Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
समवेतेषु सर्वेषु तेषु राजसु भारत ।
दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
samaveteṣu sarveṣu teṣu rājasu bhārata ,
duryodhanamidaṁ vākyaṁ bhīṣmaḥ śāṁtanavo'bravīt.
1. vaiśampāyana uvāca samaveteṣu sarveṣu teṣu rājasu bhārata
duryodhanam idam vākyam bhīṣmaḥ śāntanavaḥ abravīt
1. Vaiśampāyana said: "O descendant of Bharata, when all those kings were assembled, Bhīṣma, the son of Śāntanu, spoke these words to Duryodhana."
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।
मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ॥२॥
2. bṛhaspatiścośanā ca brahmāṇaṁ paryupasthitau ,
marutaśca sahendreṇa vasavaśca sahāśvinau.
2. bṛhaspatiḥ ca uśanā ca brahmāṇam paryupasthitau
marutaḥ ca saha indreṇa vasavaḥ ca saha aśvinau
2. Bṛhaspati and Uśanas both approached Brahmā (brahman); so too did the Maruts with Indra, and the Vasus with the two Aśvins.
आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि ।
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥३॥
3. ādityāścaiva sādhyāśca ye ca saptarṣayo divi ,
viśvāvasuśca gandharvaḥ śubhāścāpsarasāṁ gaṇāḥ.
3. ādityāḥ ca eva sādhyāḥ ca ye ca saptarṣayaḥ divi
viśvāvasuḥ ca gandharvaḥ śubhāḥ ca apsarasām gaṇāḥ
3. And the Ādityas, and the Sādhyas, and those seven sages (saptarṣi) in the sky, and Viśvāvasu the Gandharva, and the auspicious groups of Apsaras.
नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् ।
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥४॥
4. namaskṛtvopajagmuste lokavṛddhaṁ pitāmaham ,
parivārya ca viśveśaṁ paryāsata divaukasaḥ.
4. namaskṛtvā upajagmuḥ te lokavṛddham pitāmaham
parivārya ca viśveśam paryāsata divaukasaḥ
4. Having bowed down, they approached the world-elder, the Grandsire. And, having encircled the Lord of the Universe, the dwellers of heaven sat around.
तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् ।
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥५॥
5. teṣāṁ manaśca tejaścāpyādadānau divaukasām ,
pūrvadevau vyatikrāntau naranārāyaṇāvṛṣī.
5. teṣām manaḥ ca tejaḥ ca api ādadanau divaukasām
pūrvadevau vyatikrāntau naranārāyaṇau ṛṣī
5. Those two ancient deities, the sages Nara and Narayana, were surpassing even the gods (divaukas), captivating their minds and splendor.
बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति ।
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥६॥
6. bṛhaspatiśca papraccha brāhmaṇaṁ kāvimāviti ,
bhavantaṁ nopatiṣṭhete tau naḥ śaṁsa pitāmaha.
6. bṛhaspatiḥ ca papraccha brāhmaṇam kau imau iti
bhavantam na upatiṣṭhete tau naḥ śaṃsa pitāmaha
6. And Brihaspati asked the Brahmana, 'Who are these two? These two do not come before you. O Grandfather (pitāmaha), please tell us about them.'
ब्रह्मोवाच ।
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥७॥
7. brahmovāca ,
yāvetau pṛthivīṁ dyāṁ ca bhāsayantau tapasvinau ,
jvalantau rocamānau ca vyāpyātītau mahābalau.
7. brahmā uvāca yau etau pṛthivīm dyām ca bhāsayantau
tapasvinau jvalantau rocamānau ca vyāpya atītau mahābalau
7. Brahma said: 'These two, who illuminate both the earth and the sky, are ascetics (tapasvin). Blazing and radiant, they pervade all and have transcended everything, possessing immense power.'
नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।
ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ॥८॥
8. naranārāyaṇāvetau lokāllokaṁ samāsthitau ,
ūrjitau svena tapasā mahāsattvaparākramau.
8. naranārāyaṇau etau lokāt lokam samāsthitau
ūrjitau svena tapasā mahāsattvaparākramau
8. These two, Nara and Narayana, are situated throughout the worlds (loka), mighty through their own asceticism (tapas), and possessing great inherent nature (sattva) and prowess.
एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ ।
असुराणामभावाय देवगन्धर्वपूजितौ ॥९॥
9. etau hi karmaṇā lokānnandayāmāsaturdhruvau ,
asurāṇāmabhāvāya devagandharvapūjitau.
9. etau hi karmaṇā lokān nandayāmāsatuḥ dhruvau
asurāṇām abhāvāya devagandharvapūjitau
9. Indeed, these two, revered by gods and gandharvas, constantly brought joy to the worlds through their actions (karma), all for the annihilation of the asuras (demons).
वैशंपायन उवाच ।
जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः ।
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥१०॥
10. vaiśaṁpāyana uvāca ,
jagāma śakrastacchrutvā yatra tau tepatustapaḥ ,
sārdhaṁ devagaṇaiḥ sarvairbṛhaspatipurogamaiḥ.
10. vaiśaṃpāyana uvāca jagāma śakraḥ tat śrutvā yatra tau
tepatuḥ tapaḥ sārdham devagaṇaiḥ sarvaiḥ bṛhaspatipurōgamaiḥ
10. Vaiśampāyana said: Hearing that, Indra went to the place where those two were performing their austerity (tapas), accompanied by all the hosts of gods, with Bṛhaspati leading them.
तदा देवासुरे घोरे भये जाते दिवौकसाम् ।
अयाचत महात्मानौ नरनारायणौ वरम् ॥११॥
11. tadā devāsure ghore bhaye jāte divaukasām ,
ayācata mahātmānau naranārāyaṇau varam.
11. tadā devāsure ghore bhaye jāte divaukasām
ayācata mahātmānau naranārāyaṇau varam
11. At that time, when a terrible fear regarding the conflict between gods and asuras arose for the celestial beings, he implored Nara and Nārāyaṇa, the two great souls, for a boon.
तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।
अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति ॥१२॥
12. tāvabrūtāṁ vṛṇīṣveti tadā bharatasattama ,
athaitāvabravīcchakraḥ sāhyaṁ naḥ kriyatāmiti.
12. tau abrūtām vṛṇīṣva iti tadā bharatasattama atha
etau abravīt śakraḥ sāhyam naḥ kriyatām iti
12. Then, O best among the Bharatas, those two (Nara and Nārāyaṇa) said, 'Choose what you desire.' Thereupon, Indra replied to them, 'Let assistance be provided to us.'
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥१३॥
13. tatastau śakramabrūtāṁ kariṣyāvo yadicchasi ,
tābhyāṁ ca sahitaḥ śakro vijigye daityadānavān.
13. tataḥ tau śakram abrūtām kariṣyāvaḥ yat icchasi
tābhyām ca sahitaḥ śakraḥ vijigye daityadānavān
13. Then those two (Nara and Nārāyaṇa) said to Indra, "We two will do whatever you desire." Accompanied by those two, Indra conquered the Daityas and Dānavas.
नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः ।
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥१४॥
14. nara indrasya saṁgrāme hatvā śatrūnparaṁtapaḥ ,
paulomānkālakhañjāṁśca sahasrāṇi śatāni ca.
14. naraḥ indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ
paulomān kālakhañjān ca sahasrāṇi śatāni ca
14. Nara, the tormentor of foes (paraṃtapa), having killed enemies - the Paulomas and Kālakhañjas, hundreds of thousands of them - in Indra's battle...
एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः ।
जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ॥१५॥
15. eṣa bhrānte rathe tiṣṭhanbhallenāpaharacchiraḥ ,
jambhasya grasamānasya yajñamarjuna āhave.
15. eṣaḥ bhrānte rathe tiṣṭhan bhallena apaharat
śiraḥ jambhasya grasamānasya yajñam arjunaḥ āhave
15. This Arjuna, standing on a moving chariot, cut off the head of Jambha with a spear in battle, while Jambha was devouring the (yajña) sacrifice.
एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।
हत्वा षष्टिसहस्राणि निवातकवचान्रणे ॥१६॥
16. eṣa pāre samudrasya hiraṇyapuramārujat ,
hatvā ṣaṣṭisahasrāṇi nivātakavacānraṇe.
16. eṣaḥ pāre samudrasya hiraṇyapuram ārujat
hatvā ṣaṣṭisahasrāṇi nivātakavacān raṇe
16. This (Arjuna) destroyed Hiraṇyapura, which was beyond the ocean, having killed sixty thousand Nivātakavacas in battle.
एष देवान्सहेन्द्रेण जित्वा परपुरंजयः ।
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ।
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ॥१७॥
17. eṣa devānsahendreṇa jitvā parapuraṁjayaḥ ,
atarpayanmahābāhurarjuno jātavedasam ,
nārāyaṇastathaivātra bhūyaso'nyāñjaghāna ha.
17. eṣa devān saha indreṇa jitvā
parapuraṃjayaḥ atarpayat mahābāhuḥ
arjunaḥ jātavedasam nārāyaṇaḥ tathā
eva atra bhūyasaḥ anyān jaghāna ha
17. This mighty-armed Arjuna, the conqueror of enemy cities, having vanquished the gods along with Indra, satisfied Agni. Similarly, Narayana (Krishna) here indeed slew many others.
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ।
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ॥१८॥
18. evametau mahāvīryau tau paśyata samāgatau ,
vāsudevārjunau vīrau samavetau mahārathau.
18. evam etau mahāvīryau tau paśyata samāgatau
vāsudevārjunau vīrau samavetau mahārathau
18. Behold, then, these two greatly valorous ones, the heroic great charioteers Vasudeva (Krishna) and Arjuna, who have thus met.
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ।
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ॥१९॥
19. naranārāyaṇau devau pūrvadevāviti śrutiḥ ,
ajeyau mānuṣe loke sendrairapi surāsuraiḥ.
19. naranārāyaṇau devau pūrvadevau iti śrutiḥ
ajeyau mānuṣe loke saindraiḥ api surāsuraiḥ
19. Nara and Narayana are indeed the two primeval gods, so says the sacred tradition (śruti). They are unconquerable in the human world, even by the gods and asuras combined with Indra.
एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः ।
नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् ॥२०॥
20. eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ ,
nārāyaṇo naraścaiva sattvamekaṁ dvidhākṛtam.
20. eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunaḥ tu naraḥ smṛtaḥ
nārāyaṇaḥ naraḥ ca eva sattvam ekam dvidhākṛtam
20. This Krishna is Narayana, and Phalguna (Arjuna) is known as Nara. Narayana and Nara are indeed one single being (sattva) divided into two.
एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् ।
तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ॥२१॥
21. etau hi karmaṇā lokānaśnuvāte'kṣayāndhruvān ,
tatra tatraiva jāyete yuddhakāle punaḥ punaḥ.
21. etau hi karmaṇā lokān aśnuvāte akṣayān dhruvān
tatra tatra eva jāyete yuddhakāle punaḥ punaḥ
21. Indeed, through their actions (karma), these two attain imperishable and eternal worlds. In those very places, they are repeatedly born during times of war.
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥२२॥
22. tasmātkarmaiva kartavyamiti hovāca nāradaḥ ,
etaddhi sarvamācaṣṭa vṛṣṇicakrasya vedavit.
22. tasmāt karma eva kartavyam iti ha uvāca nāradaḥ
etat hi sarvam ācaṣṭa vṛṣṇicakrasya vedavit
22. Therefore, Nārada said, 'Action (karma) alone must be performed.' Indeed, this knower of the Vedas (vedavit) explained everything to the Vṛṣṇi clan.
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥२३॥
23. śaṅkhacakragadāhastaṁ yadā drakṣyasi keśavam ,
paryādadānaṁ cāstrāṇi bhīmadhanvānamarjunam.
23. śaṅkhacakragadāhastam yadā drakṣyasi keśavam
paryādadhānam ca astrāṇi bhīmadhanvānam arjunam
23. When you see Keśava [Krishna] holding a conch, disc, and mace, and Arjuna - the one with the formidable bow - taking up weapons...
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ ।
दुर्योधन तदा तात स्मर्तासि वचनं मम ॥२४॥
24. sanātanau mahātmānau kṛṣṇāvekarathe sthitau ,
duryodhana tadā tāta smartāsi vacanaṁ mama.
24. sanātanau mahātmānau kṛṣṇau ekarathe sthitau
duryodhana tadā tāta smartāsi vacanam mama
24. ...then, Duryodhana, my dear son, you will remember my words concerning the two eternal, great-souled (mahātman) Krishnas [Krishna and Arjuna] situated in a single chariot.
नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः ।
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥२५॥
25. no cedayamabhāvaḥ syātkurūṇāṁ pratyupasthitaḥ ,
arthācca tāta dharmācca tava buddhirupaplutā.
25. no ced ayam abhāvaḥ syāt kurūṇām pratyupasthitaḥ
arthāt ca tāta dharmāt ca tava buddhiḥ upaplutā
25. This destruction is indeed imminent for the Kurus. O dear father, your intellect has been overwhelmed by both material gain (artha) and (a misguided sense of) natural law (dharma).
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् ।
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥२६॥
26. na cedgrahīṣyase vākyaṁ śrotāsi subahūnhatān ,
tavaiva hi mataṁ sarve kuravaḥ paryupāsate.
26. na cet grahīṣyase vākyam śrotā asi subahūn hatān
tava eva hi matam sarve kuravaḥ paryupāsate
26. If you do not accept this counsel, you will hear of very many people slain. Indeed, all the Kurus follow only your opinion.
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥२७॥
27. trayāṇāmeva ca mataṁ tattvameko'numanyase ,
rāmeṇa caiva śaptasya karṇasya bharatarṣabha.
27. trayāṇām eva ca matam tattvam ekaḥ anumanyase
rāmeṇa ca eva śaptasya karṇasya bharatarṣabha
27. O best of Bharatas, you alone approve as truth the counsel of these three - specifically including Karna, who was indeed cursed by Rama.
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च ।
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥२८॥
28. durjāteḥ sūtaputrasya śakuneḥ saubalasya ca ,
tathā kṣudrasya pāpasya bhrāturduḥśāsanasya ca.
28. durjāteḥ sūtaputrasya śakuneḥ saubalasya ca
tathā kṣudrasya pāpasya bhrātuḥ duḥśāsanasya ca
28. ...of the ignoble charioteer's son (Karna), and of Shakuni, son of Subala, and likewise of the base, wicked brother, Duḥśāsana.
कर्ण उवाच ।
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥२९॥
29. karṇa uvāca ,
naivamāyuṣmatā vācyaṁ yanmāmāttha pitāmaha ,
kṣatradharme sthito hyasmi svadharmādanapeyivān.
29. karṇa uvāca na evam āyuṣmatā vācyam yat mām āttha pitāmaha
kṣatradharme sthitaḥ hi asmi svadharmāt anapeyivān
29. Karna said, "O Grandfather, you, who are long-lived, should not speak to me in that way. Indeed, I am steadfast in the duty (dharma) of a warrior, and I have not deviated from my own specific duty (svadharma)."
किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे ।
न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित् ॥३०॥
30. kiṁ cānyanmayi durvṛttaṁ yena māṁ parigarhase ,
na hi me vṛjinaṁ kiṁciddhārtarāṣṭrā viduḥ kvacit.
30. kim ca anyat mayi durvṛttam yena mām parigarhase
na hi me vṛjinam kiñcit dhārtarāṣṭrā viduḥ kvacit
30. What other misconduct do you find in me, on account of which you rebuke me? For indeed, the sons of Dhritarashtra are unaware of any transgression of mine whatsoever.
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया ।
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥३१॥
31. rājño hi dhṛtarāṣṭrasya sarvaṁ kāryaṁ priyaṁ mayā ,
tathā duryodhanasyāpi sa hi rājye samāhitaḥ.
31. rājñaḥ hi dhṛtarāṣṭrasya sarvam kāryam priyam mayā
tathā duryodhanasya api sa hi rājye samāhitaḥ
31. Indeed, all tasks that serve the interest of King Dhritarashtra are dear to me, and likewise for Duryodhana, for he is firmly established in the kingdom.
वैशंपायन उवाच ।
कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः ।
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥३२॥
32. vaiśaṁpāyana uvāca ,
karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāṁtanavaḥ punaḥ ,
dhṛtarāṣṭraṁ mahārājamābhāṣyedaṁ vaco'bravīt.
32. vaiśaṃpāyana uvāca karṇasya tu vacaḥ śrutvā bhīṣmaḥ śāntanavaḥ
punaḥ dhṛtarāṣṭram mahārājam ābhāṣya idam vacaḥ abravīt
32. Vaishampayana said, "But after hearing Karna's words, Bhishma, the son of Shantanu, again addressed the great King Dhritarashtra and spoke these words."
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति ।
नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥३३॥
33. yadayaṁ katthate nityaṁ hantāhaṁ pāṇḍavāniti ,
nāyaṁ kalāpi saṁpūrṇā pāṇḍavānāṁ mahātmanām.
33. yat ayam katthate nityam hantā aham pāṇḍavān iti
na ayam kalā api sampūrṇā pāṇḍavānām mahātmanām
33. He is not even a complete match for a fraction of the great-souled Pāṇḍavas, even though he constantly boasts, 'I will slay the Pāṇḍavas.'
अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् ।
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥३४॥
34. anayo yo'yamāgantā putrāṇāṁ te durātmanām ,
tadasya karma jānīhi sūtaputrasya durmateḥ.
34. anayoḥ yaḥ ayam āgantā putrāṇām te durātmanām
tat asya karma jānīhi sūtaputrasya durmateḥ
34. Know that the misfortune which this evil-minded son of the charioteer (Karṇa) is bringing upon your wicked sons - a misfortune that concerns both parties (the Pāṇḍavas and your sons) - is indeed his own action (karma).
एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।
अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ॥३५॥
35. enamāśritya putraste mandabuddhiḥ suyodhanaḥ ,
avamanyata tānvīrāndevaputrānariṁdamān.
35. enam āśritya putraḥ te mandabuddhiḥ suyodhanaḥ
avamanyata tān vīrān devaputrān arindamān
35. Relying on him (Karṇa), your foolish son Suyodhana (Duryodhana) scorned those heroes, the divine sons and subduers of foes (Pāṇḍavas).
किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् ।
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥३६॥
36. kiṁ cāpyanena tatkarma kṛtaṁ pūrvaṁ suduṣkaram ,
tairyathā pāṇḍavaiḥ sarvairekaikena kṛtaṁ purā.
36. kim ca api anena tat karma kṛtam pūrvam suduṣkaram
taiḥ yathā pāṇḍavaiḥ sarvaiḥ ekaikena kṛtam purā
36. What exceedingly difficult deed (karma) has this one (Karṇa) ever accomplished previously, in the way that such deeds were performed by each and every one of the Pāṇḍavas in the past?
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।
धनंजयेन विक्रम्य किमनेन तदा कृतम् ॥३७॥
37. dṛṣṭvā virāṭanagare bhrātaraṁ nihataṁ priyam ,
dhanaṁjayena vikramya kimanena tadā kṛtam.
37. dṛṣṭvā virāṭanagare bhrātaraṃ nihataṃ priyam
dhanaṃjayena vikramya kim anena tadā kṛtam
37. What was then done by Dhanaṃjaya (Arjuna), after he displayed valor upon seeing his dear brother killed in the city of Virāṭa?
सहितान्हि कुरून्सर्वानभियातो धनंजयः ।
प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा ॥३८॥
38. sahitānhi kurūnsarvānabhiyāto dhanaṁjayaḥ ,
pramathya cācchinadgāvaḥ kimayaṁ proṣitastadā.
38. sahitān hi kurūn sarvān abhiyātaḥ dhanaṃjayaḥ
pramathya ca acchinat gāvaḥ kim ayam proṣitaḥ tadā
38. Indeed, Dhanaṃjaya (Arjuna) advanced against all the assembled Kurus, and having crushed them, he recovered the cattle. Was he, the exiled one, the same person who did that then?
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥३९॥
39. gandharvairghoṣayātrāyāṁ hriyate yatsutastava ,
kva tadā sūtaputro'bhūdya idānīṁ vṛṣāyate.
39. gandharvaiḥ ghoṣayātrāyāṃ hriyate yat sutaḥ tava
kva tadā sūtaputraḥ abhūt yaḥ idānīm vṛṣāyate
39. When your son was being seized by the Gandharvas during the cowherd festival, where was the charioteer's son (Karṇa) then, he who now acts so arrogantly?
ननु तत्रापि पार्थेन भीमेन च महात्मना ।
यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ॥४०॥
40. nanu tatrāpi pārthena bhīmena ca mahātmanā ,
yamābhyāmeva cāgamya gandharvāste parājitāḥ.
40. nanu tatra api pārtena bhīmena ca mahātmanā
yamābhyām eva ca āgamya gandharvāḥ te parājitāḥ
40. Indeed, was it not there also that, after Pārtha (Arjuna) and the great-souled Bhīma arrived, those very Gandharvas were defeated by these two themselves?
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥४१॥
41. etānyasya mṛṣoktāni bahūni bharatarṣabha ,
vikatthanasya bhadraṁ te sadā dharmārthalopinaḥ.
41. etāni asya mṛṣoktāni bahūni bharatarṣabha
vikatthanasya bhadram te sadā dharmārthalopinaḥ
41. O best among the Bharatas, these many words spoken by him are false. May good fortune be upon you, for he is a boastful person who constantly transgresses natural law (dharma) and proper purpose (artha).
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः ।
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥४२॥
42. bhīṣmasya tu vacaḥ śrutvā bhāradvājo mahāmanāḥ ,
dhṛtarāṣṭramuvācedaṁ rājamadhye'bhipūjayan.
42. bhīṣmasya tu vacaḥ śrutvā bhāradvājaḥ mahāmanāḥ
dhṛtarāṣṭram uvāca idam rājamadhye abhipūjayan
42. But, having heard Bhishma's words, the great-minded Bharadvaja (Droṇa) spoke this to Dhritarashtra, honoring him in the midst of kings.
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।
न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ॥४३॥
43. yadāha bharataśreṣṭho bhīṣmastatkriyatāṁ nṛpa ,
na kāmamarthalipsūnāṁ vacanaṁ kartumarhasi.
43. yat āha bharataśreṣṭhaḥ bhīṣmaḥ tat kriyatām nṛpa
na kāmam arthalipsūnām vacanam kartum arhasi
43. O king, let what Bhishma, the best of the Bharatas, has said, be done. You should not, out of desire, follow the words of those who are greedy for wealth.
पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम् ।
यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम् ॥४४॥
44. purā yuddhātsādhu manye pāṇḍavaiḥ saha saṁgamam ,
yadvākyamarjunenoktaṁ saṁjayena niveditam.
44. purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam
yat vākyam arjunena uktam saṃjayena niveditam
44. Before the war, I consider a reconciliation with the Pāṇḍavas to be good, especially in light of the message that was spoken by Arjuna and reported by Sañjaya.
सर्वं तदभिजानामि करिष्यति च पाण्डवः ।
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥४५॥
45. sarvaṁ tadabhijānāmi kariṣyati ca pāṇḍavaḥ ,
na hyasya triṣu lokeṣu sadṛśo'sti dhanurdharaḥ.
45. sarvam tat abhijānāmi kariṣyati ca pāṇḍavaḥ na
hi asya triṣu lokeṣu sadṛśaḥ asti dhanurdharaḥ
45. I know everything that the Pāṇḍava (Arjuna) will accomplish, for indeed, there is no archer equal to him in the three worlds.
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।
ततः स संजयं राजा पर्यपृच्छत पाण्डवम् ॥४६॥
46. anādṛtya tu tadvākyamarthavaddroṇabhīṣmayoḥ ,
tataḥ sa saṁjayaṁ rājā paryapṛcchata pāṇḍavam.
46. anādṛtya tu tat vākyam arthavat droṇabhīṣmayoḥ
tataḥ saḥ sañjayam rājā paryapṛcchat pāṇḍavam
46. However, disregarding that meaningful counsel from Droṇa and Bhīṣma, the king then questioned Sañjaya concerning the Pāṇḍava.
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥४७॥
47. tadaiva kuravaḥ sarve nirāśā jīvite'bhavan ,
bhīṣmadroṇau yadā rājā na samyaganubhāṣate.
47. tadā eva kuravaḥ sarve nirāśāḥ jīvite abhavan
bhīṣmadroṇau yadā rājā na samyak anubhāṣate
47. At that very moment, all the Kurus became hopeless about their lives, when the king (Dhṛtarāṣṭra) did not properly consult or respond to Bhīṣma and Droṇa.