Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-38

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शृङ्ग्युवाच ।
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् ।
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ॥१॥
1. śṛṅgyuvāca ,
yadyetatsāhasaṁ tāta yadi vā duṣkṛtaṁ kṛtam ,
priyaṁ vāpyapriyaṁ vā te vāguktā na mṛṣā mayā.
1. śṛṅgī uvāca yadi etat sāhasam tāta yadi vā duṣkṛtam
kṛtam priyam vā api apriyam vā te vāk uktā na mṛṣā mayā
1. Śṛṅgi said: 'O father, whether this is a rash act or a wrong deed, the words I have spoken to you, whether pleasant or unpleasant, are not false.'
नैवान्यथेदं भविता पितरेष ब्रवीमि ते ।
नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ॥२॥
2. naivānyathedaṁ bhavitā pitareṣa bravīmi te ,
nāhaṁ mṛṣā prabravīmi svaireṣvapi kutaḥ śapan.
2. na eva anyathā idam bhavitā pitaḥ eṣaḥ bravīmi te
na aham mṛṣā prabravīmi svayareṣu api kutaḥ śapan
2. This will certainly not happen otherwise, O father; this I declare to you. I do not speak falsely even in jest, so how could I when uttering a curse?
शमीक उवाच ।
जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा ।
नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ॥३॥
3. śamīka uvāca ,
jānāmyugraprabhāvaṁ tvāṁ putra satyagiraṁ tathā ,
nānṛtaṁ hyuktapūrvaṁ te naitanmithyā bhaviṣyati.
3. śamīka uvāca jānāmi ugraprabhāvam tvām putra satyagiram
tathā na anṛtam hi uktapūrvam te na etat mithyā bhaviṣyati
3. Śamīka said: 'O son, I know you possess formidable power and speak only the truth. Indeed, no falsehood has ever been uttered by you before, and this will not prove false either.'
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु ।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ॥४॥
4. pitrā putro vayaḥstho'pi satataṁ vācya eva tu ,
yathā syādguṇasaṁyuktaḥ prāpnuyācca mahadyaśaḥ.
4. pitrā putraḥ vayaḥsthaḥ api satatam vācyaḥ eva tu
yathā syāt guṇasaṃyuktaḥ prāpnuyāt ca mahat yaśaḥ
4. A father should always advise his son, even if the son is grown up, so that he may become endowed with virtues and achieve great fame.
किं पुनर्बाल एव त्वं तपसा भावितः प्रभो ।
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ॥५॥
5. kiṁ punarbāla eva tvaṁ tapasā bhāvitaḥ prabho ,
vardhate ca prabhavatāṁ kopo'tīva mahātmanām.
5. kim punar bālaḥ eva tvam tapasā bhāvitaḥ prabho
vardhate ca prabhavatām kopaḥ atīva mahātmanām
5. Moreover, O powerful one, you are just a boy purified by penance. And the anger of powerful great souls indeed grows exceedingly.
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर ।
पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ॥६॥
6. so'haṁ paśyāmi vaktavyaṁ tvayi dharmabhṛtāṁ vara ,
putratvaṁ bālatāṁ caiva tavāvekṣya ca sāhasam.
6. saḥ aham paśyāmi vaktavyam tvayi dharmabhṛtām vara
putratvam bālatām ca eva tava avekṣya ca sāhasam
6. O best among those who uphold dharma, I therefore find it necessary to speak to you, considering your childlike nature, your youth, and your audacity.
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् ।
चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ॥७॥
7. sa tvaṁ śamayuto bhūtvā vanyamāhāramāharan ,
cara krodhamimaṁ tyaktvā naivaṁ dharmaṁ prahāsyasi.
7. saḥ tvam śamayutaḥ bhūtvā vanyam āhāram āharan cara
krodham imam tyaktvā na evam dharmam prahāsyasi
7. Therefore, becoming tranquil, subsisting on wild food, abandon this anger and practice asceticism. In this way, you will not abandon your dharma.
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम् ।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते ॥८॥
8. krodho hi dharmaṁ harati yatīnāṁ duḥkhasaṁcitam ,
tato dharmavihīnānāṁ gatiriṣṭā na vidyate.
8. krodhaḥ hi dharmam harati yatīnām duḥkhasamcitam
tataḥ dharmavihīnānām gatiḥ iṣṭā na vidyate
8. Anger, indeed, destroys the dharma of ascetics, which they accumulated through great hardship. Consequently, for those deprived of dharma, no desirable path or goal is found.
शम एव यतीनां हि क्षमिणां सिद्धिकारकः ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥९॥
9. śama eva yatīnāṁ hi kṣamiṇāṁ siddhikārakaḥ ,
kṣamāvatāmayaṁ lokaḥ paraścaiva kṣamāvatām.
9. śamaḥ eva yatīnām hi kṣamiṇām siddhikārakaḥ
kṣamāvatām ayam lokaḥ paraḥ ca eva kṣamāvatām
9. Indeed, for ascetics who are forgiving, tranquility alone brings accomplishment. This world belongs to the forgiving, and the next world too, certainly, belongs to the forgiving.
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः ।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ॥१०॥
10. tasmāccarethāḥ satataṁ kṣamāśīlo jitendriyaḥ ,
kṣamayā prāpsyase lokānbrahmaṇaḥ samanantarān.
10. tasmāt carethāḥ satatam kṣamāśīlaḥ jitendriyaḥ
kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
10. Therefore, you should constantly be patient and self-controlled. Through this patience, you will attain the worlds that are immediately adjacent to Brahma.
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै ।
तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ॥११॥
11. mayā tu śamamāsthāya yacchakyaṁ kartumadya vai ,
tatkariṣye'dya tātāhaṁ preṣayiṣye nṛpāya vai.
11. mayā tu śamam āsthāya yat śakyam kartum adya vai
tat kariṣye adya tāta aham preṣayiṣye nṛpāya vai
11. But I, having adopted a calm demeanor, will do today whatever is possible to be done. Indeed, dear son, I myself will send [a messenger] to the king today.
मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना ।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ॥१२॥
12. mama putreṇa śapto'si bālenākṛtabuddhinā ,
mamemāṁ dharṣaṇāṁ tvattaḥ prekṣya rājannamarṣiṇā.
12. mama putreṇa śaptaḥ asi bālena akṛtabuddhinā mama
imām dharṣaṇām tvattaḥ prekṣya rājan amarṣiṇā
12. O King, you have been cursed by my son—a mere child with an undeveloped mind—who became indignant upon seeing this insult from you directed at me.
सूत उवाच ।
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः ।
परिक्षिते नृपतये दयापन्नो महातपाः ॥१३॥
13. sūta uvāca ,
evamādiśya śiṣyaṁ sa preṣayāmāsa suvrataḥ ,
parikṣite nṛpataye dayāpanno mahātapāḥ.
13. sūtaḥ uvāca evam ādiśya śiṣyam saḥ preṣayām āsa
suvrattaḥ parikṣite nṛpataye dayāpannaḥ mahātapāḥ
13. Sūta said: Having thus instructed his disciple, that virtuous great ascetic, filled with compassion, dispatched him to King Parikṣit.
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च ।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ॥१४॥
14. saṁdiśya kuśalapraśnaṁ kāryavṛttāntameva ca ,
śiṣyaṁ gauramukhaṁ nāma śīlavantaṁ samāhitam.
14. sandiśya kuśalapraśnam kāryavṛttāntam eva ca
śiṣyam gauramukham nāma śīlavantam samāhitam
14. And having sent a message conveying a greeting and the full account of the matter, he dispatched his disciple named Gauramukha, who was virtuous and composed.
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् ।
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ॥१५॥
15. so'bhigamya tataḥ śīghraṁ narendraṁ kuruvardhanam ,
viveśa bhavanaṁ rājñaḥ pūrvaṁ dvāḥsthairniveditaḥ.
15. saḥ abhigamya tataḥ śīghram narendram kuruvardhanam
viveśa bhavanam rājñaḥ pūrvam dvāḥsthaiḥ niveditaḥ
15. Having quickly approached the king, the enhancer of the Kuru dynasty, and having been announced previously by the doorkeepers, he then entered the king's palace.
पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः ।
आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ।
शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ॥१६॥
16. pūjitaśca narendreṇa dvijo gauramukhastataḥ ,
ācakhyau pariviśrānto rājñe sarvamaśeṣataḥ ,
śamīkavacanaṁ ghoraṁ yathoktaṁ mantrisaṁnidhau.
16. pūjitaḥ ca narendreṇa dvijaḥ gauramukhaḥ
tataḥ ācakhyau pariviśrāntaḥ
rājñe sarvam aśeṣataḥ śamīkavacanam
ghoram yathā uktam mantrisaṃnidhau
16. And the brahmin Gauramukha, having been honored by the king and having rested thoroughly, then recounted everything completely to the king: the dreadful words of Śamīka, just as they had been spoken in the presence of the ministers.
शमीको नाम राजेन्द्र विषये वर्तते तव ।
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ॥१७॥
17. śamīko nāma rājendra viṣaye vartate tava ,
ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ.
17. śamīkaḥ nāma rājendra viṣaye vartate tava
ṛṣiḥ paramadharmātmā dāntaḥ śāntaḥ mahātapaḥ
17. O King, there resides in your domain a sage named Śamīka, whose soul is supremely righteous, who is self-controlled, peaceful, and performs great austerities.
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः ।
अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ॥१८॥
18. tasya tvayā naravyāghra sarpaḥ prāṇairviyojitaḥ ,
avasakto dhanuṣkoṭyā skandhe bharatasattama ,
kṣāntavāṁstava tatkarma putrastasya na cakṣame.
18. tasya tvayā naravyāghra sarpaḥ prāṇaiḥ
viyojitaḥ avasaktaḥ dhanuṣkoṭyā
skandhe bharatasattama kṣāntavān
tava tat karma putraḥ tasya na cakṣame
18. O tiger among men, O best of Bharatas, you deprived his serpent of life and hung it on his shoulder with the tip of your bow. While he (the sage) tolerated that action of yours, his son did not forgive it.
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै ।
तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ॥१९॥
19. tena śapto'si rājendra piturajñātamadya vai ,
takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati.
19. tena śaptaḥ asi rājendra pituḥ ajñātam adya vai
takṣakaḥ saptarātreṇa mṛtyuḥ te vai bhaviṣyati
19. O King, by him (the son), unknown to his father, you have been cursed today: 'Takṣaka will indeed be your death within seven nights!'
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् ।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ॥२०॥
20. tatra rakṣāṁ kuruṣveti punaḥ punarathābravīt ,
tadanyathā na śakyaṁ ca kartuṁ kenacidapyuta.
20. tatra rakṣām kuruṣva iti punaḥ punaḥ atha abravīt
tat anyathā na śakyam ca kartum kenacit api uta
20. He said again and again, "Provide protection there." And indeed, that could not be done otherwise by anyone.
न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् ।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ॥२१॥
21. na hi śaknoti saṁyantuṁ putraṁ kopasamanvitam ,
tato'haṁ preṣitastena tava rājanhitārthinā.
21. na hi śaknoti saṃyantum putram kopasamanvitam
tataḥ aham preṣitaḥ tena tava rājan hitārthinā
21. Indeed, he is unable to restrain his son, who is filled with anger. Therefore, O King, I have been sent by him who wishes your well-being.
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ॥२२॥
22. iti śrutvā vaco ghoraṁ sa rājā kurunandanaḥ ,
paryatapyata tatpāpaṁ kṛtvā rājā mahātapāḥ.
22. iti śrutvā vacaḥ ghoram saḥ rājā kurunandanaḥ
paryatapyata tat pāpam kṛtvā rājā mahātapāḥ
22. Having heard these dreadful words, that King, the joy of the Kurus, the great ascetic, deeply repented, having committed that sin.
तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा ।
भूय एवाभवद्राजा शोकसंतप्तमानसः ॥२३॥
23. taṁ ca maunavratadharaṁ śrutvā munivaraṁ tadā ,
bhūya evābhavadrājā śokasaṁtaptamānasaḥ.
23. tam ca maunavratadharam śrutvā munivaram tadā
bhūyaḥ eva abhavat rājā śokasaṃtaptamānasaḥ
23. And then, having heard that the eminent sage was observing a vow of silence, the king's mind became tormented by sorrow once more.
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु ।
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ॥२४॥
24. anukrośātmatāṁ tasya śamīkasyāvadhārya tu ,
paryatapyata bhūyo'pi kṛtvā tatkilbiṣaṁ muneḥ.
24. anukrośātmatām tasya śamīkasya avadhārya tu
paryatapyata bhūyaḥ api kṛtvā tat kilbiṣam muneḥ
24. Having understood the compassionate nature of Śamīka, he again repented for having committed that offense against the sage.
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत ।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ॥२५॥
25. na hi mṛtyuṁ tathā rājā śrutvā vai so'nvatapyata ,
aśocadamaraprakhyo yathā kṛtveha karma tat.
25. na hi mṛtyum tathā rājā śrutvā vai saḥ anvatapyata
aśocat amaraprakhyaḥ yathā kṛtvā iha karma tat
25. Indeed, the king, who resembled a god, did not lament death (upon hearing of it) as much as he regretted having committed that deed here (in this world).
ततस्तं प्रेषयामास राजा गौरमुखं तदा ।
भूयः प्रसादं भगवान्करोत्विति ममेति वै ॥२६॥
26. tatastaṁ preṣayāmāsa rājā gauramukhaṁ tadā ,
bhūyaḥ prasādaṁ bhagavānkarotviti mameti vai.
26. tataḥ tam preṣayāmāsa rājā gauramukham tadā
bhūyaḥ prasādam bhagavān karotu iti mama iti vai
26. Then, the king sent Gauramukha at that time (with the plea), "May the venerable Lord show me more favor!"
तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा ।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ॥२७॥
27. tasmiṁśca gatamātre vai rājā gauramukhe tadā ,
mantribhirmantrayāmāsa saha saṁvignamānasaḥ.
27. tasmin ca gatamātre vai rājā gauramukhe tadā
mantribhiḥ mantrayāmāsa saha saṃvignamānasaḥ
27. And indeed, as soon as Gauramukha had departed, the king, with an agitated mind, then consulted with his ministers.
निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् ।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ॥२८॥
28. niścitya mantribhiścaiva sahito mantratattvavit ,
prāsādaṁ kārayāmāsa ekastambhaṁ surakṣitam.
28. niścitya mantribhiḥ ca eva sahitaḥ mantratattvavit
prāsādam kārayāmāsa ekastambham surakṣitam
28. And indeed, having deliberated with his ministers, the king, who knew the essence of counsel, then had a well-protected, single-pillared palace constructed.
रक्षां च विदधे तत्र भिषजश्चौषधानि च ।
ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ॥२९॥
29. rakṣāṁ ca vidadhe tatra bhiṣajaścauṣadhāni ca ,
brāhmaṇānsiddhamantrāṁśca sarvato vai nyaveśayat.
29. rakṣām ca vidadhe tatra bhiṣajaḥ ca oṣadhāni ca
brāhmaṇān siddhamantrān ca sarvataḥ vai nyaveśayat
29. And there he arranged for protection and for medicines. He also stationed physicians and Brahmins with effective mantras all around (the palace).
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः ।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ॥३०॥
30. rājakāryāṇi tatrasthaḥ sarvāṇyevākarocca saḥ ,
mantribhiḥ saha dharmajñaḥ samantātparirakṣitaḥ.
30. rājakāryāṇi tatrasthaḥ sarvāṇi eva akarot ca saḥ
mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ
30. While residing there, he, who was knowledgeable in dharma and protected on all sides by his ministers, performed all royal duties.
प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम ।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ॥३१॥
31. prāpte tu divase tasminsaptame dvijasattama ,
kāśyapo'bhyāgamadvidvāṁstaṁ rājānaṁ cikitsitum.
31. prāpte tu divase tasmin saptame dvijasattama
kāśyapaḥ abhyāgamat vidvān tam rājānam cikitsitum
31. But when that seventh day arrived, O best of brahmins, the learned Kāśyapa approached that king to treat him.
श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् ।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ॥३२॥
32. śrutaṁ hi tena tadabhūdadya taṁ rājasattamam ,
takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam.
32. śrutam hi tena tat abhūt adya tam rājasattamam
takṣakaḥ pannagaśreṣṭhaḥ neṣyate yamasādanam
32. For he (Kāśyapa) had heard that today Takṣaka, the foremost of serpents, would take that best of kings to the abode of Yama (death).
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् ।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ॥३३॥
33. taṁ daṣṭaṁ pannagendreṇa kariṣye'hamapajvaram ,
tatra me'rthaśca dharmaśca bhaviteti vicintayan.
33. tam daṣṭam pannagendreṇa kariṣye aham apajvaram
tatra me arthaḥ ca dharmaḥ ca bhavitā iti vicintayan
33. Pondering thus, 'I will make that one, bitten by the king of serpents, free from fever (or poison). In this endeavor, both wealth and spiritual merit will accrue to me.'
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि ।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ॥३४॥
34. taṁ dadarśa sa nāgendrastakṣakaḥ kāśyapaṁ pathi ,
gacchantamekamanasaṁ dvijo bhūtvā vayotigaḥ.
34. tam dadarśa saḥ nāgendraḥ takṣakaḥ kāśyapam pathi
gacchantam ekamanasam dvijaḥ bhūtvā vayaḥ atigaḥ
34. That king of serpents, Takṣaka, having assumed the form of a brahmin surpassing in age, saw Kāśyapa on the path, proceeding with a single mind.
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुंगवम् ।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ॥३५॥
35. tamabravītpannagendraḥ kāśyapaṁ munipuṁgavam ,
kva bhavāṁstvarito yāti kiṁ ca kāryaṁ cikīrṣati.
35. tam abravīt pannagendraḥ kāśyapam munipuṅgavam
kva bhavān tvaritaḥ yāti kim ca kāryam cikīrṣati
35. The lord of serpents spoke to Kaśyapa, the foremost among sages: "Where are you going in such haste, and what task do you intend to accomplish?"
काश्यप उवाच ।
नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् ।
तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ॥३६॥
36. kāśyapa uvāca ,
nṛpaṁ kurukulotpannaṁ parikṣitamariṁdamam ,
takṣakaḥ pannagaśreṣṭhastejasādya pradhakṣyati.
36. kāśyapaḥ uvāca nṛpam kurukulotpannam parikṣitam arimdamam
takṣakaḥ pannagaśreṣṭhaḥ tejasā adya pradhakṣyati
36. Kaśyapa said: "Takṣaka, the foremost of serpents, will today consume King Parikṣit – who was born in the Kuru lineage and is a subduer of enemies – with his fiery power."
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा ।
पाण्डवानां कुलकरं राजानममितौजसम् ।
गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ॥३७॥
37. taṁ daṣṭaṁ pannagendreṇa tenāgnisamatejasā ,
pāṇḍavānāṁ kulakaraṁ rājānamamitaujasam ,
gacchāmi saumya tvaritaṁ sadyaḥ kartumapajvaram.
37. tam daṣṭam pannagendreṇa tena
agnisamatejasā pāṇḍavānām kulakaram
rājānam amitaujasam gacchāmi saumya
tvaritam sadyaḥ kartum apajvaram
37. O gentle one, I am quickly going to immediately make that king — the progenitor of the Pāṇḍava lineage and one of immeasurable energy, who will be bitten by that lord of serpents whose splendor is like fire — free from pain.
तक्षक उवाच ।
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥३८॥
38. takṣaka uvāca ,
ahaṁ sa takṣako brahmaṁstaṁ dhakṣyāmi mahīpatim ,
nivartasva na śaktastvaṁ mayā daṣṭaṁ cikitsitum.
38. takṣakaḥ uvāca aham saḥ takṣakaḥ brahman tam dhakṣyāmi
mahīpatim nivartasva na śaktaḥ tvam mayā daṣṭam cikitsitum
38. Takṣaka said: "O Brahmin, I am that Takṣaka who will consume that king. Turn back! You are not capable of curing someone bitten by me."
काश्यप उवाच ।
अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् ।
करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ॥३९॥
39. kāśyapa uvāca ,
ahaṁ taṁ nṛpatiṁ nāga tvayā daṣṭamapajvaram ,
kariṣya iti me buddhirvidyābalamupāśritaḥ.
39. kāśyapaḥ uvāca aham tam nṛpatim nāga tvayā daṣṭam
apajvaram kariṣye iti me buddhiḥ vidyābalam upāśritaḥ
39. Kaśyapa said: "O serpent, I will make that king, even though bitten by you, free from agony. Such is my resolve, relying on the power of my knowledge."