
11.
O King, having understood his brother's command, Bhima (Vṛkodara), hurrying, set forth with a lion's roar, terrifying all the kings. He moved with great speed, just like the ocean (udadhi) at high tide.
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥१२॥
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥१२॥
12. tamanvayātsatyadhṛtiḥ saucittiryuddhadurmadaḥ ,
śreṇimānvasudānaśca putraḥ kāśyasya cābhibhūḥ.
śreṇimānvasudānaśca putraḥ kāśyasya cābhibhūḥ.
12.
tam anvayāt satyadhṛtiḥ saucittiḥ yuddhadurmadaḥ
śreṇimān vasudānaḥ ca putraḥ kāśyasya ca abhibhūḥ
śreṇimān vasudānaḥ ca putraḥ kāśyasya ca abhibhūḥ
12.
satyadhṛtiḥ saucittiḥ yuddhadurmadaḥ śreṇimān
vasudānaḥ ca kāśyasya putraḥ ca abhibhūḥ tam anvayāt
vasudānaḥ ca kāśyasya putraḥ ca abhibhūḥ tam anvayāt
12.
Satyadhriti, Saucitti - who was fierce and intoxicated with battle - Shreniman, and Vasudana, along with the conquering son of Kashya, followed him.
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः ।
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥१३॥
क्षत्रदेवश्च विक्रान्तः क्षत्रधर्मा तथैव च ॥१३॥
13. abhimanyumukhāścaiva draupadeyā mahārathāḥ ,
kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca.
kṣatradevaśca vikrāntaḥ kṣatradharmā tathaiva ca.
13.
abhimanyumukhāḥ ca eva draupadeyāḥ mahārathāḥ
kṣatradevaḥ ca vikrāntaḥ kṣatradharmā tathā eva ca
kṣatradevaḥ ca vikrāntaḥ kṣatradharmā tathā eva ca
13.
abhimanyumukhāḥ draupadeyāḥ mahārathāḥ ca eva
kṣatradevaḥ vikrāntaḥ ca tathā eva ca kṣatradharmā
kṣatradevaḥ vikrāntaḥ ca tathā eva ca kṣatradharmā
13.
And Abhimanyu, along with Draupadi's other sons, all great chariot warriors (mahāratha), as well as the valiant Kṣatradeva and Kṣatradharma.
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः ।
महता रथवंशेन हैडिम्बं पर्यवारयन् ॥१४॥
महता रथवंशेन हैडिम्बं पर्यवारयन् ॥१४॥
14. anūpādhipatiścaiva nīlaḥ svabalamāsthitaḥ ,
mahatā rathavaṁśena haiḍimbaṁ paryavārayan.
mahatā rathavaṁśena haiḍimbaṁ paryavārayan.
14.
anūpādhipatiḥ ca eva nīlaḥ svabalam āsthitaḥ
mahatā rathavaṃśena haiḍimbaṃ paryavārayan
mahatā rathavaṃśena haiḍimbaṃ paryavārayan
14.
anūpādhipatiḥ nīlaḥ ca eva svabalam āsthitaḥ
mahatā rathavaṃśena haiḍimbaṃ paryavārayan
mahatā rathavaṃśena haiḍimbaṃ paryavārayan
14.
And Nīla, the lord of Anūpa, was positioned with his own forces, and they surrounded Hāiḍimba with a great multitude of chariots.
कुञ्जरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिः ।
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥१५॥
अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम् ॥१५॥
15. kuñjaraiśca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ ,
abhyarakṣanta sahitā rākṣasendraṁ ghaṭotkacam.
abhyarakṣanta sahitā rākṣasendraṁ ghaṭotkacam.
15.
kuñjaraiḥ ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ
abhyarakṣanta sahitāḥ rākṣasendram ghaṭotkacam
abhyarakṣanta sahitāḥ rākṣasendram ghaṭotkacam
15.
sahitāḥ (te) ca sadā mattaiḥ ṣaṭsahasraiḥ prahāribhiḥ
kuñjaraiḥ rākṣasendram ghaṭotkacam abhyarakṣanta
kuñjaraiḥ rākṣasendram ghaṭotkacam abhyarakṣanta
15.
United (sahita), they protected Ghaṭotkaca, the king of rākṣasas, with six thousand ever-intoxicated, attacking elephants.
सिंहनादेन महता नेमिघोषेण चैव हि ।
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् ॥१६॥
खुरशब्दनिनादैश्च कम्पयन्तो वसुंधराम् ॥१६॥
16. siṁhanādena mahatā nemighoṣeṇa caiva hi ,
khuraśabdaninādaiśca kampayanto vasuṁdharām.
khuraśabdaninādaiśca kampayanto vasuṁdharām.
16.
siṃhanādena mahatā nemighoṣeṇa ca eva hi
khuraśabdaninādaiḥ ca kampayantaḥ vasundharām
khuraśabdaninādaiḥ ca kampayantaḥ vasundharām
16.
mahatā siṃhanādena ca eva hi nemighoṣeṇa ca
khuraśabdaninādaiḥ vasundharām kampayantaḥ (te)
khuraśabdaninādaiḥ vasundharām kampayantaḥ (te)
16.
Shaking the earth (vasundharā) with a mighty lion's roar, with the sound of chariot wheels, and indeed, with the resounding noise of hooves.
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् ।
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।
परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥१७॥
भीमसेनभयोद्विग्नं विवर्णवदनं तथा ।
परिवृत्तं महाराज परित्यज्य घटोत्कचम् ॥१७॥
17. teṣāmāpatatāṁ śrutvā śabdaṁ taṁ tāvakaṁ balam ,
bhīmasenabhayodvignaṁ vivarṇavadanaṁ tathā ,
parivṛttaṁ mahārāja parityajya ghaṭotkacam.
bhīmasenabhayodvignaṁ vivarṇavadanaṁ tathā ,
parivṛttaṁ mahārāja parityajya ghaṭotkacam.
17.
teṣām āpatatām śrutvā śabdaṃ tam
tāvakam balam | bhīmasenabhayodvignam
vivarṇavadanam tathā | parivṛttam
mahārāja parityajya ghaṭotkacam
tāvakam balam | bhīmasenabhayodvignam
vivarṇavadanam tathā | parivṛttam
mahārāja parityajya ghaṭotkacam
17.
mahārāja,
teṣām āpatatām tam śabdam śrutvā,
bhīmasenabhayodvignam tathā vivarṇavadanam tāvakam balam ghaṭotkacam parityajya parivṛttam
teṣām āpatatām tam śabdam śrutvā,
bhīmasenabhayodvignam tathā vivarṇavadanam tāvakam balam ghaṭotkacam parityajya parivṛttam
17.
O great king, having heard that sound of their approach, your army, agitated by fear of Bhimasena and pale-faced, abandoned Ghatotkacha and fled.
ततः प्रववृते युद्धं तत्र तत्र महात्मनाम् ।
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ॥१८॥
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् ॥१८॥
18. tataḥ pravavṛte yuddhaṁ tatra tatra mahātmanām ,
tāvakānāṁ pareṣāṁ ca saṁgrāmeṣvanivartinām.
tāvakānāṁ pareṣāṁ ca saṁgrāmeṣvanivartinām.
18.
tataḥ pravavṛte yuddham tatra tatra mahātmanām
| tāvakānām pareṣām ca saṃgrāmeṣu anivartinām
| tāvakānām pareṣām ca saṃgrāmeṣu anivartinām
18.
tataḥ tatra tatra saṃgrāmeṣu anivartinām
mahātmanām tāvakānām pareṣām ca yuddham pravavṛte
mahātmanām tāvakānām pareṣām ca yuddham pravavṛte
18.
Then, at various places, a battle ensued among the great warriors – your men and the enemies – who were unyielding in their conflicts.
नानारूपाणि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥१९॥
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ।
व्यतिषक्तं महारौद्रं युद्धं भीरुभयावहम् ॥१९॥
19. nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ ,
anyonyamabhidhāvantaḥ saṁprahāraṁ pracakrire ,
vyatiṣaktaṁ mahāraudraṁ yuddhaṁ bhīrubhayāvaham.
anyonyamabhidhāvantaḥ saṁprahāraṁ pracakrire ,
vyatiṣaktaṁ mahāraudraṁ yuddhaṁ bhīrubhayāvaham.
19.
nānārūpāṇi śastrāṇi visṛjantaḥ
mahārathāḥ | anyonyam abhidhāvantaḥ
saṃprahāram pracakrire | vyatiṣaktam
mahāraudram yuddham bhīrubhayāvaham
mahārathāḥ | anyonyam abhidhāvantaḥ
saṃprahāram pracakrire | vyatiṣaktam
mahāraudram yuddham bhīrubhayāvaham
19.
nānārūpāṇi śastrāṇi visṛjantaḥ mahārathāḥ anyonyam abhidhāvantaḥ saṃprahāram pracakrire.
vyatiṣaktam mahāraudram bhīrubhayāvaham yuddham
vyatiṣaktam mahāraudram bhīrubhayāvaham yuddham
19.
The great charioteers, discharging various kinds of weapons and charging at one another, engaged in a mighty assault. The battle was intermingled, exceedingly fierce, and terrifying to cowards.
हया गजैः समाजग्मुः पादाता रथिभिः सह ।
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥२०॥
अन्योन्यं समरे राजन्प्रार्थयाना महद्यशः ॥२०॥
20. hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha ,
anyonyaṁ samare rājanprārthayānā mahadyaśaḥ.
anyonyaṁ samare rājanprārthayānā mahadyaśaḥ.
20.
hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha |
anyonyam samare rājan prārthayānā mahat yaśaḥ
anyonyam samare rājan prārthayānā mahat yaśaḥ
20.
rājan,
hayā gajaiḥ samājagmuḥ,
pādātā rathibhiḥ saha (samājagmuḥ).
(te sarve) samare anyonyam mahat yaśaḥ prārthayānāḥ (āsan)
hayā gajaiḥ samājagmuḥ,
pādātā rathibhiḥ saha (samājagmuḥ).
(te sarve) samare anyonyam mahat yaśaḥ prārthayānāḥ (āsan)
20.
O King, horses and horsemen clashed with elephants, and foot-soldiers with charioteers. In that battle, each side desired great glory.
सहसा चाभवत्तीव्रं संनिपातान्महद्रजः ।
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥२१॥
रथाश्वगजपत्तीनां पदनेमिसमुद्धतम् ॥२१॥
21. sahasā cābhavattīvraṁ saṁnipātānmahadrajaḥ ,
rathāśvagajapattīnāṁ padanemisamuddhatam.
rathāśvagajapattīnāṁ padanemisamuddhatam.
21.
sahasā ca abhavat tīvram sannipātāt mahat
rajaḥ rathāśvagajapattīnām padanemisamuddhatam
rajaḥ rathāśvagajapattīnām padanemisamuddhatam
21.
sahasā ca rathāśvagajapattīnām sannipātāt
padanemisamuddhatam mahat tīvram rajaḥ abhavat
padanemisamuddhatam mahat tīvram rajaḥ abhavat
21.
Suddenly, an intense and great dust arose from the clash of chariots, horses, elephants, and foot-soldiers, stirred up by their feet and the rims of their wheels.
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत् ।
नैव स्वे न परे राजन्समजानन्परस्परम् ॥२२॥
नैव स्वे न परे राजन्समजानन्परस्परम् ॥२२॥
22. dhūmrāruṇaṁ rajastīvraṁ raṇabhūmiṁ samāvṛṇot ,
naiva sve na pare rājansamajānanparasparam.
naiva sve na pare rājansamajānanparasparam.
22.
dhūmrāruṇam rajaḥ tīvram raṇabhūmim samāvṛṇot
na eva sve na pare rājan samajānan parasparam
na eva sve na pare rājan samajānan parasparam
22.
rājan dhūmrāruṇam tīvram rajaḥ raṇabhūmim samāvṛṇot.
na eva sve na pare parasparam samajānan.
na eva sve na pare parasparam samajānan.
22.
O king, the intense, smoky-reddish dust enveloped the battlefield. Neither their own kin nor the enemies could recognize each other.
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा ।
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥२३॥
निर्मर्यादे तथा भूते वैशसे लोमहर्षणे ॥२३॥
23. pitā putraṁ na jānīte putro vā pitaraṁ tathā ,
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe.
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe.
23.
pitā putram na jānīte putraḥ vā pitaram tathā
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe
nirmaryāde tathā bhūte vaiśase lomaharṣaṇe
23.
nirmaryāde tathā bhūte lomaharṣaṇe vaiśase,
pitā putram na jānīte,
vā putraḥ tathā pitaram na jānīte.
pitā putram na jānīte,
vā putraḥ tathā pitaram na jānīte.
23.
A father did not recognize his son, nor did a son recognize his father, in that hair-raising, utterly destructive, and lawless state that had come about.
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च गर्जताम् ।
सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥२४॥
सुमहानभवच्छब्दो वंशानामिव दह्यताम् ॥२४॥
24. śastrāṇāṁ bharataśreṣṭha manuṣyāṇāṁ ca garjatām ,
sumahānabhavacchabdo vaṁśānāmiva dahyatām.
sumahānabhavacchabdo vaṁśānāmiva dahyatām.
24.
śastrāṇām bharataśreṣṭha manuṣyāṇām ca garjatām
sumahān abhavat śabdaḥ vaṃśānām iva dahyatām
sumahān abhavat śabdaḥ vaṃśānām iva dahyatām
24.
bharataśreṣṭha,
śastrāṇām ca garjatām manuṣyāṇām sumahān śabdaḥ abhavat,
iva dahyatām vaṃśānām (śabdaḥ).
śastrāṇām ca garjatām manuṣyāṇām sumahān śabdaḥ abhavat,
iva dahyatām vaṃśānām (śabdaḥ).
24.
O best of Bharatas (Bharataśreṣṭha), a tremendously great sound arose from the weapons and the roaring men, like the sound of burning bamboos.
गजवाजिमनुष्याणां शोणितान्त्रतरङ्गिणी ।
प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥२५॥
प्रावर्तत नदी तत्र केशशैवलशाद्वला ॥२५॥
25. gajavājimanuṣyāṇāṁ śoṇitāntrataraṅgiṇī ,
prāvartata nadī tatra keśaśaivalaśādvalā.
prāvartata nadī tatra keśaśaivalaśādvalā.
25.
gajavājimanuṣyāṇām śoṇitāntrataraṅgiṇī
prāvartata nadī tatra keśaśaivalaśādvalā
prāvartata nadī tatra keśaśaivalaśādvalā
25.
tatra gajavājimanuṣyāṇām śoṇitāntrataraṅgiṇī
keśaśaivalaśādvalā nadī prāvartata
keśaśaivalaśādvalā nadī prāvartata
25.
There, a river began to flow, its waves formed from the blood and entrails of elephants, horses, and men, and with hair serving as its moss and grass.
नराणां चैव कायेभ्यः शिरसां पततां रणे ।
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥२६॥
शुश्रुवे सुमहाञ्शब्दः पततामश्मनामिव ॥२६॥
26. narāṇāṁ caiva kāyebhyaḥ śirasāṁ patatāṁ raṇe ,
śuśruve sumahāñśabdaḥ patatāmaśmanāmiva.
śuśruve sumahāñśabdaḥ patatāmaśmanāmiva.
26.
narāṇām ca eva kāyebhyaḥ śirasām patatām raṇe
śuśruve sumahān śabdaḥ patatām aśmanām iva
śuśruve sumahān śabdaḥ patatām aśmanām iva
26.
raṇe narāṇām kāyebhyaḥ patatām śirasām ca eva
patatām aśmanām iva sumahān śabdaḥ śuśruve
patatām aśmanām iva sumahān śabdaḥ śuśruve
26.
And indeed, a very great sound was heard in the battle, like that of falling stones, as the heads of men fell from their bodies.
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः ।
अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा ॥२७॥
अश्वैः संभिन्नदेहैश्च संकीर्णाभूद्वसुंधरा ॥२७॥
27. viśiraskairmanuṣyaiśca chinnagātraiśca vāraṇaiḥ ,
aśvaiḥ saṁbhinnadehaiśca saṁkīrṇābhūdvasuṁdharā.
aśvaiḥ saṁbhinnadehaiśca saṁkīrṇābhūdvasuṁdharā.
27.
viśiraskaiḥ manuṣyaiḥ ca chinnagātraiḥ ca vāraṇaiḥ
aśvaiḥ saṃbhinnadehaiḥ ca saṃkīrṇā abhūt vasundharā
aśvaiḥ saṃbhinnadehaiḥ ca saṃkīrṇā abhūt vasundharā
27.
vasundharā viśiraskaiḥ manuṣyaiḥ ca chinnagātraiḥ
vāraṇaiḥ ca saṃbhinnadehaiḥ aśvaiḥ ca saṃkīrṇā abhūt
vāraṇaiḥ ca saṃbhinnadehaiḥ aśvaiḥ ca saṃkīrṇā abhūt
27.
The earth became covered with headless men, dismembered elephants, and horses with shattered bodies.
नानाविधानि शस्त्राणि विसृजन्तो महारथाः ।
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ॥२८॥
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे ॥२८॥
28. nānāvidhāni śastrāṇi visṛjanto mahārathāḥ ,
anyonyamabhidhāvantaḥ saṁprahāraṁ pracakrire.
anyonyamabhidhāvantaḥ saṁprahāraṁ pracakrire.
28.
nānāvidhāni śastrāṇi visṛjantaḥ mahārathāḥ
anyonyam abhidhāvantaḥ saṃprahāram pracakrire
anyonyam abhidhāvantaḥ saṃprahāram pracakrire
28.
nānāvidhāni śastrāṇi visṛjantaḥ anyonyam
abhidhāvantaḥ mahārathāḥ saṃprahāram pracakrire
abhidhāvantaḥ mahārathāḥ saṃprahāram pracakrire
28.
The great warriors, discharging various kinds of weapons and rushing towards each other, engaged in fierce combat.
हया हयान्समासाद्य प्रेषिता हयसादिभिः ।
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥२९॥
समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः ॥२९॥
29. hayā hayānsamāsādya preṣitā hayasādibhiḥ ,
samāhatya raṇe'nyonyaṁ nipeturgatajīvitāḥ.
samāhatya raṇe'nyonyaṁ nipeturgatajīvitāḥ.
29.
hayāḥ hayān samāsādya preṣitāḥ hayasādibhiḥ
| samāhatya raṇe anyonyam nipetuḥ gatajīvitāḥ
| samāhatya raṇe anyonyam nipetuḥ gatajīvitāḥ
29.
hayasādibhiḥ preṣitāḥ hayāḥ hayān samāsādya
raṇe anyonyam samāhatya gatajīvitāḥ nipetuḥ
raṇe anyonyam samāhatya gatajīvitāḥ nipetuḥ
29.
Horses, dispatched by their riders, encountering other horses, struck each other in battle and fell, their lives departed.
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् ।
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥३०॥
उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे ॥३०॥
30. narā narānsamāsādya krodharaktekṣaṇā bhṛśam ,
urāṁsyurobhiranyonyaṁ samāśliṣya nijaghnire.
urāṁsyurobhiranyonyaṁ samāśliṣya nijaghnire.
30.
narāḥ narān samāsādya krodharaktekṣaṇāḥ bhṛśam
| urāṃsi urobhiḥ anyonyam samāśliṣya nijaghrire
| urāṃsi urobhiḥ anyonyam samāśliṣya nijaghrire
30.
krodharaktekṣaṇāḥ narāḥ narān samāsādya bhṛśam
urāṃsi urobhiḥ anyonyam samāśliṣya nijaghrire
urāṃsi urobhiḥ anyonyam samāśliṣya nijaghrire
30.
Men, with eyes intensely red from anger, encountering other men, embraced each other's chests strongly and then struck one another.
प्रेषिताश्च महामात्रैर्वारणाः परवारणाः ।
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥३१॥
अभिघ्नन्ति विषाणाग्रैर्वारणानेव संयुगे ॥३१॥
31. preṣitāśca mahāmātrairvāraṇāḥ paravāraṇāḥ ,
abhighnanti viṣāṇāgrairvāraṇāneva saṁyuge.
abhighnanti viṣāṇāgrairvāraṇāneva saṁyuge.
31.
preṣitāḥ ca mahāmātraiḥ vāraṇāḥ paravāraṇāḥ
| abhighnanti viṣāṇāgraiḥ vāraṇān eva saṃyuge
| abhighnanti viṣāṇāgraiḥ vāraṇān eva saṃyuge
31.
mahāmātraiḥ preṣitāḥ ca paravāraṇāḥ vāraṇāḥ
viṣāṇāgraiḥ saṃyuge vāraṇān eva abhighnanti
viṣāṇāgraiḥ saṃyuge vāraṇān eva abhighnanti
31.
The opposing elephants, also dispatched by their chief elephant drivers (mahāmātras), indeed strike other elephants in battle with the tips of their tusks.
ते जातरुधिरापीडाः पताकाभिरलंकृताः ।
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥३२॥
संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥३२॥
32. te jātarudhirāpīḍāḥ patākābhiralaṁkṛtāḥ ,
saṁsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ.
saṁsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ.
32.
te jātarudhirāpīḍāḥ patākābhiḥ alaṃkṛtāḥ |
saṃsaktāḥ pratyadṛśyanta meghāḥ iva savidyutaḥ
saṃsaktāḥ pratyadṛśyanta meghāḥ iva savidyutaḥ
32.
te jātarudhirāpīḍāḥ patākābhiḥ alaṃkṛtāḥ
saṃsaktāḥ savidyutaḥ meghāḥ iva pratyadṛśyanta
saṃsaktāḥ savidyutaḥ meghāḥ iva pratyadṛśyanta
32.
Those (elephants), with a stream of blood formed and adorned with banners, appeared entangled like clouds with lightning.
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः ।
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥३३॥
विनदन्तोऽभ्यधावन्त गर्जन्तो जलदा इव ॥३३॥
33. kecidbhinnā viṣāṇāgrairbhinnakumbhāśca tomaraiḥ ,
vinadanto'bhyadhāvanta garjanto jaladā iva.
vinadanto'bhyadhāvanta garjanto jaladā iva.
33.
kecit bhinnāḥ viṣāṇa-agraiḥ bhinna-kumbhāḥ ca tomaraiḥ
vinadantaḥ abhyadhāvanta garjantaḥ jaladā iva
vinadantaḥ abhyadhāvanta garjantaḥ jaladā iva
33.
kecit viṣāṇa-agraiḥ bhinnāḥ ca tomaraiḥ bhinna-kumbhāḥ
vinadantaḥ garjantaḥ jaladā iva abhyadhāvanta
vinadantaḥ garjantaḥ jaladā iva abhyadhāvanta
33.
Some (elephants), gored by horn-tips and with their temples pierced by lances, charged forward, roaring and thundering like storm clouds.
केचिद्धस्तैर्द्विधा छिन्नैश्छिन्नगात्रास्तथापरे ।
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥३४॥
निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः ॥३४॥
34. keciddhastairdvidhā chinnaiśchinnagātrāstathāpare ,
nipetustumule tasmiṁśchinnapakṣā ivādrayaḥ.
nipetustumule tasmiṁśchinnapakṣā ivādrayaḥ.
34.
kecit hastaiḥ dvidhā chinnaiḥ chinna-gātrāḥ tathā
apare nipetuḥ tumule tasmin chinna-pakṣāḥ iva adrayaḥ
apare nipetuḥ tumule tasmin chinna-pakṣāḥ iva adrayaḥ
34.
kecit hastaiḥ dvidhā chinnaiḥ tathā apare chinna-gātrāḥ
tasmin tumule chinna-pakṣāḥ adrayaḥ iva nipetuḥ
tasmin tumule chinna-pakṣāḥ adrayaḥ iva nipetuḥ
34.
Some (elephants), with their trunks cut in two and others with their bodies mutilated, fell in that tumultuous battle like mountains whose wings had been severed.
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः ।
मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥३५॥
मुमुचुः शोणितं भूरि धातूनिव महीधराः ॥३५॥
35. pārśvaistu dāritairanye vāraṇairvaravāraṇāḥ ,
mumucuḥ śoṇitaṁ bhūri dhātūniva mahīdharāḥ.
mumucuḥ śoṇitaṁ bhūri dhātūniva mahīdharāḥ.
35.
pārśvaiḥ tu dāritaiḥ anye vāraṇaiḥ vara-vāraṇāḥ
mumucuḥ śoṇitam bhūri dhātūn iva mahī-dharāḥ
mumucuḥ śoṇitam bhūri dhātūn iva mahī-dharāḥ
35.
anye vara-vāraṇāḥ tu vāraṇaiḥ pārśvaiḥ dāritaiḥ
bhūri śoṇitam mumucuḥ mahī-dharāḥ iva dhātūn
bhūri śoṇitam mumucuḥ mahī-dharāḥ iva dhātūn
35.
And other excellent elephants, having been torn at their sides by (other) elephants, profusely shed blood, like mountains shedding their minerals (dhatu).
नाराचाभिहतास्त्वन्ये तथा विद्धाश्च तोमरैः ।
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥३६॥
हतारोहा व्यदृश्यन्त विशृङ्गा इव पर्वताः ॥३६॥
36. nārācābhihatāstvanye tathā viddhāśca tomaraiḥ ,
hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ.
hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ.
36.
nārāca-abhihatāḥ tu anye tathā viddhāḥ ca tomaraiḥ
hata-ārohāḥ vyadṛśyanta viśṛṅgāḥ iva parvatāḥ
hata-ārohāḥ vyadṛśyanta viśṛṅgāḥ iva parvatāḥ
36.
anye tu nārāca-abhihatāḥ tathā tomaraiḥ viddhāḥ
hata-ārohāḥ viśṛṅgāḥ parvatāḥ iva vyadṛśyanta
hata-ārohāḥ viśṛṅgāḥ parvatāḥ iva vyadṛśyanta
36.
But other (elephants), struck by iron arrows and similarly pierced by lances, appeared with their riders slain, like mountains without peaks.
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः ।
रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥३७॥
रथान्हयान्पदातांश्च ममृदुः शतशो रणे ॥३७॥
37. kecitkrodhasamāviṣṭā madāndhā niravagrahāḥ ,
rathānhayānpadātāṁśca mamṛduḥ śataśo raṇe.
rathānhayānpadātāṁśca mamṛduḥ śataśo raṇe.
37.
kecit krodhasamāviṣṭāḥ madāndhāḥ niravagrahāḥ
rathān hayān padātān ca mamṛduḥ śataśaḥ raṇe
rathān hayān padātān ca mamṛduḥ śataśaḥ raṇe
37.
kecit krodhasamāviṣṭāḥ madāndhāḥ niravagrahāḥ
raṇe rathān hayān ca padātān śataśaḥ mamṛduḥ
raṇe rathān hayān ca padātān śataśaḥ mamṛduḥ
37.
Some, filled with rage, blinded by fury, and unrestrained, crushed chariots, horses, and foot-soldiers by the hundreds in the battle.
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः ।
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥३८॥
तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः ॥३८॥
38. tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ ,
tena tenābhyavartanta kurvanto vyākulā diśaḥ.
tena tenābhyavartanta kurvanto vyākulā diśaḥ.
38.
tathā hayāḥ hayārohaiḥ tāḍitāḥ prāsatomaraiḥ
tena tena abhyavartanta kurvantaḥ vyākulāḥ diśaḥ
tena tena abhyavartanta kurvantaḥ vyākulāḥ diśaḥ
38.
tathā hayārohaiḥ prāsatomaraiḥ tāḍitāḥ hayāḥ
tena tena abhyavartanta diśaḥ vyākulāḥ kurvantaḥ
tena tena abhyavartanta diśaḥ vyākulāḥ kurvantaḥ
38.
Similarly, horses, struck by horse-riders with spears and javelins, moved hither and thither, causing confusion in all directions.
रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः ।
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥३९॥
परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत् ॥३९॥
39. rathino rathibhiḥ sārdhaṁ kulaputrāstanutyajaḥ ,
parāṁ śaktiṁ samāsthāya cakruḥ karmāṇyabhītavat.
parāṁ śaktiṁ samāsthāya cakruḥ karmāṇyabhītavat.
39.
rathinaḥ rathibhiḥ sārdham kulaputrāḥ tanutyajaḥ
parām śaktim samāsthāya cakruḥ karmāṇi abhītavat
parām śaktim samāsthāya cakruḥ karmāṇi abhītavat
39.
tanutyajaḥ kulaputrāḥ rathinaḥ rathibhiḥ sārdham
parām śaktim samāsthāya abhītavat karmāṇi cakruḥ
parām śaktim samāsthāya abhītavat karmāṇi cakruḥ
39.
Noble sons, charioteers along with other charioteers, ready to abandon their bodies, performed actions fearlessly, having adopted supreme strength (śakti).
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् ।
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥४०॥
प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः ॥४०॥
40. svayaṁvara ivāmarde prajahruritaretaram ,
prārthayānā yaśo rājansvargaṁ vā yuddhaśālinaḥ.
prārthayānā yaśo rājansvargaṁ vā yuddhaśālinaḥ.
40.
svayaṁvara iva āmerde prajahruḥ itaretaram
prārthayānāḥ yaśaḥ rājan svargam vā yuddhaśālinaḥ
prārthayānāḥ yaśaḥ rājan svargam vā yuddhaśālinaḥ
40.
rājan yuddhaśālinaḥ svayaṁvara iva āmerde
itaretaram yaśaḥ vā svargam prārthayānāḥ prajahruḥ
itaretaram yaśaḥ vā svargam prārthayānāḥ prajahruḥ
40.
O King, the battle-valiant warriors, as if in a bride's choice ceremony, slew each other in the conflict, desiring either fame or heaven.
तस्मिंस्तथा वर्तमाने संग्रामे लोमहर्षणे ।
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥४१॥
धार्तराष्ट्रं महत्सैन्यं प्रायशो विमुखीकृतम् ॥४१॥
41. tasmiṁstathā vartamāne saṁgrāme lomaharṣaṇe ,
dhārtarāṣṭraṁ mahatsainyaṁ prāyaśo vimukhīkṛtam.
dhārtarāṣṭraṁ mahatsainyaṁ prāyaśo vimukhīkṛtam.
41.
tasmin tathā vartamāne saṃgrāme lomaharṣaṇe
dhārtarāṣṭram mahat sainyam prāyaśaḥ vimukhīkṛtam
dhārtarāṣṭram mahat sainyam prāyaśaḥ vimukhīkṛtam
41.
tasmin tathā vartamāne lomaharṣaṇe saṃgrāme
mahat dhārtarāṣṭram sainyam prāyaśaḥ vimukhīkṛtam
mahat dhārtarāṣṭram sainyam prāyaśaḥ vimukhīkṛtam
41.
In that intensely hair-raising battle that was then unfolding, the great army of the Dhārtarāṣṭras was largely routed.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89 (current chapter)
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47