Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-46

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मन्त्रिण ऊचुः ।
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजंगमम् ।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ॥१॥
1. mantriṇa ūcuḥ ,
tataḥ sa rājā rājendra skandhe tasya bhujaṁgamam ,
muneḥ kṣutkṣāma āsajya svapuraṁ punarāyayau.
1. mantriṇaḥ ūcuḥ tataḥ sa rājā rājendra skandhe tasya
bhujangamam muneḥ kṣutkṣāma āsajya svapuram punaḥ āyayau
1. The ministers said: 'O King of kings, then that king, after placing the snake on the shoulder of that sage who was famished by hunger, returned to his own city.'
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः ।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ॥२॥
2. ṛṣestasya tu putro'bhūdgavi jāto mahāyaśāḥ ,
śṛṅgī nāma mahātejāstigmavīryo'tikopanaḥ.
2. ṛṣeḥ tasya tu putraḥ abhūt gavi jātaḥ mahāyaśāḥ
śṛṅgī nāma mahātejāḥ tigmavīryaḥ atikopanaḥ
2. Indeed, to that sage was born a son, on a cow, named Śṛṅgi. He was highly renowned, greatly effulgent, of fierce prowess, and exceedingly wrathful.
ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह ।
अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ।
सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ॥३॥
3. brahmāṇaṁ so'bhyupāgamya muniḥ pūjāṁ cakāra ha ,
anujñāto gatastatra śṛṅgī śuśrāva taṁ tadā ,
sakhyuḥ sakāśātpitaraṁ pitrā te dharṣitaṁ tathā.
3. brahmāṇam saḥ abhyupāgamya muniḥ
pūjām cakāra ha anujñātaḥ gataḥ tatra
śṛṅgī śuśrāva tam tadā sakhyuḥ
sakāśāt pitaram pitrā te dharṣitam tathā
3. That sage (Śamīka), having approached Brahmā, indeed performed worship. Subsequently, having been granted permission, Śṛṅgī went there and then heard from his friend how his father (Śamīka) had been thus insulted by your father (King Parīkṣit).
मृतं सर्पं समासक्तं पित्रा ते जनमेजय ।
वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ॥४॥
4. mṛtaṁ sarpaṁ samāsaktaṁ pitrā te janamejaya ,
vahantaṁ kuruśārdūla skandhenānapakāriṇam.
4. mṛtam sarpam samāsaktam pitrā te janamejaya
vahantam kuruśārdūla skandhena anapakāriṇam
4. O Janamejaya, O tiger among the Kurus, (Śṛṅgī heard that) your father (Parīkṣit) had made (Śamīka) carry on his shoulder a dead, hanging snake, though he (Śamīka) had committed no offense.
तपस्विनमतीवाथ तं मुनिप्रवरं नृप ।
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ॥५॥
5. tapasvinamatīvātha taṁ munipravaraṁ nṛpa ,
jitendriyaṁ viśuddhaṁ ca sthitaṁ karmaṇyathādbhute.
5. tapasvinam atīva atha tam munipravaram nṛpa
jitendriyam viśuddham ca sthitam karmaṇi atha adbhute
5. O King (Janamejaya), (Śṛṅgī heard how your father had insulted) that sage (Śamīka) who was exceedingly devout, the foremost among ascetics, one who had conquered his senses, pure, and moreover, engaged in astonishing spiritual practices.
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा ।
शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ॥६॥
6. tapasā dyotitātmānaṁ sveṣvaṅgeṣu yataṁ tathā ,
śubhācāraṁ śubhakathaṁ susthiraṁ tamalolupam.
6. tapasā dyotitātmānam sveṣu aṅgeṣu yatam tathā
śubhācāram śubhakathanam susthiram tam alolupam
6. (He heard about that sage) whose self was illuminated by austerity, who was restrained in his own body and senses, of virtuous conduct, of noble speech, very steady, and free from avarice.
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् ।
शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ॥७॥
7. akṣudramanasūyaṁ ca vṛddhaṁ maunavrate sthitam ,
śaraṇyaṁ sarvabhūtānāṁ pitrā viprakṛtaṁ tava.
7. akṣudram anasūyam ca vṛddham maunavrate sthitam
śaraṇyam sarvabhūtānām pitrā viprakṛtam tava
7. (He heard about that sage who was also) noble, free from envy, aged, established in the vow of silence, a refuge for all beings, and who had been wronged by your father.
शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः ।
ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ॥८॥
8. śaśāpātha sa tacchrutvā pitaraṁ te ruṣānvitaḥ ,
ṛṣeḥ putro mahātejā bālo'pi sthavirairvaraḥ.
8. śaśāpa atha saḥ tat śrutvā pitaraṃ te ruṣā-anvitaḥ
ṛṣeḥ putraḥ mahā-tejāḥ bālaḥ api sthaviraiḥ varaḥ
8. Then, upon hearing that, the sage's son, who, though a boy, possessed great spiritual power and was considered superior even by elders, became filled with anger and cursed your father.
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह ।
पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव ॥९॥
9. sa kṣipramudakaṁ spṛṣṭvā roṣādidamuvāca ha ,
pitaraṁ te'bhisaṁdhāya tejasā prajvalanniva.
9. saḥ kṣipraṃ udakaṃ spṛṣṭvā roṣāt idaṃ uvāca ha
pitaraṃ te abhisaṃdhāya tejasā prajvalan iva
9. Having quickly touched water, he then, as if blazing with his spiritual power, angrily spoke these words, directing them at your father.
अनागसि गुरौ यो मे मृतं सर्पमवासृजत् ।
तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ।
सप्तरात्रादितः पापं पश्य मे तपसो बलम् ॥१०॥
10. anāgasi gurau yo me mṛtaṁ sarpamavāsṛjat ,
taṁ nāgastakṣakaḥ kruddhastejasā sādayiṣyati ,
saptarātrāditaḥ pāpaṁ paśya me tapaso balam.
10. anāgasi gurau yaḥ me mṛtaṃ sarpaṃ
avāsṛjat taṃ nāgaḥ takṣakaḥ kruddhaḥ
tejasā sādayiṣyati sapta-rātrāt-itaḥ
pāpaṃ paśya me tapasas balam
10. The serpent Takṣaka, enraged, will destroy with his spiritual power that sinful person who placed a dead snake upon my innocent teacher. O sinful one, behold the strength of my ascetic power: within seven nights from today, he will perish!
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् ।
दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ॥११॥
11. ityuktvā prayayau tatra pitā yatrāsya so'bhavat ,
dṛṣṭvā ca pitaraṁ tasmai śāpaṁ taṁ pratyavedayat.
11. iti uktvā prayayau tatra pitā yatra asya saḥ abhavat
dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
11. Having said this, he went to where his father was. And upon seeing his father, he reported that curse to him.
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः ।
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ।
तक्षकस्त्वां महाराज तेजसा सादयिष्यति ॥१२॥
12. sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ ,
śapto'si mama putreṇa yatto bhava mahīpate ,
takṣakastvāṁ mahārāja tejasā sādayiṣyati.
12. saḥ ca api muni-śārdūlaḥ preṣayāmāsa
te pituḥ śaptaḥ asi mama putreṇa
yattaḥ bhava mahīpate takṣakaḥ
tvāṃ mahārāja tejasā sādayiṣyati
12. And that preeminent sage (his father) also sent a message to your father (King Parikshit), saying: 'You have been cursed by my son. O King, be vigilant! O great King, Takṣaka will destroy you with his potent power!'
श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय ।
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ॥१३॥
13. śrutvā tu tadvaco ghoraṁ pitā te janamejaya ,
yatto'bhavatparitrastastakṣakātpannagottamāt.
13. śrutvā tu tat vacaḥ ghoram pitā te janamejaya
yattaḥ abhavat paritrastaḥ takṣakāt pannagottamāt
13. O Janamejaya, your father, upon hearing that terrible speech, became greatly terrified of Takṣaka, the foremost of serpents, and took precautions.
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते ।
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ॥१४॥
14. tatastasmiṁstu divase saptame samupasthite ,
rājñaḥ samīpaṁ brahmarṣiḥ kāśyapo gantumaicchata.
14. tataḥ tasmin tu divase saptame samupasthite
rājñaḥ samīpam brahmarṣiḥ kāśyapaḥ gantum aicchat
14. Then, on that very seventh day, when it had arrived, the brahmin sage Kaśyapa desired to go to the king's presence.
तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा ।
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥१५॥
15. taṁ dadarśātha nāgendraḥ kāśyapaṁ takṣakastadā ,
tamabravītpannagendraḥ kāśyapaṁ tvaritaṁ vrajan ,
kva bhavāṁstvarito yāti kiṁ ca kāryaṁ cikīrṣati.
15. tam dadarśa atha nāgendraḥ kāśyapam
takṣakaḥ tadā tam abravīt pannagendraḥ
kāśyapam tvaritam vrajan kva bhavān
tvaritaḥ yāti kim ca kāryam cikīrṣati
15. Then, at that time, Takṣaka, the chief of serpents, saw Kaśyapa. Approaching him quickly, the chief of serpents said to Kaśyapa: 'Where are you going in such a hurry, sir? And what task do you intend to accomplish?'
काश्यप उवाच ।
यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज ।
तक्षकेण भुजंगेन धक्ष्यते किल तत्र वै ॥१६॥
16. kāśyapa uvāca ,
yatra rājā kuruśreṣṭhaḥ parikṣinnāma vai dvija ,
takṣakeṇa bhujaṁgena dhakṣyate kila tatra vai.
16. kāśyapaḥ uvāca yatra rājā kuruśreṣṭhaḥ parikṣit nāma
vai dvija takṣakeṇa bhujaṅgena dhakṣyate kila tatra vai
16. Kaśyapa said: 'O brahmin, it is where King Parikṣit, the foremost of the Kurus by name, it is said, will certainly be consumed by the serpent Takṣaka; it is precisely there.'
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् ।
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ॥१७॥
17. gacchāmyahaṁ taṁ tvaritaḥ sadyaḥ kartumapajvaram ,
mayābhipannaṁ taṁ cāpi na sarpo dharṣayiṣyati.
17. gacchāmi aham tam tvaritaḥ sadyaḥ kartum apajvaram
mayā abhipannam tam ca api na sarpaḥ dharṣayiṣyati
17. I am hurrying to him to immediately make him free from affliction. And, even a serpent will not be able to harm him whom I have protected.
तक्षक उवाच ।
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि ।
ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ॥१८॥
18. takṣaka uvāca ,
kimarthaṁ taṁ mayā daṣṭaṁ saṁjīvayitumicchasi ,
brūhi kāmamahaṁ te'dya dadmi svaṁ veśma gamyatām.
18. takṣaka uvāca kimartham tam mayā daṣṭam saṃjīvayitum
icchasi brūhi kāmam aham te adya dadmi svam veśma gamyatām
18. Takṣaka said, 'Why do you wish to revive him whom I bit? Tell me your desire; I will grant it to you today. You may return to your own home.'
मन्त्रिण ऊचुः ।
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः ।
तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ॥१९॥
19. mantriṇa ūcuḥ ,
dhanalipsurahaṁ tatra yāmītyuktaśca tena saḥ ,
tamuvāca mahātmānaṁ mānayañślakṣṇayā girā.
19. mantriṇaḥ ūcuḥ dhanalipsuḥ aham tatra yāmi iti uktaḥ ca
tena saḥ tam uvāca mahātmānam mānayan ślakṣṇayā girā
19. The ministers said, 'He (Kaśyapa) had stated his intention: "I am desirous of wealth, I am going there." And after he had said this, he (Kaśyapa) was addressed by Takṣaka. Takṣaka spoke to that noble soul (Kaśyapa) with soft words, showing him respect.'
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ॥२०॥
20. yāvaddhanaṁ prārthayase tasmādrājñastato'dhikam ,
gṛhāṇa matta eva tvaṁ saṁnivartasva cānagha.
20. yāvat dhanam prārthayase tasmāt rājñaḥ tataḥ adhikam
gṛhāṇa mattaḥ eva tvam saṃnivartasva ca anagha
20. O faultless one, take from me even more than the wealth you would request from that king, and turn back.
स एवमुक्तो नागेन काश्यपो द्विपदां वरः ।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ॥२१॥
21. sa evamukto nāgena kāśyapo dvipadāṁ varaḥ ,
labdhvā vittaṁ nivavṛte takṣakādyāvadīpsitam.
21. saḥ evam uktaḥ nāgena kāśyapaḥ dvipadām varaḥ
labdhvā vittam nivavṛte takṣakāt yāvat īpsitam
21. Thus addressed by the Naga, Kaśyapa, the best among bipeds, received all the desired wealth from Takṣaka and returned.
तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः ।
तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ॥२२॥
22. tasminpratigate vipre chadmanopetya takṣakaḥ ,
taṁ nṛpaṁ nṛpatiśreṣṭha pitaraṁ dhārmikaṁ tava.
22. tasmin pratigate vipre chādmanā upetya takṣakaḥ
tam nṛpam nṛpatiśreṣṭham pitaram dhārmikam tava
22. When that brahmin (Kaśyapa) had departed, Takṣaka, having approached deceptively, (went to bite) that king – your righteous father, the best among rulers.
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना ।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ॥२३॥
23. prāsādasthaṁ yattamapi dagdhavānviṣavahninā ,
tatastvaṁ puruṣavyāghra vijayāyābhiṣecitaḥ.
23. prāsādastham yattam api dagdhavān viṣavahninā
tataḥ tvam puruṣavyāghra vijayāya abhiṣecitaḥ
23. Even though your father (King Parikshit) was in the palace and well-protected, (Takṣaka) burned him with the fire of poison. Therefore, O best of men (Janamejaya), you were then consecrated for victory (over the snakes).
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम ।
अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ॥२४॥
24. etaddṛṣṭaṁ śrutaṁ cāpi yathāvannṛpasattama ,
asmābhirnikhilaṁ sarvaṁ kathitaṁ te sudāruṇam.
24. etat dṛṣṭam śrutam ca api yathāvat nṛpasattama
asmābhiḥ nikhilam sarvam kathitam te sudāruṇam
24. All of this, which was seen and heard by us exactly as it happened, this entire extremely dreadful account has been related to you, O best of kings.
श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् ।
अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ॥२५॥
25. śrutvā caitaṁ nṛpaśreṣṭha pārthivasya parābhavam ,
asya carṣeruttaṅkasya vidhatsva yadanantaram.
25. śrutvā ca etam nṛpaśreṣṭha pārthivasya parābhavam
asya ca ṛṣeḥ uttaṅkasya vidhatsva yat anantaram
25. O best of kings, having heard about this destruction of the king (your father Parikshit) and also the troubles of this sage Uttaṅka, now you must accomplish what is appropriate next.
जनमेजय उवाच ।
एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने ।
संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ॥२६॥
26. janamejaya uvāca ,
etattu śrotumicchāmi aṭavyāṁ nirjane vane ,
saṁvādaṁ pannagendrasya kāśyapasya ca yattadā.
26. janamejaya uvāca etat tu śrotum icchāmi aṭavyām nirjane
vane saṁvādam pannagendrasya kāśyapasya ca yat tadā
26. Janamejaya said: "Now I wish to hear about that conversation which took place then between the king of snakes (Takṣaka) and Kaśyapa in the desolate forest."
केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् ।
श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ॥२७॥
27. kena dṛṣṭaṁ śrutaṁ cāpi bhavatāṁ śrotramāgatam ,
śrutvā cātha vidhāsyāmi pannagāntakarīṁ matim.
27. kena dṛṣṭam śrutam ca api bhavatām śrotram āgatam
śrutvā ca atha vidhāsyāmi pannagāntakarīm matim
27. By whom was that (conversation) seen or heard, that it reached your ears? Having heard it, I shall then make a resolve to destroy the snakes.
मन्त्रिण ऊचुः ।
शृणु राजन्यथास्माकं येनैतत्कथितं पुरा ।
समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ॥२८॥
28. mantriṇa ūcuḥ ,
śṛṇu rājanyathāsmākaṁ yenaitatkathitaṁ purā ,
samāgamaṁ dvijendrasya pannagendrasya cādhvani.
28. mantriṇaḥ ūcuḥ śṛṇu rājan yathā asmākam yena etat kathitam
purā samāgamam dvijendrasya pannagendrasya ca adhvanī
28. The ministers said: "Listen, O King, to how this story was told to us before, concerning the meeting of the chief of Brahmins and the chief of serpents on the road."
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव ।
विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ।
अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ॥२९॥
29. tasminvṛkṣe naraḥ kaścidindhanārthāya pārthiva ,
vicinvanpūrvamārūḍhaḥ śuṣkaśākhaṁ vanaspatim ,
abudhyamānau taṁ tatra vṛkṣasthaṁ pannagadvijau.
29. tasmin vṛkṣe naraḥ kaścit indhana-arthāya
pārthiva vicinvan pūrvam ārūḍhaḥ
śuṣka-śākham vanaspatim abudhyamānau
tam tatra vṛkṣa-stham pannaga-dvijau
29. "O King, a certain man had earlier climbed that tree with dry branches, searching for firewood. The serpent and the Brahmin, who were already on the tree, did not notice him there."
स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा ।
द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ॥३०॥
30. sa tu tenaiva vṛkṣeṇa bhasmībhūto'bhavattadā ,
dvijaprabhāvādrājendra jīvitaḥ savanaspatiḥ.
30. sa tu tena eva vṛkṣeṇa bhasmībhūtaḥ abhavat tadā
dvija-prabhāvāt rāja-indra jīvitaḥ sa vanaspatiḥ
30. "But then, that man was burned to ashes by that very tree. Yet, O King of kings, due to the power of the Brahmin, that tree became alive again."
तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् ।
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ॥३१॥
31. tena gatvā nṛpaśreṣṭha nagare'sminniveditam ,
yathāvṛttaṁ tu tatsarvaṁ takṣakasya dvijasya ca.
31. tena gatvā nṛpa-śreṣṭha nagare asmin niveditam
yathā-vṛttam tu tat sarvam takṣakasya dvijasya ca
31. "Having returned to this city, O best of kings, that man reported everything that had happened concerning Takṣaka and the Brahmin."
एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् ।
श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ॥३२॥
32. etatte kathitaṁ rājanyathāvṛttaṁ yathāśrutam ,
śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam.
32. etat te kathitam rājan yathā-vṛttam yathā-śrutam
śrutvā tu nṛpa-śārdūla prakuruṣva yathā-īpsitam
32. "This has been narrated to you, O King, exactly as it happened and as it was heard. Now, having heard it, O tiger among kings, please do as you deem fit."
सूत उवाच ।
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः ।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ॥३३॥
33. sūta uvāca ,
mantriṇāṁ tu vacaḥ śrutvā sa rājā janamejayaḥ ,
paryatapyata duḥkhārtaḥ pratyapiṁṣatkare karam.
33. sūtaḥ uvāca mantriṇām tu vacaḥ śrutvā saḥ rājā janamejayaḥ
paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
33. Sūta said: However, having heard the words of the ministers, King Janamejaya, afflicted by sorrow, became greatly distressed and clasped his hands together in anguish.
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः ।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ।
उवाच च महीपालो दुःखशोकसमन्वितः ॥३४॥
34. niḥśvāsamuṣṇamasakṛddīrghaṁ rājīvalocanaḥ ,
mumocāśrūṇi ca tadā netrābhyāṁ pratataṁ nṛpaḥ ,
uvāca ca mahīpālo duḥkhaśokasamanvitaḥ.
34. niḥśvāsam uṣṇam asakṛt dīrgham
rājīvalocanaḥ mumoca aśrūṇi ca tadā
netrābhyām pratatam nṛpaḥ uvāca
ca mahīpālaḥ duḥkhaśokasammanvitaḥ
34. With eyes like lotus petals, the king repeatedly let out long, hot sighs and continuously shed tears from his eyes. Then, the protector of the earth, overwhelmed with sorrow and grief, spoke.
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति ।
निश्चितेयं मम मतिर्या वै तां मे निबोधत ॥३५॥
35. śrutvaitadbhavatāṁ vākyaṁ piturme svargatiṁ prati ,
niściteyaṁ mama matiryā vai tāṁ me nibodhata.
35. śrutvā etat bhavatām vākyam pituḥ me svargatim prati
niścitā iyam mama matiḥ yā vai tām me nibodhata
35. "Having heard these words of yours regarding my father's journey to heaven, understand now my firm resolve, which is this:"
अनन्तरमहं मन्ये तक्षकाय दुरात्मने ।
प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ॥३६॥
36. anantaramahaṁ manye takṣakāya durātmane ,
pratikartavyamityeva yena me hiṁsitaḥ pitā.
36. anantaram aham manye takṣakāya durātmane
pratikartavyam iti eva yena me hiṃsitaḥ pitā
36. "Therefore, I believe that immediate action must be taken against the wicked Takṣaka, by whom my father was harmed."
ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् ।
यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ॥३७॥
37. ṛṣerhi śṛṅgervacanaṁ kṛtvā dagdhvā ca pārthivam ,
yadi gacchedasau pāpo nanu jīvetpitā mama.
37. ṛṣeḥ hi śṛṅgeḥ vacanam kṛtvā dagdhvā ca pārthivam
yadi gacchet asau pāpaḥ nanu jīvet pitā mama
37. "If that wicked one, Takṣaka, having followed the words of the sage Śṛṅgin and having burned my father, the king, were to escape, how could my father possibly still be alive?"
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः ।
काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ॥३८॥
38. parihīyeta kiṁ tasya yadi jīvetsa pārthivaḥ ,
kāśyapasya prasādena mantriṇāṁ sunayena ca.
38. parihīyeta kim tasya yadi jīvet saḥ pārthivaḥ
kāśyapasya prasādena mantriṇām sunayena ca
38. What would he lose if that king were to live, through the grace of Kaśyapa and the good counsel of the ministers?
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् ।
संजिजीवयिषुं प्राप्तं राजानमपराजितम् ॥३९॥
39. sa tu vāritavānmohātkāśyapaṁ dvijasattamam ,
saṁjijīvayiṣuṁ prāptaṁ rājānamaparājitam.
39. saḥ tu vāritavān mohāt kāśyapam dvijasattamam
saṃjijīvayiṣum prāptam rājānam aparājitam
39. But he, out of delusion, stopped Kaśyapa, the foremost among brahmins, who had come intending to revive the undefeated king.
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः ।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ॥४०॥
40. mahānatikramo hyeṣa takṣakasya durātmanaḥ ,
dvijasya yo'dadaddravyaṁ mā nṛpaṁ jīvayediti.
40. mahān atikramaḥ hi eṣaḥ takṣakasya durātmanaḥ
dvijasya yaḥ adadat dravyam mā nṛpam jīvayet iti
40. Indeed, this is a great transgression of the wicked Takṣaka, who gave wealth to the brahmin (Kaśyapa) with the intention that he should not revive the king.
उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् ।
भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ॥४१॥
41. uttaṅkasya priyaṁ kurvannātmanaśca mahatpriyam ,
bhavatāṁ caiva sarveṣāṁ yāsyāmyapacitiṁ pituḥ.
41. uttaṅkasya priyam kurvan ātmanaḥ ca mahat priyam
bhavatām ca eva sarveṣām yāsyāmi apacitim pituḥ
41. By doing what is pleasing to Uttanka and also greatly pleasing to myself, and indeed to all of you, I will accomplish the requital for my father.