महाभारतः
mahābhārataḥ
-
book-14, chapter-89
युधिष्ठिर उवाच ।
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥१॥
श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।
तन्मेऽमृतरसप्रख्यं मनो ह्लादयते विभो ॥१॥
1. yudhiṣṭhira uvāca ,
śrutaṁ priyamidaṁ kṛṣṇa yattvamarhasi bhāṣitum ,
tanme'mṛtarasaprakhyaṁ mano hlādayate vibho.
śrutaṁ priyamidaṁ kṛṣṇa yattvamarhasi bhāṣitum ,
tanme'mṛtarasaprakhyaṁ mano hlādayate vibho.
1.
yudhiṣṭhiraḥ uvāca śrutam priyam idam kṛṣṇa yat tvam arhasi
bhāṣitum tat me amṛtarasaprakhyam manaḥ hlādayate vibho
bhāṣitum tat me amṛtarasaprakhyam manaḥ hlādayate vibho
1.
yudhiṣṭhiraḥ uvāca kṛṣṇa yat tvam bhāṣitum arhasi idam
priyam śrutam vibho tat amṛtarasaprakhyam me manaḥ hlādayate
priyam śrutam vibho tat amṛtarasaprakhyam me manaḥ hlādayate
1.
Yudhishthira said: "Krishna, I have heard these dear words which you are worthy to speak. That, which resembles the taste of nectar, delights my mind, O Lord."
बहूनि किल युद्धानि विजयस्य नराधिपैः ।
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥२॥
पुनरासन्हृषीकेश तत्र तत्रेति मे श्रुतम् ॥२॥
2. bahūni kila yuddhāni vijayasya narādhipaiḥ ,
punarāsanhṛṣīkeśa tatra tatreti me śrutam.
punarāsanhṛṣīkeśa tatra tatreti me śrutam.
2.
bahūni kila yuddhāni vijayasya narādhipaiḥ
punaḥ āsan hṛṣīkeśa tatra tatra iti me śrutam
punaḥ āsan hṛṣīkeśa tatra tatra iti me śrutam
2.
hṛṣīkeśa kila vijayasya narādhipaiḥ bahūni
yuddhāni punaḥ tatra tatra āsan iti me śrutam
yuddhāni punaḥ tatra tatra āsan iti me śrutam
2.
Indeed, many battles of Vijaya (Arjuna) with kings occurred again and again in various places, O Hrishikesha; this I have heard.
मन्निमित्तं हि स सदा पार्थः सुखविवर्जितः ।
अतीव विजयो धीमानिति मे दूयते मनः ॥३॥
अतीव विजयो धीमानिति मे दूयते मनः ॥३॥
3. mannimittaṁ hi sa sadā pārthaḥ sukhavivarjitaḥ ,
atīva vijayo dhīmāniti me dūyate manaḥ.
atīva vijayo dhīmāniti me dūyate manaḥ.
3.
mat nimittam hi saḥ sadā pārthaḥ sukhavivarjitaḥ
atīva vijayaḥ dhīmān iti me dūyate manaḥ
atīva vijayaḥ dhīmān iti me dūyate manaḥ
3.
hi mat nimittam saḥ dhīmān vijayaḥ pārthaḥ
sadā sukhavivarjitaḥ atīva iti me manaḥ dūyate
sadā sukhavivarjitaḥ atīva iti me manaḥ dūyate
3.
Indeed, because of me, that intelligent Vijaya (Arjuna) was always exceedingly devoid of happiness; thus my mind grieves.
संचिन्तयामि वार्ष्णेय सदा कुन्तीसुतं रहः ।
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥४॥
किं नु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥४॥
4. saṁcintayāmi vārṣṇeya sadā kuntīsutaṁ rahaḥ ,
kiṁ nu tasya śarīre'sti sarvalakṣaṇapūjite ,
aniṣṭaṁ lakṣaṇaṁ kṛṣṇa yena duḥkhānyupāśnute.
kiṁ nu tasya śarīre'sti sarvalakṣaṇapūjite ,
aniṣṭaṁ lakṣaṇaṁ kṛṣṇa yena duḥkhānyupāśnute.
4.
saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ
rahaḥ kim nu tasya śarīre asti
sarvalakṣaṇapūjite aniṣṭaṃ
lakṣaṇaṃ kṛṣṇa yena duḥkhāni upāśnute
rahaḥ kim nu tasya śarīre asti
sarvalakṣaṇapūjite aniṣṭaṃ
lakṣaṇaṃ kṛṣṇa yena duḥkhāni upāśnute
4.
vārṣṇeya kṛṣṇa,
sadā rahaḥ kuntīsutaṃ saṃcintayāmi.
sarvalakṣaṇapūjite tasya śarīre aniṣṭaṃ lakṣaṇaṃ kim nu asti,
yena duḥkhāni upāśnute?
sadā rahaḥ kuntīsutaṃ saṃcintayāmi.
sarvalakṣaṇapūjite tasya śarīre aniṣṭaṃ lakṣaṇaṃ kim nu asti,
yena duḥkhāni upāśnute?
4.
O Vārṣṇeya (Krishna), I constantly ponder in private about Kunti's son (Arjuna). What inauspicious mark could possibly be in his body, which is revered for all its auspicious signs, O Krishna, that causes him to experience so many sufferings?
अतीव दुःखभागी स सततं कुन्तिनन्दनः ।
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन ।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥५॥
न च पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन ।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥५॥
5. atīva duḥkhabhāgī sa satataṁ kuntinandanaḥ ,
na ca paśyāmi bībhatsornindyaṁ gātreṣu kiṁcana ,
śrotavyaṁ cenmayaitadvai tanme vyākhyātumarhasi.
na ca paśyāmi bībhatsornindyaṁ gātreṣu kiṁcana ,
śrotavyaṁ cenmayaitadvai tanme vyākhyātumarhasi.
5.
atīva duḥkhabhāgī sa satataṃ
kuntīnandanaḥ na ca paśyāmi bībhatsoḥ
nindyaṃ gātreṣu kiṃcana śrotavyaṃ cet
mayā etat vai tat me vyākhyātum arhasi
kuntīnandanaḥ na ca paśyāmi bībhatsoḥ
nindyaṃ gātreṣu kiṃcana śrotavyaṃ cet
mayā etat vai tat me vyākhyātum arhasi
5.
sa kuntīnandanaḥ atīva satataṃ duḥkhabhāgī.
ca na paśyāmi bībhatsoḥ gātreṣu kiṃcana nindyaṃ.
cet etat vai mayā śrotavyaṃ,
tat me vyākhyātum arhasi.
ca na paśyāmi bībhatsoḥ gātreṣu kiṃcana nindyaṃ.
cet etat vai mayā śrotavyaṃ,
tat me vyākhyātum arhasi.
5.
That son of Kunti (Arjuna) constantly experiences great suffering. Yet I see nothing blameworthy in the body of Bibhatsu (Arjuna). If this indeed ought to be revealed to me, then you should explain it.
इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् ।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥६॥
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥६॥
6. ityuktaḥ sa hṛṣīkeśo dhyātvā sumahadantaram ,
rājānaṁ bhojarājanyavardhano viṣṇurabravīt.
rājānaṁ bhojarājanyavardhano viṣṇurabravīt.
6.
iti uktaḥ sa hṛṣīkeśaḥ dhyātvā sumahat antaram
rājānaṃ bhojarājanyavardhanaḥ viṣṇuḥ abravīt
rājānaṃ bhojarājanyavardhanaḥ viṣṇuḥ abravīt
6.
iti uktaḥ sa hṛṣīkeśaḥ,
bhojarājanyavardhanaḥ viṣṇuḥ sumahat antaram dhyātvā,
rājānaṃ abravīt.
bhojarājanyavardhanaḥ viṣṇuḥ sumahat antaram dhyātvā,
rājānaṃ abravīt.
6.
Thus addressed, Hrishikesha (Krishna), Vishnu, the augmenter of the kings of Bhoja, having deeply considered the profound matter, spoke to the king.
न ह्यस्य नृपते किंचिदनिष्टमुपलक्षये ।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥७॥
ऋते पुरुषसिंहस्य पिण्डिकेऽस्यातिकायतः ॥७॥
7. na hyasya nṛpate kiṁcidaniṣṭamupalakṣaye ,
ṛte puruṣasiṁhasya piṇḍike'syātikāyataḥ.
ṛte puruṣasiṁhasya piṇḍike'syātikāyataḥ.
7.
na hi asya nṛpate kiṃcit aniṣṭaṃ upalakṣaye
ṛte puruṣasiṃhasya piṇḍike asya atikāyataḥ
ṛte puruṣasiṃhasya piṇḍike asya atikāyataḥ
7.
nṛpate,
hi na upalakṣaye asya kiṃcit aniṣṭaṃ,
ṛte puruṣasiṃhasya asya atikāyataḥ piṇḍike.
hi na upalakṣaye asya kiṃcit aniṣṭaṃ,
ṛte puruṣasiṃhasya asya atikāyataḥ piṇḍike.
7.
O King, I certainly do not perceive anything inauspicious in him, except for the calves of this lion among men (Arjuna), which are exceedingly long.
ताभ्यां स पुरुषव्याघ्रो नित्यमध्वसु युज्यते ।
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥८॥
न ह्यन्यदनुपश्यामि येनासौ दुःखभाग्जयः ॥८॥
8. tābhyāṁ sa puruṣavyāghro nityamadhvasu yujyate ,
na hyanyadanupaśyāmi yenāsau duḥkhabhāgjayaḥ.
na hyanyadanupaśyāmi yenāsau duḥkhabhāgjayaḥ.
8.
tābhyām saḥ puruṣavyāghraḥ nityam adhvasu yujyate
na hi anyat anupaśyāmi yena asau duḥkhabhāg jayaḥ
na hi anyat anupaśyāmi yena asau duḥkhabhāg jayaḥ
8.
saḥ puruṣavyāghraḥ tābhyām adhvasu nityam yujyate hi anyat na anupaśyāmi,
yena asau duḥkhabhāg jayaḥ
yena asau duḥkhabhāg jayaḥ
8.
That best of persons (puruṣa) is always engaged in his endeavors by those two (qualities/means). Indeed, I do not see anything else by which he, who experiences sorrow, could achieve victory.
इत्युक्तः स कुरुश्रेष्ठस्तथ्यं कृष्णेन धीमता ।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥९॥
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥९॥
9. ityuktaḥ sa kuruśreṣṭhastathyaṁ kṛṣṇena dhīmatā ,
provāca vṛṣṇiśārdūlamevametaditi prabho.
provāca vṛṣṇiśārdūlamevametaditi prabho.
9.
iti uktaḥ saḥ kuruśreṣṭhaḥ tathyām kṛṣṇena
dhīmatā provāca vṛṣṇiśārdūlam evam etat iti prabho
dhīmatā provāca vṛṣṇiśārdūlam evam etat iti prabho
9.
prabho,
dhīmatā kṛṣṇena iti tathyām uktaḥ saḥ kuruśreṣṭhaḥ vṛṣṇiśārdūlam evam etat iti provāca
dhīmatā kṛṣṇena iti tathyām uktaḥ saḥ kuruśreṣṭhaḥ vṛṣṇiśārdūlam evam etat iti provāca
9.
O lord, thus addressed truthfully by the intelligent Kṛṣṇa, that best of Kurus said to the tiger among Vṛṣṇis, 'This is indeed so!'
कृष्णा तु द्रौपदी कृष्णं तिर्यक्सासूयमैक्षत ।
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ।
सख्युः सखा हृषीकेशः साक्षादिव धनंजयः ॥१०॥
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ।
सख्युः सखा हृषीकेशः साक्षादिव धनंजयः ॥१०॥
10. kṛṣṇā tu draupadī kṛṣṇaṁ tiryaksāsūyamaikṣata ,
pratijagrāha tasyāstaṁ praṇayaṁ cāpi keśihā ,
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣādiva dhanaṁjayaḥ.
pratijagrāha tasyāstaṁ praṇayaṁ cāpi keśihā ,
sakhyuḥ sakhā hṛṣīkeśaḥ sākṣādiva dhanaṁjayaḥ.
10.
kṛṣṇā tu draupadī kṛṣṇam tiryak
sāsūyam aikṣata pratijagrāha tasyāḥ tam
praṇayam ca api keśihā sakhyuḥ
sakhā hṛṣīkeśaḥ sākṣāt iva dhanañjayaḥ
sāsūyam aikṣata pratijagrāha tasyāḥ tam
praṇayam ca api keśihā sakhyuḥ
sakhā hṛṣīkeśaḥ sākṣāt iva dhanañjayaḥ
10.
tu kṛṣṇā draupadī kṛṣṇam tiryak sāsūyam aikṣata.
ca api keśihā tasyāḥ tam praṇayam pratijagrāha.
hṛṣīkeśaḥ dhanañjayaḥ sakhyuḥ sakhā sākṣāt iva
ca api keśihā tasyāḥ tam praṇayam pratijagrāha.
hṛṣīkeśaḥ dhanañjayaḥ sakhyuḥ sakhā sākṣāt iva
10.
But Draupadī (Kṛṣṇā) looked askance at Kṛṣṇa, expressing subtle resentment. And Keśihā (Kṛṣṇa) accepted her affection (praṇaya). Hṛṣīkeśa (Kṛṣṇa) was a true friend to his companion Dhanañjaya (Arjuna), as if directly present.
तत्र भीमादयस्ते तु कुरवो यादवास्तथा ।
रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो ॥११॥
रेमुः श्रुत्वा विचित्रार्था धनंजयकथा विभो ॥११॥
11. tatra bhīmādayaste tu kuravo yādavāstathā ,
remuḥ śrutvā vicitrārthā dhanaṁjayakathā vibho.
remuḥ śrutvā vicitrārthā dhanaṁjayakathā vibho.
11.
tatra bhīmādayaḥ te tu kuravaḥ yādavāḥ tathā
remuḥ śrutvā vicitrārthāḥ dhanañjayakathāḥ vibho
remuḥ śrutvā vicitrārthāḥ dhanañjayakathāḥ vibho
11.
vibho,
tatra tu te bhīmādayaḥ kuravaḥ tathā yādavāḥ vicitrārthāḥ dhanañjayakathāḥ śrutvā remuḥ
tatra tu te bhīmādayaḥ kuravaḥ tathā yādavāḥ vicitrārthāḥ dhanañjayakathāḥ śrutvā remuḥ
11.
O lord, there, Bhīma and others, those Kurus and also the Yadavas, rejoiced after hearing the wonderful stories of Dhanañjaya (Arjuna).
तथा कथयतामेव तेषामर्जुनसंकथाः ।
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ॥१२॥
उपायाद्वचनान्मर्त्यो विजयस्य महात्मनः ॥१२॥
12. tathā kathayatāmeva teṣāmarjunasaṁkathāḥ ,
upāyādvacanānmartyo vijayasya mahātmanaḥ.
upāyādvacanānmartyo vijayasya mahātmanaḥ.
12.
tathā kathayatām eva teṣām arjunasaṃkathāḥ
upāyāt vacanāt martyaḥ vijayasya mahātmanaḥ
upāyāt vacanāt martyaḥ vijayasya mahātmanaḥ
12.
tathā teṣām eva arjunasaṃkathāḥ kathayatām
martyaḥ mahātmanaḥ vijayasya vacanāt upāyāt
martyaḥ mahātmanaḥ vijayasya vacanāt upāyāt
12.
Thus, while they were narrating the stories of Arjuna, a man approached, prompted by the words of the great-souled Arjuna (Vijaya).
सोऽभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् ।
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥१३॥
उपायातं नरव्याघ्रमर्जुनं प्रत्यवेदयत् ॥१३॥
13. so'bhigamya kuruśreṣṭhaṁ namaskṛtya ca buddhimān ,
upāyātaṁ naravyāghramarjunaṁ pratyavedayat.
upāyātaṁ naravyāghramarjunaṁ pratyavedayat.
13.
saḥ abhigamya kuruśreṣṭham namaskṛtya ca buddhimān
upāyātam naravyāghram arjunam pratyavedayat
upāyātam naravyāghram arjunam pratyavedayat
13.
ca buddhimān saḥ kuruśreṣṭham abhigamya namaskṛtya
naravyāghram arjunam upāyātam pratyavedayat
naravyāghram arjunam upāyātam pratyavedayat
13.
And the intelligent man, having approached the best of the Kurus and paid his respects, reported that Arjuna, the tiger among men, had arrived.
तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः ।
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥१४॥
प्रियाख्याननिमित्तं वै ददौ बहु धनं तदा ॥१४॥
14. tacchrutvā nṛpatistasya harṣabāṣpākulekṣaṇaḥ ,
priyākhyānanimittaṁ vai dadau bahu dhanaṁ tadā.
priyākhyānanimittaṁ vai dadau bahu dhanaṁ tadā.
14.
tat śrutvā nṛpatiḥ tasya harṣabāṣpākulekṣaṇaḥ
priyākhyānanimittam vai dadau bahu dhanam tadā
priyākhyānanimittam vai dadau bahu dhanam tadā
14.
tat śrutvā tadā nṛpatiḥ harṣabāṣpākulekṣaṇaḥ
vai priyākhyānanimittam tasya bahu dhanam dadau
vai priyākhyānanimittam tasya bahu dhanam dadau
14.
Having heard that, the king, whose eyes were agitated by tears of joy, then indeed gave much wealth to him (the messenger) for delivering the good news.
ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत ।
आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे ॥१५॥
आयाति पुरुषव्याघ्रे पाण्डवानां धुरंधरे ॥१५॥
15. tato dvitīye divase mahāñśabdo vyavardhata ,
āyāti puruṣavyāghre pāṇḍavānāṁ dhuraṁdhare.
āyāti puruṣavyāghre pāṇḍavānāṁ dhuraṁdhare.
15.
tataḥ dvitīye divase mahān śabdaḥ vyavardhata
āyāti puruṣavyāghre pāṇḍavānām dhurandhare
āyāti puruṣavyāghre pāṇḍavānām dhurandhare
15.
tataḥ dvitīye divase mahān śabdaḥ vyavardhata
pāṇḍavānām dhurandhare puruṣavyāghre āyāti
pāṇḍavānām dhurandhare puruṣavyāghre āyāti
15.
Then, on the second day, a great commotion arose as the man-tiger, the chief (dhurandhara) of the Pāṇḍavas, was arriving.
ततो रेणुः समुद्भूतो विबभौ तस्य वाजिनः ।
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥१६॥
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥१६॥
16. tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ ,
abhito vartamānasya yathoccaiḥśravasastathā.
abhito vartamānasya yathoccaiḥśravasastathā.
16.
tataḥ reṇuḥ samudbhūtaḥ vibabhau tasya vājinaḥ
abhitaḥ vartamānasya yathā uccaiḥśravasaḥ tathā
abhitaḥ vartamānasya yathā uccaiḥśravasaḥ tathā
16.
tataḥ tasya abhitaḥ vartamānasya vājinaḥ samudbhūtaḥ
reṇuḥ yathā uccaiḥśravasaḥ tathā vibabhau
reṇuḥ yathā uccaiḥśravasaḥ tathā vibabhau
16.
Then, the dust that rose from that horse, as it moved all around, gleamed like (the divine horse) Uccaiḥśravas.
तत्र हर्षकला वाचो नराणां शुश्रुवेऽर्जुनः ।
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥१७॥
दिष्ट्यासि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥१७॥
17. tatra harṣakalā vāco narāṇāṁ śuśruve'rjunaḥ ,
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ.
diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ.
17.
tatra harṣakalāḥ vācaḥ narāṇām śuśruve arjunaḥ
diṣṭyā asi pārtha kuśalī dhanyaḥ rājā yudhiṣṭhiraḥ
diṣṭyā asi pārtha kuśalī dhanyaḥ rājā yudhiṣṭhiraḥ
17.
tatra arjunaḥ narāṇām harṣakalāḥ vācaḥ śuśruve
pārtha diṣṭyā asi kuśalī rājā yudhiṣṭhiraḥ dhanyaḥ
pārtha diṣṭyā asi kuśalī rājā yudhiṣṭhiraḥ dhanyaḥ
17.
There, Arjuna heard joyful exclamations from the men: 'By good fortune, you, Pārtha, are well! Blessed is King Yudhiṣṭhira!'
कोऽन्यो हि पृथिवीं कृत्स्नामवजित्य सपार्थिवाम् ।
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ॥१८॥
चारयित्वा हयश्रेष्ठमुपायायादृतेऽर्जुनम् ॥१८॥
18. ko'nyo hi pṛthivīṁ kṛtsnāmavajitya sapārthivām ,
cārayitvā hayaśreṣṭhamupāyāyādṛte'rjunam.
cārayitvā hayaśreṣṭhamupāyāyādṛte'rjunam.
18.
kaḥ anyaḥ hi pṛthivīm kṛtsnām avajitya sapārthivām
cārayitvā hayaśreṣṭham upāyāyāt ṛte arjunam
cārayitvā hayaśreṣṭham upāyāyāt ṛte arjunam
18.
arjunam ṛte kaḥ anyaḥ hi sapārthivām kṛtsnām
pṛthivīm avajitya hayaśreṣṭham cārayitvā upāyāyāt
pṛthivīm avajitya hayaśreṣṭham cārayitvā upāyāyāt
18.
Who else, indeed, apart from Arjuna, after conquering the entire earth with its rulers and making the finest horse roam freely, would be able to return?
ये व्यतीता महात्मानो राजानः सगरादयः ।
तेषामपीदृशं कर्म न किंचिदनुशुश्रुम ॥१९॥
तेषामपीदृशं कर्म न किंचिदनुशुश्रुम ॥१९॥
19. ye vyatītā mahātmāno rājānaḥ sagarādayaḥ ,
teṣāmapīdṛśaṁ karma na kiṁcidanuśuśruma.
teṣāmapīdṛśaṁ karma na kiṁcidanuśuśruma.
19.
ye vyatītāḥ mahātmānaḥ rājānaḥ sagarādayaḥ
teṣām api īdṛśam karma na kiñcit anuśuśruma
teṣām api īdṛśam karma na kiñcit anuśuśruma
19.
ye vyatītāḥ mahātmānaḥ rājānaḥ sagarādayaḥ
teṣām api īdṛśam karma kiñcit na anuśuśruma
teṣām api īdṛśam karma kiñcit na anuśuśruma
19.
We have never heard of any such deed (karma), even a small one, from those great-souled kings of the past, like Sagara and others.
नैतदन्ये करिष्यन्ति भविष्याः पृथिवीक्षितः ।
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥२०॥
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानिह ॥२०॥
20. naitadanye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ ,
yattvaṁ kurukulaśreṣṭha duṣkaraṁ kṛtavāniha.
yattvaṁ kurukulaśreṣṭha duṣkaraṁ kṛtavāniha.
20.
na etat anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ
yat tvam kurukulaśreṣṭha duṣkaram kṛtavān iha
yat tvam kurukulaśreṣṭha duṣkaram kṛtavān iha
20.
kurukulaśreṣṭha tvam iha yat duṣkaram kṛtavān
etat anye bhaviṣyāḥ pṛthivīkṣitaḥ na kariṣyanti
etat anye bhaviṣyāḥ pṛthivīkṣitaḥ na kariṣyanti
20.
No other future kings of the earth will achieve this, which you, O best of the Kuru dynasty, have accomplished here, a deed so difficult to perform.
इत्येवं वदतां तेषां नॄणां श्रुतिसुखा गिरः ।
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥२१॥
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥२१॥
21. ityevaṁ vadatāṁ teṣāṁ nṝṇāṁ śrutisukhā giraḥ ,
śṛṇvanviveśa dharmātmā phalguno yajñasaṁstaram.
śṛṇvanviveśa dharmātmā phalguno yajñasaṁstaram.
21.
iti evam vadatām teṣām nṝṇām śrutisukhāḥ giraḥ
śṛṇvan viveśa dharmātmā phalgunaḥ yajñasaṃstaram
śṛṇvan viveśa dharmātmā phalgunaḥ yajñasaṃstaram
21.
dharmātmā phalgunaḥ iti evam vadatām teṣām nṝṇām
śrutisukhāḥ giraḥ śṛṇvan yajñasaṃstaram viveśa
śrutisukhāḥ giraḥ śṛṇvan yajñasaṃstaram viveśa
21.
Thus, hearing the delightful words of those men speaking, Arjuna, whose nature was righteousness (dharma), entered the arena of the Vedic ritual (yajña).
ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः ।
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥२२॥
धृतराष्ट्रं पुरस्कृत्य ते तं प्रत्युद्ययुस्तदा ॥२२॥
22. tato rājā sahāmātyaḥ kṛṣṇaśca yadunandanaḥ ,
dhṛtarāṣṭraṁ puraskṛtya te taṁ pratyudyayustadā.
dhṛtarāṣṭraṁ puraskṛtya te taṁ pratyudyayustadā.
22.
tataḥ rājā saha amātyaḥ kṛṣṇaḥ ca yadunandanaḥ
dhṛtarāṣṭram puraskṛtya te tam prati ud yayuḥ tadā
dhṛtarāṣṭram puraskṛtya te tam prati ud yayuḥ tadā
22.
tadā rājā saha amātyaḥ ca yadunandanaḥ kṛṣṇaḥ
dhṛtarāṣṭram puraskṛtya te tam prati ud yayuḥ
dhṛtarāṣṭram puraskṛtya te tam prati ud yayuḥ
22.
Then, the king, accompanied by his ministers, and Krishna, the joy of the Yadus, putting Dhritarashtra at the forefront, went forth to meet him (Arjuna).
सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः ।
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥२३॥
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥२३॥
23. so'bhivādya pituḥ pādau dharmarājasya dhīmataḥ ,
bhīmādīṁścāpi saṁpūjya paryaṣvajata keśavam.
bhīmādīṁścāpi saṁpūjya paryaṣvajata keśavam.
23.
saḥ abhivādya pituḥ pādau dharmarājasya dhīmataḥ
bhīmādīn ca api saṃpūjya pari aṣvajata keśavam
bhīmādīn ca api saṃpūjya pari aṣvajata keśavam
23.
saḥ pituḥ pādau abhivādya dhīmataḥ dharmarājasya
ca bhīmādīn api saṃpūjya keśavam pari aṣvajata
ca bhīmādīn api saṃpūjya keśavam pari aṣvajata
23.
He, having saluted the feet of his father and of the wise king of righteousness (dharma), and also having honored Bhima and others, then embraced Keśava (Krishna).
तैः समेत्यार्चितस्तान्स प्रत्यर्च्य च यथाविधि ।
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥२४॥
विशश्रामाथ धर्मात्मा तीरं लब्ध्वेव पारगः ॥२४॥
24. taiḥ sametyārcitastānsa pratyarcya ca yathāvidhi ,
viśaśrāmātha dharmātmā tīraṁ labdhveva pāragaḥ.
viśaśrāmātha dharmātmā tīraṁ labdhveva pāragaḥ.
24.
taiḥ sametya arcitaḥ tān pratyarcya ca yathāvidhi
viśaśrāma atha dharmātmā tīram labdhvā iva pāragaḥ
viśaśrāma atha dharmātmā tīram labdhvā iva pāragaḥ
24.
dharmātmā taiḥ sametya arcitaḥ ca yathāvidhi tān
pratyarcya atha pāragaḥ tīram labdhvā iva viśaśrāma
pratyarcya atha pāragaḥ tīram labdhvā iva viśaśrāma
24.
Having met them and been honored by them, and having reciprocated their honors according to custom, the righteous soul (dharmātmā) then rested, just as a voyager having reached the shore.
एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः ।
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥२५॥
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥२५॥
25. etasminneva kāle tu sa rājā babhruvāhanaḥ ,
mātṛbhyāṁ sahito dhīmānkurūnabhyājagāma ha.
mātṛbhyāṁ sahito dhīmānkurūnabhyājagāma ha.
25.
etasmin eva kāle tu sa rājā babhrūvāhanaḥ
mātṛbhyām sahitaḥ dhīmān kurūn abhyājagāma ha
mātṛbhyām sahitaḥ dhīmān kurūn abhyājagāma ha
25.
tu etasmin eva kāle saḥ dhīmān rājā babhrūvāhanaḥ
mātṛbhyām sahitaḥ kurūn abhyājagāma ha
mātṛbhyām sahitaḥ kurūn abhyājagāma ha
25.
Indeed, at this very time, that intelligent King Babhruvāhana, accompanied by his two mothers, came to the Kurus.
स समेत्य कुरून्सर्वान्सर्वैस्तैरभिनन्दितः ।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥२६॥
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥२६॥
26. sa sametya kurūnsarvānsarvaistairabhinanditaḥ ,
praviveśa pitāmahyāḥ kuntyā bhavanamuttamam.
praviveśa pitāmahyāḥ kuntyā bhavanamuttamam.
26.
sa sametya kurūn sarvān sarvaiḥ taiḥ abhinanditaḥ
praviveśa pitāmahyāḥ kuntyā bhavanam uttamam
praviveśa pitāmahyāḥ kuntyā bhavanam uttamam
26.
sa kurūn sarvān sametya sarvaiḥ taiḥ abhinanditaḥ
pitāmahyāḥ kuntyā bhavanam uttamam praviveśa
pitāmahyāḥ kuntyā bhavanam uttamam praviveśa
26.
He, having met all the Kurus and been welcomed by all of them, then entered the excellent dwelling of his grandmother, Kunti.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89 (current chapter)
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47