महाभारतः
mahābhārataḥ
-
book-11, chapter-17
वैशंपायन उवाच ।
ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता ।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥१॥
ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता ।
सहसा न्यपतद्भूमौ छिन्नेव कदली वने ॥१॥
1. vaiśaṁpāyana uvāca ,
tato duryodhanaṁ dṛṣṭvā gāndhārī śokakarśitā ,
sahasā nyapatadbhūmau chinneva kadalī vane.
tato duryodhanaṁ dṛṣṭvā gāndhārī śokakarśitā ,
sahasā nyapatadbhūmau chinneva kadalī vane.
1.
vaiśaṃpāyana uvāca tataḥ duryodhanam dṛṣṭvā gāndhārī
śokakarśitā sahasā nyapatat bhūmau chinnā iva kadalī vane
śokakarśitā sahasā nyapatat bhūmau chinnā iva kadalī vane
1.
vaiśaṃpāyana uvāca: tataḥ śokakarśitā gāndhārī duryodhanam dṛṣṭvā,
vane chinnā kadalī iva,
sahasā bhūmau nyapatat.
vane chinnā kadalī iva,
sahasā bhūmau nyapatat.
1.
Vaiśampāyana said: Then Gāndhārī, weakened by grief, upon seeing Duryodhana, suddenly collapsed to the ground, like a plantain tree felled in a forest.
सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः ।
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥२॥
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम् ॥२॥
2. sā tu labdhvā punaḥ saṁjñāṁ vikruśya ca punaḥ punaḥ ,
duryodhanamabhiprekṣya śayānaṁ rudhirokṣitam.
duryodhanamabhiprekṣya śayānaṁ rudhirokṣitam.
2.
sā tu labdhvā punaḥ saṃjñām vikruśya ca punaḥ
punaḥ duryodhanam abhiprekṣya śayānam rudhirokṣitam
punaḥ duryodhanam abhiprekṣya śayānam rudhirokṣitam
2.
sā tu punaḥ saṃjñām labdhvā ca punaḥ punaḥ vikruśya,
rudhirokṣitam śayānam duryodhanam abhiprekṣya.
rudhirokṣitam śayānam duryodhanam abhiprekṣya.
2.
But she, having regained consciousness, and having cried out again and again, looked closely at Duryodhana, who was lying there drenched in blood.
परिष्वज्य च गान्धारी कृपणं पर्यदेवयत् ।
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥३॥
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया ॥३॥
3. pariṣvajya ca gāndhārī kṛpaṇaṁ paryadevayat ,
hā hā putreti śokārtā vilalāpākulendriyā.
hā hā putreti śokārtā vilalāpākulendriyā.
3.
pariṣvajya ca gāndhārī kṛpaṇam paryadevayat
hā hā putra iti śokārtā vilalāpa ākulendriyā
hā hā putra iti śokārtā vilalāpa ākulendriyā
3.
gāndhārī ca kṛpaṇam pariṣvajya śokārtā
ākulendriyā putra iti hā hā paryadevayat vilalāpa
ākulendriyā putra iti hā hā paryadevayat vilalāpa
3.
And embracing (her fallen sons), Gandhari lamented piteously. Overwhelmed by grief (śokārtā), and with her senses bewildered, she wailed, "Alas, alas, my son!"
सुगूढजत्रु विपुलं हारनिष्कनिषेवितम् ।
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ।
समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥४॥
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता ।
समीपस्थं हृषीकेशमिदं वचनमब्रवीत् ॥४॥
4. sugūḍhajatru vipulaṁ hāraniṣkaniṣevitam ,
vāriṇā netrajenoraḥ siñcantī śokatāpitā ,
samīpasthaṁ hṛṣīkeśamidaṁ vacanamabravīt.
vāriṇā netrajenoraḥ siñcantī śokatāpitā ,
samīpasthaṁ hṛṣīkeśamidaṁ vacanamabravīt.
4.
sugūḍhajatru vipulam hāranīṣkanisevitam
vāriṇā netrajena uraḥ
siñcantī śokatāpitā samīpastham
hṛṣīkeśam idam vacanam abravīt
vāriṇā netrajena uraḥ
siñcantī śokatāpitā samīpastham
hṛṣīkeśam idam vacanam abravīt
4.
śokatāpitā siñcantī netrajena
vāriṇā sugūḍhajatru vipulam
hāranīṣkanisevitam uraḥ samīpastham
hṛṣīkeśam idam vacanam abravīt
vāriṇā sugūḍhajatru vipulam
hāranīṣkanisevitam uraḥ samīpastham
hṛṣīkeśam idam vacanam abravīt
4.
With her broad chest, whose collarbones were well-hidden and which was accustomed to being adorned with necklaces and golden coins (hāranīṣkanisevitam), now drenched by the tears (netrajena vāriṇā) flowing from her eyes, and tormented by grief (śokatāpitā), she addressed these words to Krishna (hṛṣīkeśa), who stood nearby.
उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो ।
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥५॥
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः ।
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे ॥५॥
5. upasthite'sminsaṁgrāme jñātīnāṁ saṁkṣaye vibho ,
māmayaṁ prāha vārṣṇeya prāñjalirnṛpasattamaḥ ,
asmiñjñātisamuddharṣe jayamambā bravītu me.
māmayaṁ prāha vārṣṇeya prāñjalirnṛpasattamaḥ ,
asmiñjñātisamuddharṣe jayamambā bravītu me.
5.
upasthite asmin saṅgrāme jñātīnām
saṃkṣaye vibho mām ayam prāha vārṣṇeya
prāñjaliḥ nṛpasattamaḥ asmin
jñātisamuddharṣe jayam ambā bravītu me
saṃkṣaye vibho mām ayam prāha vārṣṇeya
prāñjaliḥ nṛpasattamaḥ asmin
jñātisamuddharṣe jayam ambā bravītu me
5.
vibho asmin saṅgrāme jñātīnām saṃkṣaye
upasthite ayam nṛpasattamaḥ
prāñjaliḥ mām prāha vārṣṇeya asmin
jñātisamuddharṣe ambā me jayam bravītu
upasthite ayam nṛpasattamaḥ
prāñjaliḥ mām prāha vārṣṇeya asmin
jñātisamuddharṣe ambā me jayam bravītu
5.
O Lord (vibho)! When this battle (saṅgrāme) involving the annihilation (saṃkṣaye) of our kinsmen (jñātīnām) was imminent, this supreme king (nṛpasattamaḥ) (Duryodhana), with folded hands (prāñjaliḥ), said to me, "O Mother, may you declare victory (jayam) for me in this great struggle (jñātisamuddharṣe) among kinsmen."
इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम् ।
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥६॥
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः ॥६॥
6. ityukte jānatī sarvamahaṁ svaṁ vyasanāgamam ,
abruvaṁ puruṣavyāghra yato dharmastato jayaḥ.
abruvaṁ puruṣavyāghra yato dharmastato jayaḥ.
6.
iti ukte jānantī sarvam aham svam vyasanāgamam
abruvam puruṣavyāghra yataḥ dharmaḥ tataḥ jayaḥ
abruvam puruṣavyāghra yataḥ dharmaḥ tataḥ jayaḥ
6.
iti ukte aham svam sarvam vyasanāgamam jānantī
abruvam puruṣavyāghra yataḥ dharmaḥ tataḥ jayaḥ
abruvam puruṣavyāghra yataḥ dharmaḥ tataḥ jayaḥ
6.
When this was said (ityukte), I, knowing fully well my own impending calamity (vyasanāgamam), spoke (abruvam), "O tiger among men (puruṣavyāghra) (Krishna)! Where there is natural law (dharma), there is victory (jaya)."
यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक ।
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ॥७॥
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो ॥७॥
7. yathā na yudhyamānastvaṁ saṁpramuhyasi putraka ,
dhruvaṁ śastrajitāँllokānprāptāsyamaravadvibho.
dhruvaṁ śastrajitāँllokānprāptāsyamaravadvibho.
7.
yathā na yudhyamānaḥ tvam sampramuhyasi putraka
dhruvam śastrajitān lokān prāptāsi amaravat vibho
dhruvam śastrajitān lokān prāptāsi amaravat vibho
7.
putraka vibho tvam yudhyamānaḥ na sampramuhyasi
yathā dhruvam amaravat śastrajitān lokān prāptāsi
yathā dhruvam amaravat śastrajitān lokān prāptāsi
7.
So that you, my son, do not become utterly bewildered while fighting. Indeed, O mighty one, you will attain worlds conquered by weapons, living like the immortals.
इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो ।
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥८॥
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम् ॥८॥
8. ityevamabruvaṁ pūrvaṁ nainaṁ śocāmi vai prabho ,
dhṛtarāṣṭraṁ tu śocāmi kṛpaṇaṁ hatabāndhavam.
dhṛtarāṣṭraṁ tu śocāmi kṛpaṇaṁ hatabāndhavam.
8.
iti evam abruvam pūrvam na enam śocāmi vai prabho
dhṛtarāṣṭram tu śocāmi kṛpaṇam hatabāndhavam
dhṛtarāṣṭram tu śocāmi kṛpaṇam hatabāndhavam
8.
prabho pūrvam iti evam abruvam enam vai na śocāmi
tu kṛpaṇam hatabāndhavam dhṛtarāṣṭram śocāmi
tu kṛpaṇam hatabāndhavam dhṛtarāṣṭram śocāmi
8.
Thus I spoke before. Indeed, O lord, I do not grieve for him, but I do grieve for Dhritarashtra, the wretched man whose kinsmen have been slain.
अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम् ।
शयानं वीरशयने पश्य माधव मे सुतम् ॥९॥
शयानं वीरशयने पश्य माधव मे सुतम् ॥९॥
9. amarṣaṇaṁ yudhāṁ śreṣṭhaṁ kṛtāstraṁ yuddhadurmadam ,
śayānaṁ vīraśayane paśya mādhava me sutam.
śayānaṁ vīraśayane paśya mādhava me sutam.
9.
amarṣaṇam yudhām śreṣṭham kṛtāstram yuddhadurmadam
śayānam vīraśayane paśya mādhava me sutam
śayānam vīraśayane paśya mādhava me sutam
9.
mādhava me amarṣaṇam yudhām śreṣṭham kṛtāstram
yuddhadurmadam vīraśayane śayānam sutam paśya
yuddhadurmadam vīraśayane śayānam sutam paśya
9.
Behold, O Madhava, my son - impatient of insult, the best among warriors, skilled in arms, formidable in battle - now lying on a hero's bed.
योऽयं मूर्धावसिक्तानामग्रे याति परंतपः ।
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥१०॥
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम् ॥१०॥
10. yo'yaṁ mūrdhāvasiktānāmagre yāti paraṁtapaḥ ,
so'yaṁ pāṁsuṣu śete'dya paśya kālasya paryayam.
so'yaṁ pāṁsuṣu śete'dya paśya kālasya paryayam.
10.
yaḥ ayam mūrdhāvasiktānām agre yāti paraṁtapaḥ
saḥ ayam pāṁsuṣu śete adya paśya kālasya paryayam
saḥ ayam pāṁsuṣu śete adya paśya kālasya paryayam
10.
yaḥ ayam mūrdhāvasiktānām agre yāti paraṁtapaḥ
saḥ ayam adya pāṁsuṣu śete kālasya paryayam paśya
saḥ ayam adya pāṁsuṣu śete kālasya paryayam paśya
10.
This very tormentor of foes, who used to walk at the forefront of consecrated kings, now today lies in the dust. Behold the relentless change (paryaya) brought about by time.
ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः ।
तथा ह्यभिमुखः शेते शयने वीरसेविते ॥११॥
तथा ह्यभिमुखः शेते शयने वीरसेविते ॥११॥
11. dhruvaṁ duryodhano vīro gatiṁ nasulabhāṁ gataḥ ,
tathā hyabhimukhaḥ śete śayane vīrasevite.
tathā hyabhimukhaḥ śete śayane vīrasevite.
11.
dhruvam duryodhanaḥ vīraḥ gatim na sulabhām gataḥ
| tathā hi abhimukhaḥ śete śayane vīrasevite
| tathā hi abhimukhaḥ śete śayane vīrasevite
11.
duryodhanaḥ vīraḥ dhruvam na sulabhām gatim
gataḥ hi tathā abhimukhaḥ vīrasevite śayane śete
gataḥ hi tathā abhimukhaḥ vīrasevite śayane śete
11.
Surely, the heroic Duryodhana has attained a difficult-to-achieve state. Indeed, he lies facing forward on a bed honored by warriors.
यं पुरा पर्युपासीना रमयन्ति महीक्षितः ।
महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥१२॥
महीतलस्थं निहतं गृध्रास्तं पर्युपासते ॥१२॥
12. yaṁ purā paryupāsīnā ramayanti mahīkṣitaḥ ,
mahītalasthaṁ nihataṁ gṛdhrāstaṁ paryupāsate.
mahītalasthaṁ nihataṁ gṛdhrāstaṁ paryupāsate.
12.
yam purā paryupāsīnāḥ ramayanti mahīkṣitaḥ |
mahītalastham nihatam gṛdhrāḥ tam paryupāsate
mahītalastham nihatam gṛdhrāḥ tam paryupāsate
12.
purā mahīkṣitaḥ yam paryupāsīnāḥ ramayanti,
tam mahītalastham nihatam gṛdhrāḥ paryupāsate
tam mahītalastham nihatam gṛdhrāḥ paryupāsate
12.
He whom kings formerly sat around and delighted, that same person, now lying slain on the ground, vultures attend.
यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः ।
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥१३॥
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः ॥१३॥
13. yaṁ purā vyajanairagryairupavījanti yoṣitaḥ ,
tamadya pakṣavyajanairupavījanti pakṣiṇaḥ.
tamadya pakṣavyajanairupavījanti pakṣiṇaḥ.
13.
yam purā vyajanaiḥ agryaiḥ upavījanti yoṣitaḥ
| tam adya pakṣavyajanaiḥ upavījanti pakṣiṇaḥ
| tam adya pakṣavyajanaiḥ upavījanti pakṣiṇaḥ
13.
purā yoṣitaḥ yam agryaiḥ vyajanaiḥ upavījanti,
adya paxiṇaḥ tam pakṣavyajanaiḥ upavījanti
adya paxiṇaḥ tam pakṣavyajanaiḥ upavījanti
13.
He whom women formerly fanned with excellent fans, him today birds fan with their wings acting as fans.
एष शेते महाबाहुर्बलवान्सत्यविक्रमः ।
सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः ॥१४॥
सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः ॥१४॥
14. eṣa śete mahābāhurbalavānsatyavikramaḥ ,
siṁheneva dvipaḥ saṁkhye bhīmasenena pātitaḥ.
siṁheneva dvipaḥ saṁkhye bhīmasenena pātitaḥ.
14.
eṣaḥ śete mahābāhuḥ balavān satyavikramaḥ |
siṃhena iva dvipaḥ saṃkhye bhīmasenena pātitaḥ
siṃhena iva dvipaḥ saṃkhye bhīmasenena pātitaḥ
14.
eṣaḥ mahābāhuḥ balavān satyavikramaḥ śete
siṃhena iva dvipaḥ bhīmasenena saṃkhye pātitaḥ
siṃhena iva dvipaḥ bhīmasenena saṃkhye pātitaḥ
14.
This mighty-armed, powerful, truly valorous one lies here, felled in battle by Bhimasena, just as an elephant is struck down by a lion.
पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम् ।
निहतं भीमसेनेन गदामुद्यम्य भारत ॥१५॥
निहतं भीमसेनेन गदामुद्यम्य भारत ॥१५॥
15. paśya duryodhanaṁ kṛṣṇa śayānaṁ rudhirokṣitam ,
nihataṁ bhīmasenena gadāmudyamya bhārata.
nihataṁ bhīmasenena gadāmudyamya bhārata.
15.
paśya duryodhanam kṛṣṇa śayānam rudhirokṣitam
nihatam bhīmasenena gadām udyamya bhārata
nihatam bhīmasenena gadām udyamya bhārata
15.
kṛṣṇa bhārata paśya duryodhanam śayānam
rudhirokṣitam bhīmasenena gadām udyamya nihatam
rudhirokṣitam bhīmasenena gadām udyamya nihatam
15.
O Kṛṣṇa, O descendant of Bharata, behold Duryodhana, lying drenched in blood, slain by Bhīmasena who had raised his mace.
अक्षौहिणीर्महाबाहुर्दश चैकां च केशव ।
अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः ॥१६॥
अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः ॥१६॥
16. akṣauhiṇīrmahābāhurdaśa caikāṁ ca keśava ,
anayadyaḥ purā saṁkhye so'nayānnidhanaṁ gataḥ.
anayadyaḥ purā saṁkhye so'nayānnidhanaṁ gataḥ.
16.
akṣauhiṇīḥ mahābāhuḥ daśa ca ekām ca keśava
anayat yaḥ purā saṃkhye saḥ anayāt nidhanam gataḥ
anayat yaḥ purā saṃkhye saḥ anayāt nidhanam gataḥ
16.
keśava yaḥ mahābāhuḥ purā saṃkhye daśa ca ekām
ca akṣauhiṇīḥ anayat saḥ anayāt nidhanam gataḥ
ca akṣauhiṇīḥ anayat saḥ anayāt nidhanam gataḥ
16.
O Keśava, that mighty-armed man, who previously led eleven (ten and one) akṣauhiṇīs into battle, he has now met his death due to misfortune.
एष दुर्योधनः शेते महेष्वासो महारथः ।
शार्दूल इव सिंहेन भीमसेनेन पातितः ॥१७॥
शार्दूल इव सिंहेन भीमसेनेन पातितः ॥१७॥
17. eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ ,
śārdūla iva siṁhena bhīmasenena pātitaḥ.
śārdūla iva siṁhena bhīmasenena pātitaḥ.
17.
eṣa duryodhanaḥ śete maheṣvāsaḥ mahārathaḥ
śārdūlaḥ iva siṃhena bhīmasenena pātitaḥ
śārdūlaḥ iva siṃhena bhīmasenena pātitaḥ
17.
eṣa duryodhanaḥ maheṣvāsaḥ mahārathaḥ
śārdūlaḥ iva siṃhena bhīmasenena pātitaḥ śete
śārdūlaḥ iva siṃhena bhīmasenena pātitaḥ śete
17.
This Duryodhana, a great archer and a great warrior, lies here, struck down by Bhīmasena, just as a tiger is felled by a lion.
विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक् ।
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥१८॥
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः ॥१८॥
18. viduraṁ hyavamanyaiṣa pitaraṁ caiva mandabhāk ,
bālo vṛddhāvamānena mando mṛtyuvaśaṁ gataḥ.
bālo vṛddhāvamānena mando mṛtyuvaśaṁ gataḥ.
18.
viduram hi avamanya eṣa pitaram ca eva mandabhāk
bālaḥ vṛddhāvamanena mandaḥ mṛtyuvaśam gataḥ
bālaḥ vṛddhāvamanena mandaḥ mṛtyuvaśam gataḥ
18.
hi eṣaḥ mandabhāk bālaḥ mandaḥ viduram ca eva
pitaram avamanya vṛddhāvamanena mṛtyuvaśam gataḥ
pitaram avamanya vṛddhāvamanena mṛtyuvaśam gataḥ
18.
Indeed, this ill-fated, foolish person, having disregarded Vidura and even his own father, has fallen under the sway of death due to his disrespect for elders.
निःसपत्ना मही यस्य त्रयोदश समाः स्थिता ।
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥१९॥
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः ॥१९॥
19. niḥsapatnā mahī yasya trayodaśa samāḥ sthitā ,
sa śete nihato bhūmau putro me pṛthivīpatiḥ.
sa śete nihato bhūmau putro me pṛthivīpatiḥ.
19.
niḥsapatnā mahī yasya trayodaśa samāḥ sthitā
sa śete nihataḥ bhūmau putraḥ me pṛthivīpatiḥ
sa śete nihataḥ bhūmau putraḥ me pṛthivīpatiḥ
19.
me putraḥ pṛthivīpatiḥ yasya niḥsapatnā mahī
trayodaśa samāḥ sthitā sa nihataḥ bhūmau śete
trayodaśa samāḥ sthitā sa nihataḥ bhūmau śete
19.
My son, the lord of the earth (pṛthivīpati), for whom the entire land remained undisputed for thirteen years, now lies slain on the ground.
अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात् ।
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥२०॥
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम् ॥२०॥
20. apaśyaṁ kṛṣṇa pṛthivīṁ dhārtarāṣṭrānuśāsanāt ,
pūrṇāṁ hastigavāśvasya vārṣṇeya na tu tacciram.
pūrṇāṁ hastigavāśvasya vārṣṇeya na tu tacciram.
20.
apaśyam kṛṣṇa pṛthivīm dhārtarāṣṭrānuśāsanāt
pūrṇām hastigavāśvasya vārṣṇeya na tu tat ciram
pūrṇām hastigavāśvasya vārṣṇeya na tu tat ciram
20.
kṛṣṇa vārṣṇeya apaśyam pṛthivīm dhārtarāṣṭrānuśāsanāt
hastigavāśvasya pūrṇām tu tat ciram na
hastigavāśvasya pūrṇām tu tat ciram na
20.
O Kṛṣṇa, O Vārṣṇeya, I saw the earth, teeming with elephants, cows, and horses under the command of Dhṛtarāṣṭra's sons; but that did not last long.
तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात् ।
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥२१॥
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव ॥२१॥
21. tāmevādya mahābāho paśyāmyanyānuśāsanāt ,
hīnāṁ hastigavāśvena kiṁ nu jīvāmi mādhava.
hīnāṁ hastigavāśvena kiṁ nu jīvāmi mādhava.
21.
tām eva adya mahābāho paśyāmi anyānuśāsanāt
hīnām hastigavāśvena kim nu jīvāmi mādhava
hīnām hastigavāśvena kim nu jīvāmi mādhava
21.
mahābāho mādhava adya tām eva anyānuśāsanāt
hastigavāśvena hīnām paśyāmi kim nu jīvāmi
hastigavāśvena hīnām paśyāmi kim nu jīvāmi
21.
O mighty-armed (Mahābāho), O Mādhava, today I see that very same earth, now bereft of elephants, cows, and horses, under the command of others. How can I possibly continue to live?
इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम ।
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥२२॥
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः ॥२२॥
22. idaṁ kṛcchrataraṁ paśya putrasyāpi vadhānmama ,
yadimāḥ paryupāsante hatāñśūrānraṇe striyaḥ.
yadimāḥ paryupāsante hatāñśūrānraṇe striyaḥ.
22.
idam kṛcchrataram paśya putrasya api vadhāt mama
yāḥ imāḥ paryupāsante hatān śūrān raṇe striyaḥ
yāḥ imāḥ paryupāsante hatān śūrān raṇe striyaḥ
22.
paśya idam mama putrasya vadhāt api kṛcchrataram
imāḥ striyaḥ raṇe hatān śūrān paryupāsante
imāḥ striyaḥ raṇe hatān śūrān paryupāsante
22.
Behold this, which is even more agonizing than the death of my son: these women are attending to the fallen heroes on the battlefield.
प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम् ।
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥२३॥
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम् ॥२३॥
23. prakīrṇakeśāṁ suśroṇīṁ duryodhanabhujāṅkagām ,
rukmavedīnibhāṁ paśya kṛṣṇa lakṣmaṇamātaram.
rukmavedīnibhāṁ paśya kṛṣṇa lakṣmaṇamātaram.
23.
prakīrṇakeśām suśroṇīm duryodhanabhujāṅkagām
rukmavedinibhām paśya kṛṣṇa lakṣmaṇamātaram
rukmavedinibhām paśya kṛṣṇa lakṣmaṇamātaram
23.
kṛṣṇa paśya lakṣmaṇamātaram prakīrṇakeśām
suśroṇīm duryodhanabhujāṅkagām rukmavedinibhām
suśroṇīm duryodhanabhujāṅkagām rukmavedinibhām
23.
O Kṛṣṇa, behold Lakṣmaṇa's mother (Bhanumati), with her hair disheveled and beautiful hips, now lying on Duryodhana's arm, she who once resembled a golden altar.
नूनमेषा पुरा बाला जीवमाने महाभुजे ।
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥२४॥
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी ॥२४॥
24. nūnameṣā purā bālā jīvamāne mahābhuje ,
bhujāvāśritya ramate subhujasya manasvinī.
bhujāvāśritya ramate subhujasya manasvinī.
24.
nūnam eṣā purā bālā jīvamāne mahābhuje
bhujau āśritya ramate subhujasya manasvinī
bhujau āśritya ramate subhujasya manasvinī
24.
nūnam eṣā manasvinī bālā purā jīvamāne
mahābhuje subhujasya bhujau āśritya ramate
mahābhuje subhujasya bhujau āśritya ramate
24.
Surely, this spirited young woman (Bhanumati) formerly delighted, relying on the arms of the great-armed, strong-armed (Duryodhana) while he was alive.
कथं तु शतधा नेदं हृदयं मम दीर्यते ।
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥२५॥
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे ॥२५॥
25. kathaṁ tu śatadhā nedaṁ hṛdayaṁ mama dīryate ,
paśyantyā nihataṁ putraṁ putreṇa sahitaṁ raṇe.
paśyantyā nihataṁ putraṁ putreṇa sahitaṁ raṇe.
25.
katham tu śatadhā na idam hṛdayam mama dīryate
paśyantyā nihatam putram putreṇa sahitam raṇe
paśyantyā nihatam putram putreṇa sahitam raṇe
25.
tu katham mama hṛdayam śatadhā na dīryate,
rane putreṇa sahitam nihatam putram paśyantyā
rane putreṇa sahitam nihatam putram paśyantyā
25.
But why does not my heart burst into a hundred pieces, as I (Dhṛtarāṣṭra) see my son (Duryodhana) slain in battle, along with his own son (Lakṣmaṇa)?
पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता ।
दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥२६॥
दुर्योधनं तु वामोरूः पाणिना परिमार्जति ॥२६॥
26. putraṁ rudhirasaṁsiktamupajighratyaninditā ,
duryodhanaṁ tu vāmorūḥ pāṇinā parimārjati.
duryodhanaṁ tu vāmorūḥ pāṇinā parimārjati.
26.
putram rudhirasaṃsiktam upajighrati aninditā
duryodhanam tu vāmoruḥ pāṇinā parimārjati
duryodhanam tu vāmoruḥ pāṇinā parimārjati
26.
aninditā rudhirasaṃsiktam putram upajighrati.
tu vāmoruḥ pāṇinā duryodhanam parimārjati.
tu vāmoruḥ pāṇinā duryodhanam parimārjati.
26.
The blameless woman (Bhanumati) sniffs her son (Lakṣmaṇa), who is drenched in blood. And with her hand, the woman with beautiful thighs caresses Duryodhana.
किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी ।
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥२७॥
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा ॥२७॥
27. kiṁ nu śocati bhartāraṁ putraṁ caiṣā manasvinī ,
tathā hyavasthitā bhāti putraṁ cāpyabhivīkṣya sā.
tathā hyavasthitā bhāti putraṁ cāpyabhivīkṣya sā.
27.
kim nu śocati bhartāram putram ca eṣā manasvinī
tathā hi avasthitā bhāti putram ca api abhivīkṣya sā
tathā hi avasthitā bhāti putram ca api abhivīkṣya sā
27.
eṣā manasvinī bhartāram putram ca kim nu śocati hi
sā putram ca api abhivīkṣya tathā avasthitā bhāti
sā putram ca api abhivīkṣya tathā avasthitā bhāti
27.
Why, indeed, does this high-minded woman grieve for her husband and son? For she appears in such a state, having just looked upon her son.
स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा ।
पतत्युरसि वीरस्य कुरुराजस्य माधव ॥२८॥
पतत्युरसि वीरस्य कुरुराजस्य माधव ॥२८॥
28. svaśiraḥ pañcaśākhābhyāmabhihatyāyatekṣaṇā ,
patatyurasi vīrasya kururājasya mādhava.
patatyurasi vīrasya kururājasya mādhava.
28.
svaśiraḥ pañcaśākhābhyām abhihatya āyatekṣaṇā
patati urasi vīrasya kururājasya mādhava
patati urasi vīrasya kururājasya mādhava
28.
mādhava āyatekṣaṇā svaśiraḥ pañcaśākhābhyām
abhihatya vīrasya kururājasya urasi patati
abhihatya vīrasya kururājasya urasi patati
28.
O Madhava, with wide eyes, having struck her own head with her two hands, she falls onto the chest of the hero, the king of the Kurus.
पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा ।
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥२९॥
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी ॥२९॥
29. puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā ,
mukhaṁ vimṛjya putrasya bhartuścaiva tapasvinī.
mukhaṁ vimṛjya putrasya bhartuścaiva tapasvinī.
29.
puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā mukham
vimṛjya putrasya bhartuḥ ca eva tapasvinī
vimṛjya putrasya bhartuḥ ca eva tapasvinī
29.
tapasvinī puṇḍarīkanibhā puṇḍarīkāntaraprabhā
putrasya bhartuḥ ca eva mukham vimṛjya bhāti
putrasya bhartuḥ ca eva mukham vimṛjya bhāti
29.
The pitiable woman, whose appearance is lotus-like and whose brilliance is like the inner part of a lotus, wipes the faces of her son and her husband.
यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा ।
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥३०॥
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान् ॥३०॥
30. yadi cāpyāgamāḥ santi yadi vā śrutayastathā ,
dhruvaṁ lokānavāpto'yaṁ nṛpo bāhubalārjitān.
dhruvaṁ lokānavāpto'yaṁ nṛpo bāhubalārjitān.
30.
yadi ca api āgamāḥ santi yadi vā śrutayaḥ tathā
dhruvam lokān avāptaḥ ayam nṛpaḥ bāhubalārjitān
dhruvam lokān avāptaḥ ayam nṛpaḥ bāhubalārjitān
30.
yadi ca api āgamāḥ santi yadi vā śrutayaḥ tathā
(tarhi) dhruvam ayam nṛpaḥ bāhubalārjitān lokān avāptaḥ
(tarhi) dhruvam ayam nṛpaḥ bāhubalārjitān lokān avāptaḥ
30.
If there are indeed traditions (āgamas), or if there are sacred texts (śrutis) that state it to be so, then this king has certainly attained worlds earned by the strength of his arms.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17 (current chapter)
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47