Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-297

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् ।
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् ॥१॥
1. vaiśaṁpāyana uvāca ,
sa dadarśa hatānbhrātṝँllokapālāniva cyutān ,
yugānte samanuprāpte śakrapratimagauravān.
1. vaiśampāyanaḥ uvāca saḥ dadarśa hatān bhrātṝn lokapālān
iva cyutān yugānte samanuprāpte śakrapratimagauravān
1. Vaiśampāyana said: He saw his slain brothers, who, mighty like Indra, resembled fallen guardians of the world (lokapāla) at the approach of the end of an age (yuga).
विप्रकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् ।
भीमसेनं यमौ चोभौ निर्विचेष्टान्गतायुषः ॥२॥
2. viprakīrṇadhanurbāṇaṁ dṛṣṭvā nihatamarjunam ,
bhīmasenaṁ yamau cobhau nirviceṣṭāngatāyuṣaḥ.
2. viprakīrṇadhanurbāṇam dṛṣṭvā nihatam arjunam
bhīmasenam yamau ca ubhau nirviceṣṭān gatāyuṣaḥ
2. He saw Arjuna, slain, with his bow and arrows scattered, and Bhīmasena, and both the twins (Nakula and Sahadeva), motionless and lifeless.
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः ।
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः ॥३॥
3. sa dīrghamuṣṇaṁ niḥśvasya śokabāṣpapariplutaḥ ,
buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ.
3. saḥ dīrgham uṣṇam niḥśvasya śokabāṣpaparliplutaḥ
buddhyā vicintayāmāsa vīrāḥ kena nipātitāḥ
3. He sighed a long, hot breath, overcome by tears of sorrow. With his intellect, he pondered, "By whom were these heroes struck down?"
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् ।
भूतं महदिदं मन्ये भ्रातरो येन मे हताः ।
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् ॥४॥
4. naiṣāṁ śastraprahāro'sti padaṁ nehāsti kasyacit ,
bhūtaṁ mahadidaṁ manye bhrātaro yena me hatāḥ ,
ekāgraṁ cintayiṣyāmi pītvā vetsyāmi vā jalam.
4. na eṣām śastraprahāraḥ asti padam na
iha asti kasyacit bhūtam mahat idam
manye bhrātaraḥ yena me hatāḥ ekāgram
cintayiṣyāmi pītvā vetsyāmi vā jalam
4. There are no signs of weapon-strikes on them, nor are there any footprints here. I believe a great being has killed my brothers. I will think about this intently, or perhaps I will understand it after drinking the water.
स्यात्तु दुर्योधनेनेदमुपांशुविहितं कृतम् ।
गान्धारराजरचितं सततं जिह्मबुद्धिना ॥५॥
5. syāttu duryodhanenedamupāṁśuvihitaṁ kṛtam ,
gāndhārarājaracitaṁ satataṁ jihmabuddhinā.
5. syāt tu duryodhanena idam upāṃśuvihitam kṛtam
gāndhārarājaracitam satatam jihmabuddhinā
5. It is possible that Duryodhana secretly perpetrated this, which was constantly devised by the crooked-minded King of Gandhāra.
यस्य कार्यमकार्यं वा सममेव भवत्युत ।
कस्तस्य विश्वसेद्वीरो दुर्मतेरकृतात्मनः ॥६॥
6. yasya kāryamakāryaṁ vā samameva bhavatyuta ,
kastasya viśvasedvīro durmaterakṛtātmanaḥ.
6. yasya kāryam akāryam vā samam eva bhavati uta
kaḥ tasya viśvased vīraḥ durmateḥ akṛtātmanaḥ
6. What hero would trust that person of corrupt intellect and unrestrained self (ātman), for whom right action and wrong action are truly all the same?
अथ वा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः ।
भवेदिति महाबाहुर्बहुधा समचिन्तयत् ॥७॥
7. atha vā puruṣairgūḍhaiḥ prayogo'yaṁ durātmanaḥ ,
bhavediti mahābāhurbahudhā samacintayat.
7. atha vā puruṣaiḥ gūḍhaiḥ prayogaḥ ayam durātmanaḥ
bhavet iti mahābāhuḥ bahudhā samacintayat
7. Or perhaps this is a plot by that wicked person (Duryodhana), carried out by secret agents. Thinking thus, the mighty-armed Yudhiṣṭhira pondered the matter in many ways.
तस्यासीन्न विषेणेदमुदकं दूषितं यथा ।
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् ॥८॥
8. tasyāsīnna viṣeṇedamudakaṁ dūṣitaṁ yathā ,
mukhavarṇāḥ prasannā me bhrātṝṇāmityacintayat.
8. tasya āsīt na viṣeṇa idam udakam dūṣitam yathā |
mukhavarṇāḥ prasannā me bhrātṝṇām iti acintayat
8. Yudhiṣṭhira thought, "This water could not have been poisoned, because the countenances of my brothers are serene."
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् ।
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते ॥९॥
9. ekaikaśaścaughabalānimānpuruṣasattamān ,
ko'nyaḥ pratisamāseta kālāntakayamādṛte.
9. ekaikaśaḥ ca oghabalān imān puruṣasattamān
| kaḥ anyaḥ pratisamāseta kālāntakayamāt ṛte
9. Who else, besides Yama, the Destroyer of Time (kālāntaka), could have thus overcome, one by one, these mighty, best of men (puruṣa)?
एतेनाध्यवसायेन तत्तोयमवगाढवान् ।
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे ॥१०॥
10. etenādhyavasāyena tattoyamavagāḍhavān ,
gāhamānaśca tattoyamantarikṣātsa śuśruve.
10. etena adhyavasāyena tat toyam avagāḍhavān |
gāhamānaḥ ca tat toyam antarikṣāt sa śuśruve
10. With this determination, he entered that water. As he was entering that water, he heard a voice from the sky.
यक्ष उवाच ।
अहं बकः शैवलमत्स्यभक्षो मया नीताः प्रेतवशं तवानुजाः ।
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि ॥११॥
11. yakṣa uvāca ,
ahaṁ bakaḥ śaivalamatsyabhakṣo; mayā nītāḥ pretavaśaṁ tavānujāḥ ,
tvaṁ pañcamo bhavitā rājaputra; na cetpraśnānpṛcchato vyākaroṣi.
11. yakṣaḥ uvāca | aham bakaḥ śaivalamatsyabhakṣaḥ
mayā nītāḥ pretavaśam tava
anujāḥ | tvam pañcamaḥ bhavitā rājaputra
na cet praśnān pṛcchataḥ vyākaroṣi
11. The Yakṣa said: "I am a crane (baka), an eater of algae and fish. Your younger brothers were brought under the sway of death by me. O Prince (rājaputra), you will be the fifth, if you do not answer the questions of the one who asks."
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥१२॥
12. mā tāta sāhasaṁ kārṣīrmama pūrvaparigrahaḥ ,
praśnānuktvā tu kaunteya tataḥ piba harasva ca.
12. mā tāta sāhasam kārṣīḥ mama pūrvaparigrahaḥ
praśnān uktvā tu kaunteya tataḥ piba harasva ca
12. My dear son, do not act rashly. This water is under my prior claim. O son of Kunti, only after you have answered my questions may you then drink and take it.
युधिष्ठिर उवाच ।
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् ।
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् ॥१३॥
13. yudhiṣṭhira uvāca ,
rudrāṇāṁ vā vasūnāṁ vā marutāṁ vā pradhānabhāk ,
pṛcchāmi ko bhavāndevo naitacchakuninā kṛtam.
13. yudhiṣṭhiraḥ uvāca rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā
pradhānabhāk pṛcchāmi kaḥ bhavān devaḥ na etat śakuninā kṛtam
13. Yudhishthira said: I ask, who are you, O divine being? Are you the chief among the Rudras, or the Vasus, or the Maruts? This (deed) was certainly not done by Shakuni.
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च ।
चत्वारः पर्वताः केन पातिता भुवि तेजसा ॥१४॥
14. himavānpāriyātraśca vindhyo malaya eva ca ,
catvāraḥ parvatāḥ kena pātitā bhuvi tejasā.
14. himavān pāriyātraḥ ca vindhyaḥ malayaḥ eva ca
catvāraḥ parvatāḥ kena pātitāḥ bhuvi tejasā
14. By whose power were the four mountains - Himavat, Pariyatra, Vindhya, and Malaya - thrown down onto the earth?
अतीव ते महत्कर्म कृतं बलवतां वर ।
यन्न देवा न गन्धर्वा नासुरा न च राक्षसाः ।
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् ॥१५॥
15. atīva te mahatkarma kṛtaṁ balavatāṁ vara ,
yanna devā na gandharvā nāsurā na ca rākṣasāḥ ,
viṣaheranmahāyuddhe kṛtaṁ te tanmahādbhutam.
15. atīva te mahatkarman kṛtam balavatāṃ
vara yat na devāḥ na gandharvāḥ na
asurāḥ na ca rākṣasāḥ viṣaheran
mahāyuddhe kṛtam te tat mahāadbhutam
15. O best among the powerful, a very great deed has been accomplished by you, such that neither the gods, nor the Gandharvas, nor the Asuras, nor even the Rakshasas could have withstood it in a great battle. That deed, done by you, is truly astonishing.
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ।
कौतूहलं महज्जातं साध्वसं चागतं मम ॥१६॥
16. na te jānāmi yatkāryaṁ nābhijānāmi kāṅkṣitam ,
kautūhalaṁ mahajjātaṁ sādhvasaṁ cāgataṁ mama.
16. na te jānāmi yat kāryam na abhijānāmi kāṅkṣitam
kautūhalam mahat jātam sādhvasam ca āgatam mama
16. I do not know what your task is, nor do I understand what you desire. A great curiosity has arisen in me, and fear has also come upon me.
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः ।
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति ॥१७॥
17. yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ ,
pṛcchāmi bhagavaṁstasmātko bhavāniha tiṣṭhati.
17. yena asmi udvignahṛdayaḥ samutpannashirojvaraḥ
pṛcchāmi bhagavan tasmāt kaḥ bhavān iha tiṣṭhati
17. Therefore, with an agitated heart and a throbbing headache, I ask you, O revered one: Who are you, standing here?
यक्ष उवाच ।
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः ।
मयैते निहताः सर्वे भ्रातरस्ते महौजसः ॥१८॥
18. yakṣa uvāca ,
yakṣo'hamasmi bhadraṁ te nāsmi pakṣī jalecaraḥ ,
mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ.
18. yakṣaḥ uvāca yakṣaḥ aham asmi bhadram te na asmi pakṣī
jalecaraḥ mayā ete nihatāḥ sarve bhrātaraḥ te mahaujasaḥ
18. The Yaksha said: 'I am a Yaksha. May all be well with you. I am not a water-dwelling bird. All these brothers of yours, who possessed great power, were killed by me.'
वैशंपायन उवाच ।
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् ।
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः ॥१९॥
19. vaiśaṁpāyana uvāca ,
tatastāmaśivāṁ śrutvā vācaṁ sa paruṣākṣarām ,
yakṣasya bruvato rājannupakramya tadā sthitaḥ.
19. vaiśaṃpāyanaḥ uvāca tataḥ tām aśivām śrutvā vācam saḥ
paruṣākṣarām yakṣasya bruvataḥ rājan upakramya tadā sthitaḥ
19. Vaiśaṃpāyana said: 'O King, after hearing that inauspicious and harsh speech from the Yaksha who was speaking, he then approached him and stood.'
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् ।
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् ॥२०॥
20. virūpākṣaṁ mahākāyaṁ yakṣaṁ tālasamucchrayam ,
jvalanārkapratīkāśamadhṛṣyaṁ parvatopamam.
20. virūpākṣam mahākāyam yakṣam tālasamucchrayam
jvalanārkapratīkāśam adhṛṣyam parvatopamam
20. He saw a yakṣa (yakṣa) with disfigured eyes and a huge body, as tall as a palm tree, shining like a burning sun, unassailable, and resembling a mountain.
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः ।
मेघगम्भीरया वाचा तर्जयन्तं महाबलम् ॥२१॥
21. setumāśritya tiṣṭhantaṁ dadarśa bharatarṣabhaḥ ,
meghagambhīrayā vācā tarjayantaṁ mahābalam.
21. setum āśritya tiṣṭhantam dadarśa bharatarṣabhaḥ
meghagambhīrayā vācā tarjayantam mahābalam
21. The best of the Bharatas (bharatarṣabhaḥ) saw the mighty one (referring to the yakṣa) standing, relying on the causeway, threatening with a voice as deep as a thundercloud.
यक्ष उवाच ।
इमे ते भ्रातरो राजन्वार्यमाणा मयासकृत् ।
बलात्तोयं जिहीर्षन्तस्ततो वै सूदिता मया ॥२२॥
22. yakṣa uvāca ,
ime te bhrātaro rājanvāryamāṇā mayāsakṛt ,
balāttoyaṁ jihīrṣantastato vai sūditā mayā.
22. yakṣaḥ uvāca ime te bhrātaraḥ rājan vāryamāṇāḥ mayā
asakṛt balāt toyam jihīrṣantaḥ tataḥ vai sūditāḥ mayā
22. The yakṣa (yakṣa) said: "O King (rājan), these brothers of yours, repeatedly prevented by me, were intent on seizing the water by force. Therefore, they were indeed slain by me."
न पेयमुदकं राजन्प्राणानिह परीप्सता ।
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः ।
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥२३॥
23. na peyamudakaṁ rājanprāṇāniha parīpsatā ,
pārtha mā sāhasaṁ kārṣīrmama pūrvaparigrahaḥ ,
praśnānuktvā tu kaunteya tataḥ piba harasva ca.
23. na peyam udakam rājan prāṇān iha
parīpsatā pārtha mā sāhasam kārṣīḥ
mama pūrvaparigrahaḥ praśnān uktvā
tu kaunteya tataḥ piba harasva ca
23. O King (rājan), this water is not to be drunk here by one desiring to preserve his life. O Pārtha (pārtha), do not act rashly! This water is my former possession. But, O Kaunteya (kaunteya), after answering the questions, then drink and take it.
युधिष्ठिर उवाच ।
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम् ।
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा ॥२४॥
24. yudhiṣṭhira uvāca ,
naivāhaṁ kāmaye yakṣa tava pūrvaparigraham ,
kāmaṁ naitatpraśaṁsanti santo hi puruṣāḥ sadā.
24. yudhiṣṭhira uvāca | na eva aham kāmaye yakṣa tava pūrvaparigraham
| kāmam na etat praśaṃsanti santaḥ hi puruṣāḥ sadā
24. Yudhishthira said: "Indeed, O Yaksha, I do not desire your previous acquisition. Truly, good (santaḥ) persons (puruṣa) never praise such a desire."
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो ।
यथाप्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् ॥२५॥
25. yadātmanā svamātmānaṁ praśaṁsetpuruṣaḥ prabho ,
yathāprajñaṁ tu te praśnānprativakṣyāmi pṛccha mām.
25. yat ātmanā svam ātmānam praśaṃset puruṣaḥ prabho |
yathāprajñam tu te praśnān prativakṣyāmi pṛccha mām
25. Yudhishthira said: "O lord, though a person (puruṣa) may praise his own self (ātman) by himself, I will answer your questions to the best of my understanding. Ask me!"
यक्ष उवाच ।
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः ।
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥२६॥
26. yakṣa uvāca ,
kiṁ svidādityamunnayati ke ca tasyābhitaścarāḥ ,
kaścainamastaṁ nayati kasmiṁśca pratitiṣṭhati.
26. yakṣa uvāca | kim svid ādityam unnayati ke ca tasya abhitaḥ
carāḥ | kaḥ ca enam astam nayati kasmin ca pratitiṣṭhati
26. The Yaksha said: "What, pray, raises the sun? Who are its companions? Who leads it to set? And in what does it find its steady support?"
युधिष्ठिर उवाच ।
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः ।
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥२७॥
27. yudhiṣṭhira uvāca ,
brahmādityamunnayati devāstasyābhitaścarāḥ ,
dharmaścāstaṁ nayati ca satye ca pratitiṣṭhati.
27. yudhiṣṭhira uvāca | brahmā
ādityam unnayati devāḥ tasya abhitaḥ
carāḥ | dharmaḥ ca astam
nayati ca satye ca pratitiṣṭhati
27. Yudhishthira said: "Brahma raises the sun; the gods (devas) are its companions. Natural law (dharma) causes it to set, and it finds its steady support in truth (satya)."
यक्ष उवाच ।
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत् ।
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥२८॥
28. yakṣa uvāca ,
kena svicchrotriyo bhavati kena svidvindate mahat ,
kena dvitīyavānbhavati rājankena ca buddhimān.
28. yakṣa uvāca | kena svit śrotriyaḥ bhavati kena svit vindate
mahat | kena dvitīyavān bhavati rājan kena ca buddhimān
28. The Yakṣa said: By what means, indeed, does one become learned in the Vedas (śrotriya)? By what means does one achieve greatness? By what means does one become endowed with a companion, O King? And by what means does one become intelligent?
युधिष्ठिर उवाच ।
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् ।
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥२९॥
29. yudhiṣṭhira uvāca ,
śrutena śrotriyo bhavati tapasā vindate mahat ,
dhṛtyā dvitīyavānbhavati buddhimānvṛddhasevayā.
29. yudhiṣṭhira uvāca | śrutena śrotriyaḥ bhavati tapasā vindate
mahat | dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā
29. Yudhiṣṭhira replied: One becomes learned in the Vedas (śrotriya) through sacred knowledge. One achieves greatness through austerity (tapas). One becomes endowed with a companion through fortitude. One becomes intelligent through serving the elders.
यक्ष उवाच ।
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥३०॥
30. yakṣa uvāca ,
kiṁ brāhmaṇānāṁ devatvaṁ kaśca dharmaḥ satāmiva ,
kaścaiṣāṁ mānuṣo bhāvaḥ kimeṣāmasatāmiva.
30. yakṣa uvāca | kim brāhmaṇānām devatvam kaḥ ca dharmaḥ
satām iva | kaḥ ca eṣām mānuṣaḥ bhāvaḥ kim eṣām asatām iva
30. The Yakṣa said: What is the divinity of Brahmins? What is the natural law (dharma) of the virtuous? What is their human nature? And what is the characteristic of those who are not virtuous?
युधिष्ठिर उवाच ।
स्वाध्याय एषां देवत्वं तप एषां सतामिव ।
मरणं मानुषो भावः परिवादोऽसतामिव ॥३१॥
31. yudhiṣṭhira uvāca ,
svādhyāya eṣāṁ devatvaṁ tapa eṣāṁ satāmiva ,
maraṇaṁ mānuṣo bhāvaḥ parivādo'satāmiva.
31. yudhiṣṭhira uvāca | svādhyāyaḥ eṣām devatvam tapaḥ eṣām
satām iva | maraṇam mānuṣaḥ bhāvaḥ parivādaḥ asatām iva
31. Yudhiṣṭhira replied: Self-study of the Vedas (svādhyāya) is their divinity. Austerity (tapas) is their characteristic, like that of the virtuous. Mortality is their human nature. And slander is characteristic of those who are not virtuous.
यक्ष उवाच ।
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव ।
कश्चैषां मानुषो भावः किमेषामसतामिव ॥३२॥
32. yakṣa uvāca ,
kiṁ kṣatriyāṇāṁ devatvaṁ kaśca dharmaḥ satāmiva ,
kaścaiṣāṁ mānuṣo bhāvaḥ kimeṣāmasatāmiva.
32. yakṣa uvāca kim kṣatriyāṇām devatvam ca dharmaḥ
satām iva ca eṣām mānuṣaḥ bhāvaḥ kim eṣām asatām iva
32. The Yakṣa asked, "What is the divine quality of Kṣatriyas? What is their intrinsic nature (dharma), like that of the righteous? What is their human characteristic? And what is their quality that resembles that of the unrighteous?"
युधिष्ठिर उवाच ।
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव ।
भयं वै मानुषो भावः परित्यागोऽसतामिव ॥३३॥
33. yudhiṣṭhira uvāca ,
iṣvastrameṣāṁ devatvaṁ yajña eṣāṁ satāmiva ,
bhayaṁ vai mānuṣo bhāvaḥ parityāgo'satāmiva.
33. yudhiṣṭhiraḥ uvāca iṣvastram eṣām devatvam yajñaḥ eṣām
satām iva bhayam vai mānuṣaḥ bhāvaḥ parityāgaḥ asatām iva
33. yudhiṣṭhiraḥ uvāca eṣām iṣvastram devatvam,
eṣām yajñaḥ satām iva bhayam vai mānuṣaḥ bhāvaḥ,
parityāgaḥ asatām iva
33. Yudhiṣṭhira said: For them (the gods), missile weapons constitute their divine power, and the performance of a Vedic ritual (yajña) is like that of virtuous beings. Fear is certainly a human characteristic, while abandonment (of one's duty or principles) is like that of the wicked.
यक्ष उवाच ।
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः ।
का चैका वृश्चते यज्ञं कां यज्ञो नातिवर्तते ॥३४॥
34. yakṣa uvāca ,
kimekaṁ yajñiyaṁ sāma kimekaṁ yajñiyaṁ yajuḥ ,
kā caikā vṛścate yajñaṁ kāṁ yajño nātivartate.
34. yakṣaḥ uvāca kim ekam yajñiyam sāma kim ekam yajñiyam
yajuḥ kā ca ekā vṛścate yajñam kām yajñaḥ na ativartate
34. yakṣaḥ uvāca ekam yajñiyam sāma kim? ekam yajñiyam yajuḥ
kim? ca ekā kā yajñam vṛścate? yajñaḥ kām na ativartate?
34. The Yakṣa said: What is the single Sāman chant pertaining to the Vedic ritual (yajña)? What is the single Yajus prose formula pertaining to the Vedic ritual (yajña)? What one thing impairs or destroys a Vedic ritual (yajña)? And what single thing does the Vedic ritual (yajña) never abandon or surpass?
युधिष्ठिर उवाच ।
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः ।
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते ॥३५॥
35. yudhiṣṭhira uvāca ,
prāṇo vai yajñiyaṁ sāma mano vai yajñiyaṁ yajuḥ ,
vāgekā vṛścate yajñaṁ tāṁ yajño nātivartate.
35. yudhiṣṭhiraḥ uvāca prāṇaḥ vai yajñiyam sāma manaḥ vai yajñiyam
yajuḥ vāk ekā vṛścate yajñam tām yajñaḥ na ativartate
35. yudhiṣṭhiraḥ uvāca prāṇaḥ vai yajñiyam sāma manaḥ vai yajñiyam
yajuḥ ekā vāk yajñam vṛścate yajñaḥ tām na ativartate
35. Yudhiṣṭhira said: Indeed, the vital life-force is the Sāman chant pertaining to a Vedic ritual (yajña), and indeed, the mind is the Yajus prose formula pertaining to a Vedic ritual (yajña). It is speech alone that impairs or destroys a Vedic ritual (yajña), and the Vedic ritual (yajña) never abandons or surpasses it.
यक्ष उवाच ।
किं स्विदापततां श्रेष्ठं किं स्विन्निपततां वरम् ।
किं स्वित्प्रतिष्ठमानानां किं स्वित्प्रवदतां वरम् ॥३६॥
36. yakṣa uvāca ,
kiṁ svidāpatatāṁ śreṣṭhaṁ kiṁ svinnipatatāṁ varam ,
kiṁ svitpratiṣṭhamānānāṁ kiṁ svitpravadatāṁ varam.
36. yakṣaḥ uvāca kim svit āpatatām śreṣṭham kim svit nipatatām
varam kim svit pratiṣṭhamānānām kim svit pravadatām varam
36. The Yakṣa asked, 'What is the greatest among things that come down? What is the best among things that fall? What is the best among those that stand firm? And what is the best among those who speak?'
युधिष्ठिर उवाच ।
वर्षमापततां श्रेष्ठं बीजं निपततां वरम् ।
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः ॥३७॥
37. yudhiṣṭhira uvāca ,
varṣamāpatatāṁ śreṣṭhaṁ bījaṁ nipatatāṁ varam ,
gāvaḥ pratiṣṭhamānānāṁ putraḥ pravadatāṁ varaḥ.
37. yudhiṣṭhiraḥ uvāca varṣam āpatatām śreṣṭham bījam nipatatām
varam gāvaḥ pratiṣṭhamānānām putraḥ pravadatām varaḥ
37. Yudhiṣṭhira replied, 'Rain is the greatest among things that come down. A seed is the best among things that fall. Cows are the best among those that stand firm. And a son is the best among speakers.'
यक्ष उवाच ।
इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः ।
संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥३८॥
38. yakṣa uvāca ,
indriyārthānanubhavanbuddhimāँllokapūjitaḥ ,
saṁmataḥ sarvabhūtānāmucchvasanko na jīvati.
38. yakṣaḥ uvāca indriyārthān anubhavan buddhimān lokapūjitaḥ
saṃmataḥ sarvabhūtānām ucchvasan kaḥ na jīvati
38. The Yakṣa asked, 'Who does not live, even though they experience sense objects, are intelligent, honored by people, approved by all beings, and merely breathe?'
युधिष्ठिर उवाच ।
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥३९॥
39. yudhiṣṭhira uvāca ,
devatātithibhṛtyānāṁ pitṝṇāmātmanaśca yaḥ ,
na nirvapati pañcānāmucchvasanna sa jīvati.
39. yudhiṣṭhiraḥ uvāca devatātithibhṛtyānām pitṝṇām ātmanaḥ
ca yaḥ na nirvapati pañcānām ucchvasan na saḥ jīvati
39. Yudhiṣṭhira replied, 'He who, even while breathing, does not offer to the five categories - deities, guests, dependents, ancestors, and his own self (ātman) - does not truly live.'
यक्ष उवाच ।
किं स्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात् ।
किं स्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम् ॥४०॥
40. yakṣa uvāca ,
kiṁ svidgurutaraṁ bhūmeḥ kiṁ sviduccataraṁ ca khāt ,
kiṁ svicchīghrataraṁ vāyoḥ kiṁ svidbahutaraṁ nṛṇām.
40. yakṣaḥ uvāca kim svit gurutaram bhūmeḥ kim svit uccataram
ca khāt kim svit śīghrataram vāyoḥ kim svit bahutaram nṛṇām
40. The Yakṣa said, "What is heavier than the earth? What is higher than the sky? What is swifter than the wind? What is more numerous among humans?"
युधिष्ठिर उवाच ।
माता गुरुतरा भूमेः पिता उच्चतरश्च खात् ।
मनः शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम् ॥४१॥
41. yudhiṣṭhira uvāca ,
mātā gurutarā bhūmeḥ pitā uccataraśca khāt ,
manaḥ śīghrataraṁ vāyościntā bahutarī nṛṇām.
41. yudhiṣṭhiraḥ uvāca mātā gurutarā bhūmeḥ pitā uccataraḥ
ca khāt manaḥ śīghrataram vāyoḥ cintā bahutarī nṛṇām
41. Yudhiṣṭhira said, "The mother is heavier than the earth. The father is higher than the sky. The mind is swifter than the wind. Worry is more pervasive among humans."
यक्ष उवाच ।
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ॥४२॥
42. yakṣa uvāca ,
kiṁ svitsuptaṁ na nimiṣati kiṁ svijjātaṁ na copati ,
kasya sviddhṛdayaṁ nāsti kiṁ svidvegena vardhate.
42. yakṣaḥ uvāca kim svit suptam na nimiṣati kim svit jātam na
ca upati kasya svit hṛdayam na asti kim svit vegena vardhate
42. The Yakṣa said, "What, while sleeping, does not close its eyes? What, when born, does not stir? What has no heart? What grows rapidly?"
युधिष्ठिर उवाच ।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥४३॥
43. yudhiṣṭhira uvāca ,
matsyaḥ supto na nimiṣatyaṇḍaṁ jātaṁ na copati ,
aśmano hṛdayaṁ nāsti nadī vegena vardhate.
43. yudhiṣṭhiraḥ uvāca matsyaḥ suptaḥ na nimiṣati aṇḍam jātam
na ca upati aśmanaḥ hṛdayam na asti nadī vegena vardhate
43. Yudhiṣṭhira said, "A fish, while sleeping, does not close its eyes. An egg, when born, does not stir. A stone has no heart. A river grows rapidly."
यक्ष उवाच ।
किं स्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः ।
आतुरस्य च किं मित्रं किं स्विन्मित्रं मरिष्यतः ॥४४॥
44. yakṣa uvāca ,
kiṁ svitpravasato mitraṁ kiṁ svinmitraṁ gṛhe sataḥ ,
āturasya ca kiṁ mitraṁ kiṁ svinmitraṁ mariṣyataḥ.
44. yakṣaḥ uvāca kim svit pravasataḥ mitram kim svit mitram gṛhe
sataḥ āturasya ca kim mitram kim svit mitram mariṣyataḥ
44. The Yaksha said, "What indeed is a friend to one who travels abroad? What is a friend to one who remains at home? And what is a friend to a sick person? What indeed is a friend to one who is about to die?"
युधिष्ठिर उवाच ।
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥४५॥
45. yudhiṣṭhira uvāca ,
sārthaḥ pravasato mitraṁ bhāryā mitraṁ gṛhe sataḥ ,
āturasya bhiṣaṅmitraṁ dānaṁ mitraṁ mariṣyataḥ.
45. yudhiṣṭhiraḥ uvāca sārthaḥ pravasataḥ mitram bhāryā mitram
gṛhe sataḥ āturasya bhiṣak mitram dānam mitram mariṣyataḥ
45. Yudhishthira said, "A company of travelers is a friend to one who journeys abroad. A wife is a friend to one who stays at home. A physician is a friend to a sick person. Giving (dāna) is a friend to one who is about to die."
यक्ष उवाच ।
किं स्विदेको विचरति जातः को जायते पुनः ।
किं स्विद्धिमस्य भैषज्यं किं स्विदावपनं महत् ॥४६॥
46. yakṣa uvāca ,
kiṁ svideko vicarati jātaḥ ko jāyate punaḥ ,
kiṁ sviddhimasya bhaiṣajyaṁ kiṁ svidāvapanaṁ mahat.
46. yakṣaḥ uvāca kim svit ekaḥ vicarati jātaḥ kaḥ jāyate
punaḥ kim svit himasya bhaiṣajyam kim svit āvapanaṃ mahat
46. The Yaksha said, "What indeed moves alone? What, having been born, is born again? What indeed is the remedy for cold? What indeed is the great receptacle?"
युधिष्ठिर उवाच ।
सूर्य एको विचरति चन्द्रमा जायते पुनः ।
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥४७॥
47. yudhiṣṭhira uvāca ,
sūrya eko vicarati candramā jāyate punaḥ ,
agnirhimasya bhaiṣajyaṁ bhūmirāvapanaṁ mahat.
47. yudhiṣṭhiraḥ uvāca sūryaḥ ekaḥ vicarati candramāḥ jāyate
punaḥ agniḥ himasya bhaiṣajyam bhūmiḥ āvapanaṃ mahat
47. Yudhishthira said, "The sun moves alone. The moon is born again. Fire is the remedy for cold. The earth is the great receptacle."
यक्ष उवाच ।
किं स्विदेकपदं धर्म्यं किं स्विदेकपदं यशः ।
किं स्विदेकपदं स्वर्ग्यं किं स्विदेकपदं सुखम् ॥४८॥
48. yakṣa uvāca ,
kiṁ svidekapadaṁ dharmyaṁ kiṁ svidekapadaṁ yaśaḥ ,
kiṁ svidekapadaṁ svargyaṁ kiṁ svidekapadaṁ sukham.
48. yakṣaḥ uvāca kim svit ekapadam dharmyam kim svit ekapadam
yaśaḥ kim svit ekapadam svargyam kim svit ekapadam sukham
48. The Yakṣa asked, "What is the sole means of righteousness (dharma)? What is the sole means of fame? What is the sole means of attaining heaven? What is the sole means of happiness?"
युधिष्ठिर उवाच ।
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः ।
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥४९॥
49. yudhiṣṭhira uvāca ,
dākṣyamekapadaṁ dharmyaṁ dānamekapadaṁ yaśaḥ ,
satyamekapadaṁ svargyaṁ śīlamekapadaṁ sukham.
49. yudhiṣṭhiraḥ uvāca dākṣyam ekapadam dharmyam dānam ekapadam
yaśaḥ satyam ekapadam svargyam śīlam ekapadam sukham
49. Yudhiṣṭhira replied, "Skill and efficiency are the sole means of righteousness (dharma). Charity (dāna) is the sole means of fame. Truth is the sole means of attaining heaven. Good conduct is the sole means of happiness."
यक्ष उवाच ।
किं स्विदात्मा मनुष्यस्य किं स्विद्दैवकृतः सखा ।
उपजीवनं किं स्विदस्य किं स्विदस्य परायणम् ॥५०॥
50. yakṣa uvāca ,
kiṁ svidātmā manuṣyasya kiṁ sviddaivakṛtaḥ sakhā ,
upajīvanaṁ kiṁ svidasya kiṁ svidasya parāyaṇam.
50. yakṣaḥ uvāca kim svit ātmā manuṣyasya kim svit daivakṛtaḥ
sakhā upajīvanam kim svit asya kim svit asya parāyaṇam
50. The Yakṣa asked, "What is the very soul (ātman) of a human being? What is the friend given by destiny? What is their means of sustenance? What is their ultimate refuge?"
युधिष्ठिर उवाच ।
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा ।
उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥५१॥
51. yudhiṣṭhira uvāca ,
putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā ,
upajīvanaṁ ca parjanyo dānamasya parāyaṇam.
51. yudhiṣṭhiraḥ uvāca putraḥ ātmā manuṣyasya bhāryā daivakṛtaḥ
sakhā upajīvanam ca parjanyaḥ dānam asya parāyaṇam
51. Yudhiṣṭhira replied, "A son is the very soul (ātman) of a human being. A wife is the friend given by destiny. And rain is their means of sustenance. Charity (dāna) is their ultimate refuge."
यक्ष उवाच ।
धन्यानामुत्तमं किं स्विद्धनानां किं स्विदुत्तमम् ।
लाभानामुत्तमं किं स्वित्किं सुखानां तथोत्तमम् ॥५२॥
52. yakṣa uvāca ,
dhanyānāmuttamaṁ kiṁ sviddhanānāṁ kiṁ sviduttamam ,
lābhānāmuttamaṁ kiṁ svitkiṁ sukhānāṁ tathottamam.
52. yakṣaḥ uvāca | dhanyānām uttamam
kim svit dhanānām kim svit
uttamam | lābhānām uttamam kim
svit kim sukhānām tathā uttamam
52. The Yakṣa said: "What, indeed, is the best among the fortunate? What, indeed, is the best among possessions? What, indeed, is the best among gains? And what, similarly, is the best among pleasures?"
युधिष्ठिर उवाच ।
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् ।
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा ॥५३॥
53. yudhiṣṭhira uvāca ,
dhanyānāmuttamaṁ dākṣyaṁ dhanānāmuttamaṁ śrutam ,
lābhānāṁ śreṣṭhamārogyaṁ sukhānāṁ tuṣṭiruttamā.
53. yudhiṣṭhiraḥ uvāca | dhanyānām
uttamam dākṣyam dhanānām uttamam
śrutam | lābhānām śreṣṭham
ārogyam sukhānām tuṣṭiḥ uttamā
53. Yudhiṣṭhira said: "Among the fortunate, skill is the best. Among possessions, knowledge is the best. Among gains, health is supreme. And among pleasures, contentment is the best."
यक्ष उवाच ।
कश्च धर्मः परो लोके कश्च धर्मः सदाफलः ।
किं नियम्य न शोचन्ति कैश्च संधिर्न जीर्यते ॥५४॥
54. yakṣa uvāca ,
kaśca dharmaḥ paro loke kaśca dharmaḥ sadāphalaḥ ,
kiṁ niyamya na śocanti kaiśca saṁdhirna jīryate.
54. yakṣaḥ uvāca | kaḥ ca dharmaḥ paraḥ loke kaḥ ca dharmaḥ
sadāphalaḥ | kim niyamya na śocanti kaiḥ ca sandhiḥ na jīryate
54. The Yakṣa said: "What supreme (dharma) is there in the world? What (dharma) always bears fruit? By restraining what do people not grieve? And by what means does an alliance not decay?"
युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मस्त्रयीधर्मः सदाफलः ।
मनो यम्य न शोचन्ति सद्भिः संधिर्न जीर्यते ॥५५॥
55. yudhiṣṭhira uvāca ,
ānṛśaṁsyaṁ paro dharmastrayīdharmaḥ sadāphalaḥ ,
mano yamya na śocanti sadbhiḥ saṁdhirna jīryate.
55. yudhiṣṭhiraḥ uvāca | ānṛśaṃsyam
paraḥ dharmaḥ trayī-dharmaḥ
sadāphalaḥ | manaḥ yamya na
śocanti sadbhiḥ sandhiḥ na jīryate
55. Yudhiṣṭhira said: "Non-cruelty is the supreme (dharma). The (dharma) of the three Vedas (Trayī-dharma) always bears fruit. By restraining the mind, people do not grieve. An alliance with the good does not decay."
यक्ष उवाच ।
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति ।
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत् ॥५६॥
56. yakṣa uvāca ,
kiṁ nu hitvā priyo bhavati kiṁ nu hitvā na śocati ,
kiṁ nu hitvārthavānbhavati kiṁ nu hitvā sukhī bhavet.
56. yakṣaḥ uvāca kim nu hitvā priyaḥ bhavati kim nu hitvā na
śocati kim nu hitvā arthavān bhavati kim nu hitvā sukhī bhavet
56. The Yakṣa asked: "By abandoning what does a person become dear? By abandoning what does a person not grieve? By abandoning what does a person become prosperous? By abandoning what does a person become happy?"
युधिष्ठिर उवाच ।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान्भवति लोभं हित्वा सुखी भवेत् ॥५७॥
57. yudhiṣṭhira uvāca ,
mānaṁ hitvā priyo bhavati krodhaṁ hitvā na śocati ,
kāmaṁ hitvārthavānbhavati lobhaṁ hitvā sukhī bhavet.
57. yudhiṣṭhiraḥ uvāca mānam hitvā
priyaḥ bhavati krodham hitvā na
śocati kāmam hitvā arthavān
bhavati lobham hitvā sukhī bhavet
57. Yudhiṣṭhira replied: "By abandoning pride, one becomes dear. By abandoning anger, one does not grieve. By abandoning desire, one becomes prosperous. By abandoning greed, one becomes happy."
यक्ष उवाच ।
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् ।
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत् ॥५८॥
58. yakṣa uvāca ,
mṛtaḥ kathaṁ syātpuruṣaḥ kathaṁ rāṣṭraṁ mṛtaṁ bhavet ,
śrāddhaṁ mṛtaṁ kathaṁ ca syātkathaṁ yajño mṛto bhavet.
58. yakṣaḥ uvāca mṛtaḥ katham syāt
puruṣaḥ katham rāṣṭram mṛtam
bhavet śrāddham mṛtam katham ca
syāt katham yajñaḥ mṛtaḥ bhavet
58. The Yakṣa asked: "How can a person (puruṣa) be considered dead? How can a kingdom be considered dead? And how can a śrāddha (ancestor ritual) be considered dead? How can a Vedic ritual (yajña) be considered dead?"
युधिष्ठिर उवाच ।
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् ।
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥५९॥
59. yudhiṣṭhira uvāca ,
mṛto daridraḥ puruṣo mṛtaṁ rāṣṭramarājakam ,
mṛtamaśrotriyaṁ śrāddhaṁ mṛto yajñastvadakṣiṇaḥ.
59. yudhiṣṭhiraḥ uvāca mṛtaḥ daridraḥ puruṣaḥ mṛtam rāṣṭram
a-rājakam mṛtam a-śrotriyam śrāddham mṛtaḥ yajñaḥ tu a-dakṣiṇaḥ
59. Yudhiṣṭhira replied: "A poor man is considered dead. A kingdom without a ruler is considered dead. A śrāddha (ancestor ritual) performed without a learned Brahmin is considered dead. And a Vedic ritual (yajña) without offerings is considered dead."
यक्ष उवाच ।
का दिक्किमुदकं प्रोक्तं किमन्नं पार्थ किं विषम् ।
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥६०॥
60. yakṣa uvāca ,
kā dikkimudakaṁ proktaṁ kimannaṁ pārtha kiṁ viṣam ,
śrāddhasya kālamākhyāhi tataḥ piba harasva ca.
60. yakṣa uvāca | kā dik kim udakam proktam kim annam pārtha
kim viṣam | śrāddhasya kālam ākhyāhi tataḥ piba harasva ca
60. The Yaksha asked, "What is a direction? What is considered water? What is food? And, O Pārtha, what is poison? Also, tell me the proper time for the śrāddha (ancestral offering). After answering, you may drink and take (water)."
युधिष्ठिर उवाच ।
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् ।
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥६१॥
61. yudhiṣṭhira uvāca ,
santo digjalamākāśaṁ gaurannaṁ prārthanā viṣam ,
śrāddhasya brāhmaṇaḥ kālaḥ kathaṁ vā yakṣa manyase.
61. yudhiṣṭhira uvāca | santaḥ dik
jalam ākāśam gauḥ annam prārthanā
viṣam | śrāddhasya brāhmaṇaḥ
kālaḥ katham vā yakṣa manyase
61. Yudhiṣṭhira replied, "The virtuous (santaḥ) are the (true) direction. The sky is water. A cow is food. And begging is poison. As for the proper time for a śrāddha (ancestral offering), a Brahmin is that time. Or how do you understand this, O Yaksha?"
यक्ष उवाच ।
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परंतप ।
पुरुषं त्विदानीमाख्याहि यश्च सर्वधनी नरः ॥६२॥
62. yakṣa uvāca ,
vyākhyātā me tvayā praśnā yāthātathyaṁ paraṁtapa ,
puruṣaṁ tvidānīmākhyāhi yaśca sarvadhanī naraḥ.
62. yakṣa uvāca | vyākhyātā me tvayā praśnāḥ yāthātathyam
parantapa | puruṣam tu idānīm ākhyāhi yaḥ ca sarvadhanī naraḥ
62. The Yaksha said, "My questions have been explained by you with complete accuracy, O scorcher of foes (Yudhiṣṭhira)! But now, tell me about the (supreme cosmic) person (puruṣa), and also, who is the man who possesses all riches?"
युधिष्ठिर उवाच ।
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥६३॥
63. yudhiṣṭhira uvāca ,
divaṁ spṛśati bhūmiṁ ca śabdaḥ puṇyasya karmaṇaḥ ,
yāvatsa śabdo bhavati tāvatpuruṣa ucyate.
63. yudhiṣṭhira uvāca | divam spṛśati bhūmim ca śabdaḥ puṇyasya
karmaṇaḥ | yāvat saḥ śabdaḥ bhavati tāvat puruṣaḥ ucyate
63. Yudhiṣṭhira replied, "The reputation (śabda) of a meritorious action (karma) touches both heaven and earth. As long as that reputation lasts, for so long is one truly called a (cosmic) person (puruṣa)."
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च ।
अतीतानागते चोभे स वै सर्वधनी नरः ॥६४॥
64. tulye priyāpriye yasya sukhaduḥkhe tathaiva ca ,
atītānāgate cobhe sa vai sarvadhanī naraḥ.
64. tulye priyāpriye yasya sukhaduḥkhe tathā eva
ca atītānāgate ca ubhe sa vai sarvadhani naraḥ
64. The person to whom both pleasant and unpleasant experiences, joy and sorrow, and both past and future events are alike, that man is truly the possessor of all wealth.
यक्ष उवाच ।
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु ॥६५॥
65. yakṣa uvāca ,
vyākhyātaḥ puruṣo rājanyaśca sarvadhanī naraḥ ,
tasmāttavaiko bhrātṝṇāṁ yamicchasi sa jīvatu.
65. yakṣa uvāca vyākhyātaḥ puruṣaḥ rājan yaḥ ca sarvadhani
naraḥ tasmāt tava ekaḥ bhrātṝṇām yam icchasi sa jīvatu
65. The Yaksha said, "O King, the person (puruṣa) who is the possessor of all wealth has been explained. Therefore, from among your brothers, the one whom you wish, may he live."
युधिष्ठिर उवाच ।
श्यामो य एष रक्ताक्षो बृहच्छाल इवोद्गतः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥६६॥
66. yudhiṣṭhira uvāca ,
śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ ,
vyūḍhorasko mahābāhurnakulo yakṣa jīvatu.
66. yudhiṣṭhira uvāca śyāmaḥ yaḥ eṣaḥ raktākṣaḥ bṛhat śālaḥ
iva udgataḥ vyūḍhorasakaḥ mahābāhuḥ nakulaḥ yakṣa jīvatu
66. Yudhishthira said, "O Yaksha, may Nakula live - he who is dark-complexioned, red-eyed, grown tall like a magnificent śāla tree, broad-chested, and possesses mighty arms."
यक्ष उवाच ।
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
स कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥६७॥
67. yakṣa uvāca ,
priyaste bhīmaseno'yamarjuno vaḥ parāyaṇam ,
sa kasmānnakulaṁ rājansāpatnaṁ jīvamicchasi.
67. yakṣa uvāca priyaḥ te bhīmasenaḥ ayam arjunaḥ vaḥ
parāyaṇam sa kasmāt nakulam rājan sāpatnam jīvam icchasi
67. The Yaksha said, "This Bhimasena is dear to you, and Arjuna is your ultimate refuge. Why then, O King, do you wish for Nakula, who is born of a co-wife (sāpatna), to live?"
यस्य नागसहस्रेण दशसंख्येन वै बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥६८॥
68. yasya nāgasahasreṇa daśasaṁkhyena vai balam ,
tulyaṁ taṁ bhīmamutsṛjya nakulaṁ jīvamicchasi.
68. yasya nāgasahasreṇa daśasaṅkhyena vai balam
tulyam tam bhīmam utsṛjya nakulam jīvam icchasi
68. Whose strength, indeed, is equal to that of ten thousand elephants - abandoning that Bhīma, do you wish Nakula to live?
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥६९॥
69. tathainaṁ manujāḥ prāhurbhīmasenaṁ priyaṁ tava ,
atha kenānubhāvena sāpatnaṁ jīvamicchasi.
69. tathā enam manujāḥ prāhuḥ bhīmasenam priyam tava
atha kena anubhāvena sāpatnam jīvam icchasi
69. Indeed, people call him, Bhīmasena, dear to you. So, by what influence do you wish your step-brother to live?
यस्य बाहुबलं सर्वे पाण्डवाः समुपाश्रिताः ।
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि ॥७०॥
70. yasya bāhubalaṁ sarve pāṇḍavāḥ samupāśritāḥ ,
arjunaṁ tamapāhāya nakulaṁ jīvamicchasi.
70. yasya bāhubalam sarve pāṇḍavāḥ samupāśritāḥ
arjunam tam apahāya nakulam jīvam icchasi
70. Whose arm-strength all the Pāṇḍavas rely upon - abandoning that Arjuna, do you wish Nakula to live?
युधिष्ठिर उवाच ।
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥७१॥
71. yudhiṣṭhira uvāca ,
ānṛśaṁsyaṁ paro dharmaḥ paramārthācca me matam ,
ānṛśaṁsyaṁ cikīrṣāmi nakulo yakṣa jīvatu.
71. yudhiṣṭhiraḥ uvāca ānṛśaṃsyam paraḥ dharmaḥ paramārthāt
ca me matam ānṛśaṃsyam cikīrṣāmi nakulaḥ yakṣa jīvatu
71. Yudhiṣṭhira said: "Non-cruelty (ānṛśaṃsya) is the supreme natural law (dharma), and in my opinion, it is also the highest truth. I wish to practice non-cruelty; therefore, O Yakṣa, let Nakula live!"
धर्मशीलः सदा राजा इति मां मानवा विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥७२॥
72. dharmaśīlaḥ sadā rājā iti māṁ mānavā viduḥ ,
svadharmānna caliṣyāmi nakulo yakṣa jīvatu.
72. dharmaśīlaḥ sadā rājā iti mām mānavāḥ viduḥ |
svadharmāt na caliṣyāmi nakulaḥ yakṣa jīvatu
72. People always know me as a king who is righteous (dharma). I will not stray from my own intrinsic nature (dharma). O yakṣa, may Nakula live.
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥७३॥
73. yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ ,
mātṛbhyāṁ samamicchāmi nakulo yakṣa jīvatu.
73. yathā kuntī tathā mādrī viśeṣaḥ na asti me tayoḥ
| mātṛbhyām samam icchāmi nakulaḥ yakṣa jīvatu
73. As Kuntī, so Mādrī; there is no difference between the two of them for me. I desire equality for both mothers. O yakṣa, may Nakula live.
यक्ष उवाच ।
यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥७४॥
74. yakṣa uvāca ,
yasya te'rthācca kāmācca ānṛśaṁsyaṁ paraṁ matam ,
tasmātte bhrātaraḥ sarve jīvantu bharatarṣabha.
74. yakṣa uvāca | yasya te arthāt ca kāmāt ca ānṛśaṃsyam param
matam | tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha
74. The Yakṣa said, 'O best among the Bhāratas (bharatarṣabha), since you consider compassion (ānṛśaṃsya) supreme, even above material gain (artha) and desire (kāma), therefore, all your brothers shall live.'