महाभारतः
mahābhārataḥ
-
book-5, chapter-158
संजय उवाच ।
सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह ।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥१॥
सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह ।
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ॥१॥
1. saṁjaya uvāca ,
senāniveśaṁ saṁprāpya kaitavyaḥ pāṇḍavasya ha ,
samāgataḥ pāṇḍaveyairyudhiṣṭhiramabhāṣata.
senāniveśaṁ saṁprāpya kaitavyaḥ pāṇḍavasya ha ,
samāgataḥ pāṇḍaveyairyudhiṣṭhiramabhāṣata.
1.
saṃjaya uvāca senāniveśam samprāpya kaitavyaḥ pāṇḍavasya
ha samāgataḥ pāṇḍaveyaiḥ yudhiṣṭhiram abhāṣata
ha samāgataḥ pāṇḍaveyaiḥ yudhiṣṭhiram abhāṣata
1.
saṃjaya uvāca: kaitavyaḥ pāṇḍavasya senāniveśam
samprāpya ha pāṇḍaveyaiḥ samāgataḥ yudhiṣṭhiram abhāṣata
samprāpya ha pāṇḍaveyaiḥ samāgataḥ yudhiṣṭhiram abhāṣata
1.
Saṃjaya said: Having reached the camp of the Pāṇḍava, Kaitavya, indeed, met with the Pāṇḍavas and spoke to Yudhiṣṭhira.
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम ।
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥२॥
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ॥२॥
2. abhijño dūtavākyānāṁ yathoktaṁ bruvato mama ,
duryodhanasamādeśaṁ śrutvā na kroddhumarhasi.
duryodhanasamādeśaṁ śrutvā na kroddhumarhasi.
2.
abhijñaḥ dūtavākyānām yathā uktam bruvataḥ mama
duryodhanasamādeśam śrutvā na kroddhum arhasi
duryodhanasamādeśam śrutvā na kroddhum arhasi
2.
(tvam) dūtavākyānām abhijñaḥ (asi) (ataḥ) yathā uktam mama
bruvataḥ duryodhanasamādeśam śrutvā na kroddhum arhasi
bruvataḥ duryodhanasamādeśam śrutvā na kroddhum arhasi
2.
You are knowledgeable about the messages of envoys; therefore, you should not become angry upon hearing Duryodhana's command, which I am relaying exactly as it was stated.
युधिष्ठिर उवाच ।
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥३॥
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः ।
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ॥३॥
3. yudhiṣṭhira uvāca ,
ulūka na bhayaṁ te'sti brūhi tvaṁ vigatajvaraḥ ,
yanmataṁ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ.
ulūka na bhayaṁ te'sti brūhi tvaṁ vigatajvaraḥ ,
yanmataṁ dhārtarāṣṭrasya lubdhasyādīrghadarśinaḥ.
3.
yudhiṣṭhira uvāca ulūka na bhayaṃ te asti brūhi tvaṃ
vigatajvaraḥ yat mataṃ dhārtarāṣṭrasya lubdhasya adīrghadarśinaḥ
vigatajvaraḥ yat mataṃ dhārtarāṣṭrasya lubdhasya adīrghadarśinaḥ
3.
ulūka te bhayaṃ na asti tvaṃ vigatajvaraḥ yat dhārtarāṣṭrasya
lubdhasya adīrghadarśinaḥ mataṃ brūhi yudhiṣṭhira uvāca
lubdhasya adīrghadarśinaḥ mataṃ brūhi yudhiṣṭhira uvāca
3.
Yudhiṣṭhira said: "O Ulūka, you have nothing to fear. Speak, free from anxiety, what the opinion of Dhṛtarāṣṭra's greedy, short-sighted son is."
संजय उवाच ।
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥४॥
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् ।
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ॥४॥
4. saṁjaya uvāca ,
tato dyutimatāṁ madhye pāṇḍavānāṁ mahātmanām ,
sṛñjayānāṁ ca sarveṣāṁ kṛṣṇasya ca yaśasvinaḥ.
tato dyutimatāṁ madhye pāṇḍavānāṁ mahātmanām ,
sṛñjayānāṁ ca sarveṣāṁ kṛṣṇasya ca yaśasvinaḥ.
4.
saṃjaya uvāca tataḥ dyutimatāṃ madhye pāṇḍavānāṃ
mahātmanām sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
mahātmanām sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ
4.
saṃjaya uvāca tataḥ dyutimatāṃ mahātmanām pāṇḍavānāṃ ca
sarveṣāṃ sṛñjayānāṃ ca yaśasvinaḥ kṛṣṇasya ca madhye
sarveṣāṃ sṛñjayānāṃ ca yaśasvinaḥ kṛṣṇasya ca madhye
4.
Saṃjaya said: "Then, amidst the illustrious and great-souled Pāṇḍavas, and all the Sṛñjayas, and the glorious Kṛṣṇa,"
द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ ।
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥५॥
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ॥५॥
5. drupadasya saputrasya virāṭasya ca saṁnidhau ,
bhūmipānāṁ ca sarveṣāṁ madhye vākyaṁ jagāda ha.
bhūmipānāṁ ca sarveṣāṁ madhye vākyaṁ jagāda ha.
5.
drupadasya saputrasya virāṭasya ca saṃnidhau
bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha
5.
saputrasya drupadasya ca virāṭasya ca saṃnidhau
sarveṣāṃ bhūmipānāṃ ca madhye vākyaṃ jagāda ha
sarveṣāṃ bhūmipānāṃ ca madhye vākyaṃ jagāda ha
5.
...and in the presence of Drupada with his son, and of Virāṭa, and among all the kings, he indeed spoke these words.
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः ।
शृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥६॥
शृण्वतां कुरुवीराणां तन्निबोध नराधिप ॥६॥
6. idaṁ tvāmabravīdrājā dhārtarāṣṭro mahāmanāḥ ,
śṛṇvatāṁ kuruvīrāṇāṁ tannibodha narādhipa.
śṛṇvatāṁ kuruvīrāṇāṁ tannibodha narādhipa.
6.
idaṃ tvām abravīt rājā dhārtarāṣṭraḥ mahāmanāḥ
śṛṇvatām kuruvīrāṇām tat nibodha narādhipa
śṛṇvatām kuruvīrāṇām tat nibodha narādhipa
6.
mahāmanāḥ rājā dhārtarāṣṭraḥ kuruvīrāṇām
śṛṇvatām tvām idam abravīt narādhipa tat nibodha
śṛṇvatām tvām idam abravīt narādhipa tat nibodha
6.
The great-minded (arrogant) king, Dhṛtarāṣṭra's son (Duryodhana), spoke this to you while the Kuru heroes were listening. Understand that, O king of men (narādhipa)!
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् ।
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥७॥
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ॥७॥
7. parājito'si dyūtena kṛṣṇā cānāyitā sabhām ,
śakyo'marṣo manuṣyeṇa kartuṁ puruṣamāninā.
śakyo'marṣo manuṣyeṇa kartuṁ puruṣamāninā.
7.
parājitaḥ asi dyūtena kṛṣṇā ca ānāyitā sabhām
| śakyaḥ amarṣaḥ manuṣyeṇa kartum puruṣamāninā
| śakyaḥ amarṣaḥ manuṣyeṇa kartum puruṣamāninā
7.
dyūtena parājitaḥ asi ca kṛṣṇā sabhām ānāyitā
puruṣamāninā manuṣyeṇa amarṣaḥ kartum śakyaḥ
puruṣamāninā manuṣyeṇa amarṣaḥ kartum śakyaḥ
7.
You were defeated by gambling (dyūtena), and Kṛṣṇā (Draupadī) was brought into the assembly (sabhām). Indignation (amarṣa) can be felt by a human being who considers himself a man (puruṣamānin).
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः ।
संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥८॥
संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ॥८॥
8. dvādaśaiva tu varṣāṇi vane dhiṣṇyādvivāsitāḥ ,
saṁvatsaraṁ virāṭasya dāsyamāsthāya coṣitāḥ.
saṁvatsaraṁ virāṭasya dāsyamāsthāya coṣitāḥ.
8.
dvādaśa eva tu varṣāṇi vane dhiṣṇyāt vivāsitāḥ
| saṃvatsaram virāṭasya dāsyam āsthāya ca uṣitāḥ
| saṃvatsaram virāṭasya dāsyam āsthāya ca uṣitāḥ
8.
dvādaśa varṣāṇi eva tu vane dhiṣṇyāt vivāsitāḥ (yūyam)
virāṭasya dāsyam āsthāya ca saṃvatsaram uṣitāḥ (yūyam)
virāṭasya dāsyam āsthāya ca saṃvatsaram uṣitāḥ (yūyam)
8.
Indeed, for twelve years (varṣāṇi) you were exiled from your abode (dhiṣṇya) in the forest (vane). And you lived for a year (saṃvatsaram) by taking up servitude (dāsya) under Virāṭa.
अमर्षं राज्यहरणं वनवासं च पाण्डव ।
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥९॥
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ॥९॥
9. amarṣaṁ rājyaharaṇaṁ vanavāsaṁ ca pāṇḍava ,
draupadyāśca parikleśaṁ saṁsmaranpuruṣo bhava.
draupadyāśca parikleśaṁ saṁsmaranpuruṣo bhava.
9.
amarṣam rājyaharaṇam vanavāsam ca pāṇḍava |
draupadyāḥ ca parikleśam saṃsmaran puruṣaḥ bhava
draupadyāḥ ca parikleśam saṃsmaran puruṣaḥ bhava
9.
pāṇḍava,
amarṣam rājyaharaṇam vanavāsam ca draupadyāḥ ca parikleśam saṃsmaran puruṣaḥ bhava
amarṣam rājyaharaṇam vanavāsam ca draupadyāḥ ca parikleśam saṃsmaran puruṣaḥ bhava
9.
O Pāṇḍava, remembering the indignation (amarṣa), the seizing of the kingdom (rājyaharaṇa), the forest exile (vanavāsa), and the great distress of Draupadī, be a man (puruṣa).
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव ।
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥१०॥
दुःशासनस्य रुधिरं पीयतां यदि शक्यते ॥१०॥
10. aśaktena ca yacchaptaṁ bhīmasenena pāṇḍava ,
duḥśāsanasya rudhiraṁ pīyatāṁ yadi śakyate.
duḥśāsanasya rudhiraṁ pīyatāṁ yadi śakyate.
10.
aśaktena ca yat śaptam bhīmasenena pāṇḍava
| duḥśāsanasya rudhiram pīyatām yadi śakyate
| duḥśāsanasya rudhiram pīyatām yadi śakyate
10.
pāṇḍava,
ca yat aśaktena bhīmasenena śaptam,
yadi śakyate (tat),
duḥśāsanasya rudhiram pīyatām
ca yat aśaktena bhīmasenena śaptam,
yadi śakyate (tat),
duḥśāsanasya rudhiram pīyatām
10.
O Pāṇḍava, and what was sworn (śapta) by Bhīmasena when he was helpless (aśakta)—let Duḥśāsana's blood be drunk if it is possible.
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् ।
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥११॥
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ॥११॥
11. lohābhihāro nirvṛttaḥ kurukṣetramakardamam ,
samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ.
samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ.
11.
lohābhihāraḥ nirvṛttaḥ kurukṣetram akardamam
samaḥ panthā bhṛtāḥ yodhāḥ śvo yudhyasva sakeśavaḥ
samaḥ panthā bhṛtāḥ yodhāḥ śvo yudhyasva sakeśavaḥ
11.
śvo sakeśavaḥ yudhyasva; lohābhihāraḥ nirvṛttaḥ,
kurukṣetram akardamam,
panthāḥ samaḥ,
yodhāḥ bhṛtāḥ
kurukṣetram akardamam,
panthāḥ samaḥ,
yodhāḥ bhṛtāḥ
11.
The preparations for war are complete, and Kurukshetra is free of mud. The path is level, the warriors are provisioned. Fight tomorrow, accompanied by Kṛṣṇa (Keśava).
असमागम्य भीष्मेण संयुगे किं विकत्थसे ।
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥१२॥
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ॥१२॥
12. asamāgamya bhīṣmeṇa saṁyuge kiṁ vikatthase ,
ārurukṣuryathā mandaḥ parvataṁ gandhamādanam.
ārurukṣuryathā mandaḥ parvataṁ gandhamādanam.
12.
asamāgamya bhīṣmeṇa saṃyuge kim vikatthase
ārurukṣuḥ yathā mandaḥ parvatam gandhamādanam
ārurukṣuḥ yathā mandaḥ parvatam gandhamādanam
12.
bhīṣmeṇa saṃyuge asamāgamya kim vikatthase? yathā mandaḥ gandhamādanam parvatam ārurukṣuḥ (tathā tvam).
12.
Why do you boast in battle without having confronted Bhīṣma? It is like a foolish person attempting to ascend Mount Gandhamādana.
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि ।
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥१३॥
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ॥१३॥
13. droṇaṁ ca yudhyatāṁ śreṣṭhaṁ śacīpatisamaṁ yudhi ,
ajitvā saṁyuge pārtha rājyaṁ kathamihecchasi.
ajitvā saṁyuge pārtha rājyaṁ kathamihecchasi.
13.
droṇam ca yudhyatām śreṣṭham śacīpatisamam yudhi
ajitvā saṃyuge pārtha rājyam katham iha icchasi
ajitvā saṃyuge pārtha rājyam katham iha icchasi
13.
pārtha,
yudhyatām śreṣṭham,
yudhi śacīpatisamam droṇam ca saṃyuge ajitvā,
iha rājyam katham icchasi?
yudhyatām śreṣṭham,
yudhi śacīpatisamam droṇam ca saṃyuge ajitvā,
iha rājyam katham icchasi?
13.
And how do you, O Pārtha, desire the kingdom here without having conquered Droṇa—the best among fighters, equal to Indra (Śacīpati) in battle—in combat?
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः ।
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥१४॥
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ॥१४॥
14. brāhme dhanuṣi cācāryaṁ vedayorantaraṁ dvayoḥ ,
yudhi dhuryamavikṣobhyamanīkadharamacyutam.
yudhi dhuryamavikṣobhyamanīkadharamacyutam.
14.
brāhme dhanuṣi ca ācāryam vedayoḥ antaram dvayoḥ
yudhi dhuryam avikṣobhyam anīkadharam acyutam
yudhi dhuryam avikṣobhyam anīkadharam acyutam
14.
ca,
brāhme dhanuṣi ācāryam,
dvayoḥ vedayoḥ antaram,
yudhi dhuryam,
avikṣobhyam,
anīkadharam,
acyutam (droṇam)
brāhme dhanuṣi ācāryam,
dvayoḥ vedayoḥ antaram,
yudhi dhuryam,
avikṣobhyam,
anīkadharam,
acyutam (droṇam)
14.
And (Droṇa, who is) the preceptor in divine archery, discerning the essence of the two Vedas; foremost in battle, unassailable, a commander of armies, and unfailing.
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा ।
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥१५॥
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ॥१५॥
15. droṇaṁ mohādyudhā pārtha yajjigīṣasi tanmṛṣā ,
na hi śuśruma vātena merumunmathitaṁ girim.
na hi śuśruma vātena merumunmathitaṁ girim.
15.
droṇam mohāt yudhā pārtha yat jigīṣasi tat mṛṣā
na hi śuśruma vātena merum unmathitam girim
na hi śuśruma vātena merum unmathitam girim
15.
pārtha yat mohāt yudhā droṇam jigīṣasi tat mṛṣā
hi vayām vātena merum girim unmathitam na śuśruma
hi vayām vātena merum girim unmathitam na śuśruma
15.
O Pārtha, your desire to conquer Droṇa in battle, born of delusion, is futile. Indeed, we have never heard of Mount Meru, the mountain, being uprooted by the wind.
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् ।
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥१६॥
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ॥१६॥
16. anilo vā vahenmeruṁ dyaurvāpi nipatenmahīm ,
yugaṁ vā parivarteta yadyevaṁ syādyathāttha mām.
yugaṁ vā parivarteta yadyevaṁ syādyathāttha mām.
16.
anilaḥ vā vahet merum dyauḥ vā api nipatet mahīm
yugam vā parivarteta yadi evam syāt yathā āttha mām
yugam vā parivarteta yadi evam syāt yathā āttha mām
16.
yadi yathā mam āttha evam syāt vā anilaḥ merum vahet
vā dyauḥ api mahīm nipatet vā yugam parivarteta
vā dyauḥ api mahīm nipatet vā yugam parivarteta
16.
Either the wind might carry Mount Meru away, or the sky might even fall to the earth, or an epoch (yuga) might be overturned – if what you say to me were indeed true.
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् ।
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥१७॥
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ॥१७॥
17. ko hyābhyāṁ jīvitākāṅkṣī prāpyāstramarimardanam ,
gajo vājī naro vāpi punaḥ svasti gṛhānvrajet.
gajo vājī naro vāpi punaḥ svasti gṛhānvrajet.
17.
kaḥ hi ābhyām jīvitākāṅkṣī prāpya astram arimardanam
gajaḥ vājī naraḥ vā api punaḥ svasti gṛhān vrajet
gajaḥ vājī naraḥ vā api punaḥ svasti gṛhān vrajet
17.
hi ābhyām arimardanam astram prāpya jīvitākāṅkṣī kaḥ
gajaḥ vā vājī vā naraḥ api punaḥ svasti gṛhān vrajet
gajaḥ vā vājī vā naraḥ api punaḥ svasti gṛhān vrajet
17.
Indeed, who among these—be it an elephant, a horse, or even a man—desiring to live after having faced these two (Droṇa and Karṇa) and obtained a foe-crushing weapon (astra), could safely return home again?
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा ।
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥१८॥
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ॥१८॥
18. kathamābhyāmabhidhyātaḥ saṁsṛṣṭo dāruṇena vā ,
raṇe jīvanvimucyeta padā bhūmimupaspṛśan.
raṇe jīvanvimucyeta padā bhūmimupaspṛśan.
18.
katham ābhyām abhidhyātaḥ saṃsṛṣṭaḥ dāruṇena
vā raṇe jīvan vimucyeta padā bhūmim upaspṛśan
vā raṇe jīvan vimucyeta padā bhūmim upaspṛśan
18.
katham ābhyām abhidhyātaḥ vā dāruṇena saṃsṛṣṭaḥ
kascit jīvan padā bhūmim upaspṛśan raṇe vimucyeta
kascit jīvan padā bhūmim upaspṛśan raṇe vimucyeta
18.
How could anyone, targeted by these two (Droṇa and Karṇa), or engaged in battle with a fierce (enemy), escape alive from the battlefield, still touching the ground with their feet?
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् ।
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥१९॥
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ॥१९॥
19. kiṁ darduraḥ kūpaśayo yathemāṁ; na budhyase rājacamūṁ sametām ,
durādharṣāṁ devacamūprakāśāṁ; guptāṁ narendraistridaśairiva dyām.
durādharṣāṁ devacamūprakāśāṁ; guptāṁ narendraistridaśairiva dyām.
19.
kim darduraḥ kūpaśayaḥ yathā imām
na budhyase rājacamūm sametām
| durādharṣām devacamūprakāśām
guptām narendraiḥ tridaśaiḥ iva dyām
na budhyase rājacamūm sametām
| durādharṣām devacamūprakāśām
guptām narendraiḥ tridaśaiḥ iva dyām
19.
kim kūpaśayaḥ darduraḥ yathā imām
sametām durādharṣām devacamūprakāśām
narendraiḥ tridaśaiḥ iva
guptām dyām rājacamūm na budhyase
sametām durādharṣām devacamūprakāśām
narendraiḥ tridaśaiḥ iva
guptām dyām rājacamūm na budhyase
19.
Are you like a frog dwelling in a well, that you do not perceive this assembled royal army? It is invincible, radiant like an army of gods, and protected by kings just as the sky is guarded by the gods.
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च ।
शाल्वैः समत्स्यैः कुरुमध्यदेशैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥२०॥
शाल्वैः समत्स्यैः कुरुमध्यदेशैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ॥२०॥
20. prācyaiḥ pratīcyairatha dākṣiṇātyai;rudīcyakāmbojaśakaiḥ khaśaiśca ,
śālvaiḥ samatsyaiḥ kurumadhyadeśai;rmlecchaiḥ pulindairdraviḍāndhrakāñcyaiḥ.
śālvaiḥ samatsyaiḥ kurumadhyadeśai;rmlecchaiḥ pulindairdraviḍāndhrakāñcyaiḥ.
20.
prācyaiḥ pratīcyaiḥ atha dākṣiṇātyaiḥ
udīcyakāmbojaśakaiḥ khaśaiḥ ca |
śālvaiḥ samatsyaiḥ kurumadhyadeśaiḥ
mlecchaiḥ pulindaiḥ draviḍāndhrakañcyaiḥ
udīcyakāmbojaśakaiḥ khaśaiḥ ca |
śālvaiḥ samatsyaiḥ kurumadhyadeśaiḥ
mlecchaiḥ pulindaiḥ draviḍāndhrakañcyaiḥ
20.
prācyaiḥ pratīcyaiḥ atha dākṣiṇātyaiḥ
udīcyakāmbojaśakaiḥ khaśaiḥ ca
śālvaiḥ samatsyaiḥ kurumadhyadeśaiḥ
mlecchaiḥ pulindaiḥ draviḍāndhrakañcyaiḥ
udīcyakāmbojaśakaiḥ khaśaiḥ ca
śālvaiḥ samatsyaiḥ kurumadhyadeśaiḥ
mlecchaiḥ pulindaiḥ draviḍāndhrakañcyaiḥ
20.
(This army is composed of warriors) from the East, from the West, then from the South, along with those from the North, the Kambojas, the Śakas, and the Khaśas; also the Śālvas and Matsyas, those from the central Kurus region, and Mlecchas, Pulindas, Dravidas, Andhras, and Kancīs.
नानाजनौघं युधि संप्रवृद्धं गाङ्गं यथा वेगमवारणीयम् ।
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥२१॥
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे ॥२१॥
21. nānājanaughaṁ yudhi saṁpravṛddhaṁ; gāṅgaṁ yathā vegamavāraṇīyam ,
māṁ ca sthitaṁ nāgabalasya madhye; yuyutsase manda kimalpabuddhe.
māṁ ca sthitaṁ nāgabalasya madhye; yuyutsase manda kimalpabuddhe.
21.
nānājanaugham yudhi sampravṛddham
gāṅgam yathā vegam avāraṇīyam
| mām ca sthitam nāgabalasya madhye
yuyutsase manda kim alpabuddhe
gāṅgam yathā vegam avāraṇīyam
| mām ca sthitam nāgabalasya madhye
yuyutsase manda kim alpabuddhe
21.
manda alpabuddhe nānājanaugham
yudhi sampravṛddham avāraṇīyam
gāṅgam vegam yathā nāgabalasya madhye
sthitam mām ca kim yuyutsase
yudhi sampravṛddham avāraṇīyam
gāṅgam vegam yathā nāgabalasya madhye
sthitam mām ca kim yuyutsase
21.
You foolish and ignorant one, why do you desire to fight me, who am positioned amidst the Nāga army, when this assembled multitude of diverse people is ever-increasing in battle, like the irresistible current of the Ganges?
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् ।
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥२२॥
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ॥२२॥
22. ityevamuktvā rājānaṁ dharmaputraṁ yudhiṣṭhiram ,
abhyāvṛtya punarjiṣṇumulūkaḥ pratyabhāṣata.
abhyāvṛtya punarjiṣṇumulūkaḥ pratyabhāṣata.
22.
iti evam uktvā rājānam dharmaputram yudhiṣṭhiram
| abhyāvṛtya punaḥ jiṣṇum ulūkaḥ pratyabhāṣata
| abhyāvṛtya punaḥ jiṣṇum ulūkaḥ pratyabhāṣata
22.
iti evam rājānam dharmaputram yudhiṣṭhiram uktvā
punaḥ abhyāvṛtya ulūkaḥ jiṣṇum pratyabhāṣata
punaḥ abhyāvṛtya ulūkaḥ jiṣṇum pratyabhāṣata
22.
Having spoken thus to King Yudhiṣṭhira, the son of Dharma (dharma), Ulūka then turned towards Jishṇu and spoke again.
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु ।
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥२३॥
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ॥२३॥
23. akatthamāno yudhyasva katthase'rjuna kiṁ bahu ,
paryāyātsiddhiretasya naitatsidhyati katthanāt.
paryāyātsiddhiretasya naitatsidhyati katthanāt.
23.
akatthamānaḥ yudhyasva katthase arjuna kim bahu
paryāyāt siddhiḥ etasya na etat sidhyati katthānāt
paryāyāt siddhiḥ etasya na etat sidhyati katthānāt
23.
arjuna akatthamānaḥ yudhyasva.
kim bahu katthase? etasya siddhiḥ paryāyāt [bhavati].
etat katthānāt na sidhyati.
kim bahu katthase? etasya siddhiḥ paryāyāt [bhavati].
etat katthānāt na sidhyati.
23.
Fight without boasting, Arjuna. Why do you boast so much? Success for this endeavor comes in due course; it is not achieved by mere boasting.
यदीदं कत्थनात्सिध्येत्कर्म लोके धनंजय ।
सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥२४॥
सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ॥२४॥
24. yadīdaṁ katthanātsidhyetkarma loke dhanaṁjaya ,
sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ.
sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ.
24.
yadi idam katthānāt sidhyet karma loke dhanañjaya
sarve bhaveyuḥ siddhārthāḥ bahu kattheta durgataḥ
sarve bhaveyuḥ siddhārthāḥ bahu kattheta durgataḥ
24.
dhanañjaya,
yadi idam karma loke katthānāt sidhyet,
[tarhi] sarve siddhārthāḥ bhaveyuḥ,
durgataḥ [api] bahu kattheta.
yadi idam karma loke katthānāt sidhyet,
[tarhi] sarve siddhārthāḥ bhaveyuḥ,
durgataḥ [api] bahu kattheta.
24.
O Dhananjaya, if action (karma) in this world were to be accomplished by mere boasting, then everyone would become successful, and even the distressed would boast profusely.
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् ।
जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि ॥२५॥
जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि ॥२५॥
25. jānāmi te vāsudevaṁ sahāyaṁ; jānāmi te gāṇḍivaṁ tālamātram ,
jānāmyetattvādṛśo nāsti yoddhā; rājyaṁ ca te jānamāno harāmi.
jānāmyetattvādṛśo nāsti yoddhā; rājyaṁ ca te jānamāno harāmi.
25.
jānāmi te vāsudevam sahāyam
jānāmi te gāṇḍīvam tālamātram
jānāmi etat tvādṛśaḥ na asti yoddhā
rājyam ca te jānamānaḥ harāmi
jānāmi te gāṇḍīvam tālamātram
jānāmi etat tvādṛśaḥ na asti yoddhā
rājyam ca te jānamānaḥ harāmi
25.
[aham] te vāsudevam sahāyam jānāmi.
[aham] te gāṇḍīvam tālamātram [iti] jānāmi.
etat [api] jānāmi [yat] tvādṛśaḥ yoddhā na asti.
ca [sarvam] etat jānamānaḥ [aham] te rājyam harāmi.
[aham] te gāṇḍīvam tālamātram [iti] jānāmi.
etat [api] jānāmi [yat] tvādṛśaḥ yoddhā na asti.
ca [sarvam] etat jānamānaḥ [aham] te rājyam harāmi.
25.
I know that Vasudeva is your helper, and I know your Gāṇḍīva (bow) is as tall as a palm tree. I also know that there is no warrior like you. Yet, knowing all this, I shall seize your kingdom.
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् ।
मनसैव हि भूतानि धाता प्रकुरुते वशे ॥२६॥
मनसैव हि भूतानि धाता प्रकुरुते वशे ॥२६॥
26. na tu paryāyadharmeṇa siddhiṁ prāpnoti bhūyasīm ,
manasaiva hi bhūtāni dhātā prakurute vaśe.
manasaiva hi bhūtāni dhātā prakurute vaśe.
26.
na tu paryāyadharmeṇa siddhim prāpnoti bhūyasīm
manasa eva hi bhūtāni dhātā prakurute vaśe
manasa eva hi bhūtāni dhātā prakurute vaśe
26.
tu [janaḥ] paryāyadharmeṇa bhūyasīm siddhim na prāpnoti.
hi dhātā manasa eva bhūtāni vaśe prakurute.
hi dhātā manasa eva bhūtāni vaśe prakurute.
26.
But one does not attain abundant success merely by the established order or natural law (dharma) of succession. For indeed, the Creator (dhātā) brings all beings under his control by mind alone.
त्रयोदश समा भुक्तं राज्यं विलपतस्तव ।
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥२७॥
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ॥२७॥
27. trayodaśa samā bhuktaṁ rājyaṁ vilapatastava ,
bhūyaścaiva praśāsiṣye nihatya tvāṁ sabāndhavam.
bhūyaścaiva praśāsiṣye nihatya tvāṁ sabāndhavam.
27.
trayo_daśa samā bhuktam rājyam vilapataḥ tava
bhūyaḥ ca eva praśāsiṣye nihatya tvām sa_bāndhavam
bhūyaḥ ca eva praśāsiṣye nihatya tvām sa_bāndhavam
27.
tava vilapataḥ trayo_daśa samā rājyam bhuktam ca
eva bhūyaḥ tvām sa_bāndhavam nihatya praśāsiṣye
eva bhūyaḥ tvām sa_bāndhavam nihatya praśāsiṣye
27.
You have enjoyed the kingdom for thirteen years, while lamenting. And I will certainly rule again, after slaying you along with your kinsmen.
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः ।
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥२८॥
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ॥२८॥
28. kva tadā gāṇḍivaṁ te'bhūdyattvaṁ dāsapaṇe jitaḥ ,
kva tadā bhīmasenasya balamāsīcca phalguna.
kva tadā bhīmasenasya balamāsīcca phalguna.
28.
kva tadā gāṇḍīvam te abhūt yat tvam dāsa_paṇe
jitaḥ kva tadā bhīmasenasya balam āsīt ca phālguna
jitaḥ kva tadā bhīmasenasya balam āsīt ca phālguna
28.
phālguna! tadā kva te gāṇḍīvam abhūt? yat tvam
dāsa_paṇe jitaḥ tadā kva bhīmasenasya balam ca āsīt?
dāsa_paṇe jitaḥ tadā kva bhīmasenasya balam ca āsīt?
28.
Where was your Gāṇḍīva then, when you were defeated and made a slave in the game of dice? And where was Bhīmasena's strength then, O Phālguna?
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् ।
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥२९॥
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ॥२९॥
29. sagadādbhīmasenācca pārthāccaiva sagāṇḍivāt ,
na vai mokṣastadā vo'bhūdvinā kṛṣṇāmaninditām.
na vai mokṣastadā vo'bhūdvinā kṛṣṇāmaninditām.
29.
sa_gadāt bhīmasenāt ca pārthāt ca eva sa_gāṇḍīvāt
na vai mokṣaḥ tadā vaḥ abhūt vinā kṛṣṇām an_inditām
na vai mokṣaḥ tadā vaḥ abhūt vinā kṛṣṇām an_inditām
29.
tadā sa_gadāt bhīmasenāt ca sa_gāṇḍīvāt pārthāt ca
eva vaḥ vinā an_inditām kṛṣṇām mokṣaḥ na vai abhūt
eva vaḥ vinā an_inditām kṛṣṇām mokṣaḥ na vai abhūt
29.
Then, there was indeed no liberation (mokṣa) for you from Bhīmasena with his mace, nor from Pārtha (Arjuna) with his Gāṇḍīva, without the faultless Kṛṣṇā (Draupadī).
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी ।
अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ॥३०॥
अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ॥३०॥
30. sā vo dāsyaṁ samāpannānmokṣayāmāsa bhāminī ,
amānuṣyasamāyuktāndāsyakarmaṇyavasthitān.
amānuṣyasamāyuktāndāsyakarmaṇyavasthitān.
30.
sā vaḥ dāsyam sam_āpannān mokṣayām_āsa bhāminī
a_mānuṣya_sam_āyuktān dāsya_karmaṇi avasthitān
a_mānuṣya_sam_āyuktān dāsya_karmaṇi avasthitān
30.
sā bhāminī a_mānuṣya_sam_āyuktān dāsya_karmaṇi
avasthitān dāsyam sam_āpannān vaḥ mokṣayām_āsa
avasthitān dāsyam sam_āpannān vaḥ mokṣayām_āsa
30.
That enraged woman (Bhāminī) freed you, who had fallen into slavery, endowed with inhumanity and stuck in deeds of servitude.
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् ।
धृता हि वेणी पार्थेन विराटनगरे तदा ॥३१॥
धृता हि वेणी पार्थेन विराटनगरे तदा ॥३१॥
31. avocaṁ yatṣaṇḍhatilānahaṁ vastathyameva tat ,
dhṛtā hi veṇī pārthena virāṭanagare tadā.
dhṛtā hi veṇī pārthena virāṭanagare tadā.
31.
avocam yat ṣaṇḍhatilān aham vaḥ tathyam eva
tat dhṛtā hi veṇī pārthena virāṭanagare tadā
tat dhṛtā hi veṇī pārthena virāṭanagare tadā
31.
aham yat vaḥ ṣaṇḍhatilān avocam tat tathyam
eva hi tadā virāṭanagare pārthena veṇī dhṛtā
eva hi tadā virāṭanagare pārthena veṇī dhṛtā
31.
What I said to you—that you are like useless sesame (ṣaṇḍhatilān)—is indeed the truth. For at that time, a braid (veṇī) was indeed tied by Arjuna (Pārtha) in Virāṭa's city.
सूदकर्मणि च श्रान्तं विराटस्य महानसे ।
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥३२॥
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ॥३२॥
32. sūdakarmaṇi ca śrāntaṁ virāṭasya mahānase ,
bhīmasenena kaunteya yacca tanmama pauruṣam.
bhīmasenena kaunteya yacca tanmama pauruṣam.
32.
sūdakarmaṇi ca śrāntam virāṭasya mahānase
bhīmasenena kaunteya yat ca tat mama pauruṣam
bhīmasenena kaunteya yat ca tat mama pauruṣam
32.
kaunteya yat ca virāṭasya mahānase sūdakarmaṇi
śrāntam bhīmasenena tat mama pauruṣam
śrāntam bhīmasenena tat mama pauruṣam
32.
And, O Kaunteya, that (yat) which was my strength (pauruṣam) shown by Bhīmasena, even when he was exhausted (śrāntam) from the work of a cook (sūdakarmaṇi) in Virāṭa's kitchen (mahānase).
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः ।
श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥३३॥
श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ॥३३॥
33. evameva sadā daṇḍaṁ kṣatriyāḥ kṣatriye dadhuḥ ,
śreṇyāṁ kakṣyāṁ ca veṇyāṁ ca saṁyuge yaḥ palāyate.
śreṇyāṁ kakṣyāṁ ca veṇyāṁ ca saṁyuge yaḥ palāyate.
33.
evam eva sadā daṇḍam kṣatriyāḥ kṣatriye dadhuḥ
śreṇyām kakṣyām ca veṇyām ca saṃyuge yaḥ palāyate
śreṇyām kakṣyām ca veṇyām ca saṃyuge yaḥ palāyate
33.
yaḥ kṣatriyaḥ saṃyuge palāyate kṣatriyāḥ evam eva sadā
daṇḍam kṣatriye dadhuḥ śreṇyām ca kakṣyām ca veṇyām ca
daṇḍam kṣatriye dadhuḥ śreṇyām ca kakṣyām ca veṇyām ca
33.
In this very manner, kṣatriyas should always inflict punishment (daṇḍam) upon a kṣatriya who flees in battle (saṃyuge), (by marking him) on the waist-string (śreṇyām), on the waistband (kakṣyām), and on the braid (veṇyām).
न भयाद्वासुदेवस्य न चापि तव फल्गुन ।
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥३४॥
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ॥३४॥
34. na bhayādvāsudevasya na cāpi tava phalguna ,
rājyaṁ pratipradāsyāmi yudhyasva sahakeśavaḥ.
rājyaṁ pratipradāsyāmi yudhyasva sahakeśavaḥ.
34.
na bhayāt vāsudevasya na ca api tava phalguna
rājyam pratipradāsyāmi yudhyasva sahakeśavaḥ
rājyam pratipradāsyāmi yudhyasva sahakeśavaḥ
34.
phalguna aham vāsudevasya bhayāt na tava api na
rājyam pratipradāsyāmi sahakeśavaḥ yudhyasva
rājyam pratipradāsyāmi sahakeśavaḥ yudhyasva
34.
O Phalguna, I will not return the kingdom (rājyam) out of fear (bhayāt) of Vāsudeva (Kṛṣṇa), nor even out of fear of you. Fight (yudhyasva) with Keśava!
न माया हीन्द्रजालं वा कुहका वा विभीषणी ।
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥३५॥
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ॥३५॥
35. na māyā hīndrajālaṁ vā kuhakā vā vibhīṣaṇī ,
āttaśastrasya me yuddhe vahanti pratigarjanāḥ.
āttaśastrasya me yuddhe vahanti pratigarjanāḥ.
35.
na māyā hi indrajālam vā kuhakā vā vibhīṣaṇī
āttaśastrasya me yuddhe vahanti pratigarjanāḥ
āttaśastrasya me yuddhe vahanti pratigarjanāḥ
35.
hi māyā vā indrajālam vā kuhakā vā vibhīṣaṇī na
āttaśastrasya me yuddhe pratigarjanāḥ vahanti
āttaśastrasya me yuddhe pratigarjanāḥ vahanti
35.
Indeed, neither illusion (māyā), sorcery, deception, nor intimidation will prevail. In my battle, when I have taken up my weapons, only defiant roars will be heard.
वासुदेवसहस्रं वा फल्गुनानां शतानि वा ।
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥३६॥
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ॥३६॥
36. vāsudevasahasraṁ vā phalgunānāṁ śatāni vā ,
āsādya māmamogheṣuṁ draviṣyanti diśo daśa.
āsādya māmamogheṣuṁ draviṣyanti diśo daśa.
36.
vāsudevasahasram vā phalgunānām śatāni vā
āsādya mām amogheṣum draviṣyanti diśaḥ daśa
āsādya mām amogheṣum draviṣyanti diśaḥ daśa
36.
vāsudevasahasram vā phalgunānām śatāni vā
amogheṣum mām āsādya daśa diśaḥ draviṣyanti
amogheṣum mām āsādya daśa diśaḥ draviṣyanti
36.
Even a thousand Vāsudevas (Kṛṣṇas) or hundreds of Phalgunas (Arjunas), upon encountering me, who possesses unfailing arrows, will flee in the ten directions.
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् ।
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ॥३७॥
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ॥३७॥
37. saṁyugaṁ gaccha bhīṣmeṇa bhindhi tvaṁ śirasā girim ,
prataremaṁ mahāgādhaṁ bāhubhyāṁ puruṣodadhim.
prataremaṁ mahāgādhaṁ bāhubhyāṁ puruṣodadhim.
37.
saṃyugam gaccha bhīṣmeṇa bhindhi tvam śirasā girim
pratar imam mahāgādham bāhubhyām puruṣodadhim
pratar imam mahāgādham bāhubhyām puruṣodadhim
37.
tvam bhīṣmeṇa saṃyugam gaccha śirasā girim bhindhi
bāhubhyām imam mahāgādham puruṣodadhim pratar
bāhubhyām imam mahāgādham puruṣodadhim pratar
37.
Go and fight Bhīṣma! Break a mountain with your head! Cross this immensely deep ocean of men with your two arms!
शारद्वतमहीमानं विविंशतिझषाकुलम् ।
बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् ॥३८॥
बृहद्बलसमुच्चालं सौमदत्तितिमिंगिलम् ॥३८॥
38. śāradvatamahīmānaṁ viviṁśatijhaṣākulam ,
bṛhadbalasamuccālaṁ saumadattitimiṁgilam.
bṛhadbalasamuccālaṁ saumadattitimiṁgilam.
38.
śāradvatamahīmānam viviṃśatijhaṣākulam
bṛhadbalasamuccālam saumadattitimingilam
bṛhadbalasamuccālam saumadattitimingilam
38.
śāradvatamahīmānam viviṃśatijhaṣākulam
bṛhadbalasamuccālam saumadattitimingilam
bṛhadbalasamuccālam saumadattitimingilam
38.
This ocean of men, whose vastness is Śāradvata (Kṛpa), is agitated by 'fish' like Viviṃśati, its mighty waves are Bṛhadbala, and its giant sharks are Saumadatti (Bhuriśravas).
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् ।
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥३९॥
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् ॥३९॥
39. duḥśāsanaughaṁ śalaśalyamatsyaṁ; suṣeṇacitrāyudhanāganakram ,
jayadrathādriṁ purumitragādhaṁ; durmarṣaṇodaṁ śakuniprapātam.
jayadrathādriṁ purumitragādhaṁ; durmarṣaṇodaṁ śakuniprapātam.
39.
duḥśāsana-ogham śala-śalya-matsyam
suṣeṇa-citrāyudha-nāga-nakram
jayadratha-adrim purumitra-gādham
durmarṣaṇa-udam śakuni-prapātam
suṣeṇa-citrāyudha-nāga-nakram
jayadratha-adrim purumitra-gādham
durmarṣaṇa-udam śakuni-prapātam
39.
duḥśāsana-ogham śala-śalya-matsyam
suṣeṇa-citrāyudha-nāga-nakram
jayadratha-adrim purumitra-gādham
durmarṣaṇa-udam śakuni-prapātam
suṣeṇa-citrāyudha-nāga-nakram
jayadratha-adrim purumitra-gādham
durmarṣaṇa-udam śakuni-prapātam
39.
You will face a formidable opponent, like a flood (ogha) composed of Duḥśāsana, with Śala and Śalya as its fish, Suṣeṇa and Citrāyudha as its mighty elephants/serpents and crocodiles, Jayadratha as its mountain, Purumitra as its deep ford, Durmarṣaṇa as its waters, and Śakuni as its treacherous waterfall.
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः ।
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥४०॥
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति ॥४०॥
40. śastraughamakṣayyamatipravṛddhaṁ; yadāvagāhya śramanaṣṭacetāḥ ,
bhaviṣyasi tvaṁ hatasarvabāndhava;stadā manaste paritāpameṣyati.
bhaviṣyasi tvaṁ hatasarvabāndhava;stadā manaste paritāpameṣyati.
40.
śastra-ogham akṣayyam ati-pravṛddham
yadā avagāhya śrama-naṣṭa-cetāḥ
bhaviṣyasi tvam hata-sarva-bāndhavaḥ
tadā manaḥ te paritāpam eṣyati
yadā avagāhya śrama-naṣṭa-cetāḥ
bhaviṣyasi tvam hata-sarva-bāndhavaḥ
tadā manaḥ te paritāpam eṣyati
40.
yadā tvam akṣayyam ati-pravṛddham śastra-ogham avagāhya śrama-naṣṭa-cetāḥ hata-sarva-bāndhavaḥ bhaviṣyasi,
tadā te manaḥ paritāpam eṣyati
tadā te manaḥ paritāpam eṣyati
40.
When you plunge into that exceedingly vast and inexhaustible torrent of weapons, and become one whose mind is exhausted by fatigue and whose every kinsman is slain, then your mind will surely be overcome with intense grief.
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्ततां पार्थ महीप्रशासनात् ।
राज्यं प्रशास्तुं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना ॥४१॥
राज्यं प्रशास्तुं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना ॥४१॥
41. tadā manaste tridivādivāśuce;rnivartatāṁ pārtha mahīpraśāsanāt ,
rājyaṁ praśāstuṁ hi sudurlabhaṁ tvayā; bubhūṣatā svarga ivātapasvinā.
rājyaṁ praśāstuṁ hi sudurlabhaṁ tvayā; bubhūṣatā svarga ivātapasvinā.
41.
tadā manaḥ te tri-divāt iva aśuceḥ
nivartatām pārtha mahī-praśāsanāt
rājyam praśāstum hi su-durlabham tvayā
bubhūṣatā svargaḥ vā a-tapasvinā
nivartatām pārtha mahī-praśāsanāt
rājyam praśāstum hi su-durlabham tvayā
bubhūṣatā svargaḥ vā a-tapasvinā
41.
tadā pārtha te manaḥ mahī-praśāsanāt tri-divāt iva aśuceḥ nivartatām; hi tvayā bubhūṣatā rājyam praśāstum su-durlabham,
vā a-tapasvinā svargaḥ (su-durlabham)
vā a-tapasvinā svargaḥ (su-durlabham)
41.
Therefore, O Pārtha, let your mind turn away from ruling the earth, as if from something as defiling as an impure heaven. For it is indeed very difficult for you, desiring to rule, to obtain this kingdom, or (to obtain) heaven (svarga) for one who has not performed austerities (tapas).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158 (current chapter)
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47