Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-95

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
प्रभातायां तु शर्वर्यां प्रातरुत्थाय वै नृपः ।
राज्ञः समाज्ञापयत सेनां योजयतेति ह ।
अद्य भीष्मो रणे क्रुद्धो निहनिष्यति सोमकान् ॥१॥
1. saṁjaya uvāca ,
prabhātāyāṁ tu śarvaryāṁ prātarutthāya vai nṛpaḥ ,
rājñaḥ samājñāpayata senāṁ yojayateti ha ,
adya bhīṣmo raṇe kruddho nihaniṣyati somakān.
1. sanjaya uvāca | prabhātāyām tu śarvaryām
prātar utthāya vai nṛpaḥ | rājñaḥ
samājñāpayata senām yojayata iti ha | adya
bhīṣmaḥ raṇe kruddhaḥ nihaniṣyati somakān
1. sanjaya uvāca śarvaryām prabhātāyām tu nṛpaḥ
vai prātar utthāya rājñaḥ senām yojayata
iti ha samājñāpayata (saḥ cintitavān) adya
bhīṣmaḥ raṇe kruddhaḥ somakān nihaniṣyati
1. Sañjaya said: When that night dawned, the king (Duryodhana), rising in the morning, indeed gave royal commands: "Array the army!" (He thought,) "Today, Bhīṣma, enraged in battle, will destroy the Somakas."
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु ।
मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः ॥२॥
2. duryodhanasya tacchrutvā rātrau vilapitaṁ bahu ,
manyamānaḥ sa taṁ rājanpratyādeśamivātmanaḥ.
2. duryodhanasya tat śrutvā rātrau vilapitam bahu |
manyamānaḥ saḥ tam rājan pratyādeśam iva ātmanaḥ
2. rājan,
(bhīṣmaḥ) rātrau duryodhanasya tat bahu vilapitam śrutvā,
tam ātmanaḥ pratyādeśam iva manyamānaḥ
2. O King (Dhṛtarāṣṭra), Bhīṣma, having heard Duryodhana's extensive lamentation during the night, considered that (lamentation) to be, as it were, a rejection (pratyādeśa) of himself.
निर्वेदं परमं गत्वा विनिन्द्य परवाच्यताम् ।
दीर्घं दध्यौ शांतनवो योद्धुकामोऽर्जुनं रणे ॥३॥
3. nirvedaṁ paramaṁ gatvā vinindya paravācyatām ,
dīrghaṁ dadhyau śāṁtanavo yoddhukāmo'rjunaṁ raṇe.
3. nirvedam paramam gatvā vinindya paravācyatām |
dīrgham dadhyau śāntanavaḥ yoddhukāmaḥ arjunam raṇe
3. śāntanavaḥ (bhīṣmaḥ) paramam nirvedam gatvā,
paravācyatām vinindya,
arjunam raṇe yoddhukāmaḥ (san),
dīrgham dadhyau
3. Bhīṣma (śāntanava), having fallen into great despondency (nirveda) and having condemned the state of being criticized by others (paravācyatā), reflected deeply, desiring to fight Arjuna in battle.
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् ।
दुर्योधनो महाराज दुःशासनमचोदयत् ॥४॥
4. iṅgitena tu tajjñātvā gāṅgeyena vicintitam ,
duryodhano mahārāja duḥśāsanamacodayat.
4. iṅgitena tu tat jñātvā gāṅgeyeṇa vicintitam
| duryodhanaḥ mahārāja duḥśāsanam acodayat
4. mahārāja,
tu (duryodhanaḥ) gāṅgeyeṇa vicintitam tat iṅgitena jñātvā,
duḥśāsanam acodayat
4. But, O Great King (Dhṛtarāṣṭra), knowing by a sign what had been deliberated by Gāṅgeya (Bhīṣma), Duryodhana spurred Duḥśāsana (to action).
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।
द्वात्रिंशत्त्वमनीकानि सर्वाण्येवाभिचोदय ॥५॥
5. duḥśāsana rathāstūrṇaṁ yujyantāṁ bhīṣmarakṣiṇaḥ ,
dvātriṁśattvamanīkāni sarvāṇyevābhicodaya.
5. duḥśāsana rathāḥ tūrṇam yujyantām bhīṣma-rakṣiṇaḥ
dvātriṃśat tvam anīkāni sarvāṇi eva abhi-codaya
5. duḥśāsana,
tūrṇam bhīṣma-rakṣiṇaḥ rathāḥ yujyantām.
tvam sarvāṇi eva dvātriṃśat anīkāni abhi-codaya.
5. O Duḥśāsana, quickly let the chariots guarded by Bhīṣma be yoked! You should command all thirty-two divisions (anīka).
इदं हि समनुप्राप्तं वर्षपूगाभिचिन्तितम् ।
पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः ॥६॥
6. idaṁ hi samanuprāptaṁ varṣapūgābhicintitam ,
pāṇḍavānāṁ sasainyānāṁ vadho rājyasya cāgamaḥ.
6. idam hi samanuprāptam varṣa-pūga-abhi-cintitam
pāṇḍavānām sa-sainyānām vadhaḥ rājyasya ca āgamaḥ
6. hi,
idam varṣa-pūga-abhi-cintitam samanuprāptam (asti): pāṇḍavānām sa-sainyānām vadhaḥ ca rājyasya āgamaḥ.
6. Indeed, this has come to pass, what was contemplated for years: the slaying of the Pāṇḍavas with their armies, and the acquisition of the kingdom.
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम् ।
स नो गुप्तः सुखाय स्याद्धन्यात्पार्थांश्च संयुगे ॥७॥
7. tatra kāryamahaṁ manye bhīṣmasyaivābhirakṣaṇam ,
sa no guptaḥ sukhāya syāddhanyātpārthāṁśca saṁyuge.
7. tatra kāryam aham manye bhīṣmasya eva abhi-rakṣaṇam
saḥ naḥ guptaḥ sukhāya syāt hanyāt pārthān ca saṃyuge
7. tatra aham bhīṣmasya eva abhi-rakṣaṇam kāryam manye.
saḥ naḥ guptaḥ sukhāya syāt ca saṃyuge pārthān hanyāt.
7. Therefore, I consider the protection of Bhīṣma himself to be the main task. Protected by us, he would bring us happiness and would slay the Pārthas in battle.
अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।
स्त्रीपूर्वको ह्यसौ जातस्तस्माद्वर्ज्यो रणे मया ॥८॥
8. abravīcca viśuddhātmā nāhaṁ hanyāṁ śikhaṇḍinam ,
strīpūrvako hyasau jātastasmādvarjyo raṇe mayā.
8. abravīt ca viśuddha-ātmā na aham hanyām śikhaṇḍinam
strī-pūrvakaḥ hi asau jātaḥ tasmāt varjyaḥ raṇe mayā
8. ca viśuddha-ātmā abravīt: "aham śikhaṇḍinam na hanyām.
hi,
asau strī-pūrvakaḥ jātaḥ.
tasmāt raṇe mayā varjyaḥ.
"
8. And the pure-souled one (Bhīṣma) said, 'I shall not slay Śikhaṇḍin, for he was born as a woman previously. Therefore, he is to be avoided by me in battle.'
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया ।
राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा ॥९॥
9. lokastadveda yadahaṁ pituḥ priyacikīrṣayā ,
rājyaṁ sphītaṁ mahābāho striyaśca tyaktavānpurā.
9. lokaḥ tat veda yat aham pituḥ priyacikīrṣayā
rājyam sphītam mahābāho striyaḥ ca tyaktavān purā
9. mahābāho lokaḥ tat veda yat aham pituḥ priyacikīrṣayā
sphītam rājyam striyaḥ ca purā tyaktavān
9. O mighty-armed one, the world knows that I previously renounced a vast kingdom and wives, out of a desire to please my father.
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन ।
हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥१०॥
10. naiva cāhaṁ striyaṁ jātu na strīpūrvaṁ kathaṁcana ,
hanyāṁ yudhi naraśreṣṭha satyametadbravīmi te.
10. na eva ca aham striyam jātu na strīpūrvam kathaṃcana
hanyām yudhi naraśreṣṭha satyam etat bravīmi te
10. naraśreṣṭha na eva ca aham jātu striyam na strīpūrvam
kathaṃcana yudhi hanyām etat satyam te bravīmi
10. O best of men, I would never, ever, kill a woman in battle, nor anyone who was formerly a woman. I speak this truth to you.
अयं स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।
उद्योगे कथितं यत्तत्तथा जाता शिखण्डिनी ॥११॥
11. ayaṁ strīpūrvako rājañśikhaṇḍī yadi te śrutaḥ ,
udyoge kathitaṁ yattattathā jātā śikhaṇḍinī.
11. ayam strīpūrvakaḥ rājan śikhaṇḍī yadi te śrutaḥ
udyoge kathitam yat tat tathā jātā śikhaṇḍinī
11. rājan yadi te ayam strīpūrvakaḥ śikhaṇḍī śrutaḥ
yat udyoge kathitam tat tathā śikhaṇḍinī jātā
11. O king, if you have heard of this Śikhaṇḍī, who was formerly a woman: what was narrated in the Udyoga Parva (epic section) about her, that is how Śikhaṇḍinī (feminine form of the name) came to be.
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत ।
तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन ॥१२॥
12. kanyā bhūtvā pumāñjātaḥ sa ca yotsyati bhārata ,
tasyāhaṁ pramukhe bāṇānna muñceyaṁ kathaṁcana.
12. kanyā bhūtvā pumān jātaḥ saḥ ca yotsyati bhārata
tasyāḥ aham pramukhe bāṇān na muñceyam kathaṃcana
12. bhārata kanyā bhūtvā pumān jātaḥ saḥ ca yotsyati
aham tasyāḥ pramukhe kathaṃcana bāṇān na muñceyam
12. O descendant of Bharata, she, having first been a girl, became a man, and he will fight. I would certainly never release arrows in his presence.
युद्धे तु क्षत्रियांस्तात पाण्डवानां जयैषिणः ।
सर्वानन्यान्हनिष्यामि संप्राप्तान्बाणगोचरान् ॥१३॥
13. yuddhe tu kṣatriyāṁstāta pāṇḍavānāṁ jayaiṣiṇaḥ ,
sarvānanyānhaniṣyāmi saṁprāptānbāṇagocarān.
13. yuddhe tu kṣatriyān tāta pāṇḍavānām jayaiṣiṇaḥ
sarvān anyān haniṣyāmi samprāptān bāṇagocarān
13. tāta,
yuddhe tu pāṇavānām jayaiṣiṇaḥ bāṇagocarān samprāptān sarvān anyān kṣatriyān haniṣyāmi.
13. Dear sir, in battle, I will certainly kill all other kshatriyas who desire victory for the Pandavas and who come within the range of my arrows.
एवं मां भरतश्रेष्ठो गाङ्गेयः प्राह शास्त्रवित् ।
तत्र सर्वात्मना मन्ये भीष्मस्यैवाभिपालनम् ॥१४॥
14. evaṁ māṁ bharataśreṣṭho gāṅgeyaḥ prāha śāstravit ,
tatra sarvātmanā manye bhīṣmasyaivābhipālanam.
14. evam mām bharataśreṣṭhaḥ gāṅgeyaḥ prāha śāstravit
tatra sarvātmanā manye bhīṣmasya eva abhipālanam
14. bharataśreṣṭhaḥ śāstravit gāṅgeyaḥ evam mām prāha.
tatra sarvātmanā bhīṣmasya eva abhipālanam manye.
14. Thus, the best of Bharatas, Gaṅgeya (Bhishma), skilled in scriptures, spoke to me. Therefore, I believe that Bhishma must be protected wholeheartedly.
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महावने ।
मा वृकेणेव शार्दूलं घातयेम शिखण्डिना ॥१५॥
15. arakṣyamāṇaṁ hi vṛko hanyātsiṁhaṁ mahāvane ,
mā vṛkeṇeva śārdūlaṁ ghātayema śikhaṇḍinā.
15. arakṣyamāṇam hi vṛkaḥ hanyāt simham mahāvane
mā vṛkeṇa iva śārdūlam ghātayema śikhaṇḍinā
15. hi,
mahāvane arakṣyamāṇam simham vṛkaḥ hanyāt.
mā vṛkeṇa iva śārdūlam śikhaṇḍinā ghātayema.
15. Indeed, an unprotected lion in a great forest might be killed by a wolf. Therefore, let us not cause the tiger (Bhishma) to be slain by Shikhandi, as if by a wolf.
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः ।
यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः ॥१६॥
16. mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṁśatiḥ ,
yattā rakṣantu gāṅgeyaṁ tasmingupte dhruvo jayaḥ.
16. mātulaḥ śakuniḥ śalyaḥ kṛpaḥ droṇaḥ viviṃśatiḥ
yattāḥ rakṣantu gāṅgeyam tasmin gupte dhruvaḥ jayaḥ
16. mātulaḥ śakuniḥ,
śalyaḥ,
kṛpaḥ,
droṇaḥ,
viviṃśatiḥ,
yattāḥ gāṅgeyam rakṣantu.
tasmin gupte (sati),
jayaḥ dhruvaḥ (bhavati).
16. Uncle Shakuni, Shalya, Kripa, Drona, and Vivimśati - let them diligently protect Gaṅgeya (Bhishma). With him protected, victory is certain.
एतच्छ्रुत्वा तु राजानो दुर्योधनवचस्तदा ।
सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन् ॥१७॥
17. etacchrutvā tu rājāno duryodhanavacastadā ,
sarvato rathavaṁśena gāṅgeyaṁ paryavārayan.
17. etat śrutvā tu rājānaḥ duryodhanavacas tadā
sarvataḥ rathavaṃśena gāṅgeyam paryavārayan
17. rājānaḥ duryodhanavacas etat śrutvā tadā tu
sarvataḥ rathavaṃśena gāṅgeyam paryavārayan
17. Hearing these words of Duryodhana, the kings then surrounded Bhishma (Gāṅgeya) from all sides with their chariots.
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा ।
कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान् ॥१८॥
18. putrāśca tava gāṅgeyaṁ parivārya yayurmudā ,
kampayanto bhuvaṁ dyāṁ ca kṣobhayantaśca pāṇḍavān.
18. putrāḥ ca tava gāṅgeyam parivārya yayuḥ mudā
kampayantaḥ bhuvam dyām ca kṣobhayantaḥ ca pāṇḍavān
18. tava putrāḥ ca gāṅgeyam parivārya mudā yayuḥ bhuvam
dyām ca kampayantaḥ pāṇḍavān ca kṣobhayantaḥ
18. Your sons also, having surrounded Bhishma (Gāṅgeya), advanced with joy, shaking both the earth and the sky, and agitating the Pāṇḍavas.
तै रथैश्च सुसंयुक्तैर्दन्तिभिश्च महारथाः ।
परिवार्य रणे भीष्मं दंशिताः समवस्थिताः ॥१९॥
19. tai rathaiśca susaṁyuktairdantibhiśca mahārathāḥ ,
parivārya raṇe bhīṣmaṁ daṁśitāḥ samavasthitāḥ.
19. taiḥ rathaiḥ ca su-saṃyuktaiḥ dantibhiḥ ca mahārathāḥ
parivārya raṇe bhīṣmam daṃśitāḥ samavasthitāḥ
19. mahārathāḥ taiḥ su-saṃyuktaiḥ rathaiḥ ca dantibhiḥ
ca bhīṣmam parivārya raṇe daṃśitāḥ samavasthitāḥ
19. Armored and ready, the great charioteers, along with their well-equipped chariots and elephants, surrounded Bhishma in battle and took their positions.
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम् ।
सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम् ॥२०॥
20. yathā devāsure yuddhe tridaśā vajradhāriṇam ,
sarve te sma vyatiṣṭhanta rakṣantastaṁ mahāratham.
20. yathā devāsure yuddhe tridaśāḥ vajradhāriṇam
sarve te sma vyatiṣṭhanta rakṣantaḥ tam mahāratham
20. yathā devāsure yuddhe sarve te tridaśāḥ vajradhāriṇam rakṣantaḥ vyatiṣṭhanta sma,
(tathā) tam mahāratham rakṣantaḥ vyatiṣṭhanta sma (ity arthaḥ)
20. Just as all the gods (tridaśa) stood protecting the thunderbolt-wielding Indra in the war between the gods and asuras, so too did all of them (the Kuru warriors) take their positions protecting that great charioteer (Bhishma).
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् ।
सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।
गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः ॥२१॥
21. tato duryodhano rājā punarbhrātaramabravīt ,
savyaṁ cakraṁ yudhāmanyuruttamaujāśca dakṣiṇam ,
goptārāvarjunasyaitāvarjuno'pi śikhaṇḍinaḥ.
21. tataḥ duryodhanaḥ rājā punaḥ bhrātaram
abravīt savyam cakram yudhāmanyuḥ
uttamaujāḥ ca dakṣiṇam goptārau
arjunasya etau arjunaḥ api śikhaṇḍinaḥ
21. tataḥ rājā duryodhanaḥ punaḥ bhrātaram abravīt
(yataḥ) yudhāmanyuḥ savyam cakram (rakṣati) ca
uttamaujāḥ dakṣiṇam (rakṣati) etau arjunasya
goptārau (sthaḥ) api arjunaḥ śikhaṇḍinaḥ (goptā)
21. Then King Duryodhana again spoke to his brother: "Yudhāmanyu (yudhāmanyu) will guard the left flank, and Uttamaujas (uttamaujas) the right. These two are Arjuna's (arjuna) protectors, and Arjuna (arjuna) himself will protect Śikhaṇḍin (śikhaṇḍin)."
स रक्ष्यमाणः पार्थेन तथास्माभिर्विवर्जितः ।
यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु ॥२२॥
22. sa rakṣyamāṇaḥ pārthena tathāsmābhirvivarjitaḥ ,
yathā bhīṣmaṁ na no hanyādduḥśāsana tathā kuru.
22. saḥ rakṣyamāṇaḥ pārtena tathā asmābhiḥ vivarjitaḥ
yathā bhīṣmaḥ na naḥ hanyāt duḥśāsana tathā kuru
22. duḥśāsana! saḥ (bhīṣmaḥ) pārtena rakṣyamāṇaḥ,
tathā asmābhiḥ vivarjitaḥ (asti).
yathā bhīṣmaḥ naḥ na hanyāt,
tathā kuru.
22. He (Bhīṣma), being protected by Pārtha (arjuna) and consequently forsaken by us (Kauravas in our full reliance), Duḥśāsana, act in such a way that Bhīṣma (bhīṣma) does not kill us.
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव ।
भीष्मं प्रमुखतः कृत्वा प्रययौ सेनया सह ॥२३॥
23. bhrātustadvacanaṁ śrutvā putro duḥśāsanastava ,
bhīṣmaṁ pramukhataḥ kṛtvā prayayau senayā saha.
23. bhrātuḥ tat vacanam śrutvā putraḥ duḥśāsanaḥ tava
bhīṣmam pramukhataḥ kṛtvā prayayau senayā saha
23. tava putraḥ duḥśāsanaḥ bhrātuḥ tat vacanam śrutvā
bhīṣmam pramukhataḥ kṛtvā senayā saha prayayau
23. Having heard that speech from his brother, your son Duḥśāsana (duḥśāsana), placing Bhīṣma (bhīṣma) at the front, went forth with the army.
भीष्मं तु रथवंशेन दृष्ट्वा तमभिसंवृतम् ।
अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह ॥२४॥
24. bhīṣmaṁ tu rathavaṁśena dṛṣṭvā tamabhisaṁvṛtam ,
arjuno rathināṁ śreṣṭho dhṛṣṭadyumnamuvāca ha.
24. bhīṣmam tu rathavaṃśena dṛṣṭvā tam abhisaṃvṛtam
arjunaḥ rathinām śreṣṭhaḥ dhṛṣṭadyumnam uvāca ha
24. tu rathinām śreṣṭhaḥ arjunaḥ bhīṣmam tam rathavaṃśena
abhisaṃvṛtam dṛṣṭvā dhṛṣṭadyumnam ha uvāca
24. But Arjuna (arjuna), the foremost of chariot warriors, having seen Bhīṣma (bhīṣma) completely surrounded by a multitude of chariots, then spoke to Dhṛṣṭadyumna (dhṛṣṭadyumna).
शिखण्डिनं नरव्याघ्र भीष्मस्य प्रमुखेऽनघ ।
स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताहमप्युत ॥२५॥
25. śikhaṇḍinaṁ naravyāghra bhīṣmasya pramukhe'nagha ,
sthāpayasvādya pāñcālya tasya goptāhamapyuta.
25. śikhaṇḍinam naravyāghra bhīṣmasya pramukhe anagha
sthāpayasva adya pāñcālya tasya goptā aham api uta
25. naravyāghra anagha pāñcālya adya śikhaṇḍinam bhīṣmasya
pramukhe sthāpayasva tasya goptā aham api uta
25. O tiger among men, O sinless one, O son of Pañcāla! Place Śikhaṇḍin today directly in front of Bhīṣma; I am indeed his protector as well.
ततः शांतनवो भीष्मो निर्ययौ सेनया सह ।
व्यूहं चाव्यूहत महत्सर्वतोभद्रमाहवे ॥२६॥
26. tataḥ śāṁtanavo bhīṣmo niryayau senayā saha ,
vyūhaṁ cāvyūhata mahatsarvatobhadramāhave.
26. tataḥ śāntanavaḥ bhīṣmaḥ niryayau senayā saha
vyūham ca avyūhata mahat sarvatobhadram āhave
26. tataḥ śāntanavaḥ bhīṣmaḥ senayā saha niryayau
ca āhave mahat sarvatobhadram vyūham avyūhata
26. Then Bhīṣma, the son of Śāntanu, marched forth with his army and arrayed a great formation, auspicious from all directions (sarvatobhadra), in battle.
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः ।
शकुनिः सैन्धवश्चैव काम्बोजश्च सुदक्षिणः ॥२७॥
27. kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ ,
śakuniḥ saindhavaścaiva kāmbojaśca sudakṣiṇaḥ.
27. kṛpaḥ ca kṛtavarmā ca śaibyaḥ ca eva mahārathaḥ
śakuniḥ saindhavaḥ ca eva kāmbojaḥ ca sudakṣiṇaḥ
27. kṛpaḥ ca kṛtavarmā ca śaibyaḥ ca eva mahārathaḥ
śakuniḥ ca saindhavaḥ ca eva kāmbojaḥ ca sudakṣiṇaḥ
27. Kṛpa and Kṛtavarmā, and Śaibya, who was indeed a great charioteer; and Śakuni and Saindhava (Jayadratha), and Kāmboja along with Sudakṣiṇa.
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत ।
अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः ॥२८॥
28. bhīṣmeṇa sahitāḥ sarve putraiśca tava bhārata ,
agrataḥ sarvasainyānāṁ vyūhasya pramukhe sthitāḥ.
28. bhīṣmeṇa sahitāḥ sarve putraiḥ ca tava bhārata
agrataḥ sarvasainyānām vyūhasya pramukhe sthitāḥ
28. bhārata tava putraiḥ ca bhīṣmeṇa sahitāḥ sarve
sarvasainyānām vyūhasya agrataḥ pramukhe sthitāḥ
28. O Bhārata, all of them, along with Bhīṣma and your sons, were positioned at the forefront of all the armies, at the head of the battle formation.
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः ॥२९॥
29. droṇo bhūriśravāḥ śalyo bhagadattaśca māriṣa ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya daṁśitāḥ.
29. droṇaḥ bhūriśravāḥ śalyaḥ bhagadattaḥ ca māriṣa
dakṣiṇam pakṣam āśritya sthitāḥ vyūhasya daṃśitāḥ
29. māriṣa droṇaḥ bhūriśravāḥ śalyaḥ ca bhagadattaḥ
daṃśitāḥ vyūhasya dakṣiṇam pakṣam āśritya sthitāḥ
29. O venerable one, Droṇa, Bhūriśravas, Śalya, and Bhagadatta, all armored, were positioned on the right flank of the battle array.
अश्वत्थामा सोमदत्त आवन्त्यौ च महारथौ ।
महत्या सेनया युक्ता वामं पक्षमपालयन् ॥३०॥
30. aśvatthāmā somadatta āvantyau ca mahārathau ,
mahatyā senayā yuktā vāmaṁ pakṣamapālayan.
30. aśvatthāmā somadattaḥ āvantyau ca mahārathau
mahatyā senayā yuktāḥ vāmam pakṣam apālayan
30. aśvatthāmā somadattaḥ ca āvantyau mahārathau
mahatyā senayā yuktāḥ vāmam pakṣam apālayan
30. Aśvatthāmā, Somadatta, and the two great chariot warriors from Avanti, supported by a large army, defended the left flank.
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः ।
व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत ॥३१॥
31. duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ ,
vyūhamadhye sthito rājanpāṇḍavānprati bhārata.
31. duryodhanaḥ mahārāja trigartaiḥ sarvataḥ vṛtaḥ
vyūhamadhye sthitaḥ rājan pāṇḍavān prati bhārata
31. mahārāja rājan bhārata duryodhanaḥ trigartaiḥ
sarvataḥ vṛtaḥ pāṇḍavān prati vyūhamadhye sthitaḥ
31. O great king, O king, O descendant of Bharata, Duryodhana himself, surrounded on all sides by the Trigartas, was positioned in the center of the battle array, facing the Pāṇḍavas.
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः ।
पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ ॥३२॥
32. alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ ,
pṛṣṭhataḥ sarvasainyānāṁ sthitau vyūhasya daṁśitau.
32. alambuṣaḥ rathaśreṣṭhaḥ śrutāyuḥ ca mahārathaḥ
pṛṣṭhataḥ sarvasainyānām sthitau vyūhasya daṃśitau
32. alambuṣaḥ rathaśreṣṭhaḥ ca śrutāyuḥ mahārathaḥ
daṃśitau vyūhasya sarvasainyānām pṛṣṭhataḥ sthitau
32. Alambuṣa, the foremost of charioteers, and Śrutāyu, a great chariot warrior, both armored, were positioned at the rear of the entire army's formation.
एवमेते तदा व्यूहं कृत्वा भारत तावकाः ।
संनद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः ॥३३॥
33. evamete tadā vyūhaṁ kṛtvā bhārata tāvakāḥ ,
saṁnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ.
33. evam ete tadā vyūham kṛtvā bhārata tāvakāḥ
saṃnaddhāḥ samadṛśyanta pratapantaḥ iva agnayaḥ
33. bhārata tadā evam ete tāvakāḥ vyūham kṛtvā
saṃnaddhāḥ agnayaḥ iva pratapantaḥ samadṛśyanta
33. O Bhārata, at that time, your (Dhṛtarāṣṭra's) forces, having formed this battle array and being fully armored, appeared to blaze like fires.
तथा युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।
नकुलः सहदेवश्च माद्रीपुत्रावुभावपि ।
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः ॥३४॥
34. tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ ,
nakulaḥ sahadevaśca mādrīputrāvubhāvapi ,
agrataḥ sarvasainyānāṁ sthitā vyūhasya daṁśitāḥ.
34. tathā yudhiṣṭhiraḥ rājā bhīmasenaḥ
ca pāṇḍavaḥ nakulaḥ sahadevaḥ ca
mādrīputrau ubhau api agrataḥ
sarvasainyānām sthitāḥ vyūhasya daṃśitāḥ
34. tathā rājā yudhiṣṭhiraḥ ca pāṇḍavaḥ
bhīmasenaḥ ca nakulaḥ ca sahadevaḥ
mādrīputrau ubhau api agrātaḥ
sarvasainyānām vyūhasya daṃśitāḥ sthitāḥ
34. Similarly, King Yudhiṣṭhira, and Bhīmasena, the son of Pāṇḍu, as well as Nakula and Sahadeva, both sons of Mādrī, stood armored at the head of the formation, in front of all the armies.
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः ।
स्थिताः सैन्येन महता परानीकविनाशनाः ॥३५॥
35. dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ ,
sthitāḥ sainyena mahatā parānīkavināśanāḥ.
35. dhṛṣṭadyumnaḥ virāṭaḥ ca sātyakiḥ ca mahārathaḥ
sthitāḥ sainyena mahatā parānīkavināśanāḥ
35. dhṛṣṭadyumnaḥ ca virāṭaḥ ca mahārathaḥ sātyakiḥ
mahatā sainyena parānīkavināśanāḥ sthitāḥ
35. Dhṛṣṭadyumna, Virāṭa, and Sātyaki, the great chariot-warrior, stood positioned with a large army, intent on destroying enemy forces.
शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः ।
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् ।
स्थिता रणे महाराज महत्या सेनया वृताः ॥३६॥
36. śikhaṇḍī vijayaścaiva rākṣasaśca ghaṭotkacaḥ ,
cekitāno mahābāhuḥ kuntibhojaśca vīryavān ,
sthitā raṇe mahārāja mahatyā senayā vṛtāḥ.
36. śikhaṇḍī vijayaḥ ca eva rākṣasaḥ
ca ghaṭotkacaḥ cekitānaḥ mahābāhuḥ
kuntibhojaḥ ca vīryavān sthitāḥ
raṇe mahārāja mahatyā senayā vṛtāḥ
36. mahārāja śikhaṇḍī ca eva vijayaḥ ca
rākṣasaḥ ghaṭotkacaḥ ca mahābāhuḥ
cekitānaḥ ca vīryavān kuntibhojaḥ
mahatyā senayā vṛtāḥ raṇe sthitāḥ
36. O great king, Śikhaṇḍī, Vijaya, and the demon Ghaṭotkaca, as well as Cekitāna, the mighty-armed, and the valorous Kuntibhoja, stood positioned in battle, surrounded by a large army.
अभिमन्युर्महेष्वासो द्रुपदश्च महारथः ।
केकया भ्रातरः पञ्च स्थिता युद्धाय दंशिताः ॥३७॥
37. abhimanyurmaheṣvāso drupadaśca mahārathaḥ ,
kekayā bhrātaraḥ pañca sthitā yuddhāya daṁśitāḥ.
37. abhimanyuḥ maheṣvāsaḥ drupadaḥ ca mahārathaḥ
kekayāḥ bhrātaraḥ pañca sthitāḥ yuddhāya daṃśitāḥ
37. maheṣvāsaḥ abhimanyuḥ ca mahārathaḥ drupadaḥ
pañca kekayāḥ bhrātaraḥ daṃśitāḥ yuddhāya sthitāḥ
37. Abhimanyu, a great archer, Drupada, a great charioteer, and the five Kekaya brothers, stood ready and armed for battle.
एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम् ।
पाण्डवाः समरे शूराः स्थिता युद्धाय मारिष ॥३८॥
38. evaṁ te'pi mahāvyūhaṁ prativyūhya sudurjayam ,
pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa.
38. evam te api mahāvyūham prativyūhya sudurjayam
pāṇḍavāḥ samare śūrāḥ sthitāḥ yuddhāya māriṣa
38. evam api māriṣa te śūrāḥ pāṇḍavāḥ samare
sudurjayam mahāvyūham prativyūhya yuddhāya sthitāḥ
38. And thus, O respected one, those brave Pāṇḍavas also, having arrayed an exceedingly formidable counter-formation in battle, stood ready for the fight.
तावकास्तु रणे यत्ताः सहसेना नराधिपाः ।
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाग्रतो नृप ॥३९॥
39. tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ ,
abhyudyayū raṇe pārthānbhīṣmaṁ kṛtvāgrato nṛpa.
39. tāvakāḥ tu raṇe yattāḥ sahasenāḥ narādhipāḥ
abhyudyayū raṇe pārthān bhīṣmam kṛtvā agrataḥ nṛpa
39. nṛpa tu raṇe yattāḥ sahasenāḥ narādhipāḥ tāvakāḥ
bhīṣmam agrataḥ kṛtvā raṇe pārthān abhyudyayū
39. But your warriors (tāvakāḥ), O king, those rulers of men along with their armies, fully prepared for battle, advanced in combat against the Pārthas, placing Bhīṣma at the forefront.
तथैव पाण्डवा राजन्भीमसेनपुरोगमाः ।
भीष्मं युद्धपरिप्रेप्सुं संग्रामे विजिगीषवः ॥४०॥
40. tathaiva pāṇḍavā rājanbhīmasenapurogamāḥ ,
bhīṣmaṁ yuddhapariprepsuṁ saṁgrāme vijigīṣavaḥ.
40. tathā eva pāṇḍavāḥ rājan bhīmasenapurōgamāḥ
bhīṣmam yuddhapariprepsum saṅgrāme vijigīṣavaḥ
40. rājan tathā eva bhīmasenapurōgamāḥ pāṇḍavāḥ
saṅgrāme vijigīṣavaḥ bhīṣmam yuddhapariprepsum
40. Similarly, O king, the Pāṇḍavas, with Bhīmasena at their forefront, desirous of conquering in combat, faced Bhīṣma, who was eager for battle.
क्ष्वेडाः किलिकिलाशब्दान्क्रकचान्गोविषाणिकाः ।
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान् ।
पाण्डवा अभ्यधावन्त नदन्तो भैरवान्रवान् ॥४१॥
41. kṣveḍāḥ kilikilāśabdānkrakacāngoviṣāṇikāḥ ,
bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān ,
pāṇḍavā abhyadhāvanta nadanto bhairavānravān.
41. kṣveḍāḥ kilakilāśabdān krakacān
goviṣāṇikāḥ bherīmṛdaṅgapaṇavān
nādayantaḥ ca puṣkarān pāṇḍavāḥ
abhyadhāvanta nadantaḥ bhairavān ravān
41. pāṇḍavāḥ kṣveḍāḥ kilakilāśabdān
krakacān goviṣāṇikāḥ bherīmṛdaṅgapaṇavān
puṣkarān ca nādayantaḥ
bhairavān ravān nadantaḥ abhyadhāvanta
41. The Pāṇḍavas, raising loud shouts (kṣveḍāḥ), war-cries (kilakilāśabdān), piercing sounds (krakacān), and the sounds of cow-horns (goviṣāṇikāḥ), and causing the drums (bherī, mṛdaṅga, paṇava, and puṣkara) to resound, rushed forward making terrifying roars.
भेरीमृदङ्गशङ्खानां दुन्दुभीनां च निस्वनैः ।
उत्क्रुष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः ॥४२॥
42. bherīmṛdaṅgaśaṅkhānāṁ dundubhīnāṁ ca nisvanaiḥ ,
utkruṣṭasiṁhanādaiśca valgitaiśca pṛthagvidhaiḥ.
42. bherīmṛdaṅgaśaṅkhānām dundubhīnām ca nisvanaiḥ
utkruṣṭasiṃhanādaiḥ ca valgitaiḥ ca pṛthagvidhaiḥ
42. bherīmṛdaṅgaśaṅkhānām dundubhīnām ca nisvanaiḥ
utkruṣṭasiṃhanādaiḥ ca pṛthagvidhaiḥ valgitaiḥ ca
42. With the sounds of bherī drums, mṛdaṅga drums, conches (śaṅkha), and dundubhi drums, and with loud lion-like roars (siṃhanāda), and with various kinds of leaps and bounds.
वयं प्रतिनदन्तस्तानभ्यगच्छाम सत्वराः ।
सहसैवाभिसंक्रुद्धास्तदासीत्तुमुलं महत् ॥४३॥
43. vayaṁ pratinadantastānabhyagacchāma satvarāḥ ,
sahasaivābhisaṁkruddhāstadāsīttumulaṁ mahat.
43. vayam pratinadantaḥ tān abhyagacchāma satvarāḥ
sahasā eva abhisaṃkruddhāḥ tad āsīt tumulam mahat
43. vayam satvarāḥ abhisaṃkruddhāḥ pratinadantaḥ tān abhyagacchāma.
tadā tumulam mahat āsīt.
43. We, swiftly and roaring in response, approached them, becoming suddenly enraged. Then, a great and tumultuous uproar ensued.
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे ।
ततः शब्देन महता प्रचकम्पे वसुंधरा ॥४४॥
44. tato'nyonyaṁ pradhāvantaḥ saṁprahāraṁ pracakrire ,
tataḥ śabdena mahatā pracakampe vasuṁdharā.
44. tataḥ anyonyam pradhāvantaḥ saṃprahāram pracakrire
tataḥ śabdena mahatā pracakampe vasuṃdharā
44. tataḥ pradhāvantaḥ anyonyam saṃprahāram pracakrire.
tataḥ mahatā śabdena vasuṃdharā pracakampe.
44. Thereupon, rushing upon one another, they engaged in battle. Then, with a great sound, the earth (vasuṃdharā) itself trembled.
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः ।
सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत ॥४५॥
45. pakṣiṇaśca mahāghoraṁ vyāharanto vibabhramuḥ ,
saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata.
45. pakṣiṇaḥ ca mahāghoram vyāharantaḥ vibabhramuḥ
saprabhaḥ ca uditaḥ sūryaḥ niṣprabhaḥ samapadyata
45. pakṣiṇaḥ ca mahāghoram vyāharantaḥ vibabhramuḥ.
ca saprabhaḥ uditaḥ sūryaḥ niṣprabhaḥ samapadyata.
45. And birds, shrieking terribly, roamed about. The sun, though risen with its usual splendor, became lusterless.
ववुश्च तुमुला वाताः शंसन्तः सुमहद्भयम् ।
घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे ।
वेदयन्त्यो महाराज महद्वैशसमागतम् ॥४६॥
46. vavuśca tumulā vātāḥ śaṁsantaḥ sumahadbhayam ,
ghorāśca ghoranirhrādāḥ śivāstatra vavāśire ,
vedayantyo mahārāja mahadvaiśasamāgatam.
46. vavuḥ ca tumulāḥ vātāḥ śaṃsantaḥ
sumahat bhayam ghorāḥ ca ghoranirhrādāḥ
śivāḥ tatra vavāśire vedayantyaḥ
mahārāja mahat vaiśasam āgatam
46. ca tumulāḥ vātāḥ sumahat bhayam śaṃsantaḥ vavuḥ.
ca tatra ghorāḥ ghoranirhrādāḥ śivāḥ mahārāja mahat āgatam vaiśasam vedayantyaḥ vavāśire.
46. Tumultuous winds blew, foreboding very great danger. And there, terrible jackals, with dreadful howls, wailed, announcing, O great king, a major impending disaster.
दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च ।
रुधिरेण समुन्मिश्रमस्थिवर्षं तथैव च ॥४७॥
47. diśaḥ prajvalitā rājanpāṁsuvarṣaṁ papāta ca ,
rudhireṇa samunmiśramasthivarṣaṁ tathaiva ca.
47. diśaḥ prajvalitāḥ rājan pāṃsuvarṣam papāta ca
rudhireṇa samunmiśram asthivarṣam tathā eva ca
47. rājan diśaḥ prajvalitāḥ.
ca pāṃsuvarṣam papāta.
ca tathā eva rudhireṇa samunmiśram asthivarṣam (papāta).
47. O king, the directions appeared ablaze, and a shower of dust fell. And likewise, a shower of bones mixed with blood also descended.
रुदतां वाहनानां च नेत्रेभ्यः प्रापतज्जलम् ।
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशां पते ॥४८॥
48. rudatāṁ vāhanānāṁ ca netrebhyaḥ prāpatajjalam ,
susruvuśca śakṛnmūtraṁ pradhyāyanto viśāṁ pate.
48. rudatām vāhanānām ca netrebhyaḥ prāpatat jalam
susruvuḥ ca śakṛt mūtram pradhyāyantaḥ viśām pate
48. ca rudatām vāhanānām netrebhyaḥ jalam prāpatat.
ca pradhyāyantaḥ (te) śakṛt mūtram susruvuḥ,
viśām pate.
48. And from the eyes of the crying mounts, water (tears) fell. Furthermore, moaning deeply, they discharged feces and urine, O lord of men.
अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ ।
रक्षसां पुरुषादानां नदतां भैरवान्रवान् ॥४९॥
49. antarhitā mahānādāḥ śrūyante bharatarṣabha ,
rakṣasāṁ puruṣādānāṁ nadatāṁ bhairavānravān.
49. antardhitāḥ mahānādāḥ śrūyante bharatarṣabha
rakṣasām puruṣādānām nadatām bhairavān ravān
49. bharatarṣabha antardhitāḥ mahānādāḥ puruṣādānām
nadatām rakṣasām bhairavān ravān śrūyante
49. O best of Bharatas, great, concealed roars of man-eating Rākṣasas, who are uttering terrifying sounds, are being heard.
संपतन्तः स्म दृश्यन्ते गोमायुबकवायसाः ।
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र तस्थिरे ॥५०॥
50. saṁpatantaḥ sma dṛśyante gomāyubakavāyasāḥ ,
śvānaśca vividhairnādairbhaṣantastatra tasthire.
50. saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ śvānaḥ
ca vividhaiḥ nādaiḥ bhaṣantaḥ tatra tasthire
50. gomāyubakavāyasāḥ saṃpatantaḥ sma dṛśyante ca
śvānaḥ vividhaiḥ nādaiḥ bhaṣantaḥ tatra tasthire
50. Jackals, cranes, and crows were seen swooping down. And dogs, barking with various cries, stood there.
ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् ।
निपेतुः सहसा भूमौ वेदयाना महद्भयम् ॥५१॥
51. jvalitāśca maholkā vai samāhatya divākaram ,
nipetuḥ sahasā bhūmau vedayānā mahadbhayam.
51. jvalitāḥ ca mahā ulkāḥ vai samāhatya divākaram
nipetuḥ sahasā bhūmau vedayānāḥ mahat bhayam
51. ca vai jvalitāḥ mahā ulkāḥ divākaram samāhatya
sahāsa bhūmau nipetuḥ mahat bhayam vedayānāḥ
51. And indeed, blazing great meteors, having momentarily obscured the sun, suddenly fell to the ground, foretelling great danger.
महान्त्यनीकानि महासमुच्छ्रये समागमे पाण्डवधार्तराष्ट्रयोः ।
प्रकाशिरे शङ्खमृदङ्गनिस्वनैः प्रकम्पितानीव वनानि वायुना ॥५२॥
52. mahāntyanīkāni mahāsamucchraye; samāgame pāṇḍavadhārtarāṣṭrayoḥ ,
prakāśire śaṅkhamṛdaṅganisvanaiḥ; prakampitānīva vanāni vāyunā.
52. mahānti anīkāni mahāsamucchraye
samāgame pāṇḍavadhārtarāṣṭrayoḥ
prakāśire śaṅkhamṛdaṅganisvanaiḥ
prakampitāni iva vanāni vāyunā
52. pāṇḍavadhārtarāṣṭrayoḥ mahāsamucchraye
samāgame mahānti anīkāni
śaṅkhamṛdaṅganisvanaiḥ vāyunā
prakampitāni vanāni iva prakāśire
52. At the grand commencement of the encounter between the Pāṇḍavas and the Dhārtarāṣṭras, the vast armies became manifest with the sounds of conch shells and drums, just like forests shaken by the wind.
नरेन्द्रनागाश्वसमाकुलानामभ्यायतीनामशिवे मुहूर्ते ।
बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम् ॥५३॥
53. narendranāgāśvasamākulānā;mabhyāyatīnāmaśive muhūrte ,
babhūva ghoṣastumulaścamūnāṁ; vātoddhutānāmiva sāgarāṇām.
53. narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte
babhūva ghoṣaḥ tumulaḥ camūnām vātoddhutānām iva sāgarāṇām
53. aśive muhūrte narendranāgāśvasamākulānām abhyāyatīnām
camūnām tumulaḥ ghoṣaḥ vātoddhutānām sāgarāṇām iva babhūva
53. At an inauspicious moment, a tumultuous roar arose from the advancing armies, which were crowded with kings, elephants, and horses, like oceans agitated by the wind.