महाभारतः
mahābhārataḥ
-
book-14, chapter-13
वासुदेव उवाच ।
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥१॥
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥१॥
1. vāsudeva uvāca ,
na bāhyaṁ dravyamutsṛjya siddhirbhavati bhārata ,
śārīraṁ dravyamutsṛjya siddhirbhavati vā na vā.
na bāhyaṁ dravyamutsṛjya siddhirbhavati bhārata ,
śārīraṁ dravyamutsṛjya siddhirbhavati vā na vā.
1.
vāsudeva uvāca na bāhyaṃ dravyam utsṛjya siddhiḥ bhavati
bhārata śārīraṃ dravyam utsṛjya siddhiḥ bhavati vā na vā
bhārata śārīraṃ dravyam utsṛjya siddhiḥ bhavati vā na vā
1.
vāsudeva uvāca bhārata bāhyaṃ dravyam utsṛjya siddhiḥ na
bhavati śārīraṃ dravyam utsṛjya siddhiḥ vā na vā bhavati
bhavati śārīraṃ dravyam utsṛjya siddhiḥ vā na vā bhavati
1.
Vāsudeva said: "O Bhārata, success is not achieved merely by abandoning external possessions. And even by giving up possessions related to the body, it is uncertain whether success will be achieved."
बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः ।
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥२॥
यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तथा ॥२॥
2. bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ ,
yo dharmo yatsukhaṁ caiva dviṣatāmastu tattathā.
yo dharmo yatsukhaṁ caiva dviṣatāmastu tattathā.
2.
bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ yaḥ
dharmaḥ yat sukham ca eva dviṣatām astu tat tathā
dharmaḥ yat sukham ca eva dviṣatām astu tat tathā
2.
bāhyadravyavimuktasya ca śārīreṣu gṛdhyataḥ yaḥ
dharmaḥ yat sukham ca eva tat tathā dviṣatām astu
dharmaḥ yat sukham ca eva tat tathā dviṣatām astu
2.
To one who is free from external possessions, yet still grasps at things related to the body, whatever intrinsic nature (dharma) or happiness that person experiences, let that very same fate befall their enemies.
द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥३॥
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥३॥
3. dvyakṣarastu bhavenmṛtyustryakṣaraṁ brahma śāśvatam ,
mameti dvyakṣaro mṛtyurna mameti ca śāśvatam.
mameti dvyakṣaro mṛtyurna mameti ca śāśvatam.
3.
dvyakṣaraḥ tu bhavet mṛtyuḥ tryakṣaram brahma śāśvatam
mama iti dvyakṣaraḥ mṛtyuḥ na mama iti ca śāśvatam
mama iti dvyakṣaraḥ mṛtyuḥ na mama iti ca śāśvatam
3.
mṛtyuḥ tu dvyakṣaraḥ bhavet brahma śāśvatam tryakṣaram
mama iti dvyakṣaraḥ mṛtyuḥ na mama iti ca śāśvatam
mama iti dvyakṣaraḥ mṛtyuḥ na mama iti ca śāśvatam
3.
Indeed, death (mṛtyu) is considered two-syllabled, while the eternal (śāśvatam) ultimate reality (brahman) is three-syllabled. The thought 'mine' (mama) is two-syllabled death (mṛtyu); whereas 'not mine' (na mama) leads to the eternal (śāśvatam) (ultimate reality, brahman).
ब्रह्म मृत्युश्च तौ राजन्नात्मन्येव व्यवस्थितौ ।
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥४॥
अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥४॥
4. brahma mṛtyuśca tau rājannātmanyeva vyavasthitau ,
adṛśyamānau bhūtāni yodhayetāmasaṁśayam.
adṛśyamānau bhūtāni yodhayetāmasaṁśayam.
4.
brahma mṛtyuḥ ca tau rājan ātmani eva vyavasthitau
adṛśyamānau bhūtāni yodhayetām asaṃśayam
adṛśyamānau bhūtāni yodhayetām asaṃśayam
4.
rājan brahma ca mṛtyuḥ tau ātmani eva vyavasthitau
adṛśyamānau bhūtāni asaṃśayam yodhayetām
adṛśyamānau bhūtāni asaṃśayam yodhayetām
4.
O King, both the ultimate reality (brahman) and death (mṛtyu) are established within the self (ātman). Though unseen, these two undoubtedly cause living beings to contend (or fight).
अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत ।
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥५॥
भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥५॥
5. avināśo'sya sattvasya niyato yadi bhārata ,
bhittvā śarīraṁ bhūtānāmahiṁsāṁ pratipadyate.
bhittvā śarīraṁ bhūtānāmahiṁsāṁ pratipadyate.
5.
avināśaḥ asya sattvasya niyataḥ yadi bhārata
bhittvā śarīram bhūtānām ahiṃsām pratipadyate
bhittvā śarīram bhūtānām ahiṃsām pratipadyate
5.
bhārata yadi asya sattvasya niyataḥ avināśaḥ
bhūtānām śarīram bhittvā ahiṃsām pratipadyate
bhūtānām śarīram bhittvā ahiṃsām pratipadyate
5.
O Bhārata, if the intrinsic nature (sattva) of this being is certainly imperishable, then by destroying the bodies of creatures, one indeed attains non-harming (ahiṃsā).
लब्ध्वापि पृथिवीं सर्वां सहस्थावरजङ्गमाम् ।
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥६॥
ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥६॥
6. labdhvāpi pṛthivīṁ sarvāṁ sahasthāvarajaṅgamām ,
mamatvaṁ yasya naiva syātkiṁ tayā sa kariṣyati.
mamatvaṁ yasya naiva syātkiṁ tayā sa kariṣyati.
6.
labdhvā api pṛthivīm sarvām saha sthāvarajaṅgamām
mamatvam yasya na eva syāt kim tayā saḥ kariṣyati
mamatvam yasya na eva syāt kim tayā saḥ kariṣyati
6.
yaḥ labdhvā api sarvām pṛthivīm saha sthāvarajaṅgamām
yasya mamatvam na eva syāt saḥ tayā kim kariṣyati
yasya mamatvam na eva syāt saḥ tayā kim kariṣyati
6.
Even after obtaining the entire earth, including all its stationary and moving creatures, if a person has no possessiveness (mamatva) towards it, what will he do with it?
अथ वा वसतः पार्थ वने वन्येन जीवतः ।
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥७॥
ममता यस्य द्रव्येषु मृत्योरास्ये स वर्तते ॥७॥
7. atha vā vasataḥ pārtha vane vanyena jīvataḥ ,
mamatā yasya dravyeṣu mṛtyorāsye sa vartate.
mamatā yasya dravyeṣu mṛtyorāsye sa vartate.
7.
atha vā vasataḥ pārtha vane vanyena jīvataḥ
mamatā yasya dravyeṣu mṛtyoḥ āsye saḥ vartate
mamatā yasya dravyeṣu mṛtyoḥ āsye saḥ vartate
7.
atha vā pārtha vanyena vane jīvataḥ vasataḥ
yasya dravyeṣu mamatā saḥ mṛtyoḥ āsye vartate
yasya dravyeṣu mamatā saḥ mṛtyoḥ āsye vartate
7.
Or, O Pārtha, even if one lives in the forest, subsisting on wild food, but still harbors possessiveness (mamatva) towards possessions, he dwells in the jaws of death.
बाह्यान्तराणां शत्रूणां स्वभावं पश्य भारत ।
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥८॥
यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥८॥
8. bāhyāntarāṇāṁ śatrūṇāṁ svabhāvaṁ paśya bhārata ,
yanna paśyati tadbhūtaṁ mucyate sa mahābhayāt.
yanna paśyati tadbhūtaṁ mucyate sa mahābhayāt.
8.
bāhyāntarāṇām śatrūṇām svabhāvam paśya bhārata
yat na paśyati tat bhūtam mucyate saḥ mahābhayāt
yat na paśyati tat bhūtam mucyate saḥ mahābhayāt
8.
bhārata bāhyāntarāṇām śatrūṇām svabhāvam paśya
yat na paśyati tat bhūtam saḥ mahābhayāt mucyate
yat na paśyati tat bhūtam saḥ mahābhayāt mucyate
8.
O Bhārata, observe the intrinsic nature (svabhāva) of both external and internal enemies. That being (bhūta) who fails to perceive this is liberated from great fear.
कामात्मानं न प्रशंसन्ति लोके न चाकामात्काचिदस्ति प्रवृत्तिः ।
दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि ॥९॥
दानं हि वेदाध्ययनं तपश्च कामेन कर्माणि च वैदिकानि ॥९॥
9. kāmātmānaṁ na praśaṁsanti loke; na cākāmātkācidasti pravṛttiḥ ,
dānaṁ hi vedādhyayanaṁ tapaśca; kāmena karmāṇi ca vaidikāni.
dānaṁ hi vedādhyayanaṁ tapaśca; kāmena karmāṇi ca vaidikāni.
9.
kāmātmānam na praśaṃsanti loke
na ca akāmāt kācit asti pravṛttiḥ
dānam hi vedādhyayanam tapaḥ
ca kāmena karmāṇi ca vaidikāni
na ca akāmāt kācit asti pravṛttiḥ
dānam hi vedādhyayanam tapaḥ
ca kāmena karmāṇi ca vaidikāni
9.
loke kāmātmānam na praśaṃsanti
ca akāmāt kācit pravṛttiḥ na asti
hi dānam vedādhyayanam tapaḥ
ca vaidikāni karmāṇi ca kāmena
ca akāmāt kācit pravṛttiḥ na asti
hi dānam vedādhyayanam tapaḥ
ca vaidikāni karmāṇi ca kāmena
9.
People in the world do not praise individuals whose inner self (ātman) is consumed by desire, nor is there any activity (pravṛtti) that arises without some desire. Indeed, charity, the study of the Vedas, austerity, and even Vedic actions (karma) are all performed due to desire.
व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा ।
यद्यद्ध्ययं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् ॥१०॥
यद्यद्ध्ययं कामयते स धर्मो न यो धर्मो नियमस्तस्य मूलम् ॥१०॥
10. vrataṁ yajñānniyamāndhyānayogā;nkāmena yo nārabhate viditvā ,
yadyaddhyayaṁ kāmayate sa dharmo; na yo dharmo niyamastasya mūlam.
yadyaddhyayaṁ kāmayate sa dharmo; na yo dharmo niyamastasya mūlam.
10.
vratam yajñān niyamān dhyānayogān
kāmena yaḥ na ārabhate viditvā
yat yat dhyeyam kāmayate sa dharmaḥ
na yaḥ dharmaḥ niyamaḥ tasya mūlam
kāmena yaḥ na ārabhate viditvā
yat yat dhyeyam kāmayate sa dharmaḥ
na yaḥ dharmaḥ niyamaḥ tasya mūlam
10.
yaḥ kāmena vratam yajñān niyamān
dhyānayogān viditvā na ārabhate sa
yat yat dhyeyam kāmayate dharmaḥ
na yaḥ dharmaḥ tasya mūlam niyamaḥ
dhyānayogān viditvā na ārabhate sa
yat yat dhyeyam kāmayate dharmaḥ
na yaḥ dharmaḥ tasya mūlam niyamaḥ
10.
One who, knowing that they are motivated by desire, does not undertake vows, Vedic rituals (yajña), disciplines, or meditative practices – for such a person, whatever they desire becomes their natural law (dharma), and that is not a natural law (dharma) whose origin is merely a rule.
अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः ।
शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥११॥
शृणु संकीर्त्यमानास्ता निखिलेन युधिष्ठिर ॥११॥
11. atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ ,
śṛṇu saṁkīrtyamānāstā nikhilena yudhiṣṭhira.
śṛṇu saṁkīrtyamānāstā nikhilena yudhiṣṭhira.
11.
atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ
śṛṇu saṃkīrtyamānāḥ tā nikhilena yudhiṣṭhira
śṛṇu saṃkīrtyamānāḥ tā nikhilena yudhiṣṭhira
11.
atra purāvidaḥ kāmagītāḥ gāthāḥ kīrtayanti
Yudhiṣṭhira tāḥ saṃkīrtyamānāḥ nikhilena śṛṇu
Yudhiṣṭhira tāḥ saṃkīrtyamānāḥ nikhilena śṛṇu
11.
Here, experts in ancient lore recount verses inspired by Kāma (the deity of desire). Listen to them being fully proclaimed, Yudhiṣṭhira.
नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ।
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥१२॥
यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् ।
तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥१२॥
12. nāhaṁ śakyo'nupāyena hantuṁ bhūtena kenacit ,
yo māṁ prayatate hantuṁ jñātvā praharaṇe balam ,
tasya tasminpraharaṇe punaḥ prādurbhavāmyaham.
yo māṁ prayatate hantuṁ jñātvā praharaṇe balam ,
tasya tasminpraharaṇe punaḥ prādurbhavāmyaham.
12.
na aham śakyaḥ anupāyena hantum
bhūtena kenacit yaḥ mām prayatate hantum
jñātvā praharaṇe balam tasya tasmin
praharaṇe punaḥ prādurbhavāmi aham
bhūtena kenacit yaḥ mām prayatate hantum
jñātvā praharaṇe balam tasya tasmin
praharaṇe punaḥ prādurbhavāmi aham
12.
aham anupāyena kenacit bhūtena hantum
na śakyaḥ yaḥ mām praharaṇe balam
jñātvā hantum prayatate tasya tasmin
praharaṇe aham punaḥ prādurbhavāmi
na śakyaḥ yaḥ mām praharaṇe balam
jñātvā hantum prayatate tasya tasmin
praharaṇe aham punaḥ prādurbhavāmi
12.
I cannot be killed by any being through inappropriate means. Whoever attempts to kill me, relying on the strength of their weapon, I reappear again within that very weapon.
यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः ।
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥१३॥
जङ्गमेष्विव कर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥१३॥
13. yo māṁ prayatate hantuṁ yajñairvividhadakṣiṇaiḥ ,
jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham.
jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham.
13.
yaḥ mām prayatate hantum yajñaiḥ vividha-dakṣiṇaiḥ
jaṅgameṣu iva karma-ātmā punaḥ prādurbhavāmi aham
jaṅgameṣu iva karma-ātmā punaḥ prādurbhavāmi aham
13.
yaḥ vividha-dakṣiṇaiḥ yajñaiḥ mām hantum prayatate,
aham jaṅgameṣu karma-ātmā iva punaḥ prādurbhavāmi.
aham jaṅgameṣu karma-ātmā iva punaḥ prādurbhavāmi.
13.
Whoever strives to grasp me through Vedic rituals (yajña) accompanied by diverse offerings, I manifest again, just as the individual soul (ātman) manifests in mobile beings.
यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः ।
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥१४॥
स्थावरेष्विव शान्तात्मा तस्य प्रादुर्भवाम्यहम् ॥१४॥
14. yo māṁ prayatate hantuṁ vedairvedāntasādhanaiḥ ,
sthāvareṣviva śāntātmā tasya prādurbhavāmyaham.
sthāvareṣviva śāntātmā tasya prādurbhavāmyaham.
14.
yaḥ mām prayatate hantum vedaiḥ vedānta-sādhanaiḥ
sthāvareṣu iva śānta-ātmā tasya prādurbhavāmi aham
sthāvareṣu iva śānta-ātmā tasya prādurbhavāmi aham
14.
yaḥ vedaiḥ vedānta-sādhanaiḥ mām hantum prayatate,
aham tasya sthāvareṣu śānta-ātmā iva prādurbhavāmi .
aham tasya sthāvareṣu śānta-ātmā iva prādurbhavāmi .
14.
Whoever strives to grasp me through the Vedas and the methods of Vedānta, I manifest for him, just like the tranquil soul (ātman) in immovable beings.
यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः ।
भावो भवामि तस्याहं स च मां नावबुध्यते ॥१५॥
भावो भवामि तस्याहं स च मां नावबुध्यते ॥१५॥
15. yo māṁ prayatate hantuṁ dhṛtyā satyaparākramaḥ ,
bhāvo bhavāmi tasyāhaṁ sa ca māṁ nāvabudhyate.
bhāvo bhavāmi tasyāhaṁ sa ca māṁ nāvabudhyate.
15.
yaḥ mām prayatate hantum dhṛtyā satya-parākramaḥ
bhāvaḥ bhavāmi tasya aham saḥ ca mām na avabudhyate
bhāvaḥ bhavāmi tasya aham saḥ ca mām na avabudhyate
15.
yaḥ satya-parākramaḥ dhṛtyā mām hantum prayatate,
aham tasya bhāvaḥ bhavāmi,
ca saḥ mām na avabudhyate .
aham tasya bhāvaḥ bhavāmi,
ca saḥ mām na avabudhyate .
15.
Whoever, whose strength is truth, strives to grasp me through unwavering resolve (dhṛti), I become his essential nature (bhāva). Yet, he does not comprehend me.
यो मां प्रयतते हन्तुं तपसा संशितव्रतः ।
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥१६॥
ततस्तपसि तस्याथ पुनः प्रादुर्भवाम्यहम् ॥१६॥
16. yo māṁ prayatate hantuṁ tapasā saṁśitavrataḥ ,
tatastapasi tasyātha punaḥ prādurbhavāmyaham.
tatastapasi tasyātha punaḥ prādurbhavāmyaham.
16.
yaḥ mām prayatate hantum tapasā saṃśita-vrataḥ
tataḥ tapasi tasya atha punaḥ prādurbhavāmi aham
tataḥ tapasi tasya atha punaḥ prādurbhavāmi aham
16.
yaḥ saṃśita-vrataḥ tapasā mām hantum prayatate,
atha aham tataḥ tasya tapasi punaḥ prādurbhavāmi .
atha aham tataḥ tasya tapasi punaḥ prādurbhavāmi .
16.
Whoever, whose vow is firm, strives to grasp me through spiritual austerity (tapas), I then manifest again within that very austerity (tapas) of his.
यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः ।
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।
अवध्यः सर्वभूतानामहमेकः सनातनः ॥१७॥
तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च ।
अवध्यः सर्वभूतानामहमेकः सनातनः ॥१७॥
17. yo māṁ prayatate hantuṁ mokṣamāsthāya paṇḍitaḥ ,
tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca ,
avadhyaḥ sarvabhūtānāmahamekaḥ sanātanaḥ.
tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca ,
avadhyaḥ sarvabhūtānāmahamekaḥ sanātanaḥ.
17.
yaḥ mām prayatate hantum mokṣam
āsthāya paṇḍitaḥ tasya mokṣarati-sthasya
nṛtyāmi ca hasāmi ca avadhyaḥ
sarva-bhūtānām aham ekaḥ sanātanaḥ
āsthāya paṇḍitaḥ tasya mokṣarati-sthasya
nṛtyāmi ca hasāmi ca avadhyaḥ
sarva-bhūtānām aham ekaḥ sanātanaḥ
17.
paṇḍitaḥ yaḥ mokṣam āsthāya mām hantum
prayatate tasya mokṣarati-sthasya
aham nṛtyāmi ca hasāmi ca aham
ekaḥ sanātanaḥ sarva-bhūtānām avadhyaḥ
prayatate tasya mokṣarati-sthasya
aham nṛtyāmi ca hasāmi ca aham
ekaḥ sanātanaḥ sarva-bhūtānām avadhyaḥ
17.
The wise one who endeavors to transcend me, by resorting to liberation (mokṣa), for that one, who abides in the delight of liberation, I both dance and laugh. I am the one eternal, invulnerable to all beings.
तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः ।
धर्मं कुरु महाराज तत्र ते स भविष्यति ॥१८॥
धर्मं कुरु महाराज तत्र ते स भविष्यति ॥१८॥
18. tasmāttvamapi taṁ kāmaṁ yajñairvividhadakṣiṇaiḥ ,
dharmaṁ kuru mahārāja tatra te sa bhaviṣyati.
dharmaṁ kuru mahārāja tatra te sa bhaviṣyati.
18.
tasmāt tvam api tam kāmam yajñaiḥ vividha-dakṣiṇaiḥ
dharmam kuru mahārāja tatra te saḥ bhaviṣyati
dharmam kuru mahārāja tatra te saḥ bhaviṣyati
18.
tasmāt mahārāja tvam api tam kāmam vividha-dakṣiṇaiḥ
yajñaiḥ dharmam kuru tatra saḥ te bhaviṣyati
yajñaiḥ dharmam kuru tatra saḥ te bhaviṣyati
18.
Therefore, O great king, you too should uphold your natural law (dharma) by performing Vedic rituals (yajña) accompanied by various fees, with that desire in mind. Then, that (desired outcome) will certainly be yours.
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥१९॥
अन्यैश्च विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः ॥१९॥
19. yajasva vājimedhena vidhivaddakṣiṇāvatā ,
anyaiśca vividhairyajñaiḥ samṛddhairāptadakṣiṇaiḥ.
anyaiśca vividhairyajñaiḥ samṛddhairāptadakṣiṇaiḥ.
19.
yajasva vājimedhena vidhivat dakṣiṇāvatā anyaiḥ
ca vividhaiḥ yajñaiḥ samṛddhaiḥ āpta-dakṣiṇaiḥ
ca vividhaiḥ yajñaiḥ samṛddhaiḥ āpta-dakṣiṇaiḥ
19.
yajasva vājimedhena vidhivat dakṣiṇāvatā ca anyaiḥ
vividhaiḥ samṛddhaiḥ āpta-dakṣiṇaiḥ yajñaiḥ
vividhaiḥ samṛddhaiḥ āpta-dakṣiṇaiḥ yajñaiḥ
19.
Perform the Vajimedha Vedic ritual (yajña) according to the prescribed rules and with proper fees. Also, perform other various abundant Vedic rituals (yajña) that are accompanied by sufficient fees.
मा ते व्यथास्तु निहतान्बन्धून्वीक्ष्य पुनः पुनः ।
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥२०॥
न शक्यास्ते पुनर्द्रष्टुं ये हतास्मिन्रणाजिरे ॥२०॥
20. mā te vyathāstu nihatānbandhūnvīkṣya punaḥ punaḥ ,
na śakyāste punardraṣṭuṁ ye hatāsminraṇājire.
na śakyāste punardraṣṭuṁ ye hatāsminraṇājire.
20.
mā te vyathā astu nihatān bandhūn vīkṣya punaḥ punaḥ
na śakyāḥ te punar draṣṭum ye hatāḥ asmin raṇājire
na śakyāḥ te punar draṣṭum ye hatāḥ asmin raṇājire
20.
nihatān bandhūn punaḥ punaḥ vīkṣya te vyathā mā astu
ye asmin raṇājire hatāḥ te punar draṣṭum na śakyāḥ
ye asmin raṇājire hatāḥ te punar draṣṭum na śakyāḥ
20.
Let there be no distress for you, repeatedly seeing your slain relatives. Those who have been killed in this battlefield cannot be seen again.
स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः ।
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥२१॥
लोके कीर्तिं परां प्राप्य गतिमग्र्यां गमिष्यसि ॥२१॥
21. sa tvamiṣṭvā mahāyajñaiḥ samṛddhairāptadakṣiṇaiḥ ,
loke kīrtiṁ parāṁ prāpya gatimagryāṁ gamiṣyasi.
loke kīrtiṁ parāṁ prāpya gatimagryāṁ gamiṣyasi.
21.
sa tvam iṣṭvā mahāyajñaiḥ samṛddhaiḥ āptadakṣiṇaiḥ
loke kīrtim parām prāpya gatim agryām gamiṣyasi
loke kīrtim parām prāpya gatim agryām gamiṣyasi
21.
sa tvam samṛddhaiḥ āptadakṣiṇaiḥ mahāyajñaiḥ iṣṭvā
loke parām kīrtim prāpya agryām gatim gamiṣyasi
loke parām kīrtim prāpya agryām gatim gamiṣyasi
21.
Having performed great and successful (Vedic rituals) (yajña) for which the appropriate fees have been given, you will attain supreme fame in the world and reach the highest destination.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13 (current chapter)
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47