Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-105

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता ।
दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१॥
1. vaiśaṁpāyana uvāca ,
rūpasattvaguṇopetā dharmārāmā mahāvratā ,
duhitā kuntibhojasya kṛte pitrā svayaṁvare.
1. vaiśaṃpāyanaḥ uvāca rūpasattvaguṇopetā dharmārāmā
mahāvratā duhitā kuntibhojasya kṛte pitrā svayaṃvare
1. Vaiśampāyana said: The daughter of Kuntibhoja, endowed with beauty, goodness, and excellent qualities, devoted to righteousness (dharma), and upholding great vows, had a self-choice ceremony (svayaṃvara) arranged by her father.
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् ।
भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥२॥
2. siṁhadaṁṣṭraṁ gajaskandhamṛṣabhākṣaṁ mahābalam ,
bhūmipālasahasrāṇāṁ madhye pāṇḍumavindata.
2. siṃhadaṃṣṭram gajaskandham ṛṣabhākṣam mahābalam
bhūmipālasahasrāṇām madhye pāṇḍum avindata
2. Among thousands of kings, she chose Pāṇḍu, who was endowed with lion-like teeth, elephant-like shoulders, bull-like eyes, and immense strength.
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।
युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥३॥
3. sa tayā kuntibhojasya duhitrā kurunandanaḥ ,
yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva.
3. sa tayā kuntibhojasya duhitrā kurunandanaḥ
yuyuje amitasoubhāgyaḥ paulomyā maghavān iva
3. The delight of the Kurus (Pāṇḍu), who possessed immense good fortune, was united with that daughter of Kuntibhoja, just as Indra (Maghavān) was united with Paulomī.
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् ।
विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥४॥
4. yātvā devavratenāpi madrāṇāṁ puṭabhedanam ,
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā.
4. yātvā devavratena api madrāṇām puṭabhedanam
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
4. Devavrata (Bhīṣma) also went to the capital city of the Madras and obtained Mādrī, the daughter of the Madra king, who was renowned throughout the three worlds.
सर्वराजसु विख्याता रूपेणासदृशी भुवि ।
पाण्डोरर्थे परिक्रीता धनेन महता तदा ।
विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥५॥
5. sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi ,
pāṇḍorarthe parikrītā dhanena mahatā tadā ,
vivāhaṁ kārayāmāsa bhīṣmaḥ pāṇḍormahātmanaḥ.
5. sarvarājasu vikhyātā rūpeṇa asadṛśī
bhuvi pāṇḍoḥ arthe parikrīta
dhanena mahatā tadā vivāham
kārayāmāsa bhīṣmaḥ pāṇḍoḥ mahātmanaḥ
5. She was renowned among all kings and unmatched in beauty on earth. For the sake of Pāṇḍu, she was then purchased with great wealth. Bhīṣma arranged the marriage for the great-souled Pāṇḍu.
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् ।
पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥६॥
6. siṁhoraskaṁ gajaskandhamṛṣabhākṣaṁ manasvinam ,
pāṇḍuṁ dṛṣṭvā naravyāghraṁ vyasmayanta narā bhuvi.
6. siṃhoraskam gajaskandham ṛṣabhākṣam manasvinam
pāṇḍum dṛṣṭvā naravyāghram vyasmayanta narāḥ bhuvi
6. Seeing Pāṇḍu, who had a lion-like chest, elephant-like shoulders, bull-like eyes, and was high-minded—truly a tiger among men—people on earth were greatly astonished.
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः ।
जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥७॥
7. kṛtodvāhastataḥ pāṇḍurbalotsāhasamanvitaḥ ,
jigīṣamāṇo vasudhāṁ yayau śatrūnanekaśaḥ.
7. kṛtodvāhaḥ tataḥ pāṇḍuḥ balotsāhasamanvitaḥ
jigīṣamāṇaḥ vasudhām yayau śatrūn anekaśaḥ
7. After getting married, Pāṇḍu, endowed with strength and enthusiasm, set out to conquer the earth, attacking many enemies.
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः ।
पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥८॥
8. pūrvamāgaskṛto gatvā daśārṇāḥ samare jitāḥ ,
pāṇḍunā narasiṁhena kauravāṇāṁ yaśobhṛtā.
8. pūrvam āgaskṛtaḥ gatvā daśārṇāḥ samare jitāḥ
pāṇḍunā narasiṃhena kauravāṇām yaśobhṛtā
8. First, having marched against the Daśārṇas who had committed an offense, Pāṇḍu, the lion among men, who brought glory to the Kurus, conquered them in battle.
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।
प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् ॥९॥
9. tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām ,
prabhūtahastyaśvarathāṁ padātigaṇasaṁkulām.
9. tataḥ senām upādāya pāṇḍuḥ nānāvidhadhvajām
prabhūtahastyāśvarathām padātigaṇasaṅkulām
9. Then, Pāṇḍu, having assembled an army adorned with various kinds of banners, teeming with numerous elephants, horses, and chariots, and crowded with masses of foot soldiers...
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् ।
गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१०॥
10. āgaskṛtsarvavīrāṇāṁ vairī sarvamahībhṛtām ,
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ.
10. āgaskṛt sarvavīrāṇām vairī sarvamahībhṛtām
goptā magadharāṣṭrasya dārvaḥ rājagṛhe hataḥ
10. Dārva, who committed offenses against all heroes and was an enemy to all kings, and who was the protector of the Magadha kingdom, was slain in Rājagṛha.
ततः कोशं समादाय वाहनानि बलानि च ।
पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥११॥
11. tataḥ kośaṁ samādāya vāhanāni balāni ca ,
pāṇḍunā mithilāṁ gatvā videhāḥ samare jitāḥ.
11. tataḥ kośam samādāya vāhanāni balāni ca
pāṇḍunā mithilām gatvā videhāḥ samare jitāḥ
11. Then, Pāṇḍu, having seized the treasury, along with vehicles and troops, went to Mithilā, where the Videhas were defeated in battle.
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ ।
स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१२॥
12. tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha ,
svabāhubalavīryeṇa kurūṇāmakarodyaśaḥ.
12. tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
svabāhubalavīryeṇa kurūṇām akarot yaśaḥ
12. Similarly, O best of Bharatas, through the strength and valor of his own arms, he brought fame to the Kurus in Kāśi, Suhma, and Puṇḍra.
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् ।
पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१३॥
13. taṁ śaraughamahājvālamastrārciṣamariṁdamam ,
pāṇḍupāvakamāsādya vyadahyanta narādhipāḥ.
13. tam śaraughamahājvālam astrārciṣam ariṃdamam
pāṇḍupāvakam āsādya vyadahhyanta narādhipāḥ
13. Encountering Pāṇḍu, who was like a fire with great flames of arrow-showers, whose rays were weapons, and who was a subduer of enemies, the kings were consumed (burnt).
ते ससेनाः ससेनेन विध्वंसितबला नृपाः ।
पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१४॥
14. te sasenāḥ sasenena vidhvaṁsitabalā nṛpāḥ ,
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ.
14. te sasenāḥ sasenena vidhvaṃsitabalāḥ nṛpāḥ
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
14. Those kings, who were accompanied by their armies and whose strength had been destroyed by Pāṇḍu with his army, were, having been brought under control by Pāṇḍu, appointed to tax-duties.
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः ।
तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१५॥
15. tena te nirjitāḥ sarve pṛthivyāṁ sarvapārthivāḥ ,
tamekaṁ menire śūraṁ deveṣviva puraṁdaram.
15. tena te nirjitāḥ sarve pṛthivyām sarvapārthivāḥ
tam ekam menire śūram deveṣu iva purandaram
15. By him, all the kings on earth were conquered. They all considered him the sole hero, like Indra among the gods.
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः ।
उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१६॥
16. taṁ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ ,
upājagmurdhanaṁ gṛhya ratnāni vividhāni ca.
16. tam kṛtāñjalayaḥ sarve praṇatāḥ vasudhādhipāḥ
upājagmuḥ dhanam gṛhya ratnāni vividhāni ca
16. All the kings of the earth, bowing down with folded hands, approached him, taking various jewels and wealth.
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा ।
गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१७॥
17. maṇimuktāpravālaṁ ca suvarṇaṁ rajataṁ tathā ,
goratnānyaśvaratnāni ratharatnāni kuñjarān.
17. maṇimuktāpravālam ca suvarṇam rajatam tathā
goratnāni aśvaratnāni ratharatnāni kuñjarān
17. (They brought) gems, pearls, coral, gold, silver, as well as excellent cows, excellent horses, excellent chariots, and elephants.
खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् ।
तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१८॥
18. kharoṣṭramahiṣāṁścaiva yacca kiṁcidajāvikam ,
tatsarvaṁ pratijagrāha rājā nāgapurādhipaḥ.
18. kharoṣṭramahiṣān ca eva yat ca kiñcit ajāvikam
tat sarvam pratijagrāha rājā nāgapurādhipaḥ
18. The king, the ruler of Nāgapura, accepted all of that: donkeys, camels, buffaloes, and whatever goats and sheep were there.
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः ।
हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१९॥
19. tadādāya yayau pāṇḍuḥ punarmuditavāhanaḥ ,
harṣayiṣyansvarāṣṭrāṇi puraṁ ca gajasāhvayam.
19. tat ādāya yayau pāṇḍuḥ punaḥ muditavāhanaḥ
harṣayiṣyan svarāṣṭrāṇi puram ca gajasāhvayam
19. Having received all that, Pāṇḍu departed once more, his conveyances filled with joy. He intended to gladden his own kingdoms and the city of Hastināpura (Gajasāhvaya).
शंतनो राजसिंहस्य भरतस्य च धीमतः ।
प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥२०॥
20. śaṁtano rājasiṁhasya bharatasya ca dhīmataḥ ,
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaruddhṛtaḥ.
20. śantano rājasimhasya bharatasya ca dhīmataḥ
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaḥ uddhṛtaḥ
20. The glory, born of fame (kīrtijaḥ śabdaḥ), which belonged to Śantanu, the lion among kings, and to the wise Bharata, and which had been lost, was restored again by Pāṇḍu.
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ।
ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥२१॥
21. ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca ,
te nāgapurasiṁhena pāṇḍunā karadāḥ kṛtāḥ.
21. ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca
te nāgpurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
21. Those who in the past had seized the Kuru kingdoms and the wealth of the Kurus were made to pay tribute by Pāṇḍu, who was like a lion of Nāgapura.
इत्यभाषन्त राजानो राजामात्याश्च संगताः ।
प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥२२॥
22. ityabhāṣanta rājāno rājāmātyāśca saṁgatāḥ ,
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha.
22. iti abhāṣanta rājānaḥ rājāmātyāḥ ca saṅgatāḥ
pratītamanasaḥ hṛṣṭāḥ paurajānapadaiḥ saha
22. The assembled kings and royal ministers spoke thus, delighted and with confident minds, together with the citizens and country-folk.
प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः ।
ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ।
आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥२३॥
23. pratyudyayustaṁ saṁprāptaṁ sarve bhīṣmapurogamāḥ ,
te nadūramivādhvānaṁ gatvā nāgapurālayāḥ ,
āvṛtaṁ dadṛśurlokaṁ hṛṣṭā bahuvidhairjanaiḥ.
23. pratyudyayuḥ tam samprāptam sarve
bhīṣmapurogamāḥ te nadūram iva
adhvānam gatvā nāgpurālayāḥ āvṛtam
dadṛśuḥ lokam hṛṣṭāḥ bahuvidhaiḥ janaiḥ
23. All of them, with Bhīṣma at the forefront, went out to meet him upon his arrival. Having traveled not far, those inhabitants of Nāgapura joyfully saw the area surrounded by people of many kinds.
नानायानसमानीतै रत्नैरुच्चावचैस्तथा ।
हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ।
नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥२४॥
24. nānāyānasamānītai ratnairuccāvacaistathā ,
hastyaśvaratharatnaiśca gobhiruṣṭrairathāvikaiḥ ,
nāntaṁ dadṛśurāsādya bhīṣmeṇa saha kauravāḥ.
24. nānāyānasamānītaiḥ ratnaiḥ uccāvacaiḥ
tathā hastyaśvaratharatnaiḥ ca
gobhiḥ uṣṭraiḥ atha avikaiḥ na antam
dadṛśuḥ āsādya bhīṣmeṇa saha kauravāḥ
24. Even after receiving them, the Kauravas, accompanied by Bhishma, could not perceive an end to the numerous jewels of various kinds, brought by diverse conveyances, nor to the elephants, horses, chariots, cows, camels, and sheep.
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।
यथार्हं मानयामास पौरजानपदानपि ॥२५॥
25. so'bhivādya pituḥ pādau kausalyānandavardhanaḥ ,
yathārhaṁ mānayāmāsa paurajānapadānapi.
25. saḥ abhivādya pituḥ pādau kausalyānandavardhanaḥ
yathārham mānayāmāsa paurajānapadān api
25. He, who augmented Kausalya's joy, after saluting his father's feet, also honored the citizens and rural folk appropriately.
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् ।
पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥२६॥
26. pramṛdya pararāṣṭrāṇi kṛtārthaṁ punarāgatam ,
putramāsādya bhīṣmastu harṣādaśrūṇyavartayat.
26. pramṛdya pararāṣṭrāṇi kṛtārtham punaḥ āgatam
putram āsādya bhīṣmaḥ tu harṣāt aśrūṇi avartayat
26. But Bhishma, upon meeting his son, who had returned having accomplished his purpose after subjugating enemy kingdoms, shed tears of joy.
स तूर्यशतसंघानां भेरीणां च महास्वनैः ।
हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥२७॥
27. sa tūryaśatasaṁghānāṁ bherīṇāṁ ca mahāsvanaiḥ ,
harṣayansarvaśaḥ paurānviveśa gajasāhvayam.
27. saḥ tūryaśatasaṃghānām bherīṇām ca mahāsvanaiḥ
harṣayan sarvaśaḥ paurān viveśa gajasāhvayam
27. He, gladdening all the citizens completely, entered Hastinapura with the grand sounds of hundreds of combined trumpets and drums.