Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-89

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् ।
यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ॥१॥
1. janamejaya uvāca ,
bhagavañśrotumicchāmi pūrorvaṁśakarānnṛpān ,
yadvīryā yādṛśāścaiva yāvanto yatparākramāḥ.
1. Janamejaya uvāca bhagavan śrotum icchāmi puroḥ vaṃśakarān
nṛpān yadvīryā yādṛśāḥ ca eva yāvantaḥ yatparākramāḥ
1. Janamejaya said: "O revered one, I wish to hear about the kings who founded Puru's lineage, detailing their valor, their nature, their numbers, and their great deeds."
न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः ।
प्रजाविरहितो वापि भूतपूर्वः कदाचन ॥२॥
2. na hyasmiñśīlahīno vā nirvīryo vā narādhipaḥ ,
prajāvirahito vāpi bhūtapūrvaḥ kadācana.
2. na hi asmin śīlahīnaḥ vā nirvīryaḥ vā narādhipaḥ
prajāvirahitaḥ vā api bhūtapūrvaḥ kadācana
2. Indeed, in this lineage, there was never a king who was immoral, or without valor, or even without offspring.
तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् ।
चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ॥३॥
3. teṣāṁ prathitavṛttānāṁ rājñāṁ vijñānaśālinām ,
caritaṁ śrotumicchāmi vistareṇa tapodhana.
3. teṣām prathitavṛttānām rājñām vijñānaśālinām
caritam śrotum icchāmi vistareṇa tapodhana
3. O ascetic, I wish to hear in detail the story of those kings who were renowned for their conduct and possessed of wisdom.
वैशंपायन उवाच ।
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि ।
पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ॥४॥
4. vaiśaṁpāyana uvāca ,
hanta te kathayiṣyāmi yanmāṁ tvaṁ paripṛcchasi ,
pūrorvaṁśadharānvīrāñśakrapratimatejasaḥ.
4. vaiśaṃpāyana uvāca hanta te kathayiṣyāmi yat mām tvam
paripṛcchasi pūroḥ vaṃśadharān vīrān śakrapratimatejasaḥ
4. Vaiśampāyana said: "Well then, I will tell you what you ask of me: the valiant descendants of Pūru, whose splendor was like that of Indra."
प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः ।
पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ॥५॥
5. pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ ,
pūroḥ pauṣṭyāmajāyanta pravīrastatra vaṁśakṛt.
5. pravīra īśvara raudrāśva trayaḥ putrāḥ mahārathāḥ
pūroḥ pauṣṭyām ajāyanta pravīraḥ tatra vaṃśakṛt
5. To Pūru, through Pauṣṭī, were born three great warrior sons: Pravīra, Īśvara, and Raudrāśva. Among them, Pravīra was the founder of the lineage.
मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः ।
पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ॥६॥
6. manasyurabhavattasmācchūraḥ śyenīsutaḥ prabhuḥ ,
pṛthivyāścaturantāyā goptā rājīvalocanaḥ.
6. manasyuḥ abhavat tasmāt śūraḥ śyenīsutaḥ prabhuḥ
pṛthivyāḥ caturantāyāḥ goptā rājīvalocanaḥ
6. From him (Pravīra) came the valiant Manasyu, son of Śyenī, a powerful lord, the lotus-eyed protector of the four-cornered earth.
सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः ।
मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ॥७॥
7. subhrūḥ saṁhanano vāgmī sauvīrītanayāstrayaḥ ,
manasyorabhavanputrāḥ śūrāḥ sarve mahārathāḥ.
7. subhrūḥ saṃhananaḥ vāgmī sauvirītanayāḥ trayaḥ
manasyoḥ abhavan putrāḥ śūrāḥ sarve mahārathāḥ
7. Sauvirī had three sons who were born to Manasyu. They were handsome-browed, well-built, eloquent, brave, and all great charioteers.
रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः ।
यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ।
सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ॥८॥
8. raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ ,
yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ ,
sarve sarvāstravidvāṁsaḥ sarve dharmaparāyaṇāḥ.
8. raudrāśvasya mahāiṣvāsaḥ daśa apsarasi
sūnavaḥ yajvānaḥ jajñire śūrāḥ
prajāvantaḥ bahuśrutāḥ sarve
sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
8. Raudrāśva had ten sons by Apsaras. They were great archers, performers of yagyas, brave, had many descendants, and were very learned. All of them were skilled in all weapons and all were devoted to dharma.
ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् ।
स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ॥९॥
9. ṛcepuratha kakṣepuḥ kṛkaṇepuśca vīryavān ,
sthaṇḍilepurvanepuśca sthalepuśca mahārathaḥ.
9. ṛcepuḥ atha kakṣepuḥ kṛkaṇepuḥ ca vīryavān
sthaṇḍilepuḥ vanepuḥ ca sthalepuḥ ca mahārathaḥ
9. Ṛcepu, then Kakṣepu, and the mighty Kṛkaṇepu; Sthaṇḍilepu, Vanepu, and the great charioteer Sthalepu (were among them).
तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः ।
धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ।
अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ॥१०॥
10. tejepurbalavāndhīmānsatyepuścendravikramaḥ ,
dharmepuḥ saṁnatepuśca daśamo devavikramaḥ ,
anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ.
10. tejepuḥ balavān dhīmān satyepuḥ ca
indravikramaḥ dharmepuḥ sannatepuḥ
ca daśamaḥ devavikramaḥ
anādhṛṣṭisutāḥ tāta rājasūyāśvamedhinaḥ
10. Tejepu was strong and intelligent, and Satyepu was mighty like Indra. Dharmepu and Sannatepu, the tenth, were mighty like devas. O father, these were the sons of Anādhṛṣṭi, who performed Rājasūya and Aśvamedha yagyas.
मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् ।
मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ।
तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ॥११॥
11. matinārastato rājā vidvāṁścarceputo'bhavat ,
matinārasutā rājaṁścatvāro'mitavikramāḥ ,
taṁsurmahānatiratho druhyuścāpratimadyutiḥ.
11. matināraḥ tataḥ rājā vidvān ca
carceputaḥ abhavat matinārasutāḥ rājan
catvāraḥ amitavikramāḥ taṃsuḥ mahān
atirathaḥ druhyuḥ ca apratimadyutiḥ
11. Then, King Matināra, a learned man, was born from Carcepu. O King, Matināra had four sons of immeasurable valor: Taṃsu, a great mahāratha, and Druhyu, of unequalled splendor.
तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् ।
आजहार यशो दीप्तं जिगाय च वसुंधराम् ॥१२॥
12. teṣāṁ taṁsurmahāvīryaḥ pauravaṁ vaṁśamudvahan ,
ājahāra yaśo dīptaṁ jigāya ca vasuṁdharām.
12. teṣām tansuḥ mahāvīryaḥ pauravam vaṃśam udvahan
ājahāra yaśaḥ dīptam jigāya ca vasundharām
12. Among them, Tamsu, a greatly valiant one, upholding the Paurava lineage, acquired resplendent fame and conquered the entire earth.
इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् ।
सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ॥१३॥
13. ilinaṁ tu sutaṁ taṁsurjanayāmāsa vīryavān ,
so'pi kṛtsnāmimāṁ bhūmiṁ vijigye jayatāṁ varaḥ.
13. ilinam tu sutam tansuḥ janayāmāsa vīryavān saḥ
api kṛtsnām imām bhūmim vijigye jayatām varaḥ
13. The valiant Tamsu, however, begot a son named Ilina. He also, being the best among conquerors, conquered this entire earth.
रथंतर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः ।
इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ॥१४॥
14. rathaṁtaryāṁ sutānpañca pañcabhūtopamāṁstataḥ ,
ilino janayāmāsa duḥṣantaprabhṛtīnnṛpa.
14. rathaṃtaryām sutān pañca pañcabhūtopamān
tataḥ ilinaḥ janayāmāsa duṣyantaprabhṛtīn nṛpa
14. O King, Ilina then begot five sons in Rathantari, who were comparable to the five great elements, with Dushyanta as their leader.
दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च ।
तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ॥१५॥
15. duḥṣantaṁ śūrabhīmau ca prapūrvaṁ vasumeva ca ,
teṣāṁ jyeṣṭho'bhavadrājā duḥṣanto janamejaya.
15. duṣyantam śūrabhimau ca prapūrvam vasum eva ca
teṣām jyeṣṭhaḥ abhavat rājā duṣyantaḥ janamejaya
15. O Janamejaya, (the sons were) Dushyanta, Śūrabhi, Bhīma, Prapūrva, and Vasu. Among them, Dushyanta, the eldest, became king.
दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः ।
तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ॥१६॥
16. duḥṣantādbharato jajñe vidvāñśākuntalo nṛpaḥ ,
tasmādbharatavaṁśasya vipratasthe mahadyaśaḥ.
16. duṣyantāt bharataḥ jajñe vidvān śākuntalaḥ nṛpaḥ
tasmāt bharatavaṃśasya vipratasthe mahat yaśaḥ
16. From Dushyanta was born Bharata, the learned king, son of Shakuntala. From him, the great renown of the Bharata lineage spread forth.
भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् ।
नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ॥१७॥
17. bharatastisṛṣu strīṣu nava putrānajījanat ,
nābhyanandanta tānrājā nānurūpā mametyuta.
17. bharataḥ tisṛṣu strīṣu nava putrān ajījanat na
abhyanandanta tān rājā na anurūpāḥ mama iti uta
17. Bharata begot nine sons through his three wives. However, the king did not approve of them, thinking, "They are not suitable for me."
ततो महद्भिः क्रतुभिरीजानो भरतस्तदा ।
लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ॥१८॥
18. tato mahadbhiḥ kratubhirījāno bharatastadā ,
lebhe putraṁ bharadvājādbhumanyuṁ nāma bhārata.
18. tataḥ mahadbhiḥ kratubhiḥ ijānaḥ bharataḥ tadā
lebhe putram bharadvājāt bhumanyum nāma bhārata
18. Thereafter, Bharata, having performed great yagyas at that time, obtained a son named Bhumanyu from Bharadvaja, O Bharata (descendant of Bharata).
ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः ।
भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ॥१९॥
19. tataḥ putriṇamātmānaṁ jñātvā pauravanandanaḥ ,
bhumanyuṁ bharataśreṣṭha yauvarājye'bhyaṣecayat.
19. tataḥ putriṇam ātmānam jñātvā pauravanandanaḥ
bhumanyum bharataśreṣṭha yauvarājye abhyaṣecayat
19. Then, realizing himself to be a father of a son, the delight of the Purus (Bharata) anointed Bhumanyu as crown prince, O best of Bharatas.
ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् ।
ततः स वितथो नाम भुमन्योरभवत्सुतः ॥२०॥
20. tatastasya mahīndrasya vitathaḥ putrako'bhavat ,
tataḥ sa vitatho nāma bhumanyorabhavatsutaḥ.
20. tataḥ tasya mahīndrasya vitathaḥ putrakaḥ abhavat
tataḥ saḥ vitathaḥ nāma bhumanyoḥ abhavat sutaḥ
20. Thereafter, a son named Vītatha was born to that great king (Bhumanyu). Thus, he, Vītatha, became the son of Bhumanyu by name.
सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा ।
पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ॥२१॥
21. suhotraśca suhotā ca suhaviḥ suyajustathā ,
puṣkariṇyāmṛcīkasya bhumanyorabhavansutāḥ.
21. suhotraḥ ca suhotā ca suhaviḥ suyajuḥ tathā
puṣkariṇyām ṛcīkasya bhumanyoḥ abhavan sutāḥ
21. Suhotra, Suhotā, Suhavi, and Suyaju were sons of Bhumanyu, born from Puṣkariṇī of Ṛcīka.
तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् ।
राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ॥२२॥
22. teṣāṁ jyeṣṭhaḥ suhotrastu rājyamāpa mahīkṣitām ,
rājasūyāśvamedhādyaiḥ so'yajadbahubhiḥ savaiḥ.
22. teṣām jyeṣṭhaḥ suhotraḥ tu rājyam āpa mahīkṣitām
rājasūyāśvamedhādyaiḥ saḥ ayajat bahubhiḥ savaiḥ
22. Among them, Suhotra, the eldest, attained the sovereignty of kings. He performed many sacrifices, such as the Rajasuya and Ashwamedha.
सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् ।
पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ॥२३॥
23. suhotraḥ pṛthivīṁ sarvāṁ bubhuje sāgarāmbarām ,
pūrṇāṁ hastigavāśvasya bahuratnasamākulām.
23. suhotraḥ pṛthivīm sarvām bubhuje sāgarāmbarām
pūrṇām hastigavāśvasya bahuratnasamākulām
23. Suhotra ruled the entire ocean-girdled earth, which was filled with elephants, cows, and horses, and abundant with many jewels.
ममज्जेव मही तस्य भूरिभारावपीडिता ।
हस्त्यश्वरथसंपूर्णा मनुष्यकलिला भृशम् ॥२४॥
24. mamajjeva mahī tasya bhūribhārāvapīḍitā ,
hastyaśvarathasaṁpūrṇā manuṣyakalilā bhṛśam.
24. mamajja iva mahī tasya bhūribhārāvapīḍitā
hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam
24. His earth seemed to sink, oppressed by its immense burden, as it was completely filled with elephants, horses, and chariots, and exceedingly teeming with people.
सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः ।
चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ।
प्रवृद्धजनसस्या च सहदेवा व्यरोचत ॥२५॥
25. suhotre rājani tadā dharmataḥ śāsati prajāḥ ,
caityayūpāṅkitā cāsīdbhūmiḥ śatasahasraśaḥ ,
pravṛddhajanasasyā ca sahadevā vyarocata.
25. suhotre rājani tadā dharmataḥ
śāsati prajāḥ caityayūpāṅkitā ca
āsīt bhūmiḥ śatasahasraśaḥ
pravṛddhajanasasyā ca sahadevā vyarocata
25. When King Suhotra was ruling the subjects righteously, then the land was marked in hundreds of thousands with caityas (memorial shrines) and yūpas (sacrificial posts). And, flourishing with people and crops, it shone with divine glory.
ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः ।
अजमीढं सुमीढं च पुरुमीढं च भारत ॥२६॥
26. aikṣvākī janayāmāsa suhotrātpṛthivīpateḥ ,
ajamīḍhaṁ sumīḍhaṁ ca purumīḍhaṁ ca bhārata.
26. aikṣvākī janayāmāsa suhotrāt pṛthivīpateḥ
ajamīḍham sumīḍham ca purumīḍham ca bhārata
26. O Bhārata, the princess from the Ikṣvāku lineage, from King Suhotra, the lord of the earth, gave birth to Ajamiḍha, Sumiḍha, and Purumiḍha.
अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः ।
षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ॥२७॥
27. ajamīḍho varasteṣāṁ tasminvaṁśaḥ pratiṣṭhitaḥ ,
ṣaṭputrānso'pyajanayattisṛṣu strīṣu bhārata.
27. ajamīḍhaḥ varaḥ teṣām tasmin vaṃśaḥ pratiṣṭhitaḥ
ṣaṭ putrān saḥ api ajanayāt tisṛṣu strīṣu bhārata
27. Ajamiḍha was the best among them, and in him, the lineage was established. He also begot six sons from three wives, O Bhārata.
ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ ।
केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ॥२८॥
28. ṛkṣaṁ dhūminyatho nīlī duḥṣantaparameṣṭhinau ,
keśinyajanayajjahnumubhau ca janarūpiṇau.
28. ṛkṣam dhūmini atho nīlī duḥṣantaparameṣṭhinau
keśini ajanayāt jahnum ubhau ca janarūpiṇau
28. Dhūminī begot Ṛkṣa. Then, Nīlī gave birth to Duṣyanta and Parameṣṭhin. Keśinī begot Jahnu and both Janarūpiṇau.
तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः ।
अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ॥२९॥
29. tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ ,
anvayāḥ kuśikā rājañjahnoramitatejasaḥ.
29. tathā ime sarvapāñcālāḥ duḥṣantaparameṣṭhinoḥ
anvayāḥ kuśikāḥ rājan jahnoḥ amitatejasaḥ
29. Similarly, these Pāñcālas are descendants of Duṣyanta and Parameṣṭhin. O King, the Kuśikas are descendants of the immeasurably energetic Jahnu.
जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् ।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ॥३०॥
30. janarūpiṇayorjyeṣṭhamṛkṣamāhurjanādhipam ,
ṛkṣātsaṁvaraṇo jajñe rājanvaṁśakarastava.
30. janarūpiṇayoḥ jyeṣṭham ṛkṣam āhuḥ janādhipam
ṛkṣāt saṃvaraṇaḥ jajñe rājan vaṃśakaraḥ tava
30. They declare Ṛkṣa to be the eldest of the Janarūpiṇau, and the lord of men. From Ṛkṣa, Saṃvaraṇa was born, O King, who founded your lineage.
आर्क्षे संवरणे राजन्प्रशासति वसुंधराम् ।
संक्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ॥३१॥
31. ārkṣe saṁvaraṇe rājanpraśāsati vasuṁdharām ,
saṁkṣayaḥ sumahānāsītprajānāmiti śuśrumaḥ.
31. ārkṣe saṃvaraṇe rājan praśāsati vasundharām
saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ
31. While Saṃvaraṇa, the descendant of Ṛkṣa, was ruling the earth, O King, there was a very great destruction of people; so we have heard.
व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा ।
क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ।
अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ॥३२॥
32. vyaśīryata tato rāṣṭraṁ kṣayairnānāvidhaistathā ,
kṣunmṛtyubhyāmanāvṛṣṭyā vyādhibhiśca samāhatam ,
abhyaghnanbhāratāṁścaiva sapatnānāṁ balāni ca.
32. vyaśīryata tataḥ rāṣṭram kṣayaiḥ
nānāvidhaiḥ tathā kṣut mṛtyubhyām anāvṛṣṭyā
vyādhibhiḥ ca samāhatam abhyaghnan
bhāratān ca eva sapatnānām balāni ca
32. Then the kingdom disintegrated, afflicted by various kinds of calamities. It was overwhelmed by hunger, death, drought, and diseases. Furthermore, the forces of the enemies attacked and struck down the Bharatas.
चालयन्वसुधां चैव बलेन चतुरङ्गिणा ।
अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ।
अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ॥३३॥
33. cālayanvasudhāṁ caiva balena caturaṅgiṇā ,
abhyayāttaṁ ca pāñcālyo vijitya tarasā mahīm ,
akṣauhiṇībhirdaśabhiḥ sa enaṁ samare'jayat.
33. cālayan vasudhām ca eva balena
caturaṅgiṇā abhyayāt tam ca pāñcālyaḥ
vijitya tarasā mahīm akṣauhiṇībhiḥ
daśabhiḥ saḥ enam samare ajayat
33. Shaking the earth with his four-division army, the Pañcāla king, having swiftly conquered the land, advanced against them. With ten akṣauhiṇīs, he defeated him in battle.
ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः ।
राजा संवरणस्तस्मात्पलायत महाभयात् ॥३४॥
34. tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ ,
rājā saṁvaraṇastasmātpalāyata mahābhayāt.
34. tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
rājā saṃvaraṇaḥ tasmāt palāyata mahābhayāt
34. Then King Saṃvaraṇa, accompanied by his wife, ministers, sons, and friends, fled from that place out of great fear.
सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा ।
नदीविषयपर्यन्ते पर्वतस्य समीपतः ।
तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ॥३५॥
35. sindhornadasya mahato nikuñje nyavasattadā ,
nadīviṣayaparyante parvatasya samīpataḥ ,
tatrāvasanbahūnkālānbhāratā durgamāśritāḥ.
35. sindhoḥ nadasya mahataḥ nikuñje
nyavasat tadā nadīviṣayaparyante
पर्वतस्य samīpataḥ tatra avasan
bahūn kālān bhāratāḥ durgam āśritāḥ
35. Then, he (King Saṃvaraṇa) resided in a secluded spot near the great Sindhu river, on the border of the river's territory and close to a mountain. There, the Bharatas, having taken refuge in a difficult fort, lived for many years.
तेषां निवसतां तत्र सहस्रं परिवत्सरान् ।
अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ॥३६॥
36. teṣāṁ nivasatāṁ tatra sahasraṁ parivatsarān ,
athābhyagacchadbharatānvasiṣṭho bhagavānṛṣiḥ.
36. teṣām nivasatām tatra sahasram parivatsarān atha
abhyagacchat bharatān vasiṣṭhaḥ bhagavān ṛṣiḥ
36. While they (the Bharatas) were residing there for a thousand years, then the venerable sage Vasiṣṭha approached the Bharatas.
तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च ।
अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ।
निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ॥३७॥
37. tamāgataṁ prayatnena pratyudgamyābhivādya ca ,
arghyamabhyāharaṁstasmai te sarve bhāratāstadā ,
nivedya sarvamṛṣaye satkāreṇa suvarcase.
37. tam āgatam prayatnena pratyudgamya
abhivādya ca arghyam abhyāharan
tasmai te sarve bhāratāḥ tadā nivedya
sarvam ṛṣaye satkāreṇa suvarcase
37. Then, all those Bharatas diligently went to meet him upon his arrival. Having greeted him and offered arghya, they respectfully presented everything to that illustrious sage.
तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा ।
पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ।
ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ॥३८॥
38. taṁ samāmaṣṭamīmuṣṭaṁ rājā vavre svayaṁ tadā ,
purohito bhavānno'stu rājyāya prayatāmahe ,
omityevaṁ vasiṣṭho'pi bhāratānpratyapadyata.
38. tam samām aṣṭamīm iṣṭam rājā vavre
svayam tadā purohitaḥ bhavān naḥ astu
rājyāya prayatāmahe om iti evam
vasiṣṭhaḥ api bhāratān pratyapadyata
38. The king then himself chose him, the one revered as equal to eight (sages). He said: 'May your reverence be our purohita; we strive for the kingdom.' Vasiṣṭha, too, agreed to the Bharatas, saying 'Om' (So be it).
अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् ।
विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ॥३९॥
39. athābhyaṣiñcatsāmrājye sarvakṣatrasya pauravam ,
viṣāṇabhūtaṁ sarvasyāṁ pṛthivyāmiti naḥ śrutam.
39. atha abhyasiñcat sāmrājye sarvakṣatrasya pauravam
viṣāṇabhūtam sarvasyām pṛthivyām iti naḥ śrutam
39. Then, he consecrated the Paurava to imperial sovereignty over all kṣatriyas. Thus, we have heard, he became the very pinnacle of power for the entire earth.
भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् ।
पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ॥४०॥
40. bharatādhyuṣitaṁ pūrvaṁ so'dhyatiṣṭhatpurottamam ,
punarbalibhṛtaścaiva cakre sarvamahīkṣitaḥ.
40. bharatādhyuṣitam pūrvam saḥ adhyatiṣṭhat purottamam
punar balibhṛtaḥ ca eva cakre sarvamahīkṣitaḥ
40. He then dwelt in that best of cities, formerly inhabited by Bharata. And he certainly made all other kings pay tribute again.
ततः स पृथिवीं प्राप्य पुनरीजे महाबलः ।
आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ॥४१॥
41. tataḥ sa pṛthivīṁ prāpya punarīje mahābalaḥ ,
ājamīḍho mahāyajñairbahubhirbhūridakṣiṇaiḥ.
41. tataḥ saḥ pṛthivīm prāpya punaḥ īje mahābalaḥ
ājamīḍhaḥ mahāyajñaiḥ bahubhiḥ bhūridakṣiṇaiḥ
41. Thereafter, that mighty Ajamiḍha, having gained sovereignty over the earth, again performed many great yagyas with abundant dakṣiṇā.
ततः संवरणात्सौरी सुषुवे तपती कुरुम् ।
राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ॥४२॥
42. tataḥ saṁvaraṇātsaurī suṣuve tapatī kurum ,
rājatve taṁ prajāḥ sarvā dharmajña iti vavrire.
42. tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
rājātve tam prajāḥ sarvāḥ dharmajñaḥ iti vavrire
42. Then Tapatī, the daughter of Sūrya, gave birth to Kuru through Saṃvaraṇa. All the people chose him for kingship, considering him a knower of dharma.
तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् ।
कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ॥४३॥
43. tasya nāmnābhivikhyātaṁ pṛthivyāṁ kurujāṅgalam ,
kurukṣetraṁ sa tapasā puṇyaṁ cakre mahātapāḥ.
43. tasya nāmnā abhivikhyātaṃ pṛthivyām kurujāṅgalam
kurukṣetraṃ saḥ tapasā puṇyaṃ cakre mahātapaḥ
43. The region of Kurujāṅgala became renowned on earth by his name, and that great ascetic made Kurukṣetra sacred through his tapas.
अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् ।
जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ।
पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ॥४४॥
44. aśvavantamabhiṣvantaṁ tathā citrarathaṁ munim ,
janamejayaṁ ca vikhyātaṁ putrāṁścāsyānuśuśrumaḥ ,
pañcaitānvāhinī putrānvyajāyata manasvinī.
44. aśvavantam abhiṣvantam tathā citrarathaṃ
munim janamejayaṃ ca vikhyātaṃ
putrān ca asya anuśuśrumaḥ pañca
etān vāhinī putrān vyajāyata manasvinī
44. We have heard that his sons were Aśvavant, Abhiṣvant, the sage Citraratha, and the renowned Janamejaya. The spirited Vāhinī gave birth to these five sons.
अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् ।
अभिराजो विराजश्च शल्मलश्च महाबलः ॥४५॥
45. abhiṣvataḥ parikṣittu śabalāśvaśca vīryavān ,
abhirājo virājaśca śalmalaśca mahābalaḥ.
45. abhiṣvataḥ parikṣit tu śabalāśvaḥ ca vīryavān
abhirājaḥ virājaḥ ca śalmalaḥ ca mahābalaḥ
45. From Abhiṣvant were born Parikṣit, and the powerful Śabalāśva; also Abhirāja, Virāja, and the mighty Śalmala.
उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः ।
एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ॥४६॥
46. uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ ,
eteṣāmanvavāye tu khyātāste karmajairguṇaiḥ.
46. uccaiḥśravāḥ bhadrakāraḥ jitāriḥ ca aṣṭamaḥ smṛtaḥ
eteṣām anvavāye tu khyātāḥ te karmajaiḥ guṇaiḥ
46. Uccaiḥśravā, Bhadrakāra, and Jitāri, the eighth (son of Abhiṣvant), are remembered. Indeed, in their lineage, they were renowned for qualities born of their karma.
जनमेजयादयः सप्त तथैवान्ये महाबलाः ।
परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ॥४७॥
47. janamejayādayaḥ sapta tathaivānye mahābalāḥ ,
parikṣito'bhavanputrāḥ sarve dharmārthakovidāḥ.
47. janamejayādayaḥ sapta tathā eva anye mahābalāḥ
parikṣitaḥ abhavan putrāḥ sarve dharmārthakovidāḥ
47. Parikshit had seven sons, Janamejaya and others, who were all very powerful and skilled in dharma and artha.
कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् ।
इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ॥४८॥
48. kakṣasenograsenau ca citrasenaśca vīryavān ,
indrasenaḥ suṣeṇaśca bhīmasenaśca nāmataḥ.
48. kakṣasenograsenau ca citrasenaḥ ca vīryavān
indrasenaḥ suṣeṇaḥ ca bhīmasenaḥ ca nāmataḥ
48. Kakṣasena, Ugrasena, and the valiant Citrasena; also Indrasena, Susheṇa, and Bhīmasena by name.
जनमेजयस्य तनया भुवि ख्याता महाबलाः ।
धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ॥४९॥
49. janamejayasya tanayā bhuvi khyātā mahābalāḥ ,
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍurbāhlīka eva ca.
49. janamejayasya tanayāḥ bhuvi khyātāḥ mahābalāḥ
dhṛtarāṣṭraḥ prathamajaḥ pāṇḍuḥ bāhlīkaḥ eva ca
49. The renowned and powerful sons of Janamejaya on earth were Dhṛtarāṣṭra, who was the first-born, Pāṇḍu, and Bāhlīka.
निषधश्च महातेजास्तथा जाम्बूनदो बली ।
कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ।
सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ॥५०॥
50. niṣadhaśca mahātejāstathā jāmbūnado balī ,
kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ ,
sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ.
50. niṣadhaḥ ca mahātejāḥ tathā jāmbūnadaḥ
balī kuṇḍodaraḥ padātiḥ ca
vasātiḥ ca aṣṭamaḥ smṛtaḥ sarve
dharmārthakuśalāḥ sarve bhūtahite ratāḥ
50. Also Niṣadha, the very energetic, and likewise Jāmbūnada, the powerful, along with Kuṇḍodara and Padāti. Vasāti is remembered as the eighth. All of them were adept in dharma and artha, and all were devoted to the welfare of all beings.
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः ।
हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ।
हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ॥५१॥
51. dhṛtarāṣṭro'tha rājāsīttasya putro'tha kuṇḍikaḥ ,
hastī vitarkaḥ krāthaśca kuṇḍalaścāpi pañcamaḥ ,
haviḥśravāstathendrābhaḥ sumanyuścāparājitaḥ.
51. dhṛtarāṣṭraḥ atha rājā āsīt tasya putraḥ
atha kuṇḍikaḥ hastī vitarkaḥ krāthaḥ
ca kuṇḍalaḥ ca api pañcamaḥ haviḥśravāḥ
tathā indrābhaḥ sumanyuḥ ca aparājitaḥ
51. Dhṛtarāṣṭra then became king. His sons were Kuṇḍika, Hastī, Vitarka, Krātha, and Kuṇḍala, who was the fifth. Similarly, Haviḥśravas, Indrābha, Sumanyu, and Aparājita (were his other sons).
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ ।
देवापिः शंतनुश्चैव बाह्लीकश्च महारथः ॥५२॥
52. pratīpasya trayaḥ putrā jajñire bharatarṣabha ,
devāpiḥ śaṁtanuścaiva bāhlīkaśca mahārathaḥ.
52. pratīpasya trayaḥ putrāḥ jajñire bharatarṣabha
devāpiḥ śaṃtanuḥ ca eva bāhlīkaḥ ca mahārathaḥ
52. O best of Bharatas, Pratipa had three sons born: Devāpi, Śaṃtanu, and Bāhlīka, the great warrior.
देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया ।
शंतनुश्च महीं लेभे बाह्लीकश्च महारथः ॥५३॥
53. devāpistu pravavrāja teṣāṁ dharmaparīpsayā ,
śaṁtanuśca mahīṁ lebhe bāhlīkaśca mahārathaḥ.
53. devāpiḥ tu pravavrāja teṣām dharmaparīpsayā
śaṃtanuḥ ca mahīm lebhe bāhlīkaḥ ca mahārathaḥ
53. Devāpi, however, renounced the world with the intention of upholding dharma. Śaṃtanu obtained the kingdom, and Bāhlīka, the great warrior.
भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः ।
देवर्षिकल्पा नृपते बहवो राजसत्तमाः ॥५४॥
54. bharatasyānvaye jātāḥ sattvavanto mahārathāḥ ,
devarṣikalpā nṛpate bahavo rājasattamāḥ.
54. bharatasya anvaye jātāḥ sattvavantaḥ mahārathāḥ
devarṣikalpāḥ nṛpate bahavaḥ rājasattamāḥ
54. O King, many excellent kings, great warriors endowed with strength, and comparable to divine sages, were born in the lineage of Bharata.
एवंविधाश्चाप्यपरे देवकल्पा महारथाः ।
जाता मनोरन्ववाये ऐलवंशविवर्धनाः ॥५५॥
55. evaṁvidhāścāpyapare devakalpā mahārathāḥ ,
jātā manoranvavāye ailavaṁśavivardhanāḥ.
55. evaṃvidhāḥ ca api apare devakalpāḥ mahārathāḥ
jātāḥ manoḥ anvavāye ailavaṃśavivardhanāḥ
55. And others of this kind, god-like great warriors, were also born in Manu's lineage, expanding the Aila dynasty.