Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-4

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि ।
स्त्रियः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ॥१॥
1. vaiśaṁpāyana uvāca ,
kālī strī pāṇḍurairdantaiḥ praviśya hasatī niśi ,
striyaḥ svapneṣu muṣṇantī dvārakāṁ paridhāvati.
अलंकाराश्च छत्रं च ध्वजाश्च कवचानि च ।
ह्रियमाणान्यदृश्यन्त रक्षोभिः सुभयानकैः ॥२॥
2. alaṁkārāśca chatraṁ ca dhvajāśca kavacāni ca ,
hriyamāṇānyadṛśyanta rakṣobhiḥ subhayānakaiḥ.
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमयस्मयम् ।
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ॥३॥
3. taccāgnidattaṁ kṛṣṇasya vajranābhamayasmayam ,
divamācakrame cakraṁ vṛṣṇīnāṁ paśyatāṁ tadā.
युक्तं रथं दिव्यमादित्यवर्णं हयाहरन्पश्यतो दारुकस्य ।
ते सागरस्योपरिष्टादवर्तन्मनोजवाश्चतुरो वाजिमुख्याः ॥४॥
4. yuktaṁ rathaṁ divyamādityavarṇaṁ; hayāharanpaśyato dārukasya ,
te sāgarasyopariṣṭādavarta;nmanojavāścaturo vājimukhyāḥ.
तालः सुपर्णश्च महाध्वजौ तौ सुपूजितौ रामजनार्दनाभ्याम् ।
उच्चैर्जह्रुरप्सरसो दिवानिशं वाचश्चोचुर्गम्यतां तीर्थयात्रा ॥५॥
5. tālaḥ suparṇaśca mahādhvajau tau; supūjitau rāmajanārdanābhyām ,
uccairjahrurapsaraso divāniśaṁ; vācaścocurgamyatāṁ tīrthayātrā.
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः ।
सान्तःपुरास्तदा तीर्थयात्रामैच्छन्नरर्षभाः ॥६॥
6. tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ ,
sāntaḥpurāstadā tīrthayātrāmaicchannararṣabhāḥ.
ततो भोज्यं च भक्ष्यं च पेयं चान्धकवृष्णयः ।
बहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ॥७॥
7. tato bhojyaṁ ca bhakṣyaṁ ca peyaṁ cāndhakavṛṣṇayaḥ ,
bahu nānāvidhaṁ cakrurmadyaṁ māṁsamanekaśaḥ.
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्बहिः ।
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ॥८॥
8. tataḥ sīdhuṣu saktāśca niryayurnagarādbahiḥ ,
yānairaśvairgajaiścaiva śrīmantastigmatejasaḥ.
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् ।
प्रभूतभक्ष्यपेयास्ते सदारा यादवास्तदा ॥९॥
9. tataḥ prabhāse nyavasanyathoddeśaṁ yathāgṛham ,
prabhūtabhakṣyapeyāste sadārā yādavāstadā.
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् ।
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ॥१०॥
10. niviṣṭāṁstānniśamyātha samudrānte sa yogavit ,
jagāmāmantrya tānvīrānuddhavo'rthaviśāradaḥ.
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् ।
जानन्विनाशं वृष्णीनां नैच्छद्वारयितुं हरिः ॥११॥
11. taṁ prasthitaṁ mahātmānamabhivādya kṛtāñjalim ,
jānanvināśaṁ vṛṣṇīnāṁ naicchadvārayituṁ hariḥ.
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः ।
अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ॥१२॥
12. tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ ,
apaśyannuddhavaṁ yāntaṁ tejasāvṛtya rodasī.
ब्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् ।
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ॥१३॥
13. brāhmaṇārtheṣu yatsiddhamannaṁ teṣāṁ mahātmanām ,
tadvānarebhyaḥ pradaduḥ surāgandhasamanvitam.
ततस्तूर्यशताकीर्णं नटनर्तकसंकुलम् ।
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ॥१४॥
14. tatastūryaśatākīrṇaṁ naṭanartakasaṁkulam ,
prāvartata mahāpānaṁ prabhāse tigmatejasām.
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा ।
अपिबद्युयुधानश्च गदो बभ्रुस्तथैव च ॥१५॥
15. kṛṣṇasya saṁnidhau rāmaḥ sahitaḥ kṛtavarmaṇā ,
apibadyuyudhānaśca gado babhrustathaiva ca.
ततः परिषदो मध्ये युयुधानो मदोत्कटः ।
अब्रवीत्कृतवर्माणमवहस्यावमन्य च ॥१६॥
16. tataḥ pariṣado madhye yuyudhāno madotkaṭaḥ ,
abravītkṛtavarmāṇamavahasyāvamanya ca.
कः क्षत्रियो मन्यमानः सुप्तान्हन्यान्मृतानिव ।
न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वया कृतम् ॥१७॥
17. kaḥ kṣatriyo manyamānaḥ suptānhanyānmṛtāniva ,
na tanmṛṣyanti hārdikya yādavā yattvayā kṛtam.
इत्युक्ते युयुधानेन पूजयामास तद्वचः ।
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ॥१८॥
18. ityukte yuyudhānena pūjayāmāsa tadvacaḥ ,
pradyumno rathināṁ śreṣṭho hārdikyamavamanya ca.
ततः परमसंक्रुद्धः कृतवर्मा तमब्रवीत् ।
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ॥१९॥
19. tataḥ paramasaṁkruddhaḥ kṛtavarmā tamabravīt ,
nirdiśanniva sāvajñaṁ tadā savyena pāṇinā.
भूरिश्रवाश्छिन्नबाहुर्युद्धे प्रायगतस्त्वया ।
वधेन सुनृशंसेन कथं वीरेण पातितः ॥२०॥
20. bhūriśravāśchinnabāhuryuddhe prāyagatastvayā ,
vadhena sunṛśaṁsena kathaṁ vīreṇa pātitaḥ.
इति तस्य वचः श्रुत्वा केशवः परवीरहा ।
तिर्यक्सरोषया दृष्ट्या वीक्षां चक्रे स मन्युमान् ॥२१॥
21. iti tasya vacaḥ śrutvā keśavaḥ paravīrahā ,
tiryaksaroṣayā dṛṣṭyā vīkṣāṁ cakre sa manyumān.
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् ।
तां कथां स्मारयामास सात्यकिर्मधुसूदनम् ॥२२॥
22. maṇiḥ syamantakaścaiva yaḥ sa satrājito'bhavat ,
tāṁ kathāṁ smārayāmāsa sātyakirmadhusūdanam.
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा ।
सत्यभामा प्रकुपिता कोपयन्ती जनार्दनम् ॥२३॥
23. tacchrutvā keśavasyāṅkamagamadrudatī tadā ,
satyabhāmā prakupitā kopayantī janārdanam.
तत उत्थाय सक्रोधः सात्यकिर्वाक्यमब्रवीत् ।
पञ्चानां द्रौपदेयानां धृष्टद्युम्नशिखण्डिनोः ॥२४॥
24. tata utthāya sakrodhaḥ sātyakirvākyamabravīt ,
pañcānāṁ draupadeyānāṁ dhṛṣṭadyumnaśikhaṇḍinoḥ.
एष गच्छामि पदवीं सत्येन च तथा शपे ।
सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ॥२५॥
25. eṣa gacchāmi padavīṁ satyena ca tathā śape ,
sauptike ye ca nihatāḥ suptānena durātmanā.
द्रोणपुत्रसहायेन पापेन कृतवर्मणा ।
समाप्तमायुरस्याद्य यशश्चापि सुमध्यमे ॥२६॥
26. droṇaputrasahāyena pāpena kṛtavarmaṇā ,
samāptamāyurasyādya yaśaścāpi sumadhyame.
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः ।
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ॥२७॥
27. itīdamuktvā khaḍgena keśavasya samīpataḥ ,
abhidrutya śiraḥ kruddhaściccheda kṛtavarmaṇaḥ.
तथान्यानपि निघ्नन्तं युयुधानं समन्ततः ।
अभ्यधावद्धृषीकेशो विनिवारयिषुस्तदा ॥२८॥
28. tathānyānapi nighnantaṁ yuyudhānaṁ samantataḥ ,
abhyadhāvaddhṛṣīkeśo vinivārayiṣustadā.
एकीभूतास्ततः सर्वे कालपर्यायचोदिताः ।
भोजान्धका महाराज शैनेयं पर्यवारयन् ॥२९॥
29. ekībhūtāstataḥ sarve kālaparyāyacoditāḥ ,
bhojāndhakā mahārāja śaineyaṁ paryavārayan.
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः ।
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ॥३०॥
30. tāndṛṣṭvā patatastūrṇamabhikruddhāñjanārdanaḥ ,
na cukrodha mahātejā jānankālasya paryayam.
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना ।
युयुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ॥३१॥
31. te tu pānamadāviṣṭāścoditāścaiva manyunā ,
yuyudhānamathābhyaghnannucchiṣṭairbhājanaistadā.
हन्यमाने तु शैनेये क्रुद्धो रुक्मिणिनन्दनः ।
तदन्तरमुपाधावन्मोक्षयिष्यञ्शिनेः सुतम् ॥३२॥
32. hanyamāne tu śaineye kruddho rukmiṇinandanaḥ ,
tadantaramupādhāvanmokṣayiṣyañśineḥ sutam.
स भोजैः सह संयुक्तः सात्यकिश्चान्धकैः सह ।
बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ॥३३॥
33. sa bhojaiḥ saha saṁyuktaḥ sātyakiścāndhakaiḥ saha ,
bahutvānnihatau tatra ubhau kṛṣṇasya paśyataḥ.
हतं दृष्ट्वा तु शैनेयं पुत्रं च यदुनन्दनः ।
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ॥३४॥
34. hataṁ dṛṣṭvā tu śaineyaṁ putraṁ ca yadunandanaḥ ,
erakāṇāṁ tadā muṣṭiṁ kopājjagrāha keśavaḥ.
तदभून्मुसलं घोरं वज्रकल्पमयोमयम् ।
जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ॥३५॥
35. tadabhūnmusalaṁ ghoraṁ vajrakalpamayomayam ,
jaghāna tena kṛṣṇastānye'sya pramukhato'bhavan.
ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा ।
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ॥३६॥
36. tato'ndhakāśca bhojāśca śaineyā vṛṣṇayastathā ,
jaghnuranyonyamākrande musalaiḥ kālacoditāḥ.
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप ।
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ॥३७॥
37. yasteṣāmerakāṁ kaścijjagrāha ruṣito nṛpa ,
vajrabhūteva sā rājannadṛśyata tadā vibho.
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत ।
ब्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ॥३८॥
38. tṛṇaṁ ca musalībhūtamapi tatra vyadṛśyata ,
brahmadaṇḍakṛtaṁ sarvamiti tadviddhi pārthiva.
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् ।
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ॥३९॥
39. āvidhyāvidhya te rājanprakṣipanti sma yattṛṇam ,
tadvajrabhūtaṁ musalaṁ vyadṛśyata tadā dṛḍham.
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत ।
मत्ताः परिपतन्ति स्म पोथयन्तः परस्परम् ॥४०॥
40. avadhītpitaraṁ putraḥ pitā putraṁ ca bhārata ,
mattāḥ paripatanti sma pothayantaḥ parasparam.
पतंगा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः ।
नासीत्पलायने बुद्धिर्वध्यमानस्य कस्यचित् ॥४१॥
41. pataṁgā iva cāgnau te nyapatankukurāndhakāḥ ,
nāsītpalāyane buddhirvadhyamānasya kasyacit.
तं तु पश्यन्महाबाहुर्जानन्कालस्य पर्ययम् ।
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ॥४२॥
42. taṁ tu paśyanmahābāhurjānankālasya paryayam ,
musalaṁ samavaṣṭabhya tasthau sa madhusūdanaḥ.
साम्बं च निहतं दृष्ट्वा चारुदेष्णं च माधवः ।
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ॥४३॥
43. sāmbaṁ ca nihataṁ dṛṣṭvā cārudeṣṇaṁ ca mādhavaḥ ,
pradyumnaṁ cāniruddhaṁ ca tataścukrodha bhārata.
गदं वीक्ष्य शयानं च भृशं कोपसमन्वितः ।
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ॥४४॥
44. gadaṁ vīkṣya śayānaṁ ca bhṛśaṁ kopasamanvitaḥ ,
sa niḥśeṣaṁ tadā cakre śārṅgacakragadādharaḥ.
तं निघ्नन्तं महातेजा बभ्रुः परपुरंजयः ।
दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् ॥४५॥
45. taṁ nighnantaṁ mahātejā babhruḥ parapuraṁjayaḥ ,
dārukaścaiva dāśārhamūcaturyannibodha tat.
भगवन्संहृतं सर्वं त्वया भूयिष्ठमच्युत ।
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ॥४६॥
46. bhagavansaṁhṛtaṁ sarvaṁ tvayā bhūyiṣṭhamacyuta ,
rāmasya padamanviccha tatra gacchāma yatra saḥ.