Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-52

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः ।
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः ।
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः ॥१॥
1. vaiśaṁpāyana uvāca ,
etasminnantare tatra mahāvīryaparākramaḥ ,
ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṁ varaḥ ,
arjunaṁ prati saṁyoddhuṁ yuddhārthī sa mahārathaḥ.
1. vaiśampāyana uvāca etasmin antare tatra
mahāvīryaparākramaḥ ājagāma mahāsattvaḥ
kṛpaḥ śastrabhṛtām varaḥ arjunam
prati saṃyoddhum yuddhārthī saḥ mahārathaḥ
1. Vaiśampāyana said: At that moment, Kṛpa arrived there, a man of great fortitude and immense valor and might, the foremost among those who bear weapons. That great chariot-warrior, eager for battle, came to fight against Arjuna.
तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ ।
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ ॥२॥
2. tau rathau sūryasaṁkāśau yotsyamānau mahābalau ,
śāradāviva jīmūtau vyarocetāṁ vyavasthitau.
2. tau rathau sūryasaṃkāśau yotsyamānau mahābalau
śāradau iva jīmūtau vyarocetām vyavasthitau
2. Those two chariots, resembling the sun, mighty and about to engage in battle, shone beautifully as they stood positioned, like two clouds in the autumn season.
पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम् ।
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः ॥३॥
3. pārtho'pi viśrutaṁ loke gāṇḍīvaṁ paramāyudham ,
vikṛṣya cikṣepa bahūnnārācānmarmabhedinaḥ.
3. pārthaḥ api viśrutam loke gāṇḍīvam paramāyudham
vikṛṣya cikṣepa bahūn nārācān marmabhedinaḥ
3. Pārtha (Arjuna) also, drawing the Gāṇḍīva, his supreme weapon renowned throughout the world, discharged many arrows that pierced vital spots.
तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान् ।
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः ॥४॥
4. tānaprāptāñśitairbāṇairnārācānraktabhojanān ,
kṛpaściccheda pārthasya śataśo'tha sahasraśaḥ.
4. tān aprāptān śitaiḥ bāṇaiḥ nārācān raktabhojanān
kṛpaḥ ciccheda pārthasya śataśaḥ atha sahasraśaḥ
4. Kṛpa, with his sharp arrows, cut down Pārtha's arrows, which were designed to drink blood and had not yet reached their mark, into hundreds and thousands of pieces.
ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन् ।
दिशः संछादयन्बाणैः प्रदिशश्च महारथः ॥५॥
5. tataḥ pārthaśca saṁkruddhaścitrānmārgānpradarśayan ,
diśaḥ saṁchādayanbāṇaiḥ pradiśaśca mahārathaḥ.
5. tataḥ pārthaḥ ca saṃkruddhaḥ ca citrān mārgān pradarśayan
diśaḥ saṃchādayan bāṇaiḥ pradiśaḥ ca mahārathaḥ
5. Then, the great warrior (mahāratha) Arjuna, greatly enraged, displayed diverse methods of attack, completely covering the cardinal and intermediate directions with his arrows.
एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः ।
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम् ॥६॥
6. ekacchāyamivākāśaṁ prakurvansarvataḥ prabhuḥ ,
pracchādayadameyātmā pārthaḥ śaraśataiḥ kṛpam.
6. ekacchāyam iva ākāśam prakurvan sarvataḥ prabhuḥ
pracchādayat ameyātmā pārthaḥ śaraśataiḥ kṛpam
6. From all sides, the mighty Arjuna (prabhu), whose spirit (ātman) was immeasurable (ameyātmā), covered Kṛpa with hundreds of arrows, as if making the sky uniformly shaded.
स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः ।
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम् ।
अर्पयित्वा महात्मानं ननाद समरे कृपः ॥७॥
7. sa śarairarpitaḥ kruddhaḥ śitairagniśikhopamaiḥ ,
tūrṇaṁ śarasahasreṇa pārthamapratimaujasam ,
arpayitvā mahātmānaṁ nanāda samare kṛpaḥ.
7. saḥ śaraiḥ arpitaḥ kruddhaḥ śitaiḥ
agniśikhopamaiḥ tūrṇam śarasahasreṇa
pārtham apratimaujasam
arpayitvā mahātmānam nanāda samare kṛpaḥ
7. Enraged by Arjuna's sharp arrows, which were like tongues of fire, Kṛpa, the great-souled (mahātman) warrior, swiftly assailed Arjuna, who possessed unequalled might, with a thousand arrows in battle, and then roared.
ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः ।
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः ।
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः ॥८॥
8. tataḥ kanakapuṅkhāgrairvīraḥ saṁnataparvabhiḥ ,
tvarangāṇḍīvanirmuktairarjunastasya vājinaḥ ,
caturbhiścaturastīkṣṇairavidhyatparameṣubhiḥ.
8. tataḥ kanakapuṅkhāgraiḥ vīraḥ
saṃnataparvabhiḥ tvaran gāṇḍīvanirmuktaiḥ
arjunaḥ tasya vājinaḥ caturbhiḥ
caturaḥ tīkṣṇaiḥ avidhyat parameṣubhiḥ
8. Then, the hero Arjuna, acting swiftly, pierced Kṛpa's four horses with four sharp, excellent arrows. These arrows, released from his gāṇḍīva bow, had golden shafts and perfectly joined nodes.
ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः ।
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत् ॥९॥
9. te hayā niśitairviddhā jvaladbhiriva pannagaiḥ ,
utpetuḥ sahasā sarve kṛpaḥ sthānādathācyavat.
9. te hayāḥ niśitaiḥ viddhāḥ jvaladbhiḥ iva pannagaiḥ
utpetuḥ sahasā sarve kṛpaḥ sthānāt atha acyavat
9. Those horses, struck by sharp (arrows) like blazing snakes, suddenly all sprang up. Then Kripa was dislodged from his position.
च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः ।
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम् ॥१०॥
10. cyutaṁ tu gautamaṁ sthānātsamīkṣya kurunandanaḥ ,
nāvidhyatparavīraghno rakṣamāṇo'sya gauravam.
10. cyutam tu gautamam sthānāt samīkṣya kurunandanaḥ
na avidhyat paravīraghnaḥ rakṣamāṇaḥ asya gauravam
10. But seeing Gautama (Kripa) dislodged from his position, Arjuna, the delight of the Kurus and slayer of enemy heroes, did not strike him, out of respect for his honor.
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम् ।
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः ॥११॥
11. sa tu labdhvā punaḥ sthānaṁ gautamaḥ savyasācinam ,
vivyādha daśabhirbāṇaistvaritaḥ kaṅkapatribhiḥ.
11. saḥ tu labdhvā punaḥ sthānam gautamaḥ savyasācinam
vivyādha daśabhiḥ bāṇaiḥ tvaritaḥ kaṅkapatribhiḥ
11. But Gautama (Kripa), having quickly regained his position, then struck Savyasachin (Arjuna) with ten arrows, feathered with kanka.
ततः पार्थो धनुस्तस्य भल्लेन निशितेन च ।
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत् ॥१२॥
12. tataḥ pārtho dhanustasya bhallena niśitena ca ,
cicchedaikena bhūyaśca hastāccāpamathāharat.
12. tataḥ pārthaḥ dhanuḥ tasya bhallena niśitena ca
ciccheda ekena bhūyaḥ ca hastāt cāpam atha aharat
12. Then Partha (Arjuna) severed Kripa's bow with a single sharp bhalla arrow, and moreover, he snatched the bow from his hand.
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः ।
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत् ॥१३॥
13. athāsya kavacaṁ bāṇairniśitairmarmabhedibhiḥ ,
vyadhamanna ca pārtho'sya śarīramavapīḍayat.
13. atha asya kavacam bāṇaiḥ niśitaiḥ marmabhedibhiḥ
vyadhaman na ca pārthaḥ asya śarīram avapīḍayat
13. Then, his armor was pierced by sharp, vital-spot-piercing arrows. Yet, Arjuna (pārtha) was unable to inflict harm upon his body.
तस्य निर्मुच्यमानस्य कवचात्काय आबभौ ।
समये मुच्यमानस्य सर्पस्येव तनुर्यथा ॥१४॥
14. tasya nirmucyamānasya kavacātkāya ābabhau ,
samaye mucyamānasya sarpasyeva tanuryathā.
14. tasya nirmucyamānasya kavacāt kāyaḥ ābabhau
samaye mucyamānasya sarpasya iva tanuḥ yathā
14. As his armor was being shed, his body shone forth, just like the skin of a serpent (sarpa) being shed in due season.
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम् ।
चकार गौतमः सज्यं तदद्भुतमिवाभवत् ॥१५॥
15. chinne dhanuṣi pārthena so'nyadādāya kārmukam ,
cakāra gautamaḥ sajyaṁ tadadbhutamivābhavat.
15. chinne dhanuṣi pārthena saḥ anyat ādāya kārmukam
cakāra gautamaḥ sajyam tat adbhutam iva abhavat
15. When his bow was broken by Arjuna (pārtha), he (Gautama) took another bow and strung it. That event seemed astonishing.
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा ।
एवमन्यानि चापानि बहूनि कृतहस्तवत् ।
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा ॥१६॥
16. sa tadapyasya kaunteyaściccheda nataparvaṇā ,
evamanyāni cāpāni bahūni kṛtahastavat ,
śāradvatasya ciccheda pāṇḍavaḥ paravīrahā.
16. saḥ tat api asya kaunteyaḥ ciccheda
nataparvaṇā evam anyāni cāpāni
bahūni kṛtahastavat śāradvatasya
ciccheda pāṇḍavaḥ paravīrahā
16. Even that bow of his (Gautama's) was broken by Arjuna (Kaunteya) with bent-jointed arrows. In this way, Arjuna (Pāṇḍava), the destroyer of hostile heroes (paravīrahā), like an expert (kṛtahastavat), broke many other bows of Śāradvata (Kripa).
स छिन्नधनुरादाय अथ शक्तिं प्रतापवान् ।
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव ॥१७॥
17. sa chinnadhanurādāya atha śaktiṁ pratāpavān ,
prāhiṇotpāṇḍuputrāya pradīptāmaśanīmiva.
17. sa chinnadhanuḥ ādāya atha śaktim pratāpavān
prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva
17. Then, that mighty warrior (Kripa), whose bow was broken, took up a spear (śakti) and hurled it, blazing like a thunderbolt, at the son of Pāṇḍu (Arjuna).
तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम् ।
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः ।
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता ॥१८॥
18. tāmarjunastadāyāntīṁ śaktiṁ hemavibhūṣitām ,
viyadgatāṁ maholkābhāṁ ciccheda daśabhiḥ śaraiḥ ,
sāpataddaśadhā chinnā bhūmau pārthena dhīmatā.
18. tām arjunaḥ tadā āyāntīm śaktim
hemavibhūṣitām viyadgatām maholkābhām
ciccheda daśabhiḥ śaraiḥ sā apatat
daśadhā chinnā bhūmau pārthena dhīmatā
18. Then Arjuna cut that approaching spear (śakti), which was adorned with gold, moving through the sky, and appearing like a great meteor, into ten pieces with ten arrows. Severed into ten parts, it fell to the ground, struck down by the intelligent Pārtha (Arjuna).
युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः ।
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः ॥१९॥
19. yugamadhye tu bhallaistu tataḥ sa sadhanuḥ kṛpaḥ ,
tamāśu niśitaiḥ pārthaṁ bibheda daśabhiḥ śaraiḥ.
19. yugamadhye tu bhallaiḥ tu tataḥ sa sadhanuḥ kṛpaḥ
tam āśu niśitaiḥ pārtham bibheda daśabhiḥ śaraiḥ
19. Then, Kripa, with his bow, quickly pierced Pārtha (Arjuna) in the center of the chariot with ten sharp, broad-headed arrows.
ततः पार्थो महातेजा विशिखानग्नितेजसः ।
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान् ॥२०॥
20. tataḥ pārtho mahātejā viśikhānagnitejasaḥ ,
cikṣepa samare kruddhastrayodaśa śilāśitān.
20. tataḥ pārthaḥ mahātejāḥ viśikhān agnitejasaḥ
cikṣepa samare kruddhaḥ trayodaśa śilāśitān
20. Then, the greatly effulgent Pārtha (Arjuna), enraged in battle, hurled thirteen fiery arrows, sharpened on stone.
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन च शिरः कायाच्छरेण रथसारथेः ॥२१॥
21. athāsya yugamekena caturbhiścaturo hayān ,
ṣaṣṭhena ca śiraḥ kāyācchareṇa rathasāratheḥ.
21. atha asya yugam ekena caturbhiḥ caturaḥ hayān
ṣaṣṭhena ca śiraḥ kāyāt śareṇa rathasāratheḥ
21. Then, with one arrow, he severed his opponent's yoke, and with four arrows, his four horses. With the sixth arrow, he cut off the charioteer's head from his body.
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः ।
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा ॥२२॥
22. tribhistriveṇuṁ samare dvābhyāmakṣau mahābalaḥ ,
dvādaśena tu bhallena cakartāsya dhvajaṁ tathā.
22. tribhiḥ triveṇum samare dvābhyām akṣau mahābalaḥ
dvādaśena tu bhallena cakart asya dhvajam tathā
22. Furthermore, the mighty one, using three arrows, severed the triple-staff (triveṇu) of the chariot in battle, and with two arrows, he cut its two axles. Then, with the twelfth *bhalla* arrow, he likewise chopped off his banner.
ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत् ॥२३॥
23. tato vajranikāśena phalgunaḥ prahasanniva ,
trayodaśenendrasamaḥ kṛpaṁ vakṣasyatāḍayat.
23. tataḥ vajranikāśena phalgunaḥ prahasan iva
trayodaśena indrasamaḥ kṛpam vakṣasi atāḍayat
23. Then Phalguna (Arjuna), laughing as if in sport, and equal to Indra in prowess, struck Kripa on the chest with a thirteenth arrow, which was like a thunderbolt.
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम् ॥२४॥
24. sa chinnadhanvā viratho hatāśvo hatasārathiḥ ,
gadāpāṇiravaplutya tūrṇaṁ cikṣepa tāṁ gadām.
24. sa chinnadhanvā virathaḥ hatāśvaḥ hatasārathiḥ
gadāpāṇiḥ avaplutya tūrṇam cikṣepa tām gadām
24. With his bow severed, his chariot destroyed, his horses slain, and his charioteer killed, he (Kripa), holding a mace in his hand, quickly jumped down and hurled that mace.
सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता ।
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत् ॥२५॥
25. sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā ,
arjunena śarairnunnā pratimārgamathāgamat.
25. sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā
arjunena śaraiḥ nunnā pratimārgam atha agamat
25. But that heavy, well-adorned mace, which had been released by Kṛpa, was then struck by Arjuna's arrows and returned along the path it had come.
ततो योधाः परीप्सन्तः शारद्वतममर्षणम् ।
सर्वतः समरे पार्थं शरवर्षैरवाकिरन् ॥२६॥
26. tato yodhāḥ parīpsantaḥ śāradvatamamarṣaṇam ,
sarvataḥ samare pārthaṁ śaravarṣairavākiran.
26. tataḥ yodhāḥ parīpsantaḥ śāradvatam amarṣaṇam
sarvataḥ samare pārtham śaravarṣaiḥ avākirann
26. Then, desiring to protect Śāradvata (Kṛpa), who was furious, the warriors showered Pārtha (Arjuna) from all sides in battle with volleys of arrows.
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः ।
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत् ॥२७॥
27. tato virāṭasya sutaḥ savyamāvṛtya vājinaḥ ,
yamakaṁ maṇḍalaṁ kṛtvā tānyodhānpratyavārayat.
27. tataḥ virāṭasya sutaḥ savyam āvṛtya vājinaḥ
yamakam maṇḍalam kṛtvā tān yodhān pratyavārayat
27. Then, the son of Virāṭa, turning his horses to the left, performed a 'Yamaka' circular maneuver and repelled those warriors.
ततः कृपमुपादाय विरथं ते नरर्षभाः ।
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात् ॥२८॥
28. tataḥ kṛpamupādāya virathaṁ te nararṣabhāḥ ,
apājahrurmahāvegāḥ kuntīputrāddhanaṁjayāt.
28. tataḥ kṛpam upādāya viratham te naraṛṣabhāḥ
apājahruḥ mahāvegāḥ kuntīputrāt dhanaṃjayāt
28. Then those swift and mighty warriors, having rescued Kṛpa, who had been deprived of his chariot, carried him away from Kuntīputra (Arjuna), also known as Dhanaṃjaya.