Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-104

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः ।
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् ॥१॥
1. lomaśa uvāca ,
tānuvāca sametāṁstu brahmā lokapitāmahaḥ ,
gacchadhvaṁ vibudhāḥ sarve yathākāmaṁ yathepsitam.
1. lomaśaḥ uvāca tān uvāca sametān tu brahmā lokapitāmahaḥ
gacchadhvam vibudhāḥ sarve yathākāmam yathepsitam
1. Lomaśa said: Brahmā, the grandfather of the worlds (lokapitāmaha), then addressed all those gathered, saying, 'O all you wise ones (vibudhāḥ), go forth as you desire, as you wish.'
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः ।
ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् ॥२॥
2. mahatā kālayogena prakṛtiṁ yāsyate'rṇavaḥ ,
jñātīnvai kāraṇaṁ kṛtvā mahārājño bhagīrathāt.
2. mahatā kālayogena prakṛtim yāsyate arṇavaḥ
jñātīn vai kāraṇam kṛtvā mahārājñaḥ bhagīrathāt
2. Over a long period of time (kālayoga), the ocean will return to its natural state (prakṛti), with the kinsmen (jñāti) being the reason, by means of the great king Bhāgīratha.
युधिष्ठिर उवाच ।
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने ।
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् ॥३॥
3. yudhiṣṭhira uvāca ,
kathaṁ vai jñātayo brahmankāraṇaṁ cātra kiṁ mune ,
kathaṁ samudraḥ pūrṇaśca bhagīrathapariśramāt.
3. yudhiṣṭhiraḥ uvāca katham vai jñātayaḥ brahman kāraṇam ca
atra kim mune katham samudraḥ pūrṇaḥ ca bhagīrathapariśramāt
3. Yudhiṣṭhira said: 'O Brahmā (brahman), how indeed were the kinsmen (jñāti) the cause here? And what was the reason for this, O sage (muni)? Furthermore, how was the ocean filled by Bhāgīratha's great effort?'
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् ॥४॥
4. etadicchāmyahaṁ śrotuṁ vistareṇa tapodhana ,
kathyamānaṁ tvayā vipra rājñāṁ caritamuttamam.
4. etat icchāmi aham śrotum vistareṇa tapodhana
kathyamānam tvayā vipra rājñām caritam uttamam
4. O ascetic (tapodhana), O Brahmin, I desire to hear this excellent account of kings narrated by you in detail.
वैशंपायन उवाच ।
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना ।
कथयामास माहात्म्यं सगरस्य महात्मनः ॥५॥
5. vaiśaṁpāyana uvāca ,
evamuktastu viprendro dharmarājñā mahātmanā ,
kathayāmāsa māhātmyaṁ sagarasya mahātmanaḥ.
5. vaiśaṃpāyana uvāca evam uktaḥ tu viprendraḥ dharmarājñā
mahātmanā kathayāmāsa māhātmyam sagarasya mahātmanaḥ
5. Vaiśampāyana said: Thus addressed by the great-souled King of Righteousness (dharma), the chief among Brahmins narrated the greatness of the great-souled Sagara.
लोमश उवाच ।
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः ।
रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् ॥६॥
6. lomaśa uvāca ,
ikṣvākūṇāṁ kule jātaḥ sagaro nāma pārthivaḥ ,
rūpasattvabalopetaḥ sa cāputraḥ pratāpavān.
6. lomaśa uvāca ikṣvākūṇām kule jātaḥ sagaraḥ nāma
pārthivaḥ rūpasattvabalopetaḥ saḥ ca aputraḥ pratāpavān
6. Lomaśa said: A king named Sagara was born in the lineage of the Ikṣvākus. He was endowed with beauty, courage, and strength, and though mighty, he was childless.
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत ।
वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत ॥७॥
7. sa haihayānsamutsādya tālajaṅghāṁśca bhārata ,
vaśe ca kṛtvā rājño'nyānsvarājyamanvaśāsata.
7. saḥ haihayān samutsādya tālajaṅghān ca bhārata
vaśe ca kṛtvā rājñaḥ anyān svarājyam anvaśāsata
7. O Bhārata, he (Sagara), having exterminated the Haihayas and the Tālajaṅghas, and having brought other kings under his control, then ruled his own kingdom.
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते ।
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ ॥८॥
8. tasya bhārye tvabhavatāṁ rūpayauvanadarpite ,
vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha.
8. tasya bhārye tu abhavatām rūpayauvanadarpite
Vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha
8. O best among the Bharatas, O bull among the Bharatas, he had two wives, Vaidarbhī and Shaibyā, who were proud of their beauty and youth.
स पुत्रकामो नृपतिस्तताप सुमहत्तपः ।
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः ॥९॥
9. sa putrakāmo nṛpatistatāpa sumahattapaḥ ,
patnībhyāṁ saha rājendra kailāsaṁ girimāśritaḥ.
9. saḥ putrakāmaḥ nṛpatiḥ tatāpa sumahat tapaḥ
patnībhyām saha rājendra kailāsam girim āśritaḥ
9. O king of kings, that king, desirous of a son, resorted to the Kailasa mountain and practiced very great austerity (tapas) along with his two wives.
स तप्यमानः सुमहत्तपो योगसमन्वितः ।
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् ॥१०॥
10. sa tapyamānaḥ sumahattapo yogasamanvitaḥ ,
āsasāda mahātmānaṁ tryakṣaṁ tripuramardanam.
10. saḥ tapyamānaḥ sumahat tapaḥ yogasamanvitaḥ
āsaṣāda mahātmānam tryakṣam tripuramardanam
10. He, practicing that very great austerity (tapas) and endowed with yoga, approached the great being, the three-eyed one (Tryakṣa), the destroyer of Tripura (Tripuramardana).
शंकरं भवमीशानं शूलपानिं पिनाकिनम् ।
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् ॥११॥
11. śaṁkaraṁ bhavamīśānaṁ śūlapāniṁ pinākinam ,
tryambakaṁ śivamugreśaṁ bahurūpamumāpatim.
11. śaṅkaram bhavam īśānam śūlapāṇim pinākinam
tryambakam śivam ugreśam bahurūpam umāpatim
11. He approached Shankara, Bhava, Ishana, the trident-handed (Śūlapāṇi), the wielder of the Pināka bow (Pinākin), Tryambaka, the auspicious one (Śiva), the fierce lord (Ugreśa), the multi-formed one (Bahurūpa), and the lord of Uma (Umāpati).
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः ।
प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत ॥१२॥
12. sa taṁ dṛṣṭvaiva varadaṁ patnībhyāṁ sahito nṛpaḥ ,
praṇipatya mahābāhuḥ putrārthaṁ samayācata.
12. saḥ tam dṛṣṭvā eva varadam patnībhyām sahitaḥ
nṛpaḥ praṇipatya mahābāhuḥ putrārtham samayācata
12. The mighty-armed king, accompanied by his two wives, upon seeing that boon-giver, bowed down and requested a son.
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् ।
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् ॥१३॥
13. taṁ prītimānharaḥ prāha sabhāryaṁ nṛpasattamam ,
yasminvṛto muhūrte'haṁ tvayeha nṛpate varam.
13. tam prītimān haraḥ prāha sabhāryam nṛpasattamam
yasmin vṛtaḥ muhūrte aham tvayā iha nṛpate varam
13. Hara, being pleased, said to that best of kings, who was accompanied by his wife: "O king, regarding the boon for which I was chosen by you here at this moment, hear this:"
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः ।
एकस्यां संभविष्यन्ति पत्न्यां तव नरोत्तम ॥१४॥
14. ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ ,
ekasyāṁ saṁbhaviṣyanti patnyāṁ tava narottama.
14. ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarppitāḥ
ekasyām saṃbhaviṣyanti patnyām tava narottama
14. O best of men, sixty thousand brave sons, proud in battle, will be born from one of your wives.
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव ।
एको वंशधरः शूर एकस्यां संभविष्यति ।
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत ॥१५॥
15. te caiva sarve sahitāḥ kṣayaṁ yāsyanti pārthiva ,
eko vaṁśadharaḥ śūra ekasyāṁ saṁbhaviṣyati ,
evamuktvā tu taṁ rudrastatraivāntaradhīyata.
15. te ca eva sarve sahitāḥ kṣayam yāsyanti
pārthiva ekaḥ vaṃśadharaḥ śūraḥ
ekasyām saṃbhaviṣyati evam uktvā
tu tam rudraḥ tatra eva antaradhīyata
15. O king, all those sixty thousand sons will indeed together meet their destruction. However, one heroic son, a lineage-bearer, will be born from the other wife. Having spoken thus, Rudra immediately disappeared right there.
स चापि सगरो राजा जगाम स्वं निवेशनम् ।
पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा ॥१६॥
16. sa cāpi sagaro rājā jagāma svaṁ niveśanam ,
patnībhyāṁ sahitastāta so'tihṛṣṭamanāstadā.
16. saḥ ca api sagaraḥ rājā jagāma svam niveśanam
patnībhyām sahitaḥ tāta saḥ atihṛṣṭamanāḥ tadā
16. O dear Rama, King Sagara then returned to his palace, accompanied by his two wives, with a supremely joyful heart.
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे ।
वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः ॥१७॥
17. tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe ,
vaidarbhī caiva śaibyā ca garbhiṇyau saṁbabhūvatuḥ.
17. tasya atha manujaśreṣṭha te bhārye kamalekṣaṇe
vaidarbhī ca eva śaibyā ca garbhiṇyau saṃbabhūvatuḥ
17. Then, O best among men, those two lotus-eyed wives of his, Vaidarbhi and Shaibya, became pregnant.
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत ।
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् ॥१८॥
18. tataḥ kālena vaidarbhī garbhālābuṁ vyajāyata ,
śaibyā ca suṣuve putraṁ kumāraṁ devarūpiṇam.
18. tataḥ kālena vaidarbhī garbhālābum vyajāyata
śaibyā ca suṣuve putram kumāram devarūpiṇam
18. Then, in due course, Vaidarbhi gave birth to a gourd-shaped fetus, while Shaibya delivered a son, a young prince with a divine form.
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः ।
अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् ॥१९॥
19. tadālābuṁ samutsraṣṭuṁ manaścakre sa pārthivaḥ ,
athāntarikṣācchuśrāva vācaṁ gambhīranisvanām.
19. tadā alābum samutsraṣṭum manaḥ cakre saḥ pārthivaḥ
atha antarikṣāt śuśrāva vācam gambhīranisvanām
19. At that time, the king resolved to abandon the gourd-shaped mass. Then, he heard a deep-sounding voice from the sky.
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि ।
अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् ॥२०॥
20. rājanmā sāhasaṁ kārṣīḥ putrānna tyaktumarhasi ,
alābumadhyānniṣkṛṣya bījaṁ yatnena gopyatām.
20. rājan mā sāhasam kārṣīḥ putrān na tyaktum arhasi
alabumadhyāt niṣkṛṣya bījam yatnena gopyatām
20. O King, do not commit such a rash act; you should not abandon your sons. After extracting the seed from the middle of a gourd, it should be carefully protected.
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ।
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव ॥२१॥
21. sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ ,
tataḥ putrasahasrāṇi ṣaṣṭiṁ prāpsyasi pārthiva.
21. sa-upasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ
tataḥ putrasahasrāṇi ṣaṣṭim prāpsyasi pārthiva
21. Then, O king, you will obtain sixty thousand sons in vessels moistened with perspiration and filled with ghee, divided into portions.
महादेवेन दिष्टं ते पुत्रजन्म नराधिप ।
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा ॥२२॥
22. mahādevena diṣṭaṁ te putrajanma narādhipa ,
anena kramayogena mā te buddhirato'nyathā.
22. mahādevena diṣṭam te putrajanma narādhipa
anena kramayogena mā te buddhiḥ ataḥ anyathā
22. O lord of men, the birth of your sons has been destined for you by Mahādeva. Let your intellect (buddhi) not be otherwise than this ordered method (kramayoga).